२२१ब्

{अथैकविंशत्यधिकद्विशततमो ऽध्यायः}

दुर्गसम्पत्तिः

पुष्कर उवाच
दुर्गसम्पत्तिमाख्यास्ये दुर्गदेशे वसेन्नृपः ।अप्_२२१ब्।
वैश्यशूद्रजनप्रायो ऽह्यनाहार्यस् तथापरैः ॥अप्_२२१ब्।००१।
किञ्चिद्ब्राह्मणसंयुक्तो बहुकर्मकरस् तथा ।अप्_२२१ब्।
अदेवमातृको भक्तजलो देशः प्रशस्यते ॥अप्_२२१ब्।००२।
परैर् अपीडीतः पुष्पफलधान्यसन्वितः1 ।अप्_२२१ब्।
अगम्यः परचक्राणां व्यालतस्करवर्जितः ॥अप्_२२१ब्।००३।
षण्णामेकतमं दुर्गं तत्र कृत्वा वसेद्बली ।अप्_२२१ब्।
धनुर्दुर्गं महीदुर्गं नरदुर्गं तथैव च ॥अप्_२२१ब्।००४।
वार्क्षञ्चैवाम्बुदुर्गञ्च गिरिदुर्गञ्च भार्गव ।अप्_२२१ब्।
सर्वोत्तमं शैलदुर्गमभेद्यं चान्यभेदनं ॥अप्_२२१ब्।००५।

:न्

[[३०६]]

पुरन्तत्र च हट्टाद्यदेवतायतनादिकं ।अप्_२२१ब्।
अनुयन्त्रायुधोपेतं सोदकं दुर्गमुत्तमं ॥अप्_२२१ब्।००६।
राजरक्षां प्रवक्ष्यामि रक्ष्यो भूपो विषादितः ।अप्_२२१ब्।
पञ्चाङ्गस्तु शिरीषः स्यान्मूत्रपिष्टो विषार्दनः ॥अप्_२२१ब्।००७।
शतावरी छिन्नरुहा विषघ्नी तण्डुलीयकं ।अप्_२२१ब्।
कोषातकी च कल्हारी ब्राह्मी चित्रपटोलिका ॥अप्_२२१ब्।००८।
मण्डूलपर्णी वाराही धात्र्यानन्दकमेव च ।अप्_२२१ब्।
उन्मादिनी सोमराजी विषघ्नं रत्नमेव च ॥अप्_२२१ब्।००९।
वास्तुलक्षणसंयुक्ते वसन् दुर्गे सुरान्यजेत् ।अप्_२२१ब्।
प्रजाश् च पालयेद्दुष्टाञ्जयेद्दानानि दापयेत् ॥अप्_२२१ब्।०१०।
देवद्रव्यादिहरणात् कल्पन्तु नरके वसेत् ।अप्_२२१ब्।
देवालयानि कुर्वीत देवपूजारतो नृपः ॥अप्_२२१ब्।०११।
सुरालयाः पालनीयाः स्थापनीयाश् च देवताः ।अप्_२२१ब्।
मृण्मयाद्दारुजं पुण्यं दारुजादिष्टकामयं ॥अप्_२२१ब्।०१२।
ऐष्टकाच्छैलजं पुण्यं शैलजात् स्वर्णरत्नजं ।अप्_२२१ब्।
क्रीडन् सुरगृहं कुर्वन् भुक्तिमुक्तिमवाप्नुयात् ॥अप्_२२१ब्।०१३।
चित्रक्वद् गीतवाद्यादिप्रेक्षणीयादिदानकृत् ।अप्_२२१ब्।
तैलाज्यमधुदुग्धाद्यैः स्नाप्य देवं दिवं व्रजेत् ॥अप्_२२१ब्।०१४।
पूजयेत् पालयेद्विप्रान् द्विजस्वन्न हरेन्नृपः ।अप्_२२१ब्।
सुवर्णमेकं गामेकां भूमेरप्येकमङ्गुलं ॥अप्_२२१ब्।०१५।
हरन्नरकमाप्नोति यावदाहूतसम्प्लवं ।अप्_२२१ब्।
दुराचारन्न द्विषेच्च सर्वपापेष्वपि स्थितं ॥अप्_२२१ब्।०१६।
नैवास्ति ब्राह्मणबधात् पापं गुरुतरं क्वचित् ।अप्_२२१ब्।

[[३०७]]

अदैवं दैवतं कुर्युः कुर्युर्दैवमदैवतं ॥अप्_२२१ब्।०१७।
ब्राह्मणा हि महाभागास्तान्नमस्येत्सदैव तु1 ।अप्_२२१ब्।
ब्राह्मणी रुदती हन्ति कुलं राज्यं प्रजास् तथा ॥अप्_२२१ब्।०१८।
साध्वीस्त्रीणां पालनञ्च राजा कुर्याच्च धार्मिकः ।अप्_२२१ब्।
स्त्रिया प्रहृष्टया भाव्यं गृहकार्यैकदक्षया ॥अप्_२२१ब्।०१९।
सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ।अप्_२२१ब्।
यस्मै दद्यात्पिता त्वेनां शुश्रूषेत्तं पतिं सदा ॥अप्_२२१ब्।०२०।
मृते भर्तरि स्वर्यायात् ब्रह्मचर्ये स्थिताङ्गना ।अप्_२२१ब्।
परवेश्मरुचिर् नस्यान्न स्यात् कलहशालिनी ॥अप्_२२१ब्।०२१।
मण्डनं वर्जयेन्नारी तथा प्रोषितभर्तृका ।अप्_२२१ब्।
देवताराधनपरा तिष्ठेद्भर्तृहिते रता ॥अप्_२२१ब्।०२२।
धारयेन्मङ्गलार्थाय किञ्चिदाभरणन्तथा ।अप्_२२१ब्।
भर्त्राग्निं या विशेन्नारी सापि स्वगमवाप्नुयात् ॥अप्_२२१ब्।०२३।
श्रियः सम्पूजनङ्कार्यं गृहसम्मार्जनादिकं ।अप्_२२१ब्।
द्वादश्यां कार्त्तिके विष्णुं गां सवत्सां ददेत्तथा ॥अप्_२२१ब्।०२४।
सावित्र्या रक्षितो भर्ता सत्याचारव्रतेन च2 ।अप्_२२१ब्।
सप्तम्यां मार्गशीर्षे तु सिते ऽभ्यर्च्य दिवाकरं ॥अप्_२२१ब्।०२५।
पुत्रानाप्नोति च स्त्रीह नात्र कार्या विचारणा ॥२६॥अप्_२२१ब्।

{इत्य् आग्नेये महापुराणे राजधर्मो नाम एकविंशत्यधिकद्विशततमो ऽध्यायः ॥ }

:न्

[[३०८]]


  1. पुष्पफलधान्यधनान्वित इति ग॥ , घ॥ , ञ॥ , ट॥ च ↩︎ ↩︎

  2. सत्यवान् सुव्रतेन चेति घ॥ , ञ॥ च ↩︎