१४७ त्वरितापूजादिः

{अथ सप्तचत्वारिंशदधिकशततमो ऽध्यायः}

त्वरितापूजादिः

ईश्वर उवाच । ॐ गुह्यकुब्जिके हुं फट् मम सर्वोपद्रवान्
यन्त्रमन्त्रतन्त्रचूर्णप्रयोगादिकं येन कृतं कारितं कुरुते
करिष्यति कारयिष्यति तान् सर्वान् हन २ दंष्ट्राकरालिनि ह्रैं
ह्रीं हुं गुह्यकुब्जिकायै द्वाहा । ह्रौं ॐ खे1 वों
गुह्यकुब्जिकायै नमः
ह्रीं सर्वजनक्षोभणी जनानुकर्षिणी ततः ।
ॐ खें ख्यां2, सर्वजनवशङ्करी तथा स्याज्जनमोहिनी ॥००१॥
ॐ ख्यौं3 सर्वजनस्तम्भनी ऐं खं ख्रां क्षोभणी
तथा ।

:न्

[[१०९]]

ऐं त्रितत्त्वं वीजं श्रेष्ठङ्कुलं पञ्चाक्षरी तथा ॥००२॥

फं श्रीं क्षीं श्रीं ह्रीं क्षें वच्छे क्षे क्षे
ह्रूं फट् ह्रीं नमः । ॐ ह्रां क्षे वच्छे क्षे क्षो
ह्रीं फट् नवेयं त्वरिता पुनर्ज्ञेयार्चिता जये
ह्रीं सिंहायेत्यासनं स्यात् ह्रीं क्षे हृदयमीरितं ।
वच्छे ऽथ शिरसे स्वाहा त्वरितायाः शिवः स्मृतः ॥००३॥
क्षें ह्रीं शिखायै वौषट् स्याद् भवेत् क्षें कवचाय हुं ।
ह्रूं नेत्रत्रयाय वौषट् ह्रीमन्तञ्च फडन्तकं ॥००४॥
ह्रीं कारी1 खेचरी चण्डा छेदनी क्षोभणी क्रिया ।
क्षेमकारी च ह्रीं कारी फट्कारी नवशक्तयः ॥००५॥
अथ दूरीः प्रवक्ष्यामि पूज्या इन्द्रादिगाश् च ताः ।

ह्रीं नले बहुतुण्डे2 च खगे ह्रीं3 खेचरे ज्वलानि ज्वल ख खे
छ छे शवविभीषणे4 च छे चण्डे छेदनि करालि ख खे छे
क्षे खरहाङ्गी ह्रीं । क्षे वक्षे कपिले ह क्षे ह्रूं
क्रून्तेजोवति रौद्रि मातः ह्रीं फे वे फे फे वक्रे वरी फे । पुटि
पुटि घोरे ह्रूं फट्5 ब्रह्मवेतालि मध्ये
गुह्याङ्गानि च तत्त्वानि त्वरितायाः पुनर्वदे ॥००६॥
ह्रौं ह्रूं हः6 हृदये प्रोक्तं हों हश् च शिरः
स्मृतं ।
फां ज्वल ज्वलेति च शिखा वर्म इले ह्रं हुं हुं ॥००७॥

:न्

[[११०]]

क्रों क्षूं श्रीं नेत्रमित्युक्तं क्षौं अस्त्रं वै ततश् च
फट् हुं खे वच्छे क्षेः ह्रीं क्षें हुं फट् वा
हुं शिरश् चैव मध्ये स्यात् पूर्वादौ खे सदाशिवे ।
व ईशः छे मनोन्मानी मक्षे तार्क्षो ह्रीं च माधवः ॥००८॥
क्षें ब्रह्मा हुं तथादित्यो दारुणं फट् स्मृताः सदा ॥९॥
ए: इत्य् आग्नेये महापुराणे युद्धजयार्णवे त्वरितापूजादिर्नाम
सप्तचत्वारिंशदधिकशततमो ऽध्यायः ॥


  1. क्रीं ख ख ये ख्रौं इति छ॥ ↩︎ ↩︎

  2. ॐ ख ख्यां इति छ॥ । ॐ स्फूं इति ग॥ ↩︎ ↩︎

  3. ॐ ख ख्रौं इति छ॥ । ॐ स्फैं इति झ॥ ↩︎ ↩︎

  4. शरविभीषणे इति ज॥ ↩︎

  5. क्रूं फट् इति छ॥ ↩︎

  6. क्रीं ह्रूं ह इति छ॥ ↩︎