०८५

{अथ पञ्चाशीतितमो ऽध्यायः}

प्रतिष्ठाकलाशोधनोक्तिः
ईश्वर उवाच
तत्त्वयोरथ सन्धानं कुर्याच्छुद्धविशुद्धयोः ।
ह्रस्वदीर्घप्रयोगेण नादनादान्तसङ्गिना ॥००१॥
ॐ हां ह्रूं हां1
अप्तेजो वायुराकाशं तन्मात्रेन्द्रियबुद्धयः ।
गुणत्रयमहङ्कारश् चतुर्विंशः पुमानिति ॥००२॥
प्रतिष्ठायां निविष्ठानि तत्त्वान्येतानि भावयेत् ।
पञ्चविंशतिसङ्ख्यानि खादियान्ताक्षराणि च ॥००३॥
पञ्चाशदधिका षष्टिर्भुवनैस्तुल्यसञ्ज्ञिताः ।
तावन्त एव रुद्राश् च विज्ञेयास्तत्र तद्यथा ॥००४॥
अमरेशः प्रभावश् च नेमिषः पुष्करो ऽपि च ।
तथा पादिश् च दण्डिश् च भावभूतिरथाष्टमः ॥००५॥
नकुलीशो हरिश् चन्द्रः श्रीशैलो दशमः स्मृतः ।
अन्वीशो ऽस्रातिकेशश् च2 महाकालो ऽथ मध्यमः ॥००६॥
केदारो भैरवश् चैव द्वितीयाष्टकमीरितं ।
ततो गयाकुरुक्षेत्रखलानादिकनादिके ॥००७॥
विमलश्चाट्टहासश् च3 महेन्द्रो भाम एव च ।
वस्वापदं रुद्रकोटिरवियुक्तो महावन्तः ॥००८॥
गोकर्णो भद्रकर्णश् च स्वर्णाक्षः स्थाणुरेव च ।
अजेशश् चैव सर्वज्ञो भास्वरः सूदनान्तरः ॥००९॥
सुबाहुर्मत्तरूपी च विशालो जटिलस् तथा ।

:न्

[[२६९]]

रौद्रो ऽथ पिङ्गलाक्षश् च कालदंष्ट्री भवेत्ततः ॥०१०॥
विदुरश् चैव घोरश् च प्राजापत्यो हुताशनः ।
कामरूपी तथा कालः कर्णो ऽप्यथ भयानकः ॥०११॥
मतङ्गः पिङ्गलश् चैव हरो वै धातृसज्ञकः ।
शङ्कुकर्णो विधानश् च श्रीकण्ठश् चन्द्रशेखरः ॥०१२॥
सहैतेन च पर्यन्ताः कथ्यन्ते ऽथ पदान्यपि ।

व्यापिन् ॐ अरूप ॐ प्रमथ ॐ तेजः ॐ ज्योतिः ॐ पुरुष
ॐ अग्ने ॐ अधूम ॐ अभस्म ॐ अनादि ॐ नाना ॐ धूधू
ॐ भूः ॐ भुवः ॐ स्वः अनिधन निधनोद्भव शिव शर्व
परमात्मन् महेश्वर महादेव सद्भावेश्वर महातेजः
योगाधिपतये मुञ्च प्रथम सर्व सर्वेसर्वेति द्वात्रिंशत् पदानि
वीजभावे त्रयो मन्त्रा वामदेवः शिवः शिखा ॥०१३॥
गान्धारी च सुषुम्णा च नाड्यौ द्वौ मारुतौ तथा ।
समानोदाननामानौ रसनापायुरिन्द्रिये ॥०१४॥
रसस्तु विषयो रूपशब्दस्पर्शरसा गुणाः ।
मण्डलं वर्तुलं तच्च पुण्डरीकाङ्कितं सितं ॥०१५॥
स्वप्नावस्थाप्रतिष्ठायां कारणं गरुडध्वजं ।
प्रतिष्ठान्तकृतं सर्वं सञ्चिन्त्य भुवनादिकं ॥०१६॥
सूत्रं देहे स्वमन्त्रेण प्रविश्यैनां वियोजयेत् ।
ॐ हां खीं हां प्रतिष्ठाकलापाशाय ॐ फट्
स्वाहान्तेनानैनैव पूरकेणाङ्कुशमुद्रया समाकर्षेत् ततः
ॐ हां ह्रूं ह्रां ह्रूं1 प्रतिष्ठा कलापाशाय
ह्रूं फडित्यनेन संहारमुद्रया कुम्भकेन हृदयादधो
नाडी-[!!!]

:न्

[[२७०]]

सूत्रादादाय ॐ हां ह्रूं ह्रां हां1
प्रतिष्ठाकलापाशाय नम इत्य् अनेनोद्भवमुद्रया रेचकेन कुम्भे
समारोपयेत् ॐ हां ह्रीं प्रतिष्ठाकलापाशाय नम इत्य्
अनेनार्चयित्वा सम्पूज्य स्वाहान्तेनाहुतीनां त्रयेण सन्निधाय
ततः ॐ हां विष्णवे नम इति विष्णुमावाह्य सम्पूज्य
सन्तर्प्य
विष्णो तवाधिकारे ऽस्मिन् मुमुक्षुं दीक्षयाम्यहं ॥०१७॥
भाव्यं त्वयानुकूलेन विष्णुं विज्ञापयेदिति ।
ततो वागीश्वरीं देवीं वागीशमपि पूर्ववत् ॥०१८॥
आवाह्याभ्यर्च्य सन्तर्प्य शिष्यं वक्षसि ताडयेत् ।
ॐ हां हां हं फट्2
प्रविशेदप्यनेनैव चैतन्यं विभजेत्ततः ॥०१९॥
शस्त्रेण पाशसंयुक्तं ज्येष्टयाङ्कुशमुद्रया ।

ॐ हां हं हों ह्रूं फट्3
स्वाहान्तेन हृदाकृष्य तेनैव पुटितात्मना ॥०२०॥
गृहीत्वा तं नमोन्तेन निजात्मनि नियोजयेत्4

ॐ हां हं हों 5 आत्मने नमः
पूर्ववत् पितृसंयोगं भावयित्वोद्भवाख्यया6 ॥०२१॥
वामया तदनेनैव देवीगर्भे विनिक्षिपेत् ।

ॐ हां हं हां आत्मने नमः
देहोत्पत्तौ हृदा ह्य् एवं शिरसा जन्मना तथा ॥०२२॥

:न्

[[२७१]]

शिखया वाधिकाराय भोगाय कवचाणुना ।
तत्त्वशुद्धौ हृदा ह्य् एवं गर्भाधानाय पूर्ववत् ॥०२३॥
शिरसा पाशशैथिल्ये निष्कृत्यैवं शतं जपेत् ।
एवं पाशवियोगे ऽपि ततः शास्त्रजप्तया ॥०२४॥
छिन्द्यादस्त्रेण कर्तर्या कलावीजवता यथा ।

ॐ ह्रीं प्रतिष्ठाकलापाशाय हः फट्
विसृज्य वर्तुलीकृत्य1 पाशमन्त्रेण पूर्ववत् ॥०२५॥
घृतपूर्णे श्रवे दत्वा कलास्त्रेणैव होमयेत् ।
अस्त्रेण जुहुयात् पञ्च पाशाङ्कुरनिवृत्तये ॥०२६॥
प्रायश्चित्तनिषेधार्थं दद्यादष्टाहुतीस्ततः ।
ॐ हः अस्त्राय ह्रूं फट्
हृदावाह्य हृषीकेशं कृत्वा पूजतर्पणे ॥०२७॥
पूर्वोक्तविधिना कुर्यादधिकारसमर्पणं ।

ॐ हां रसशुल्कं गृहाण स्वाहा
निःशेषदग्धपाशस्य पशोरस्य हरे त्वया ॥०२८॥
न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति ।
ततो विसृज्य गोविन्दं विद्यात्मानं नियोज्य च ॥०२९॥
बाहुमुक्तार्धदृश्येन चन्द्रविम्बेन सन्निभं ।
संहारमुद्रया स्वस्थं2 विधायोद्भवमुद्रया ॥०३०॥
सूत्रे संयोज्य विन्यस्य तोयविन्दुं यथा पुरा ।
विसृज्य पितरौ वह्नेः पूजितौ कुसुमादिभिः ।०३१।

:न्

[[२७२]]

दद्यात् पूर्णां विधानेन प्रतिष्ठापि विशोधिता ॥०३१॥

{इत्य् आदिमहापुराणे आग्नेये निर्वाणदीक्षायां प्रतिष्ठाकलाशोधनं नाम पञ्चाशीतितमो ऽध्यायः ॥ }


  1. ॐ हां हूं हूं हामिति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  2. अल्पीशो भ्रान्तिकेशश्चेति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎

  3. विमलश् चण्डहासश्चेति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  4. निवेदयेदिति ख, चिह्नितपुस्तकपाठः ↩︎

  5. ॐ हां हं हां इति ख, ङ, चिह्नितपुस्तकपाठः ↩︎

  6. भावयित्वा तु दक्षयेति ख, चिह्नितपुस्तकपाठः ↩︎