{अथ चतुःषष्ट्यधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
नवग्रहहोमः
पुष्कर उवाच
श्रीकामः शान्तिकामो वा ग्रहयज्ञं समारभेत् ।
वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन् पुनः ॥००१॥
मूलम्
नवग्रहहोमः
पुष्कर उवाच
श्रीकामः शान्तिकामो वा ग्रहयज्ञं समारभेत् ।
वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन् पुनः ॥००१॥
:न्
[[१५४]]
विश्वास-प्रस्तुतिः
सूर्यः सोमो मङ्गलश् च बुधश्चाथ बृहस्पतिः ।
शुक्रः शनैश् चरो राहुः केतुश्चेति ग्रहाः स्मृताः ॥००२॥
मूलम्
सूर्यः सोमो मङ्गलश् च बुधश्चाथ बृहस्पतिः ।
शुक्रः शनैश् चरो राहुः केतुश्चेति ग्रहाः स्मृताः ॥००२॥
विश्वास-प्रस्तुतिः
ताम्रकात् स्फटिकाद्रक्तचन्दनात् स्वर्णर्कादुभौ ।
रजतादयसः शीशात् ग्रहाः कार्याः क्रमादिमे ॥००३॥
मूलम्
ताम्रकात् स्फटिकाद्रक्तचन्दनात् स्वर्णर्कादुभौ ।
रजतादयसः शीशात् ग्रहाः कार्याः क्रमादिमे ॥००३॥
विश्वास-प्रस्तुतिः
सुवर्णैर् वायजेल्लिख्य गन्धमण्डलकेषु वा ।
यथावर्णं प्रदेयानि वासांसि कुसुमानि च ॥००४॥
मूलम्
सुवर्णैर् वायजेल्लिख्य गन्धमण्डलकेषु वा ।
यथावर्णं प्रदेयानि वासांसि कुसुमानि च ॥००४॥
विश्वास-प्रस्तुतिः
गन्धाश् च वलयश् चैव धूपो देयस्तु गुग्गुलुः ।
कर्तव्या मन्त्रयन्तश् च चरवः प्रतिदैवतं ॥००५॥
मूलम्
गन्धाश् च वलयश् चैव धूपो देयस्तु गुग्गुलुः ।
कर्तव्या मन्त्रयन्तश् च चरवः प्रतिदैवतं ॥००५॥
विश्वास-प्रस्तुतिः
आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् ।
उद्बुद्ध्यस्वेति च ऋचो यथासङ्ख्यं प्रकीर्तिताः ॥००६॥
मूलम्
आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् ।
उद्बुद्ध्यस्वेति च ऋचो यथासङ्ख्यं प्रकीर्तिताः ॥००६॥
विश्वास-प्रस्तुतिः
वृहस्पते अतियदर्यस्तथैवाल्पात् परिश्रुतः ।
शन्नो देवीस् तथा काण्डात् केतुं कृन्वन्निमास् तथा ॥००७॥
मूलम्
वृहस्पते अतियदर्यस्तथैवाल्पात् परिश्रुतः ।
शन्नो देवीस् तथा काण्डात् केतुं कृन्वन्निमास् तथा ॥००७॥
विश्वास-प्रस्तुतिः
अर्कः पालाशः खदिरो ह्य् अपामार्गोथ1 पिप्पलः ।
उदुम्बरः शमी दुर्वा कुशाश् च समिधः क्रमात् ॥००८॥
मूलम्
अर्कः पालाशः खदिरो ह्य् अपामार्गोथ1 पिप्पलः ।
उदुम्बरः शमी दुर्वा कुशाश् च समिधः क्रमात् ॥००८॥
विश्वास-प्रस्तुतिः
एकैकस्यात्राष्टशतमष्टाविंशतिरेव वा ।
होतव्या मधुसर्पिर्भ्यां दध्ना चैव समन्विताः ॥००९॥
मूलम्
एकैकस्यात्राष्टशतमष्टाविंशतिरेव वा ।
होतव्या मधुसर्पिर्भ्यां दध्ना चैव समन्विताः ॥००९॥
विश्वास-प्रस्तुतिः
गुडौदनं पायसं च हविष्यं क्षीरयष्टिकं ।
दध्योदनं हविः पूपान् मांसं चित्रान्नमेव च ॥०१०॥
मूलम्
गुडौदनं पायसं च हविष्यं क्षीरयष्टिकं ।
दध्योदनं हविः पूपान् मांसं चित्रान्नमेव च ॥०१०॥
विश्वास-प्रस्तुतिः
दद्याद्ग्रहक्रमदेतद्द्विजेभ्यो भोजनं बुधः ।
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकं ॥०११॥
मूलम्
दद्याद्ग्रहक्रमदेतद्द्विजेभ्यो भोजनं बुधः ।
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकं ॥०११॥
:न्
[[१५५]]
विश्वास-प्रस्तुतिः
कृष्णा गौरायसश्छाग एता वै दक्षिणाः क्रमात् ॥०१२॥
मूलम्
कृष्णा गौरायसश्छाग एता वै दक्षिणाः क्रमात् ॥०१२॥
विश्वास-प्रस्तुतिः
यश् च यस्य यदा दूष्यः1 स तं यत्नेन पूजयेत् ।
ब्रह्मणैषां वरो दत्तः पूजिताः पूजितस्य च ॥०१३॥
मूलम्
यश् च यस्य यदा दूष्यः1 स तं यत्नेन पूजयेत् ।
ब्रह्मणैषां वरो दत्तः पूजिताः पूजितस्य च ॥०१३॥
विश्वास-प्रस्तुतिः
ग्रहाधीना नरेन्द्राणा2 मुछ्रयाः पतनानि च ।
भावभावो च जगतस्तस्मात् पूज्यतमा ग्रहाः ॥०१४॥
मूलम्
ग्रहाधीना नरेन्द्राणा2 मुछ्रयाः पतनानि च ।
भावभावो च जगतस्तस्मात् पूज्यतमा ग्रहाः ॥०१४॥
{इत्य् आग्नेये महापुराणे नवग्रहहोमो नाम चतुःषष्ट्यधिकशततमो ऽध्यायः ॥ }