{अथ पञ्चत्रिंशदधिकशततमो ऽध्यायः}
सङ्ग्रामविजयविद्या
ईश्वर उवाच
सङ्ग्रामविजयां विद्यां पदमालां वदाम्यहं ।
ॐ ह्रीं चामुण्डे श्मशानवासिनि
खट्वाङ्गकपालहस्ते1
:न्
[[७८]]
महप्रेतसमारूढे महाविमानसमाकुले कालरात्रि
महागणपरिवृते महामुखे बहुभुजे
घण्टाडमरुकिङ्कणीअट्टाट्टहासे किलि किलि ॐ हूं
फट् दंष्ट्राघोरान्धकारिणि नादशब्दबहुले
गजचर्मप्रावृतशरीरे मांसदिग्धे लेलिहानोग्रजिह्वे महाराक्षसि
रौद्रदंष्ट्राकराले भौमाट्टाट्टहासे स्फुरद्विद्युत्प्रभे
चल चल ॐ चकोरनेत्रे चिलि चिलि ॐ ललज्जिह्वे ॐ भीं भ्रुकुटीमुखि
हुङ्कारभयत्रासनिकपालमालावेष्टितजटामुकुटशशाङ्कधारिणि अट्टाट्टहासे किलि किलि ॐ ह्रूं
दंष्ट्राघोरान्धकारिणि सर्वविघ्नविनाशिनि इदं कर्म साधय
:न्
[[७९]]
खन ॐ पातय ॐ रक्ताक्षि घूर्णय भूमिं पातय ॐ शिरो
गृह्ण चक्षुर्मीलय ॐ हस्तपादौ गृह्ण मुद्रां स्फोटय
ॐ फट् ॐ विदारय ॐ त्रिशूलेन च्छेदय ॐ वज्रेण हन ॐ
दण्डेन ताडय २ ॐ चक्रेण च्छेदय २ ॐ शक्त्या भेदय
दंष्ट्र्या कीलय ॐ कर्णिकया पाटय ॐ अङ्कुशेन
गृह्ण ॐ शिरोक्षिज्वरमैकाहिकं द्व्याहिकं
त्र्याहिकञ्चातुर्थिकं डाकिनीस्कन्दग्रहान् मुञ्च मुञ्च ॐ पच
ॐ उत्सादय ॐ भूमिं पातय ॐ गृह्ण ॐ ब्रह्माणि एहि
ॐ माहेश्वरि एहि ॐ कौमारि एहि ॐ वैष्णवि एहि ॐ वाराहि एहि
ॐ ऐन्द्रि एहि ॐ चामुण्डे एहि ॐ रेवति एहि ॐ आकाशरेवति एहि ॐ
हिमवच्चारिणि एहि ॐ रुरुमर्दिनि असुरक्षयङ्ककरि आकाशगामिनि
पाशेन बन्ध बन्ध अङ्कुशेन कट २ समयं तिष्ठ ॐ
मण्डलं प्रवेशय ॐ गृह्ण मुखम्बन्ध ॐ चक्षुर्बन्ध
हस्तपादौ च बन्ध दुष्टग्रहान् सर्वान् बन्ध ॐ दिशो बन्ध ॐ
विदिशो बन्ध अधस्ताद्बन्ध ओंसर्वं बन्ध ॐ भस्मना पानीयेन
वा मृत्तिकया सर्षपैर् वा सर्वानावेशय ॐ पातय ॐ
चामुण्डे किलि किलि ॐ विच्चे हुं फट् स्वाहा
पदमाला जयाख्येयं सर्वकर्मप्रसाधिका ॥००१॥
सर्वदा होमजप्याद्यैः पाठाद्यैश् च रणे जयः ।
अष्टाविंशभुजा ध्येया असिखेटकवत्करौ1 ॥००२॥
गदादण्दयुतौ2 चान्यौ शरचापधरौ परौ ।
:न्
[[८०]]
मुष्टिमुद्गरयुक्तौ च1 शङ्कखड्गयुतौ परौ ॥००३॥
ध्वजवज्रधरौ चान्यौ सचक्रपरशू परौ ।
डमरुदर्पणाढ्यौ च शक्तिकुन्तधरौ परौ ॥००४॥
हलेन मुषलेनाढ्यौ पाशतोमरसंयुतौ ।
ढक्कापणसंयुक्तौ अभयमुष्टिकान्वितौ2 ॥००५॥
तर्जयन्ती च महिषं घातनी होमतो ऽरिजित् ।
त्रिमध्वाक्ततिलैर् होमो न देया यस्य कस्य चित् ॥००६॥
{इत्य् आग्नेये महापुराणे युद्धार्णवे सङ्ग्रामविजयविद्या नाम पञ्चत्रिंशदधिकशततमो ऽध्यायः ॥ }
-
ॐ शीघ्रं कुरु २ ॐ फट् ॐ अङ्कुशेन शमय प्रवेशय
ॐ रङ्ग रङ्ग कम्पय २ ॐ चालय ॐ रुधिरमांसमद्यप्रिये
हन २ ॐ कुट्ट २ ॐ छिन्द ॐ मारय ॐ अनुक्रमय ॐ
वज्रशरीरम्पातय1 ॐ त्रैलोक्यगतन्दुष्टमदुष्टं वा
गृहीतमगृहीतं वा आवेशय ॐ नृत्य ॐ वन्द ॐ
कोटराक्षि ऊर्ध्वकेशि उलूकवदने करङ्किणि ॐ
करङ्कमालाधारिणि दह ॐ पच २ ॐ गृह्ण ॐ
मण्डलमध्ये प्रवेशय ॐ किं विलम्बसि ब्रह्मसत्येन
विष्णुसत्येन रुद्रसत्येन ऋषिसत्येन आवेशय ॐ किलि किलि ॐ खिलि
खिलि विलि विलि ॐ विकृतरूपधारिणि
कृष्णभुजङ्गवेष्टितशरीरे सर्वग्रहावेशनि
प्रलम्बौष्ठिनि भ्रूभङ्गलग्ननासिके विकटमुखि कपिलजटे
ब्राह्मिभञ्ज2 ॐ ज्वलामुखि3 ↩︎ ↩︎ ↩︎ -
ज्वलज्ज्वालमुखि इति ग॥ , घ॥ , ङ॥ , ञ॥ च ↩︎