०१७ नवसर्गप्रदर्शनं

{अथ सप्तदशो ऽध्यायः}

विश्वास-प्रस्तुतिः

सृष्टिविषयकवर्ननम्

अग्निरुवाच्च
जगत्सर्गादिकान् क्रीडान् विष्णोर्वक्ष्येधुना शृणु ।
स्वर्गादिकृत् स सर्गादिः सृष्ट्यादिः सगुणोगुणः ॥००१॥

मूलम्

सृष्टिविषयकवर्ननम्

अग्निरुवाच्च
जगत्सर्गादिकान् क्रीडान् विष्णोर्वक्ष्येधुना शृणु ।
स्वर्गादिकृत् स सर्गादिः सृष्ट्यादिः सगुणोगुणः ॥००१॥

[[४०]]

विश्वास-प्रस्तुतिः

ब्रह्माव्यक्तं सदाग्रे ऽभूत् न खं रात्रिदिनादिकं ।
प्रकृतिं पुरुषं विष्णुः1 प्रविश्याक्षोभयत्ततः ॥००२॥

मूलम्

ब्रह्माव्यक्तं सदाग्रे ऽभूत् न खं रात्रिदिनादिकं ।
प्रकृतिं पुरुषं विष्णुः1 प्रविश्याक्षोभयत्ततः ॥००२॥

विश्वास-प्रस्तुतिः

स्वर्गकाले महत्तत्त्वमहङ्कारस्ततो ऽभवत् ।।
वैकारिकस्तैजसश् च भूतादिश् चैव तामसः ॥००३॥

मूलम्

स्वर्गकाले महत्तत्त्वमहङ्कारस्ततो ऽभवत् ।।
वैकारिकस्तैजसश् च भूतादिश् चैव तामसः ॥००३॥

विश्वास-प्रस्तुतिः

अहङ्काराच्छब्दमात्रमाकाशमभवत्ततः ।
स्पर्शमात्रो ऽनिलस्तस्माद्रूपमात्रो ऽनलस्ततः ॥००४॥

मूलम्

अहङ्काराच्छब्दमात्रमाकाशमभवत्ततः ।
स्पर्शमात्रो ऽनिलस्तस्माद्रूपमात्रो ऽनलस्ततः ॥००४॥

विश्वास-प्रस्तुतिः

रसमात्रा आप इतो गन्धमात्रा मही स्मृता2
अहङ्कारात्तामसात्तु तैजसानीन्द्रियाणि च ॥००५॥

मूलम्

रसमात्रा आप इतो गन्धमात्रा मही स्मृता2
अहङ्कारात्तामसात्तु तैजसानीन्द्रियाणि च ॥००५॥

विश्वास-प्रस्तुतिः

वैकारिका दश देवा मन एकादशेन्द्रियम् ।
ततः स्वयम्भूर्भगवान्3 सिसृक्षुर्विविधाः प्रजाः ॥००६॥

मूलम्

वैकारिका दश देवा मन एकादशेन्द्रियम् ।
ततः स्वयम्भूर्भगवान्3 सिसृक्षुर्विविधाः प्रजाः ॥००६॥

विश्वास-प्रस्तुतिः

अप एव ससर्जादौ तासु वीर्यमवासृजत्4
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥००७॥

मूलम्

अप एव ससर्जादौ तासु वीर्यमवासृजत्4
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥००७॥

विश्वास-प्रस्तुतिः

अयनन्तस्य ताः पूर्वन्तेन नारायणः स्मृतः ।
हिरण्यवर्णमभवत्5 तदण्डमुदकेशयम् ॥००८॥

मूलम्

अयनन्तस्य ताः पूर्वन्तेन नारायणः स्मृतः ।
हिरण्यवर्णमभवत्5 तदण्डमुदकेशयम् ॥००८॥

विश्वास-प्रस्तुतिः

तस्मिन् जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति नः श्रुतम् ।
हिरण्यगर्भो6 भगवानुषित्वा परिवत्सरम् ॥००९॥

मूलम्

तस्मिन् जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति नः श्रुतम् ।
हिरण्यगर्भो6 भगवानुषित्वा परिवत्सरम् ॥००९॥

विश्वास-प्रस्तुतिः

तदण्डमकरोत् द्वैधन्दिवं भुवमथापि च ।
तयोः शकलयोर्मध्ये आकाशमसृजत् प्रभुः ॥०१०॥

मूलम्

तदण्डमकरोत् द्वैधन्दिवं भुवमथापि च ।
तयोः शकलयोर्मध्ये आकाशमसृजत् प्रभुः ॥०१०॥

विश्वास-प्रस्तुतिः

अप्सु पारिप्लवां पृथिवीं दिशश् च दशधा दधे ।
तत्र कालं मनो वाचं कामं क्रोधमथो रतिम् ॥०११॥

मूलम्

अप्सु पारिप्लवां पृथिवीं दिशश् च दशधा दधे ।
तत्र कालं मनो वाचं कामं क्रोधमथो रतिम् ॥०११॥

:न्

[[४१]]

विश्वास-प्रस्तुतिः

ससर्ज सृष्टिन्तद्रूपां स्रष्टुमिच्छन् प्रजापतिः ।
विद्युतोशनिमेघांश् च रोहितेन्द्रधनूंषि च ॥०१२॥

मूलम्

ससर्ज सृष्टिन्तद्रूपां स्रष्टुमिच्छन् प्रजापतिः ।
विद्युतोशनिमेघांश् च रोहितेन्द्रधनूंषि च ॥०१२॥

विश्वास-प्रस्तुतिः

वयांसि च ससर्जादौ पर्जन्यञ्चाथ वक्त्रतः ।
ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ॥०१३॥

मूलम्

वयांसि च ससर्जादौ पर्जन्यञ्चाथ वक्त्रतः ।
ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ॥०१३॥

विश्वास-प्रस्तुतिः

साध्यास्तैर् अयजन्देवान् भूतमुच्चावचं भुजात्1
सनत्कुमारं रुद्रञ्च ससर्ज क्रोधसम्भवम् ॥०१४॥

मूलम्

साध्यास्तैर् अयजन्देवान् भूतमुच्चावचं भुजात्1
सनत्कुमारं रुद्रञ्च ससर्ज क्रोधसम्भवम् ॥०१४॥

विश्वास-प्रस्तुतिः

मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ।।
वसिष्ठं मानसाः सप्त ब्रह्माण इति निश्चिताः2 ॥०१५॥

मूलम्

मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ।।
वसिष्ठं मानसाः सप्त ब्रह्माण इति निश्चिताः2 ॥०१५॥

विश्वास-प्रस्तुतिः

सप्तैते जनयन्ति स्म प्रजा रुद्राश् च सत्तम ।
द्विधा कृत्वात्मनो देहमर्धेन पुरुषो ऽभवत् ॥०१६॥

मूलम्

सप्तैते जनयन्ति स्म प्रजा रुद्राश् च सत्तम ।
द्विधा कृत्वात्मनो देहमर्धेन पुरुषो ऽभवत् ॥०१६॥

विश्वास-प्रस्तुतिः

अर्धेन नारी तस्यां स ब्रह्मा वै चासृजत् प्रजाः ॥०१६॥

मूलम्

अर्धेन नारी तस्यां स ब्रह्मा वै चासृजत् प्रजाः ॥०१६॥

{इत्य् आदिमहापुराणे आग्नेये जगत्सर्गवर्णनं नाम सप्तदशो ऽध्यायः }


  1. विष्णुमिति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  2. गन्धमात्रा धरित्र्यभूदिति ख, ग, घ,
    चिह्नितपुस्तकत्रयपाठः ↩︎ ↩︎ ↩︎ ↩︎

  3. ततः स्वयम्भूर्भगवानित्यारभ्य स्रष्टुमिच्छन्
    प्रजापतिरित्यन्तपाठस्तु महाभारतीयहरिवंशपर्वण उद्धृत
    इति अध्यवसीयते उभयत्र क्रमेण पाठसाम्यात् ↩︎ ↩︎

  4. तासु बीजमथासृजदिति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  5. हिरण्यगर्भमभवदिति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  6. हिरण्यवर्ण इति ग, चिह्नित्गपुस्तकपाठः ↩︎ ↩︎