००९

{अथ नवमो ऽध्यायः}

विश्वास-प्रस्तुतिः

श्रीरामावतारकथनं

नारद उवाच
सम्पातिवचनं श्रुत्वा हनुमानङ्गदादयः ।
अब्धिं दृष्ट्वाब्रुवंस्ते ऽब्धिं लङ्घयेत् को नु जीवयेत् ॥००१॥

मूलम्

श्रीरामावतारकथनं

नारद उवाच
सम्पातिवचनं श्रुत्वा हनुमानङ्गदादयः ।
अब्धिं दृष्ट्वाब्रुवंस्ते ऽब्धिं लङ्घयेत् को नु जीवयेत् ॥००१॥

[[२०]]

विश्वास-प्रस्तुतिः

कपीनां जीवनार्थाय रामकार्यप्रसिद्धये ।
शतयोजनविस्तीर्णं पुप्लुवे ऽब्धिं स मारुतिः ॥००२॥

मूलम्

कपीनां जीवनार्थाय रामकार्यप्रसिद्धये ।
शतयोजनविस्तीर्णं पुप्लुवे ऽब्धिं स मारुतिः ॥००२॥

विश्वास-प्रस्तुतिः

दृष्ट्वोत्थितञ्च मैनाकं सिंहिकां विनिपात्य च ।
लङ्कां दृष्ट्वा राक्षसानां गृहाणि वनितागृहे ॥००३॥

मूलम्

दृष्ट्वोत्थितञ्च मैनाकं सिंहिकां विनिपात्य च ।
लङ्कां दृष्ट्वा राक्षसानां गृहाणि वनितागृहे ॥००३॥

विश्वास-प्रस्तुतिः

दशग्रीवस्य कुम्भस्य कुम्भकर्णस्य रक्षसः ।
विभीषणस्येन्द्रजितो गृहे ऽन्येषां च रक्षसो ॥००४॥

मूलम्

दशग्रीवस्य कुम्भस्य कुम्भकर्णस्य रक्षसः ।
विभीषणस्येन्द्रजितो गृहे ऽन्येषां च रक्षसो ॥००४॥

विश्वास-प्रस्तुतिः

नापश्यत् पानभूम्यादौ सीतां चिन्तापरायणः ।
अशोकवनिकां गत्वा दृष्टवाञ्छिंशपातले ॥००५॥

मूलम्

नापश्यत् पानभूम्यादौ सीतां चिन्तापरायणः ।
अशोकवनिकां गत्वा दृष्टवाञ्छिंशपातले ॥००५॥

विश्वास-प्रस्तुतिः

राक्षसीरक्षितां सीतां भव भार्येति वादिनं ।
रावणं शिंशपास्थो ऽथ नेति सीतान्तु वादिनीं ॥००६॥

मूलम्

राक्षसीरक्षितां सीतां भव भार्येति वादिनं ।
रावणं शिंशपास्थो ऽथ नेति सीतान्तु वादिनीं ॥००६॥

विश्वास-प्रस्तुतिः

भव भार्या रावणस्य राक्षसीर्वादिनीः कपिः ।
गते तु रावणे प्राह राजा दशरथो ऽभवत् ॥००७॥

मूलम्

भव भार्या रावणस्य राक्षसीर्वादिनीः कपिः ।
गते तु रावणे प्राह राजा दशरथो ऽभवत् ॥००७॥

विश्वास-प्रस्तुतिः

रामो ऽस्य1 लक्ष्मणः पुत्रौ वनवासङ्गतौ वरौ ।
रामपत्नी जानकी त्वं रावणेन हृता बलात् ॥००८॥

मूलम्

रामो ऽस्य1 लक्ष्मणः पुत्रौ वनवासङ्गतौ वरौ ।
रामपत्नी जानकी त्वं रावणेन हृता बलात् ॥००८॥

विश्वास-प्रस्तुतिः

रामः सुग्रीवमित्रस् त्वां मार्गयन् प्रेषयच्च माम्2
साभिज्ञानञ्चागुलीयं रामदत्तं गृहाण वै ॥००९॥

मूलम्

रामः सुग्रीवमित्रस् त्वां मार्गयन् प्रेषयच्च माम्2
साभिज्ञानञ्चागुलीयं रामदत्तं गृहाण वै ॥००९॥

विश्वास-प्रस्तुतिः

सीताङ्गुलीयं जग्राह सापश्यन्मारूतिन्तरौ ।
भूयो ऽग्रे चोपविष्टं तम् उवाच यदि जीवति ॥०१०॥

मूलम्

सीताङ्गुलीयं जग्राह सापश्यन्मारूतिन्तरौ ।
भूयो ऽग्रे चोपविष्टं तम् उवाच यदि जीवति ॥०१०॥

विश्वास-प्रस्तुतिः

रामः कथं न नयति शृङ्कितामब्रवीत् कपिः ।
रामः सीते न जानीते ज्ञात्वा त्वां स नयिष्यति ॥०११॥

मूलम्

रामः कथं न नयति शृङ्कितामब्रवीत् कपिः ।
रामः सीते न जानीते ज्ञात्वा त्वां स नयिष्यति ॥०११॥

विश्वास-प्रस्तुतिः

रावणं राक्षसं हत्वा सबलं देवि मा शुच ।
साभिज्ञानं देहि मे त्वं मणिं सीताददत्कपौ ॥०१२॥

मूलम्

रावणं राक्षसं हत्वा सबलं देवि मा शुच ।
साभिज्ञानं देहि मे त्वं मणिं सीताददत्कपौ ॥०१२॥

उवाच मां यथा रामो नयेच्छीघ्रं तथा कुरु ।

:न्

[[२१]]

विश्वास-प्रस्तुतिः

काकाक्षिपातनकथाम् प्रतियाहि हि शोकह ॥०१३॥

मूलम्

काकाक्षिपातनकथाम् प्रतियाहि हि शोकह ॥०१३॥

विश्वास-प्रस्तुतिः

मणिं कथां गृहीत्वाह हनूमान्नेष्यते पतिः ।
अथवा ते त्वरा काचित् पृष्ठमारुह मे शुभे ॥०१४॥

मूलम्

मणिं कथां गृहीत्वाह हनूमान्नेष्यते पतिः ।
अथवा ते त्वरा काचित् पृष्ठमारुह मे शुभे ॥०१४॥

विश्वास-प्रस्तुतिः

अद्य त्वां दर्शयिष्यामि ससुग्रीवञ्च राघवम् ।
सीताब्रवीद्धनूमन्तं नयतां मां हि राघवः ॥०१५॥

मूलम्

अद्य त्वां दर्शयिष्यामि ससुग्रीवञ्च राघवम् ।
सीताब्रवीद्धनूमन्तं नयतां मां हि राघवः ॥०१५॥

विश्वास-प्रस्तुतिः

हनूमान् स दशग्रीव दर्शनोपायमाकरोत् ।
वनं बभञ्ज तत्पालान् हत्वा दन्तनखादिभिः ॥०१६॥

मूलम्

हनूमान् स दशग्रीव दर्शनोपायमाकरोत् ।
वनं बभञ्ज तत्पालान् हत्वा दन्तनखादिभिः ॥०१६॥

विश्वास-प्रस्तुतिः

हत्वातु किङ्करान् सर्वान् सप्त मन्त्रिसुतानपि ।
पुत्रमक्षं कुमारञ्च शक्रजिच्च बबन्ध तम् ॥०१७॥

मूलम्

हत्वातु किङ्करान् सर्वान् सप्त मन्त्रिसुतानपि ।
पुत्रमक्षं कुमारञ्च शक्रजिच्च बबन्ध तम् ॥०१७॥

विश्वास-प्रस्तुतिः

नागपाशेन पिङ्गाक्षं दर्शयामास रावणम् ।
उवाच रावणः कस्त्वं मारुतिः प्राह रावणम् ॥०१८॥

मूलम्

नागपाशेन पिङ्गाक्षं दर्शयामास रावणम् ।
उवाच रावणः कस्त्वं मारुतिः प्राह रावणम् ॥०१८॥

विश्वास-प्रस्तुतिः

रामदूतो राघवाय सीतां देहि मरिष्यसि ।
रामबाणैर् हतः सार्धं लङ्कास्थै राक्षसैर् ध्रुवम् ॥०१९॥

मूलम्

रामदूतो राघवाय सीतां देहि मरिष्यसि ।
रामबाणैर् हतः सार्धं लङ्कास्थै राक्षसैर् ध्रुवम् ॥०१९॥

विश्वास-प्रस्तुतिः

रावणो हन्तुमुद्युक्तो विभीषणनिवारितः ।
दीपयामास लाङ्गलं दीप्तपुच्छः स मारुतिः ॥०२०॥

मूलम्

रावणो हन्तुमुद्युक्तो विभीषणनिवारितः ।
दीपयामास लाङ्गलं दीप्तपुच्छः स मारुतिः ॥०२०॥

विश्वास-प्रस्तुतिः

दग्ध्वा लङ्कां राक्षसांश् च दृष्ट्वा सीतां
प्रणम्य ताम् ।
समुद्रपारमागम्य दृष्टा सीतेति चाब्रवीत् ॥०२१॥

मूलम्

दग्ध्वा लङ्कां राक्षसांश् च दृष्ट्वा सीतां
प्रणम्य ताम् ।
समुद्रपारमागम्य दृष्टा सीतेति चाब्रवीत् ॥०२१॥

विश्वास-प्रस्तुतिः

अङ्गदादीनङ्गदाद्यैः पीत्वा मधुवने मधु ।
जित्वा दधिमुखादींश् च दृष्ट्वा रामञ्च ते ऽब्रुवन् ॥०२२॥

मूलम्

अङ्गदादीनङ्गदाद्यैः पीत्वा मधुवने मधु ।
जित्वा दधिमुखादींश् च दृष्ट्वा रामञ्च ते ऽब्रुवन् ॥०२२॥

विश्वास-प्रस्तुतिः

दृष्टा सीतेति रामो ऽपि हृष्टः पप्रच्छ मारुतिम् ।
कथं दृष्ट्वा त्वया सीता किमुवाच च माम्प्रति ॥०२३॥

मूलम्

दृष्टा सीतेति रामो ऽपि हृष्टः पप्रच्छ मारुतिम् ।
कथं दृष्ट्वा त्वया सीता किमुवाच च माम्प्रति ॥०२३॥

विश्वास-प्रस्तुतिः

सीताकथामृतेनैव सिञ्च मां कामवह्निगम् ।
हनूमानब्रवीद्रामं लङ्घयित्वाब्धिमागतः ॥०२४॥

मूलम्

सीताकथामृतेनैव सिञ्च मां कामवह्निगम् ।
हनूमानब्रवीद्रामं लङ्घयित्वाब्धिमागतः ॥०२४॥

विश्वास-प्रस्तुतिः

सीतां दृष्ट्वा पुरीं दग्ध्वा सीतामणिं गृहाण वै ।
हत्वा त्वं रावणं सीतां प्राप्स्यसे राम मा शुच ॥०२५॥

मूलम्

सीतां दृष्ट्वा पुरीं दग्ध्वा सीतामणिं गृहाण वै ।
हत्वा त्वं रावणं सीतां प्राप्स्यसे राम मा शुच ॥०२५॥

गृहीत्वा तं मणिं रामो रुरोद विरहातुरः ।

[[२२]]

विश्वास-प्रस्तुतिः

मणिं दृष्ट्वा जानकी मे दृष्टा सीता नयस्व माम् ॥०२६॥

मूलम्

मणिं दृष्ट्वा जानकी मे दृष्टा सीता नयस्व माम् ॥०२६॥

विश्वास-प्रस्तुतिः

तया विना न जीवामि सुग्रीवाद्यैः प्रबोधितः ।
समुद्रतीरं गतवान् तत्र रामं विभीषणः ॥०२७॥

मूलम्

तया विना न जीवामि सुग्रीवाद्यैः प्रबोधितः ।
समुद्रतीरं गतवान् तत्र रामं विभीषणः ॥०२७॥

विश्वास-प्रस्तुतिः

गतस्तिरस्कृतो भ्रात्रा रावणेन दुरात्मना ।
रामाय देहि सीतां त्व मित्युक्तेनासहायवान् ॥०२८॥

मूलम्

गतस्तिरस्कृतो भ्रात्रा रावणेन दुरात्मना ।
रामाय देहि सीतां त्व मित्युक्तेनासहायवान् ॥०२८॥

विश्वास-प्रस्तुतिः

रामो विभीषणं मित्रं लङ्कैश्वर्ये ऽभ्यषेचयत् ।
समुद्रं प्रार्थयन्मार्गं यदा नायात्तदा शरैः ॥०२९॥

मूलम्

रामो विभीषणं मित्रं लङ्कैश्वर्ये ऽभ्यषेचयत् ।
समुद्रं प्रार्थयन्मार्गं यदा नायात्तदा शरैः ॥०२९॥

विश्वास-प्रस्तुतिः

भेदयामास रामञ्च उवाचाब्धिः समागतः ।
नलेन सेतुं बध्वाब्धौ लङ्कां व्रज गभीरकः ॥०३०॥

मूलम्

भेदयामास रामञ्च उवाचाब्धिः समागतः ।
नलेन सेतुं बध्वाब्धौ लङ्कां व्रज गभीरकः ॥०३०॥

विश्वास-प्रस्तुतिः

अहं त्वया कृतः पूर्वं रामो ऽपि नलसेतुना ।
कृतेन तरुशैलाद्यैर् गतः पारं महोदधेः ॥०३१॥

मूलम्

अहं त्वया कृतः पूर्वं रामो ऽपि नलसेतुना ।
कृतेन तरुशैलाद्यैर् गतः पारं महोदधेः ॥०३१॥

विश्वास-प्रस्तुतिः

वानरैः स सुवेलस्थः सह लङ्कां ददर्श वै ॥०३१॥

मूलम्

वानरैः स सुवेलस्थः सह लङ्कां ददर्श वै ॥०३१॥

{इत्य् आदिमहापुराणे आग्नेये रामायणे सुन्दरकाण्डवर्णनं नाम नवमो ऽध्यायः }


  1. रामश् च इति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  2. त्वां मार्गयेत् प्रेषयेच्च मामिति घ, चिह्नितपुस्तकपाठः ↩︎ ↩︎