३१३ त्वरिताज्ञानं

{अथ त्रयोदशाधिकत्रिशततमो ऽध्यायः}

त्वरिताज्ञानम्

अग्निर् उवाच

विश्वास-प्रस्तुतिः

ॐ ह्रीं हूं खे छे क्षः स्त्रीं ह्रूं क्षे ह्रीं फट्
त्वरितायैनमः
त्वरितां पूजयेन्न्यस्य द्विभुजाञ्चाष्टवाहुकां ।
आधारशक्तिं पद्मञ्च सिंहे देवीं हृदादिकम् ॥००१॥

मूलम्

ॐ ह्रीं हूं खे छे क्षः स्त्रीं ह्रूं क्षे ह्रीं फट्
त्वरितायैनमः
त्वरितां पूजयेन्न्यस्य द्विभुजाञ्चाष्टवाहुकां ।
आधारशक्तिं पद्मञ्च सिंहे देवीं हृदादिकम् ॥००१॥

विश्वास-प्रस्तुतिः

पूर्वादौ गायत्रीं यजेन्मण्डले वै प्रणीतया ।
हुङ्कारां खेचरीं चण्डां छेदनीं क्षेपणीं
स्त्रियाः ॥००२॥

मूलम्

पूर्वादौ गायत्रीं यजेन्मण्डले वै प्रणीतया ।
हुङ्कारां खेचरीं चण्डां छेदनीं क्षेपणीं
स्त्रियाः ॥००२॥

विश्वास-प्रस्तुतिः

हुङ्कारां क्षेमकारीञ्च फट्कारीं मध्यतो यजेत् ।
जयाञ्च विजयां द्वारि किङ्करञ्च तदग्रतः ॥००३॥

मूलम्

हुङ्कारां क्षेमकारीञ्च फट्कारीं मध्यतो यजेत् ।
जयाञ्च विजयां द्वारि किङ्करञ्च तदग्रतः ॥००३॥

विश्वास-प्रस्तुतिः

लिलैहीमैश् च सर्वाप्त्यै नामव्याहृतिभिस् तथा ।
अनन्ताय नमः स्वाहा कुलिकाय नमः स्वधा ॥००४॥

मूलम्

लिलैहीमैश् च सर्वाप्त्यै नामव्याहृतिभिस् तथा ।
अनन्ताय नमः स्वाहा कुलिकाय नमः स्वधा ॥००४॥

विश्वास-प्रस्तुतिः

स्वाहा वासुकिराजाय शङ्खपालाय वौषट् ।
तक्षकाय वषन्नित्यं महापद्माय वै नमः ॥००५॥

मूलम्

स्वाहा वासुकिराजाय शङ्खपालाय वौषट् ।
तक्षकाय वषन्नित्यं महापद्माय वै नमः ॥००५॥

विश्वास-प्रस्तुतिः

स्वाहा कर्कोटनागाय फट् पद्माय च वै नमः ।
लिखेन्निग्रहचक्रन्तु एकाशीतिपदैर् नरः ॥००६॥

मूलम्

स्वाहा कर्कोटनागाय फट् पद्माय च वै नमः ।
लिखेन्निग्रहचक्रन्तु एकाशीतिपदैर् नरः ॥००६॥

विश्वास-प्रस्तुतिः

वस्ते पटे तरौ भूर्जे शिलायां यष्टिकासु च ।
मध्ये कोष्ठे साध्यनाम पूर्वादौ पट्टिकासु च ॥००७॥

मूलम्

वस्ते पटे तरौ भूर्जे शिलायां यष्टिकासु च ।
मध्ये कोष्ठे साध्यनाम पूर्वादौ पट्टिकासु च ॥००७॥

विश्वास-प्रस्तुतिः

ॐ ह्रीं क्षूं छन्द छन्द चतुरः कण्ठकान्
कालरात्रिकां
ऐशादावम्बुपादौ च यमराज्यञ्च वाह्यतः ।
कालीनारवमाली कालीनामाक्षमालिनी ॥००८॥

मूलम्

ॐ ह्रीं क्षूं छन्द छन्द चतुरः कण्ठकान्
कालरात्रिकां
ऐशादावम्बुपादौ च यमराज्यञ्च वाह्यतः ।
कालीनारवमाली कालीनामाक्षमालिनी ॥००८॥

[[१५०]]

विश्वास-प्रस्तुतिः

मामोदेतत्तदोमोमा रक्षत स्वस्व भक्षवा ।
यमपाटटयामय मटमो टट मोटमा ॥००९॥

मूलम्

मामोदेतत्तदोमोमा रक्षत स्वस्व भक्षवा ।
यमपाटटयामय मटमो टट मोटमा ॥००९॥

विश्वास-प्रस्तुतिः

वामो भूरिविभूमेया टट रीश्व श्वरी टट ।
यमराजाद्वाह्यतो वं तं तोयं मारणात्मकं ॥०१०॥

मूलम्

वामो भूरिविभूमेया टट रीश्व श्वरी टट ।
यमराजाद्वाह्यतो वं तं तोयं मारणात्मकं ॥०१०॥

विश्वास-प्रस्तुतिः

कज्जलं निम्बनिर्यासमज्जासृग्विषसंयुतम् ।
काकपक्षस्य लेखन्या श्मशाने वा चतुष्पथे ॥०११॥

मूलम्

कज्जलं निम्बनिर्यासमज्जासृग्विषसंयुतम् ।
काकपक्षस्य लेखन्या श्मशाने वा चतुष्पथे ॥०११॥

विश्वास-प्रस्तुतिः

निधापयेत् कुम्भाधस्ताद्वल्मीके वाथ निक्षिपेत् ।
विभीतद्रुमशास्वाधो यन्त्रं सर्वारिमर्दनम् ॥०१२॥

मूलम्

निधापयेत् कुम्भाधस्ताद्वल्मीके वाथ निक्षिपेत् ।
विभीतद्रुमशास्वाधो यन्त्रं सर्वारिमर्दनम् ॥०१२॥

विश्वास-प्रस्तुतिः

लिखेच्चानुग्रहञ्चक्रं शुक्लपत्रे ऽथ भूर्जके ।
लाक्षया कुङ्कुमेनाथ स्फटिकाचन्दनेन वा ॥०१३॥

मूलम्

लिखेच्चानुग्रहञ्चक्रं शुक्लपत्रे ऽथ भूर्जके ।
लाक्षया कुङ्कुमेनाथ स्फटिकाचन्दनेन वा ॥०१३॥

विश्वास-प्रस्तुतिः

भुवि भित्तौ पूर्वदले1 नाम मध्यमकोष्ठके ।
खण्डे तु वारिमध्यस्थं ॐ हंसो वापि पट्टिशम् ॥०१४॥

मूलम्

भुवि भित्तौ पूर्वदले1 नाम मध्यमकोष्ठके ।
खण्डे तु वारिमध्यस्थं ॐ हंसो वापि पट्टिशम् ॥०१४॥

विश्वास-प्रस्तुतिः

लक्ष्मीश्लोकं शिवादौ च राक्षसादिक्रमाल्लिखेत् ।
श्रीःसाममोमा सा श्रीः सानौ याज्ञे ज्ञेया नौसा ॥०१५॥

मूलम्

लक्ष्मीश्लोकं शिवादौ च राक्षसादिक्रमाल्लिखेत् ।
श्रीःसाममोमा सा श्रीः सानौ याज्ञे ज्ञेया नौसा ॥०१५॥

विश्वास-प्रस्तुतिः

माया लीला लाली यामा याज्ञे ज्ञेया नौसा माया ।
यत्र ज्ञेया वहिः शीघ्रा दिक्षुरं कलसं वहिः ॥०१६॥

मूलम्

माया लीला लाली यामा याज्ञे ज्ञेया नौसा माया ।
यत्र ज्ञेया वहिः शीघ्रा दिक्षुरं कलसं वहिः ॥०१६॥

विश्वास-प्रस्तुतिः

पद्मस्थं पद्मचक्रञ्च भृत्युजित् स्वर्गगन्धृतिं ।
शान्तीनां परमा सान्तिः सौभाग्यादिप्रदायकम् ॥०१७॥

मूलम्

पद्मस्थं पद्मचक्रञ्च भृत्युजित् स्वर्गगन्धृतिं ।
शान्तीनां परमा सान्तिः सौभाग्यादिप्रदायकम् ॥०१७॥

विश्वास-प्रस्तुतिः

रुद्रे रुद्रसमाः कार्याः कोष्ठकास्तत्र ता लिखेत् ।
ओमाद्याह्रूम्फडन्ता च आदिवर्णमथानुतः ॥०१८॥

मूलम्

रुद्रे रुद्रसमाः कार्याः कोष्ठकास्तत्र ता लिखेत् ।
ओमाद्याह्रूम्फडन्ता च आदिवर्णमथानुतः ॥०१८॥

विद्यावर्णक्रमेनेव सञ्ज्ञाञ्च वषडन्तिकां ।

:न्

[[१५१]]

विश्वास-प्रस्तुतिः

अधस्थात् प्रत्यङ्गिरैषा सर्वकामार्थसाधिका ॥०१९॥

मूलम्

अधस्थात् प्रत्यङ्गिरैषा सर्वकामार्थसाधिका ॥०१९॥

विश्वास-प्रस्तुतिः

एकाशीतिपदे सर्वामादिवर्णक्रमेण तु ।
आदिमं यावदन्तं स्याद्वषडन्तञ्च नाम वै ॥०२०॥

मूलम्

एकाशीतिपदे सर्वामादिवर्णक्रमेण तु ।
आदिमं यावदन्तं स्याद्वषडन्तञ्च नाम वै ॥०२०॥

विश्वास-प्रस्तुतिः

एषा प्रत्यङ्गिरा चान्या सर्वकार्यादिसाधनी ।
निग्रहानुग्रहञ्चक्रञ्चतुःषष्टिपदैर् लिखेत् ॥०२१॥

मूलम्

एषा प्रत्यङ्गिरा चान्या सर्वकार्यादिसाधनी ।
निग्रहानुग्रहञ्चक्रञ्चतुःषष्टिपदैर् लिखेत् ॥०२१॥

विश्वास-प्रस्तुतिः

अमृती सा च विद्या च क्रीं सः हूं नामाथ मध्यतः ।
फट्काराद्यां पत्रगतां त्रिह्रीङ्कारेण वेष्टयेत् ॥०२२॥

मूलम्

अमृती सा च विद्या च क्रीं सः हूं नामाथ मध्यतः ।
फट्काराद्यां पत्रगतां त्रिह्रीङ्कारेण वेष्टयेत् ॥०२२॥

विश्वास-प्रस्तुतिः

कुम्भववद्धारिता सर्वशत्रुहृत् सर्वदायिका ।
विषन्नश्येत् कर्णजपादक्षराद्यैश् च दण्डकैः ॥०२३॥

मूलम्

कुम्भववद्धारिता सर्वशत्रुहृत् सर्वदायिका ।
विषन्नश्येत् कर्णजपादक्षराद्यैश् च दण्डकैः ॥०२३॥

{इत्य् आग्नेये महापुराणे त्वरिताज्ञानं नाम त्रयोदशाधिकत्रिशततमो ऽध्यायः }


  1. पूर्वपदे इति ञ॥ ↩︎ ↩︎