{अथ सप्ताधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
कौमुदव्रतं
अग्निर् उवाच
कौमुदाख्यं मयोक्तञ्च चरेदाश्वयुजे सिते ।
हरिं यजेत् मासमेकमेकादश्यामुपोषितः ॥००१॥
मूलम्
कौमुदव्रतं
अग्निर् उवाच
कौमुदाख्यं मयोक्तञ्च चरेदाश्वयुजे सिते ।
हरिं यजेत् मासमेकमेकादश्यामुपोषितः ॥००१॥
विश्वास-प्रस्तुतिः
आश्विने शुक्लपक्षेहमेकाहारी हरिं जपन् ।
मासमेकं भुक्तिमुक्त्यै करिष्ये कौमुदं व्रतं ॥००२॥
मूलम्
आश्विने शुक्लपक्षेहमेकाहारी हरिं जपन् ।
मासमेकं भुक्तिमुक्त्यै करिष्ये कौमुदं व्रतं ॥००२॥
विश्वास-प्रस्तुतिः
उपोष्य विष्णुं द्वादश्यां यजेद्देवं विलिप्य च ।
चन्दनागुरुकाश्मीरैः कमलोत्पलपुष्पकैः ॥००३॥
मूलम्
उपोष्य विष्णुं द्वादश्यां यजेद्देवं विलिप्य च ।
चन्दनागुरुकाश्मीरैः कमलोत्पलपुष्पकैः ॥००३॥
विश्वास-प्रस्तुतिः
कल्हारैर्वाथ मालत्या दीपं तैलेन वाग्यतः ।
अहोरात्रं च नैवेद्यं पायसापूपमोदकैः ॥००४॥
मूलम्
कल्हारैर्वाथ मालत्या दीपं तैलेन वाग्यतः ।
अहोरात्रं च नैवेद्यं पायसापूपमोदकैः ॥००४॥
[[२५२]]
विश्वास-प्रस्तुतिः
भोजनादि[^१] द्विजे दद्याद्यावद् देवः प्रबुद्ध्यते ॥००५॥
मूलम्
भोजनादि[^१] द्विजे दद्याद्यावद् देवः प्रबुद्ध्यते ॥००५॥
{इत्य् आग्नेये महापुराणे कौमुदव्रतं नाम सप्ताधिकद्विशततमो ऽध्यायः ॥ }