{अथ सप्तमो ऽध्यायः}
विश्वास-प्रस्तुतिः
रामायणवर्णनं
नारद उवाच
रामो वशिष्ठं मातॄञ्च नत्वातिञ्च प्रणम्य सः ।
अनसूयाञ्च तत्पत्नीं शरभङ्गं सुतीक्ष्णकम् ॥००१॥
मूलम्
रामायणवर्णनं
नारद उवाच
रामो वशिष्ठं मातॄञ्च नत्वातिञ्च प्रणम्य सः ।
अनसूयाञ्च तत्पत्नीं शरभङ्गं सुतीक्ष्णकम् ॥००१॥
:न्
[[१६]]
विश्वास-प्रस्तुतिः
अगस्त्यभ्रातरं नत्वा अगस्त्यन्तत्प्रसादतः ।
धनुःखड्गञ्च सम्प्राप्य दण्डकारण्यमागतः ॥००२॥
मूलम्
अगस्त्यभ्रातरं नत्वा अगस्त्यन्तत्प्रसादतः ।
धनुःखड्गञ्च सम्प्राप्य दण्डकारण्यमागतः ॥००२॥
विश्वास-प्रस्तुतिः
जनस्थाने पञ्चवट्यां स्थितो गोदावरीतटे ।
तत्र सूर्पणखायाता भक्षितुं तान् भयङ्करी ॥००३॥
मूलम्
जनस्थाने पञ्चवट्यां स्थितो गोदावरीतटे ।
तत्र सूर्पणखायाता भक्षितुं तान् भयङ्करी ॥००३॥
विश्वास-प्रस्तुतिः
रामं सुरूपं दृष्ट्वा सा कामिनी वाक्यमब्रवीत् ।
कस्त्वं कस्मात्समायातो भर्ता मे भव चार्थितः ॥००४॥
मूलम्
रामं सुरूपं दृष्ट्वा सा कामिनी वाक्यमब्रवीत् ।
कस्त्वं कस्मात्समायातो भर्ता मे भव चार्थितः ॥००४॥
विश्वास-प्रस्तुतिः
एतौ च भक्षयिष्यामि इत्य् उक्त्वा तं समुद्यता ।
तस्या नासाञ्च कर्णौ च रामोक्तो लक्ष्मणो ऽच्छिनत् ॥००५॥
मूलम्
एतौ च भक्षयिष्यामि इत्य् उक्त्वा तं समुद्यता ।
तस्या नासाञ्च कर्णौ च रामोक्तो लक्ष्मणो ऽच्छिनत् ॥००५॥
विश्वास-प्रस्तुतिः
रक्तं क्षरन्ती प्रययौ खरं भ्रातरमब्रवीत् ।
मरिष्यामि विनासाहं खर जीवामि वै तदा ॥००६॥
मूलम्
रक्तं क्षरन्ती प्रययौ खरं भ्रातरमब्रवीत् ।
मरिष्यामि विनासाहं खर जीवामि वै तदा ॥००६॥
विश्वास-प्रस्तुतिः
रामस्य भार्या सीतासौ तस्यासील्लक्ष्मणो ऽनुजः ।
तेषाम् यद्रुधिरं1 सोष्णं पाययिष्यसि मां यदि ॥००७॥
मूलम्
रामस्य भार्या सीतासौ तस्यासील्लक्ष्मणो ऽनुजः ।
तेषाम् यद्रुधिरं1 सोष्णं पाययिष्यसि मां यदि ॥००७॥
विश्वास-प्रस्तुतिः
खरस्तथेति तामुक्त्वा चतुर्दशसहस्रकैः ।
रक्षसां दूषणेनागाद् योद्धुं2 त्रिशिरसा सह ॥००८॥
मूलम्
खरस्तथेति तामुक्त्वा चतुर्दशसहस्रकैः ।
रक्षसां दूषणेनागाद् योद्धुं2 त्रिशिरसा सह ॥००८॥
विश्वास-प्रस्तुतिः
रामं रामो ऽपि युयुधे शरैर् विव्याध राक्षसान् ।
हस्त्यश्वरथपादातं बलं निन्ये यमक्षयं ॥००९॥
मूलम्
रामं रामो ऽपि युयुधे शरैर् विव्याध राक्षसान् ।
हस्त्यश्वरथपादातं बलं निन्ये यमक्षयं ॥००९॥
विश्वास-प्रस्तुतिः
त्रिशीर्षाणं खरं रौद्रं युध्यन्तञ्चैव दूषणम् ।
ययौ सूर्पणखा लङ्कां रावणाग्रे ऽपतद् भुवि ॥०१०॥
मूलम्
त्रिशीर्षाणं खरं रौद्रं युध्यन्तञ्चैव दूषणम् ।
ययौ सूर्पणखा लङ्कां रावणाग्रे ऽपतद् भुवि ॥०१०॥
विश्वास-प्रस्तुतिः
अब्रवीद्रावणं क्रुद्धा न त्वं राजा न रक्षकः ।
खरादिहन्तू रामस्य सीतां भार्यां हरस्व च ॥०११॥
मूलम्
अब्रवीद्रावणं क्रुद्धा न त्वं राजा न रक्षकः ।
खरादिहन्तू रामस्य सीतां भार्यां हरस्व च ॥०११॥
विश्वास-प्रस्तुतिः
रामलक्ष्मणरक्तस्य पानाज्जीवामि नान्यथा ।
तथेत्याह च तच् छ्रुत्वा मारीचं प्राह वै व्रज ॥०१२॥
मूलम्
रामलक्ष्मणरक्तस्य पानाज्जीवामि नान्यथा ।
तथेत्याह च तच् छ्रुत्वा मारीचं प्राह वै व्रज ॥०१२॥
:न्
[[१७]]
विश्वास-प्रस्तुतिः
सीताग्रे तां हरिष्यामि अन्यथा मरणं तव ॥०१३॥
मूलम्
सीताग्रे तां हरिष्यामि अन्यथा मरणं तव ॥०१३॥
विश्वास-प्रस्तुतिः
मारीचो रावणं प्राह रामो मृत्युर्धनुर्धरः1 ।
रावणादपि मर्तव्यं मर्तव्यं राघवादपि ॥०१४॥
मूलम्
मारीचो रावणं प्राह रामो मृत्युर्धनुर्धरः1 ।
रावणादपि मर्तव्यं मर्तव्यं राघवादपि ॥०१४॥
विश्वास-प्रस्तुतिः
अवश्यं यदि मर्तव्यं वरं रामो न रावणः ।
इति मत्वा मृगो भूत्वा सीताग्रे व्यचरन्मुहुः ॥०१५॥
मूलम्
अवश्यं यदि मर्तव्यं वरं रामो न रावणः ।
इति मत्वा मृगो भूत्वा सीताग्रे व्यचरन्मुहुः ॥०१५॥
विश्वास-प्रस्तुतिः
सीतया प्रेरितो2 रामः शरेणाथावधीच्च तं ।
म्रियमाणो मृगः प्राह हा सीते लक्ष्मणेति च ॥०१६॥
मूलम्
सीतया प्रेरितो2 रामः शरेणाथावधीच्च तं ।
म्रियमाणो मृगः प्राह हा सीते लक्ष्मणेति च ॥०१६॥
विश्वास-प्रस्तुतिः
सौमित्रिः सीतयोक्तो ऽथ विरुद्धं राममागतः ।
रावणोप्यहरत् सीतां हत्वा गृध्रं जटायुषं ॥०१७॥
मूलम्
सौमित्रिः सीतयोक्तो ऽथ विरुद्धं राममागतः ।
रावणोप्यहरत् सीतां हत्वा गृध्रं जटायुषं ॥०१७॥
विश्वास-प्रस्तुतिः
जटायुषा स भिन्नाङ्गो3 अङ्केनादाय जानकीम् ।
गतो लङ्कामशोकाख्ये धारयामास चाब्रवीत् ॥०१८॥
मूलम्
जटायुषा स भिन्नाङ्गो3 अङ्केनादाय जानकीम् ।
गतो लङ्कामशोकाख्ये धारयामास चाब्रवीत् ॥०१८॥
विश्वास-प्रस्तुतिः
भव भार्या ममाग्र्या त्वं राक्षस्यो रक्ष्यतामियम् ।
रामो हत्वा तु मारीचं दृष्ट्वा लक्ष्मणमब्रवीत् ॥०१९॥
मूलम्
भव भार्या ममाग्र्या त्वं राक्षस्यो रक्ष्यतामियम् ।
रामो हत्वा तु मारीचं दृष्ट्वा लक्ष्मणमब्रवीत् ॥०१९॥
विश्वास-प्रस्तुतिः
मायामृगो ऽसौ सौमित्रे यथा त्वमिह चागतः ।
तथा सीता हृता नूनं नापश्यत् स गतो ऽथ ताम् ॥०२०॥
मूलम्
मायामृगो ऽसौ सौमित्रे यथा त्वमिह चागतः ।
तथा सीता हृता नूनं नापश्यत् स गतो ऽथ ताम् ॥०२०॥
विश्वास-प्रस्तुतिः
शुशोच विललापार्तो मान्त्यक्त्वा क्व गतासि वै ।
लक्ष्मणाश्वासितो रामो मार्गयामास4 जानकीम् ॥०२१॥
मूलम्
शुशोच विललापार्तो मान्त्यक्त्वा क्व गतासि वै ।
लक्ष्मणाश्वासितो रामो मार्गयामास4 जानकीम् ॥०२१॥
विश्वास-प्रस्तुतिः
दृष्ट्वा जटायुस्तं प्राह रावणो हृतवांश् च तां ।
मृतो ऽथ संस्कृतस्तेन कबन्धञ्चावधीत्ततः ॥०२२॥
मूलम्
दृष्ट्वा जटायुस्तं प्राह रावणो हृतवांश् च तां ।
मृतो ऽथ संस्कृतस्तेन कबन्धञ्चावधीत्ततः ॥०२२॥
विश्वास-प्रस्तुतिः
शापमुक्तो ऽब्रवीद्रामं स त्वं सुग्रीवमाव्रज ॥०२२॥
मूलम्
शापमुक्तो ऽब्रवीद्रामं स त्वं सुग्रीवमाव्रज ॥०२२॥
{इत्य् आदिमहापुराणे आग्नेये रामायणे आरण्यककाण्डवर्णनं नाम सप्तमो ऽध्यायः }
:न्
[[१८]]