२४७ पुष्पादिपूजाफलं

{अथ सप्तचत्वारिंशदधिकद्विशततमो ऽध्यायः}

पुष्पादिपूजाफलं

विश्वास-प्रस्तुतिः

अग्निर् उवाच
पुष्पैस्तु पूजनाद्विष्णुः सर्वकार्येषु सिद्धिदः ।
मालती मल्लिका यूथी पाटला करवीरकं ॥००१॥

मूलम्

अग्निर् उवाच
पुष्पैस्तु पूजनाद्विष्णुः सर्वकार्येषु सिद्धिदः ।
मालती मल्लिका यूथी पाटला करवीरकं ॥००१॥

पावान्तिरतिमुक्तश् च[^२] कर्णिकारः कुराण्टकः ।

:न्

[[३९५]]

विश्वास-प्रस्तुतिः

कुब्जकस्तगरो नीपो वाणो वर्वरमल्लिका ॥००२॥

मूलम्

कुब्जकस्तगरो नीपो वाणो वर्वरमल्लिका ॥००२॥

विश्वास-प्रस्तुतिः

अशोकस्तिलकः कुन्दः पूजायै स्यात्तमालजं ।
बिल्वपत्रं शमीपत्रं पत्रं भृङ्गरजस्य तु ॥००३॥

मूलम्

अशोकस्तिलकः कुन्दः पूजायै स्यात्तमालजं ।
बिल्वपत्रं शमीपत्रं पत्रं भृङ्गरजस्य तु ॥००३॥

विश्वास-प्रस्तुतिः

तुलसीकालतुलसीपत्रं वासकमर्चने ।
केतकीपत्रपुष्पं च पद्मं रक्तोत्पलादिकं ॥००४॥

मूलम्

तुलसीकालतुलसीपत्रं वासकमर्चने ।
केतकीपत्रपुष्पं च पद्मं रक्तोत्पलादिकं ॥००४॥

विश्वास-प्रस्तुतिः

नार्कन्नोन्मत्तकङ्काञ्ची पूजने गिरिमल्लिका ।
कौटजं शाल्मलीपुष्पं कण्टकारीभवन्नहि ॥००५॥

मूलम्

नार्कन्नोन्मत्तकङ्काञ्ची पूजने गिरिमल्लिका ।
कौटजं शाल्मलीपुष्पं कण्टकारीभवन्नहि ॥००५॥

विश्वास-प्रस्तुतिः

घृतप्रस्थेन विष्णोश् च स्नानङ्गोकोटिसत्फलं ।
आढकेन तु राजा स्यात् घृतक्षीरैर् दिवं व्रजेत् ॥००६॥

मूलम्

घृतप्रस्थेन विष्णोश् च स्नानङ्गोकोटिसत्फलं ।
आढकेन तु राजा स्यात् घृतक्षीरैर् दिवं व्रजेत् ॥००६॥

\{इत्य् आग्नेये महापुराणे पुष्पादिपूजाफलं नाम सप्तचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥ }