१२५ युद्धजयार्णवीयनानाचक्राणि

{अथ पञ्चविंशत्यधिकशततमो ऽध्यायः}

युद्धजयार्णवीयनानाचक्राणि

ईश्वर उवाच
ॐ ह्रीं कर्णमोटानि बहुरूपे बहुदंष्ट्रे ह्रूं

:न्

[[४८]]

विश्वास-प्रस्तुतिः

फट्1 ॐ हः ॐ ग्रस ग्रस कृन्त कृन्त छक छक छक
ह्रूं फट्2 नमः
पठ्यमानो ह्य् अयं मन्त्रः क्रुद्धः संरक्तलोचनः ।
मारणे पातने वापि मोहनोच्चाटने भवेत् ॥००१॥

मूलम्

फट्1 ॐ हः ॐ ग्रस ग्रस कृन्त कृन्त छक छक छक
ह्रूं फट्2 नमः
पठ्यमानो ह्य् अयं मन्त्रः क्रुद्धः संरक्तलोचनः ।
मारणे पातने वापि मोहनोच्चाटने भवेत् ॥००१॥

विश्वास-प्रस्तुतिः

कर्णमोटी महाविद्या सर्ववर्णेषु रक्षिका ।

नानाविद्या
पञ्चोदयं प्रवक्ष्यामि स्वरोदयसमश्रितं ॥००२॥

मूलम्

कर्णमोटी महाविद्या सर्ववर्णेषु रक्षिका ।

नानाविद्या
पञ्चोदयं प्रवक्ष्यामि स्वरोदयसमश्रितं ॥००२॥

विश्वास-प्रस्तुतिः

नाभिहृद्यन्तरं यावत्तावच्चरति मारुतः ।
उच्चाटयेद्रणादौ तु कर्णाक्षीणि प्रभेदयेत् ॥००३॥

मूलम्

नाभिहृद्यन्तरं यावत्तावच्चरति मारुतः ।
उच्चाटयेद्रणादौ तु कर्णाक्षीणि प्रभेदयेत् ॥००३॥

विश्वास-प्रस्तुतिः

करोति साधकः क्रुद्धो जपहोमपरायणः ।
हृदयात्पायुकं कण्ठं ज्वरदाहारिमारणे3 ॥००४॥

मूलम्

करोति साधकः क्रुद्धो जपहोमपरायणः ।
हृदयात्पायुकं कण्ठं ज्वरदाहारिमारणे3 ॥००४॥

विश्वास-प्रस्तुतिः

कण्ठोद्भवो रसो वायुः शान्तिकं पौष्टिकं रसं ।
दिव्यं स्तम्भं समाकर्षं गन्धो नासान्तिको भ्रुवः ॥००५॥

मूलम्

कण्ठोद्भवो रसो वायुः शान्तिकं पौष्टिकं रसं ।
दिव्यं स्तम्भं समाकर्षं गन्धो नासान्तिको भ्रुवः ॥००५॥

विश्वास-प्रस्तुतिः

गन्धलीनं मनः कृत्वा स्तम्भयेन्नात्र संशयः ।
स्तम्भनं कीलनाद्यञ्च करोत्येव हि साधकः ॥००६॥

मूलम्

गन्धलीनं मनः कृत्वा स्तम्भयेन्नात्र संशयः ।
स्तम्भनं कीलनाद्यञ्च करोत्येव हि साधकः ॥००६॥

विश्वास-प्रस्तुतिः

चण्डघण्टा कराली च सुमुखी दुर्मुखी तथा ।
रेवती प्रथमा घोरा वायुचक्रेषु ता यजेत् ॥००७॥

मूलम्

चण्डघण्टा कराली च सुमुखी दुर्मुखी तथा ।
रेवती प्रथमा घोरा वायुचक्रेषु ता यजेत् ॥००७॥

विश्वास-प्रस्तुतिः

उच्चाटकारिका देव्यः स्थितास्तेजसि संस्थिताः ।
सौम्या च भीषणी देवी जया च विजया तथा ॥००८॥

मूलम्

उच्चाटकारिका देव्यः स्थितास्तेजसि संस्थिताः ।
सौम्या च भीषणी देवी जया च विजया तथा ॥००८॥

विश्वास-प्रस्तुतिः

अजिता चापराजिता महाकोटी च रौद्रया ।
शुष्ककाया प्राणहरा रसचक्रे स्थिता अमूः ॥००९॥

मूलम्

अजिता चापराजिता महाकोटी च रौद्रया ।
शुष्ककाया प्राणहरा रसचक्रे स्थिता अमूः ॥००९॥

:न्

१,२ ॐ हुं फडिति ख॥

[[४९]]

विश्वास-प्रस्तुतिः

विरूपाक्षी परा दिव्यास् तथा चाकाशमातरः ।
संहारी जातहारी च दंष्ट्राला शुष्करेवती ॥०१०॥

मूलम्

विरूपाक्षी परा दिव्यास् तथा चाकाशमातरः ।
संहारी जातहारी च दंष्ट्राला शुष्करेवती ॥०१०॥

विश्वास-प्रस्तुतिः

पिपीलिका पुष्टिहरा महापुष्टिप्रवर्धना ।
भद्रकाली सुभद्रा च हद्रभीमा सुभद्रिका ॥०११॥

मूलम्

पिपीलिका पुष्टिहरा महापुष्टिप्रवर्धना ।
भद्रकाली सुभद्रा च हद्रभीमा सुभद्रिका ॥०११॥

विश्वास-प्रस्तुतिः

स्थिरा च निष्ठुरा दिव्या निष्कम्पा गदिनी तथा ।
द्वात्रिंशन्मातरश् चक्रे अष्टाष्टक्रमशः स्थिताः ॥०१२॥

मूलम्

स्थिरा च निष्ठुरा दिव्या निष्कम्पा गदिनी तथा ।
द्वात्रिंशन्मातरश् चक्रे अष्टाष्टक्रमशः स्थिताः ॥०१२॥

विश्वास-प्रस्तुतिः

एक एव रविश् चन्द्र एकश् चैकैकशक्तिका ।
भूतभेदेन तीर्थानि1 यथा तोयं महीतले ॥०१३॥

मूलम्

एक एव रविश् चन्द्र एकश् चैकैकशक्तिका ।
भूतभेदेन तीर्थानि1 यथा तोयं महीतले ॥०१३॥

विश्वास-प्रस्तुतिः

प्राण एको मण्डलैश् च भिद्यते भूतपञ्जरे ।
वामदक्षिणयोगेन दशधा सम्प्रवर्तते ॥०१४॥

मूलम्

प्राण एको मण्डलैश् च भिद्यते भूतपञ्जरे ।
वामदक्षिणयोगेन दशधा सम्प्रवर्तते ॥०१४॥

विश्वास-प्रस्तुतिः

विन्दुमुण्डविचित्रञ्च तत्त्ववस्त्रेण वेष्टितं ।
ब्रह्माण्डेन2 कपालेन पिवेत परमामृतं ॥०१५॥

मूलम्

विन्दुमुण्डविचित्रञ्च तत्त्ववस्त्रेण वेष्टितं ।
ब्रह्माण्डेन2 कपालेन पिवेत परमामृतं ॥०१५॥

विश्वास-प्रस्तुतिः

पञ्चवर्गबलाद्युद्धे जयो भवति तच्छृणु ।
अ+आकचटतपयाः श आस्यो वर्ग ईरितः ॥०१६॥

मूलम्

पञ्चवर्गबलाद्युद्धे जयो भवति तच्छृणु ।
अ+आकचटतपयाः श आस्यो वर्ग ईरितः ॥०१६॥

विश्वास-प्रस्तुतिः

इ+ईखछठथफराः षो वर्गश् च द्वितीयकः ।
उ+ऊगजडदबलाः सो वर्गश् च तृतीयकः ॥०१७॥

मूलम्

इ+ईखछठथफराः षो वर्गश् च द्वितीयकः ।
उ+ऊगजडदबलाः सो वर्गश् च तृतीयकः ॥०१७॥

विश्वास-प्रस्तुतिः

ए+ऐघझढधभवाः सो वर्गश् च चतुर्थकः ।
ओ औ अं अः ङञणना मो वर्गः पञ्चमो भवेत् ॥०१८॥

मूलम्

ए+ऐघझढधभवाः सो वर्गश् च चतुर्थकः ।
ओ औ अं अः ङञणना मो वर्गः पञ्चमो भवेत् ॥०१८॥

विश्वास-प्रस्तुतिः

वर्णाश्चाभ्युदये नॄणां चत्वारिंशच्च पञ्च च ।
बालः कुमारो युवा स्याद्वृद्धो मृत्युश् च नामतः ॥०२०॥

मूलम्

वर्णाश्चाभ्युदये नॄणां चत्वारिंशच्च पञ्च च ।
बालः कुमारो युवा स्याद्वृद्धो मृत्युश् च नामतः ॥०२०॥

:न्

[[५०]]

विश्वास-प्रस्तुतिः

आत्मपीदा शोषकः स्यादुदासीनश् च कालकः ।
कृत्तिका प्रतिपद्भौम आत्मनो लाभदः स्मृतः ॥०२०॥

मूलम्

आत्मपीदा शोषकः स्यादुदासीनश् च कालकः ।
कृत्तिका प्रतिपद्भौम आत्मनो लाभदः स्मृतः ॥०२०॥

विश्वास-प्रस्तुतिः

षष्ठी भौमो मघा पीडा आर्द्रा चैकादशी कुजः ।
मृत्युर्मघा द्वितीया ज्ञो लाभश्चार्द्रा च सप्तमी ॥०२१॥

मूलम्

षष्ठी भौमो मघा पीडा आर्द्रा चैकादशी कुजः ।
मृत्युर्मघा द्वितीया ज्ञो लाभश्चार्द्रा च सप्तमी ॥०२१॥

विश्वास-प्रस्तुतिः

बुधे हानिर्भरणी ज्ञः श्रवणं काल ईदृशः ।
जीवो लाभाय च भवेत्तृतीया पूर्वफल्गुनी ॥०२२॥

मूलम्

बुधे हानिर्भरणी ज्ञः श्रवणं काल ईदृशः ।
जीवो लाभाय च भवेत्तृतीया पूर्वफल्गुनी ॥०२२॥

विश्वास-प्रस्तुतिः

जीवो ऽष्टमी1 धनिष्ठार्द्रा जीवो ऽश्लेषा त्रयोदशी ।
मृत्यौ शुक्रश् चतुर्थी स्यात् पूर्वभाद्रपदा श्रिये ॥०२३॥

मूलम्

जीवो ऽष्टमी1 धनिष्ठार्द्रा जीवो ऽश्लेषा त्रयोदशी ।
मृत्यौ शुक्रश् चतुर्थी स्यात् पूर्वभाद्रपदा श्रिये ॥०२३॥

विश्वास-प्रस्तुतिः

पूर्वाषाढा च नवमी शुक्रः पीडाकरो भवेत् ।
भरणी भूतजा शुक्रो यमदण्डो हि हानिकृत् ॥०२४॥

मूलम्

पूर्वाषाढा च नवमी शुक्रः पीडाकरो भवेत् ।
भरणी भूतजा शुक्रो यमदण्डो हि हानिकृत् ॥०२४॥

विश्वास-प्रस्तुतिः

कृत्तिकां पञ्चमी मन्दो लाभाय तिथिरीरिता ।
अश्लेषा दशमी मन्दो योगः पीडाकरो भवेत्2 ॥०२५॥

मूलम्

कृत्तिकां पञ्चमी मन्दो लाभाय तिथिरीरिता ।
अश्लेषा दशमी मन्दो योगः पीडाकरो भवेत्2 ॥०२५॥

विश्वास-प्रस्तुतिः

मघा शनिः पूर्णिमा च योगो भृत्युकरः स्मृतः ।

तिथियोगः
पूर्वोत्तराग्निनैरृत्यदक्षिणानिलचन्द्रमाः3 ॥०२६॥

मूलम्

मघा शनिः पूर्णिमा च योगो भृत्युकरः स्मृतः ।

तिथियोगः
पूर्वोत्तराग्निनैरृत्यदक्षिणानिलचन्द्रमाः3 ॥०२६॥

विश्वास-प्रस्तुतिः

ब्रह्माद्याः स्युर्दृष्टयः स्युः4
प्रतिपन्नवमीमुखाः ।
राशिभिः सहिता दृष्टा ग्रहाद्याः सिद्धये स्मृताः ॥०२७॥

मूलम्

ब्रह्माद्याः स्युर्दृष्टयः स्युः4
प्रतिपन्नवमीमुखाः ।
राशिभिः सहिता दृष्टा ग्रहाद्याः सिद्धये स्मृताः ॥०२७॥

विश्वास-प्रस्तुतिः

मेषाद्याश् चतुरः कुम्भा जयः पूर्णे ऽन्यथा मृतिः ।
सूर्यादिरिक्ता पूर्णा च क्रमादेवम्प्रदापयेत् ॥०२८॥

मूलम्

मेषाद्याश् चतुरः कुम्भा जयः पूर्णे ऽन्यथा मृतिः ।
सूर्यादिरिक्ता पूर्णा च क्रमादेवम्प्रदापयेत् ॥०२८॥

:न्

[[५१]]

विश्वास-प्रस्तुतिः

रणे सूर्ये फलं नास्ति सोमे भङ्गः प्रशाम्यति ।
कुजेन कलहं विद्याद्बुधः कामाय वै गुरुः ॥०२९॥

मूलम्

रणे सूर्ये फलं नास्ति सोमे भङ्गः प्रशाम्यति ।
कुजेन कलहं विद्याद्बुधः कामाय वै गुरुः ॥०२९॥

विश्वास-प्रस्तुतिः

जयाय मनसे1 शुक्रो मन्दे भङ्गो रणे भवेत् ।
देयानि पिङ्गलाचक्रे सूर्यगानि च भानि हि ॥०३०॥

मूलम्

जयाय मनसे1 शुक्रो मन्दे भङ्गो रणे भवेत् ।
देयानि पिङ्गलाचक्रे सूर्यगानि च भानि हि ॥०३०॥

विश्वास-प्रस्तुतिः

मुखे नेत्रे ललाटे ऽथ शिरोहस्तोरुपादके ।
पादे मृतिस्त्रिऋक्षे स्यान्त्रीणि पक्षे ऽर्थनाशनम् ॥०३१॥

मूलम्

मुखे नेत्रे ललाटे ऽथ शिरोहस्तोरुपादके ।
पादे मृतिस्त्रिऋक्षे स्यान्त्रीणि पक्षे ऽर्थनाशनम् ॥०३१॥

विश्वास-प्रस्तुतिः

मुखस्थे च भवेत्यौडा शिरस्थे कार्यनाशनम् ।
कुक्षिस्थिते फलं स्याच्च राहुचक्रं वदाम्यहम् ॥०३२॥

मूलम्

मुखस्थे च भवेत्यौडा शिरस्थे कार्यनाशनम् ।
कुक्षिस्थिते फलं स्याच्च राहुचक्रं वदाम्यहम् ॥०३२॥

विश्वास-प्रस्तुतिः

इन्द्राच्च नैरृतङ्गच्छेत्रैरृतात्सोममेव च ।
सोमाद्धुताशनं वह्नेराप्यमाप्याच्छिवालयं ॥०३३॥

मूलम्

इन्द्राच्च नैरृतङ्गच्छेत्रैरृतात्सोममेव च ।
सोमाद्धुताशनं वह्नेराप्यमाप्याच्छिवालयं ॥०३३॥

विश्वास-प्रस्तुतिः

रुद्राद्यमं यमाद्वायुं वायोश् चन्द्रं व्रजेत् पुनः ।
भुङ्क्ते चतस्रो नाड्यस्तु राहुपृष्टे जयो रणे ॥०३४॥

मूलम्

रुद्राद्यमं यमाद्वायुं वायोश् चन्द्रं व्रजेत् पुनः ।
भुङ्क्ते चतस्रो नाड्यस्तु राहुपृष्टे जयो रणे ॥०३४॥

विश्वास-प्रस्तुतिः

अग्रतो मृत्युमाप्नोति तिथिराहुं वदामि ते ।
आग्नेयादिशिवान्तं च पूर्णिमामादितः प्रिये ॥०३५॥

मूलम्

अग्रतो मृत्युमाप्नोति तिथिराहुं वदामि ते ।
आग्नेयादिशिवान्तं च पूर्णिमामादितः प्रिये ॥०३५॥

विश्वास-प्रस्तुतिः

पूर्वे कृष्णाष्टमीं यावत् राहुदृष्टौ भयो भवेत् ।
ऐशान्याग्नेयनैरृत्यवायव्ये फणिराहुकः ॥०३६॥

मूलम्

पूर्वे कृष्णाष्टमीं यावत् राहुदृष्टौ भयो भवेत् ।
ऐशान्याग्नेयनैरृत्यवायव्ये फणिराहुकः ॥०३६॥

विश्वास-प्रस्तुतिः

मेषाद्या दिशि पूर्वादौ यत्रादित्यो ऽग्रतो मृतिः ।
तृतीया कृष्णपक्षे तु सप्तमी दशमी तथा ॥०३७॥

मूलम्

मेषाद्या दिशि पूर्वादौ यत्रादित्यो ऽग्रतो मृतिः ।
तृतीया कृष्णपक्षे तु सप्तमी दशमी तथा ॥०३७॥

विश्वास-प्रस्तुतिः

चतुर्दशी तथा शुक्रे चतुर्थ्येकादशी तिथिः ।
पञ्चदशी विष्टयस्युः पूर्णिमाग्नेयवायवे ॥०३८॥

मूलम्

चतुर्दशी तथा शुक्रे चतुर्थ्येकादशी तिथिः ।
पञ्चदशी विष्टयस्युः पूर्णिमाग्नेयवायवे ॥०३८॥

अकचटतपयशा वर्गाः सूर्यादयो ग्रहाः ।

:न्

[[५२]]

विश्वास-प्रस्तुतिः

गृध्रोलुकश्येनकाश् च पिङ्गलः कौशिकः क्रमात् ॥०३९॥

मूलम्

गृध्रोलुकश्येनकाश् च पिङ्गलः कौशिकः क्रमात् ॥०३९॥

विश्वास-प्रस्तुतिः

साससश् च मयूरश् च गोरङ्कुः पक्षिणः स्मृताः ।
आदौ साध्यो हुतो मन्त्र1 उच्चाटे पल्लवः स्मृतः ॥०४०॥

मूलम्

साससश् च मयूरश् च गोरङ्कुः पक्षिणः स्मृताः ।
आदौ साध्यो हुतो मन्त्र1 उच्चाटे पल्लवः स्मृतः ॥०४०॥

विश्वास-प्रस्तुतिः

वश्ये ज्वरे तथाकर्षे प्रयोगः सिद्धिकारकः ।
शान्तो प्रीतो नमस्कारो वौषट् पुष्टो वशादिषु ॥०४१॥

मूलम्

वश्ये ज्वरे तथाकर्षे प्रयोगः सिद्धिकारकः ।
शान्तो प्रीतो नमस्कारो वौषट् पुष्टो वशादिषु ॥०४१॥

विश्वास-प्रस्तुतिः

हुं मृत्यौ2 प्रीतिसन्नाशे विद्वेषोच्चाटने च फट् ।
वषट् सुते च दीप्त्यादौ3 मन्त्राणां जातयश् च षट् ॥०४२॥

मूलम्

हुं मृत्यौ2 प्रीतिसन्नाशे विद्वेषोच्चाटने च फट् ।
वषट् सुते च दीप्त्यादौ3 मन्त्राणां जातयश् च षट् ॥०४२॥

विश्वास-प्रस्तुतिः

ओषधीः सम्प्रवक्ष्यामि महारक्षाविधायिनीः ।
महाकाली तथा चण्डी वाराही चेश्वरी तथा ॥०४३॥

मूलम्

ओषधीः सम्प्रवक्ष्यामि महारक्षाविधायिनीः ।
महाकाली तथा चण्डी वाराही चेश्वरी तथा ॥०४३॥

विश्वास-प्रस्तुतिः

सुदर्शना तथेन्द्राणी गात्रस्था रक्षयन्ति तम् ।
बला चातिबला भीरुर्मुसली सहदेव्यपि ॥०४४॥

मूलम्

सुदर्शना तथेन्द्राणी गात्रस्था रक्षयन्ति तम् ।
बला चातिबला भीरुर्मुसली सहदेव्यपि ॥०४४॥

विश्वास-प्रस्तुतिः

जाती च मल्लिका यूथौ गारुडी भृङ्गराजकः ।
चक्ररूपा महोषध्यो धारिता विजयादिदाः ॥०४५॥

मूलम्

जाती च मल्लिका यूथौ गारुडी भृङ्गराजकः ।
चक्ररूपा महोषध्यो धारिता विजयादिदाः ॥०४५॥

विश्वास-प्रस्तुतिः

ग्रहणे च महादेवि उद्धृताः शुभदायिकाः ।
मृदा तु कुञ्जरङ्कृत्वा सर्वलक्षणलक्षितम् ॥०४६॥

मूलम्

ग्रहणे च महादेवि उद्धृताः शुभदायिकाः ।
मृदा तु कुञ्जरङ्कृत्वा सर्वलक्षणलक्षितम् ॥०४६॥

विश्वास-प्रस्तुतिः

तस्य पादतले कृत्वा स्तम्भयेच्छत्रुमात्मनः ।
नगाग्रे चैकवृक्षे च वज्राहतप्रदेशके ॥०४७॥

मूलम्

तस्य पादतले कृत्वा स्तम्भयेच्छत्रुमात्मनः ।
नगाग्रे चैकवृक्षे च वज्राहतप्रदेशके ॥०४७॥

वल्मीकमृदामाहृत्य मातरौ योजयेत्ततः ।

ॐ नमो महाभैरवाय विकृतदंष्ट्रोग्ररूपाय
पिङ्गलाक्षाय त्रिशूलखड्गधराय4 वौषट्

:न्

[[५३]]

विश्वास-प्रस्तुतिः

पूजयेत् कर्दमं देवि स्तम्भयेच्छस्त्रजालकम् ॥०४८॥

मूलम्

पूजयेत् कर्दमं देवि स्तम्भयेच्छस्त्रजालकम् ॥०४८॥

विश्वास-प्रस्तुतिः

अग्निकार्यं प्रवक्ष्यामि रणादौ जयवर्धनम् ।
श्मशाने निशि काष्ठाग्नौ नग्नी मुक्तशिखो नरः ॥०४९॥

मूलम्

अग्निकार्यं प्रवक्ष्यामि रणादौ जयवर्धनम् ।
श्मशाने निशि काष्ठाग्नौ नग्नी मुक्तशिखो नरः ॥०४९॥

विश्वास-प्रस्तुतिः

दक्षिणास्यस्तु जुहुयान्नृमांसं रुन्धिरं विषं ।
तुषास्थिखण्डमिश्रन्तु शत्रुनाम्ना शताष्टकम् ॥०५०॥

मूलम्

दक्षिणास्यस्तु जुहुयान्नृमांसं रुन्धिरं विषं ।
तुषास्थिखण्डमिश्रन्तु शत्रुनाम्ना शताष्टकम् ॥०५०॥

ॐ नमो भगवति कौमारि लल लल लालय लालय घण्टादेवि अमुकं
मारय सहसा नमो ऽस्तु ते भगवति विद्ये स्वाहा
अनया विद्यया होमाद्बन्धत्वञ्जायते रिपोः1

ॐ वज्रकाय वज्रतुण्ड कपिलपिङ्गल करालवदन ऊर्ध्वकेश
महाबल रक्तमुख2 तडिज्जिह्व महारौद्र दंष्ट्रोत्कट कह
करालिन महादृढप्रहार लङ्गेश्वरसेतुबन्ध शैलप्रवाह

विश्वास-प्रस्तुतिः

गगनचर एह्येहि भवगन्महाबलपराक्रम भैरवो ज्ञापयति एह्येहि
महारौद्र दीर्घलाङ्गूलेन अमुकं वेष्टय वेष्टय जम्भय
जम्भय खन खन वैते ह्रूं फट्3
अष्टत्रिंशच्छतन्देवि हनुमान् सर्वकुम्भकृत् ॥०५१॥

मूलम्

गगनचर एह्येहि भवगन्महाबलपराक्रम भैरवो ज्ञापयति एह्येहि
महारौद्र दीर्घलाङ्गूलेन अमुकं वेष्टय वेष्टय जम्भय
जम्भय खन खन वैते ह्रूं फट्3
अष्टत्रिंशच्छतन्देवि हनुमान् सर्वकुम्भकृत् ॥०५१॥

विश्वास-प्रस्तुतिः

पटे हनूमत्सन्दर्शनाद्भङ्गमायान्ति शत्रवः ॥५२॥

मूलम्

पटे हनूमत्सन्दर्शनाद्भङ्गमायान्ति शत्रवः ॥५२॥

{इत्य् आग्नेये महापुराणे युद्धजयार्णवे नानाचक्राणि नाम पञ्चविंशत्यधिकशततमो ऽध्यायः ॥ }

:न्

[[५४]]


  1. नाडीमूले इति ख॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. तत्र वीजं जीवनायेति ख॥ , छ॥ च । तत्र जीवं जीवलोक इति
    ङ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. तस्मिन्नस्ते इति घ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. ब्रह्माद्याः स्युस्त्रिदृष्टाः स्युरिति ख॥ ↩︎ ↩︎ ↩︎