२७६ राजवंशः

{अथ षट्सप्तत्यधिकद्विशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

राजवंशवर्णनं

अग्निर् उवाच
तुर्वसोश् च सुतो वर्गो गोभानुस्तस्य चात्मजः1
गोभानोरासीत्2 त्रैशानिस्त्रैशानेस्तु करन्धमः ॥००१॥

मूलम्

राजवंशवर्णनं

अग्निर् उवाच
तुर्वसोश् च सुतो वर्गो गोभानुस्तस्य चात्मजः1
गोभानोरासीत्2 त्रैशानिस्त्रैशानेस्तु करन्धमः ॥००१॥

विश्वास-प्रस्तुतिः

करन्धमान्मरुत्तोभूद् दुष्मन्तस्तस्य चात्मजः ।
दुष्मन्तस्य वरूथो ऽभूद्गाण्डीरस्तु वरूथतः ॥००२॥

मूलम्

करन्धमान्मरुत्तोभूद् दुष्मन्तस्तस्य चात्मजः ।
दुष्मन्तस्य वरूथो ऽभूद्गाण्डीरस्तु वरूथतः ॥००२॥

विश्वास-प्रस्तुतिः

गाण्डीराच्चैव गान्धारः पञ्च जानपदास्ततः ।
गान्धाराः केरलाश्चोलाः पाण्ड्याः कोला3 महाबलाः ॥००३॥

मूलम्

गाण्डीराच्चैव गान्धारः पञ्च जानपदास्ततः ।
गान्धाराः केरलाश्चोलाः पाण्ड्याः कोला3 महाबलाः ॥००३॥

विश्वास-प्रस्तुतिः

द्रुह्यस्तु वभ्रुसेतुश् च बभ्रुसेतोः पुरोवसुः ।
ततो गान्धारा गान्धारैर् धर्मो धर्माद् घृतो ऽभवत् ॥००४॥

मूलम्

द्रुह्यस्तु वभ्रुसेतुश् च बभ्रुसेतोः पुरोवसुः ।
ततो गान्धारा गान्धारैर् धर्मो धर्माद् घृतो ऽभवत् ॥००४॥

विश्वास-प्रस्तुतिः

घृतात्तु विदुषस्तस्मात् प्रचेतास्तस्य वै शतम् ।
आनद्रश् च सभानरश्चाक्षुषः परमेषुकः ॥००५॥

मूलम्

घृतात्तु विदुषस्तस्मात् प्रचेतास्तस्य वै शतम् ।
आनद्रश् च सभानरश्चाक्षुषः परमेषुकः ॥००५॥

विश्वास-प्रस्तुतिः

सभानरात् कालानलः कालानलजस्रृञ्जयः ।
पुरञ्जयः सृञ्जयस्य तत्पुत्रो जनमेजयः ॥००६॥

मूलम्

सभानरात् कालानलः कालानलजस्रृञ्जयः ।
पुरञ्जयः सृञ्जयस्य तत्पुत्रो जनमेजयः ॥००६॥

विश्वास-प्रस्तुतिः

तत्पुत्रस्तु महाशालस्तत्पुत्रो ऽभुन्महामनाः ।
तस्मादुशीनरो ब्रह्मन्नृगायान्तु नृगस्ततः ॥००७॥

मूलम्

तत्पुत्रस्तु महाशालस्तत्पुत्रो ऽभुन्महामनाः ।
तस्मादुशीनरो ब्रह्मन्नृगायान्तु नृगस्ततः ॥००७॥

नरायान्तु नरश्चासीत् कृमिस्तु कृमितः सुतः ।

:न्

[[२२]]

विश्वास-प्रस्तुतिः

दशायां सुब्रतो जज्ञे दृशद्वत्यां शिविस् तथा ॥००८॥

मूलम्

दशायां सुब्रतो जज्ञे दृशद्वत्यां शिविस् तथा ॥००८॥

विश्वास-प्रस्तुतिः

शिवे पुत्रास्तु चत्वारः पृथुदर्भश् च वीरकः ।
कैकेयो भद्रकस्तेषां नाम्रा जनपदाः शुभाः ॥००९॥

मूलम्

शिवे पुत्रास्तु चत्वारः पृथुदर्भश् च वीरकः ।
कैकेयो भद्रकस्तेषां नाम्रा जनपदाः शुभाः ॥००९॥

विश्वास-प्रस्तुतिः

तितिक्षुरुशीनरजस्तितिक्षोश् च रुषद्रथः ।
रुषद्रथादभूत्पैलः पैलाच्च सुतपाः सुतः ॥०१०॥

मूलम्

तितिक्षुरुशीनरजस्तितिक्षोश् च रुषद्रथः ।
रुषद्रथादभूत्पैलः पैलाच्च सुतपाः सुतः ॥०१०॥

विश्वास-प्रस्तुतिः

महायोगि बलिस्तस्मादङ्गो वङ्गश् च मुख्यकः ।
पुण्ड्रः कलिङ्गो बालेयो बलिर्योगी बलान्वितः ॥०११॥

मूलम्

महायोगि बलिस्तस्मादङ्गो वङ्गश् च मुख्यकः ।
पुण्ड्रः कलिङ्गो बालेयो बलिर्योगी बलान्वितः ॥०११॥

विश्वास-प्रस्तुतिः

अङ्गाद्दधिवाहनो ऽभूत्1 तस्माद्दिविरथो नृपः ।
दिविरथाद्धर्मरथस्तस्य चित्ररथः सुतः ॥०१२॥

मूलम्

अङ्गाद्दधिवाहनो ऽभूत्1 तस्माद्दिविरथो नृपः ।
दिविरथाद्धर्मरथस्तस्य चित्ररथः सुतः ॥०१२॥

विश्वास-प्रस्तुतिः

चित्ररथात्सत्यरथो लोमपदश् च तत्सुतः ।
लोमपादाच्चतुरङ्गः पृथुलाक्षश् च तत्सुतः ॥०१३॥

मूलम्

चित्ररथात्सत्यरथो लोमपदश् च तत्सुतः ।
लोमपादाच्चतुरङ्गः पृथुलाक्षश् च तत्सुतः ॥०१३॥

विश्वास-प्रस्तुतिः

पृथुलाक्षाच्च चम्पो ऽभूच्चम्पाद्धर्यङ्गको ऽभवत् ।
हर्यङ्गाच्च भद्ररथो बृहत्कर्मा च तत्सुतः ॥०१४॥

मूलम्

पृथुलाक्षाच्च चम्पो ऽभूच्चम्पाद्धर्यङ्गको ऽभवत् ।
हर्यङ्गाच्च भद्ररथो बृहत्कर्मा च तत्सुतः ॥०१४॥

विश्वास-प्रस्तुतिः

तस्मादभूद्वॄहद्भानुर्वृहद्भानोर्बृहात्मवान् ।
तस्माज्जयद्रथो ह्य् आसीज्जयद्रथाद्वृहद्रथः ॥०१५॥

मूलम्

तस्मादभूद्वॄहद्भानुर्वृहद्भानोर्बृहात्मवान् ।
तस्माज्जयद्रथो ह्य् आसीज्जयद्रथाद्वृहद्रथः ॥०१५॥

विश्वास-प्रस्तुतिः

वृहद्रथाद्विश्वजिच्च कर्णो विश्वजितो ऽभवत् ।
कर्णस्य वृषसेनस्तु पृथुसेनस्तदात्मजः ।०१६।
एतो ऽङ्गवंशजा भूपाः पूरोर्वंशं विबोध मे ॥०१६॥

मूलम्

वृहद्रथाद्विश्वजिच्च कर्णो विश्वजितो ऽभवत् ।
कर्णस्य वृषसेनस्तु पृथुसेनस्तदात्मजः ।०१६।
एतो ऽङ्गवंशजा भूपाः पूरोर्वंशं विबोध मे ॥०१६॥

{इत्य् आग्नेये महापुराणे राजवंशवर्णनं नाम षट्सप्तत्यधिकद्विशततमो ऽध्यायः }

:न्

[[२३]]


  1. शोभानुस्तस्य चात्मज इति ख ॥ ↩︎ ↩︎ ↩︎ ↩︎

  2. शोभानोरासीदिति ख ॥ ↩︎ ↩︎

  3. कर्णा इति ज॥ , ट॥ च ॥ ↩︎ ↩︎