०८७

{अथ सप्ताशीतितमो ऽध्यायः}

विश्वास-प्रस्तुतिः

शान्तिशोधनकथनं

ईश्वर उवाच
सन्दध्यादधुना विद्यां शान्त्या सार्धं यथाविधि ।
शान्तौ तत्त्वद्वयं लीनं भावेश्वरसदाशिवौ ॥००१॥

मूलम्

शान्तिशोधनकथनं

ईश्वर उवाच
सन्दध्यादधुना विद्यां शान्त्या सार्धं यथाविधि ।
शान्तौ तत्त्वद्वयं लीनं भावेश्वरसदाशिवौ ॥००१॥

:न्

[[२७५]]

विश्वास-प्रस्तुतिः

हकारश् च क्षकारश् च द्वौ वर्णौ परिकीर्तितौ ।
रुद्राः समाननामानो भुवनैः सह तद्यथा ॥००२॥

मूलम्

हकारश् च क्षकारश् च द्वौ वर्णौ परिकीर्तितौ ।
रुद्राः समाननामानो भुवनैः सह तद्यथा ॥००२॥

विश्वास-प्रस्तुतिः

प्रभवः समयः क्षुद्रो विमलः शिव इत्य् अपि ।
घनौ निरञ्जनाकारौ स्वशिवौ दीप्तिकारणौ ॥००३॥

मूलम्

प्रभवः समयः क्षुद्रो विमलः शिव इत्य् अपि ।
घनौ निरञ्जनाकारौ स्वशिवौ दीप्तिकारणौ ॥००३॥

विश्वास-प्रस्तुतिः

त्रिदशेश्वरनामा च त्रिदशः कालसज्ज्ञकः ।
सूक्ष्माम्बुजेश्वरश्चेति1 रुद्राः शान्तौ प्रतिष्ठिताः ॥००४॥

मूलम्

त्रिदशेश्वरनामा च त्रिदशः कालसज्ज्ञकः ।
सूक्ष्माम्बुजेश्वरश्चेति1 रुद्राः शान्तौ प्रतिष्ठिताः ॥००४॥

व्योमव्यापिने व्योमव्याप्यरूपाय2 सर्वव्यापिने शिवाय अनन्ताय

विश्वास-प्रस्तुतिः

अनाथाय अनाश्रिताय ध्रुवाय शाश्वताय योगपीठसंस्थिताय
नित्ययोगिने ध्यानाहारायेति3 द्वादशपादानि
पुरुषः कवचौ मन्त्रौ वीजे विन्दूपकारकौ ।
अलम्बुषायसानाड्यौ वायू कृकरकर्मकौ ॥००५॥

मूलम्

अनाथाय अनाश्रिताय ध्रुवाय शाश्वताय योगपीठसंस्थिताय
नित्ययोगिने ध्यानाहारायेति3 द्वादशपादानि
पुरुषः कवचौ मन्त्रौ वीजे विन्दूपकारकौ ।
अलम्बुषायसानाड्यौ वायू कृकरकर्मकौ ॥००५॥

विश्वास-प्रस्तुतिः

इन्द्रिये त्वक्करावस्या स्पर्शस्तु विषयो मतः ।
गुणौ स्पर्शनिनादौ द्वावेकः कारणमीश्वरः ॥००६॥

मूलम्

इन्द्रिये त्वक्करावस्या स्पर्शस्तु विषयो मतः ।
गुणौ स्पर्शनिनादौ द्वावेकः कारणमीश्वरः ॥००६॥

विश्वास-प्रस्तुतिः

तुर्म्यावस्थेति शान्तिस्थं सम्भाव्य भुवनादिकं ।
विदध्यात्ताडनं भेदं प्रवेशञ्च वियोजनं ॥००७॥

मूलम्

तुर्म्यावस्थेति शान्तिस्थं सम्भाव्य भुवनादिकं ।
विदध्यात्ताडनं भेदं प्रवेशञ्च वियोजनं ॥००७॥

विश्वास-प्रस्तुतिः

आकृष्य ग्रहणं कुर्याच्छान्तेर्वदनसूत्रतः ।
आत्मन्यारोप्य सङ्गृह्य कलां कुण्डे निवेशयेत् ॥००८॥

मूलम्

आकृष्य ग्रहणं कुर्याच्छान्तेर्वदनसूत्रतः ।
आत्मन्यारोप्य सङ्गृह्य कलां कुण्डे निवेशयेत् ॥००८॥

विश्वास-प्रस्तुतिः

ईशं तवाधिकारे ऽस्मिन् मुमुक्षुं दीक्षयाम्यहं ।
भव्यं त्वयानुकूलेन4 कुर्यात् विज्ञापनामिति ॥००९॥

मूलम्

ईशं तवाधिकारे ऽस्मिन् मुमुक्षुं दीक्षयाम्यहं ।
भव्यं त्वयानुकूलेन4 कुर्यात् विज्ञापनामिति ॥००९॥

आवाहनादिकं पित्रोः शिष्यस्य ताडनादिकं ।

:न्

[[२७६]]

विश्वास-प्रस्तुतिः

विधायादाय चैतन्यं विधिना।अत्मनि योजयेत् ॥०१०॥

मूलम्

विधायादाय चैतन्यं विधिना।अत्मनि योजयेत् ॥०१०॥

विश्वास-प्रस्तुतिः

पूर्ववत् पितृसंयोगं भावयित्वोद्भवाख्यया ।
हृत्सम्पुटात्मवीजेन देवीगर्भे नियोजयेत् ॥०११॥

मूलम्

पूर्ववत् पितृसंयोगं भावयित्वोद्भवाख्यया ।
हृत्सम्पुटात्मवीजेन देवीगर्भे नियोजयेत् ॥०११॥

विश्वास-प्रस्तुतिः

देहोत्पत्तौ हृदा पञ्च शिरसा जन्महेतवे ।
शिखया वाधिकाराय भोगाय कवचाणुना ॥०१२॥

मूलम्

देहोत्पत्तौ हृदा पञ्च शिरसा जन्महेतवे ।
शिखया वाधिकाराय भोगाय कवचाणुना ॥०१२॥

विश्वास-प्रस्तुतिः

लयाय शस्त्रमन्त्रेण श्रोतःशुद्धौ शिवेन च ।
तत्त्वशुद्धौ हृदा ह्य् एवं गर्भाधानादि पूर्ववत् ॥०१३॥

मूलम्

लयाय शस्त्रमन्त्रेण श्रोतःशुद्धौ शिवेन च ।
तत्त्वशुद्धौ हृदा ह्य् एवं गर्भाधानादि पूर्ववत् ॥०१३॥

विश्वास-प्रस्तुतिः

वर्मणा पाशशैथिल्यं निष्कृत्यैवं शतं जपेत् ।
मलशक्तितिरोधने शस्त्रेणाहुतिपञ्चकं ॥०१४॥

मूलम्

वर्मणा पाशशैथिल्यं निष्कृत्यैवं शतं जपेत् ।
मलशक्तितिरोधने शस्त्रेणाहुतिपञ्चकं ॥०१४॥

विश्वास-प्रस्तुतिः

एवं पाशवियोगे ऽपि1 ततः सप्तास्त्रजप्तया ।
छिन्द्यादस्त्रेण कर्तर्या पाशान्वीजवता यथा ॥०१५॥

मूलम्

एवं पाशवियोगे ऽपि1 ततः सप्तास्त्रजप्तया ।
छिन्द्यादस्त्रेण कर्तर्या पाशान्वीजवता यथा ॥०१५॥

विश्वास-प्रस्तुतिः

ॐ हौं2 शान्तिकलापाशाय हः हूं फट्
विसृज्य वर्तुलीकृत्य पाशमन्त्रेण पूर्ववत् ।
घृतपूर्णे श्रुवे दत्वा कलास्त्रेणैव होमयेत् ॥०१६॥

मूलम्

ॐ हौं2 शान्तिकलापाशाय हः हूं फट्
विसृज्य वर्तुलीकृत्य पाशमन्त्रेण पूर्ववत् ।
घृतपूर्णे श्रुवे दत्वा कलास्त्रेणैव होमयेत् ॥०१६॥

विश्वास-प्रस्तुतिः

अस्त्रेण जुहुयात् पञ्च पाशाङ्कुशनिवृत्तये ।
प्रायश्चित्तनिषेधाय दद्यादष्टाहुतीरथ ॥०१७॥

मूलम्

अस्त्रेण जुहुयात् पञ्च पाशाङ्कुशनिवृत्तये ।
प्रायश्चित्तनिषेधाय दद्यादष्टाहुतीरथ ॥०१७॥

विश्वास-प्रस्तुतिः

ॐ हः अस्त्राय हूं फट्
हृदेश्वरं समावाह्य कृत्वा पूजनतर्पणे ।
विदधीत विधानेन तस्मै शुल्कसमर्पणं ॥०१८॥

मूलम्

ॐ हः अस्त्राय हूं फट्
हृदेश्वरं समावाह्य कृत्वा पूजनतर्पणे ।
विदधीत विधानेन तस्मै शुल्कसमर्पणं ॥०१८॥

विश्वास-प्रस्तुतिः

ॐ हां ईश्वर बुद्ध्यहङ्कारौ शुल्कं गृहाण
स्वाहा
निःशेषदग्धपाशस्य पशोरस्येश्वर त्वया ।
न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति ॥०१९॥

मूलम्

ॐ हां ईश्वर बुद्ध्यहङ्कारौ शुल्कं गृहाण
स्वाहा
निःशेषदग्धपाशस्य पशोरस्येश्वर त्वया ।
न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति ॥०१९॥

:न्

[[२७७]]

विश्वास-प्रस्तुतिः

विसृजेदीश्वरन्देवं रौद्रात्मानं नियोजयेत् ।
ईषच्चन्द्रमिवात्मानं विधिना।अत्मनि योजयेत् ॥०२०॥

मूलम्

विसृजेदीश्वरन्देवं रौद्रात्मानं नियोजयेत् ।
ईषच्चन्द्रमिवात्मानं विधिना।अत्मनि योजयेत् ॥०२०॥

विश्वास-प्रस्तुतिः

सूत्रे संयोजयेदेनं शुद्धयोद्भवमुद्रया ।
दद्यात् मूलेन शिष्यस्य शिरस्यमृतविन्दुकं ॥०२१॥

मूलम्

सूत्रे संयोजयेदेनं शुद्धयोद्भवमुद्रया ।
दद्यात् मूलेन शिष्यस्य शिरस्यमृतविन्दुकं ॥०२१॥

विश्वास-प्रस्तुतिः

विसृज्य पितरौ वह्नेः पूजितौ कुसुमादिभिः ।
दद्यात् पूर्णां विधानज्ञो निःशेषविधिपूरणीं ॥०२२॥

मूलम्

विसृज्य पितरौ वह्नेः पूजितौ कुसुमादिभिः ।
दद्यात् पूर्णां विधानज्ञो निःशेषविधिपूरणीं ॥०२२॥

विश्वास-प्रस्तुतिः

अस्यामपि विधातव्यं पूर्ववत्ताडनादिअकं ।
स्ववीजन्तु विशेषः स्याच्छुद्धिः शान्तेरपीडिता ॥०२३॥

मूलम्

अस्यामपि विधातव्यं पूर्ववत्ताडनादिअकं ।
स्ववीजन्तु विशेषः स्याच्छुद्धिः शान्तेरपीडिता ॥०२३॥

{इत्य् आदिमहापुराणे आग्नेये निर्वाणदीक्षायां शान्तिशोधनं नाम सप्तशीतितमो ऽध्यायः ॥ }


  1. छेदनं भेदनं तेषां बहुलीकरणन्तथा इति ग,
    चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  2. व्योमव्यापकरूपाय इति ख, चिह्नितपुस्तकपाठः । व्योमरूपायेति
    ग, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎

  3. ध्यायपरायेति ख, चिह्नितपुस्तकपाठः । व्यानाहारायेति ग,
    चिह्नितपुस्तकपाठः ↩︎ ↩︎

  4. भाव्यं त्वया च शुद्धेन इति ग, ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎