{अथ षष्ठो ऽध्यायः}

विश्वास-प्रस्तुतिः

मार्कण्डेयोपाख्यानं

भरद्वाज उवाच
मार्कण्डेयेन मिनिना कथं मृत्युः पराजितः ।
एतदाख्याहि मे सूत त्वयैतत् सुचिरं पुरा ॥००१॥

मूलम्

मार्कण्डेयोपाख्यानं

भरद्वाज उवाच
मार्कण्डेयेन मिनिना कथं मृत्युः पराजितः ।
एतदाख्याहि मे सूत त्वयैतत् सुचिरं पुरा ॥००१॥

विश्वास-प्रस्तुतिः

सूत उवाच
इदन्तु महादाख्यानं भरद्वाज शृणष्व मे ।
शृण्वन्तु ऋषयः सर्वे पुरावृत्तं व्रवीम्यहं ॥००२॥

मूलम्

सूत उवाच
इदन्तु महादाख्यानं भरद्वाज शृणष्व मे ।
शृण्वन्तु ऋषयः सर्वे पुरावृत्तं व्रवीम्यहं ॥००२॥

विश्वास-प्रस्तुतिः

कुरुक्षेत्रे महापुण्ये व्यासपीठौ वराश्रमे ।
तत्रासीनं मुनिश्रेष्ठं कृष्णद्वैपायणं मुनिं ॥००३॥

मूलम्

कुरुक्षेत्रे महापुण्ये व्यासपीठौ वराश्रमे ।
तत्रासीनं मुनिश्रेष्ठं कृष्णद्वैपायणं मुनिं ॥००३॥

विश्वास-प्रस्तुतिः

कृतस्नानं कृतजपं मुनिशिष्यैः समावृतं ।
वेदवेदाङ्गतत्त्वज्ञं सर्वशास्त्रविशारदं ॥००४॥

मूलम्

कृतस्नानं कृतजपं मुनिशिष्यैः समावृतं ।
वेदवेदाङ्गतत्त्वज्ञं सर्वशास्त्रविशारदं ॥००४॥

विश्वास-प्रस्तुतिः

प्रणिपत्य यथान्यायं शुकः परमधार्मिकः ।
इदमेव समुद्दिश्य तम् पप्रच्छ कृताञ्जलिः ॥००५॥

मूलम्

प्रणिपत्य यथान्यायं शुकः परमधार्मिकः ।
इदमेव समुद्दिश्य तम् पप्रच्छ कृताञ्जलिः ॥००५॥

विश्वास-प्रस्तुतिः

यदुद्दिश्य वयं पृष्टास्त्वयात्र मुनिसन्निधौ ।
नरसिंहस्य भक्तेन पुण्यतीर्थनिवासिना ॥००६॥

मूलम्

यदुद्दिश्य वयं पृष्टास्त्वयात्र मुनिसन्निधौ ।
नरसिंहस्य भक्तेन पुण्यतीर्थनिवासिना ॥००६॥

विश्वास-प्रस्तुतिः

शुक उवाच
मार्कण्डेयेन मुनिना कथं मृत्युः पराजितः ।
एतदाख्याहि मे तात श्रोतुमिच्छामि ते ऽधुना ॥००७॥

मूलम्

शुक उवाच
मार्कण्डेयेन मुनिना कथं मृत्युः पराजितः ।
एतदाख्याहि मे तात श्रोतुमिच्छामि ते ऽधुना ॥००७॥

विश्वास-प्रस्तुतिः

व्यास उवाच
मार्कण्डेयेन मुनिना यथा मृत्युः पराजितः ।
तथा ते कथयिष्यामि शृणु वत्स समाहितः ॥००८॥

मूलम्

व्यास उवाच
मार्कण्डेयेन मुनिना यथा मृत्युः पराजितः ।
तथा ते कथयिष्यामि शृणु वत्स समाहितः ॥००८॥

शृण्वन्तु मुनयश्चेमे कथ्यमानं मयाधुना ।

[[३८२]]

विश्वास-प्रस्तुतिः

महिष्याश् चैव शृन्वन्तु महदाख्यानमुत्तमं ॥००९॥

मूलम्

महिष्याश् चैव शृन्वन्तु महदाख्यानमुत्तमं ॥००९॥

विश्वास-प्रस्तुतिः

भृगोः ख्यात्यां ममुत्पन्नो मृकण्डुर्नाम वै सुतः ।
सुमित्रा नाम पत्री च मृकण्डोस्तु महात्मनः ॥०१०॥

मूलम्

भृगोः ख्यात्यां ममुत्पन्नो मृकण्डुर्नाम वै सुतः ।
सुमित्रा नाम पत्री च मृकण्डोस्तु महात्मनः ॥०१०॥

विश्वास-प्रस्तुतिः

धर्मज्ञा धर्मनिरतां पतिशुश्रूषणे रता ।
तस्यां तस्य सुतो जातो मार्कण्डेयो महामतिः ॥०११॥

मूलम्

धर्मज्ञा धर्मनिरतां पतिशुश्रूषणे रता ।
तस्यां तस्य सुतो जातो मार्कण्डेयो महामतिः ॥०११॥

विश्वास-प्रस्तुतिः

भृगोः पौत्रो महाभागो वमोत्वच1 महामतिः ।
बुबुधे वल्लभो वालः पिता तत्र कृतक्रियः ॥०१२॥

मूलम्

भृगोः पौत्रो महाभागो वमोत्वच1 महामतिः ।
बुबुधे वल्लभो वालः पिता तत्र कृतक्रियः ॥०१२॥

विश्वास-प्रस्तुतिः

तस्मिन् वै जातमात्रे तु आदेशी कश्चिदब्रवीत् ।
वर्षे द्वादशमे पुत्रो मृत्व्यार्तश् च भविष्यति ॥०१३॥

मूलम्

तस्मिन् वै जातमात्रे तु आदेशी कश्चिदब्रवीत् ।
वर्षे द्वादशमे पुत्रो मृत्व्यार्तश् च भविष्यति ॥०१३॥

विश्वास-प्रस्तुतिः

श्रुत्वा तन्मातापितरौ दुःखितौ तौ बभूवतुः ।
परिभूयमानहृदयौ तं निरीक्ष्य महामतिं ॥०१४॥

मूलम्

श्रुत्वा तन्मातापितरौ दुःखितौ तौ बभूवतुः ।
परिभूयमानहृदयौ तं निरीक्ष्य महामतिं ॥०१४॥

विश्वास-प्रस्तुतिः

तथापि तत् पिता धीमान् यत्नात् कालक्रियां ततः ।
चकार सर्वां मेधावी प्रहितो ऽसौ गुरोर्गृहं ॥०१५॥

मूलम्

तथापि तत् पिता धीमान् यत्नात् कालक्रियां ततः ।
चकार सर्वां मेधावी प्रहितो ऽसौ गुरोर्गृहं ॥०१५॥

विश्वास-प्रस्तुतिः

वेवमेवाद्यस्त्रास्ते2 गुरुशुश्रुषनोद्यतः ।
स्वीकृत्य वेदशास्त्राणि स पुण्यगृहमागतः ॥०१६॥

मूलम्

वेवमेवाद्यस्त्रास्ते2 गुरुशुश्रुषनोद्यतः ।
स्वीकृत्य वेदशास्त्राणि स पुण्यगृहमागतः ॥०१६॥

विश्वास-प्रस्तुतिः

मातापित्रोर्नमस्कृत्य पादयोर्विनयान्वितः ।
तस्थौ तत्र गृहे धीमान् मार्कण्डेयो महाद्युतिः ॥०१७॥

मूलम्

मातापित्रोर्नमस्कृत्य पादयोर्विनयान्वितः ।
तस्थौ तत्र गृहे धीमान् मार्कण्डेयो महाद्युतिः ॥०१७॥

विश्वास-प्रस्तुतिः

तं निरीक्ष्य महात्मानं तत्श्रद्धाञ्च विलक्षणां ।
दुःखितौ तौ भृशं तत्र तन्मातृपितरौ शुक ॥०१८॥

मूलम्

तं निरीक्ष्य महात्मानं तत्श्रद्धाञ्च विलक्षणां ।
दुःखितौ तौ भृशं तत्र तन्मातृपितरौ शुक ॥०१८॥

तौ दृष्ट्वा दुःखमापन्नौ मार्कण्डेयो महाद्युतिः ।

:न्

[[३८३]]

विश्वास-प्रस्तुतिः

उवाच वचनं तत्र किमर्थं दुःखमीदृशं ॥०१९॥

मूलम्

उवाच वचनं तत्र किमर्थं दुःखमीदृशं ॥०१९॥

विश्वास-प्रस्तुतिः

यदेतत् कुरुषे मातस्तातेन सह धीमता ।
वक्तुम् अर्हसि दुःखस्य कारणं मम पृच्छतः ॥०२०॥

मूलम्

यदेतत् कुरुषे मातस्तातेन सह धीमता ।
वक्तुम् अर्हसि दुःखस्य कारणं मम पृच्छतः ॥०२०॥

विश्वास-प्रस्तुतिः

इत्युक्ता पुत्रकेणाथ माता तस्य महात्मनः ।
कथयामास तत्सर्वं आदेशी यद् उवाच ह ॥०२१॥

मूलम्

इत्युक्ता पुत्रकेणाथ माता तस्य महात्मनः ।
कथयामास तत्सर्वं आदेशी यद् उवाच ह ॥०२१॥

विश्वास-प्रस्तुतिः

तच् छ्रुत्वासौ सुनिश्चाह मातरं पितरं पुनः ।
पित्रा सार्धं त्वया मातर्मर्कार्यं दुःखमन्वपि ॥०२२॥

मूलम्

तच् छ्रुत्वासौ सुनिश्चाह मातरं पितरं पुनः ।
पित्रा सार्धं त्वया मातर्मर्कार्यं दुःखमन्वपि ॥०२२॥

विश्वास-प्रस्तुतिः

अपनेष्यामि मृत्युं X तपसा नात्र संशयः ।
यथा चाहं चिरायुःस्थां कुर्यां तथा महत्तपः ॥०२३॥

मूलम्

अपनेष्यामि मृत्युं X तपसा नात्र संशयः ।
यथा चाहं चिरायुःस्थां कुर्यां तथा महत्तपः ॥०२३॥

विश्वास-प्रस्तुतिः

इत्युक्त्वासौ समाश्वासन् पितरौ न सद्यसात्[^३] ।
त्यजन्वीन(?) वनं नाम नानाऋषिसमाकुलं ॥०२४॥

मूलम्

इत्युक्त्वासौ समाश्वासन् पितरौ न सद्यसात्[^३] ।
त्यजन्वीन(?) वनं नाम नानाऋषिसमाकुलं ॥०२४॥

विश्वास-प्रस्तुतिः

तत्रासौ मुनिभिः सार्धं स्वासीनं स्वपितामहं ।
भृगुं ददर्श धर्मज्ञं मार्कण्डेयो महामतिः ॥०२५॥

मूलम्

तत्रासौ मुनिभिः सार्धं स्वासीनं स्वपितामहं ।
भृगुं ददर्श धर्मज्ञं मार्कण्डेयो महामतिः ॥०२५॥

विश्वास-प्रस्तुतिः

भृगुराह महाभागं मार्कण्डेयं तदा शिशुं ।
किमागतो ऽसि पुत्रस्तु पितुस्ते कुशलं पुनः ॥०२६॥

मूलम्

भृगुराह महाभागं मार्कण्डेयं तदा शिशुं ।
किमागतो ऽसि पुत्रस्तु पितुस्ते कुशलं पुनः ॥०२६॥

विश्वास-प्रस्तुतिः

मातुश् च बान्धवानाञ्च किमागमनकारणं ।
इत्येवमुक्तो मुनिना मार्कण्डेयो महात्मना ॥०२७॥

मूलम्

मातुश् च बान्धवानाञ्च किमागमनकारणं ।
इत्येवमुक्तो मुनिना मार्कण्डेयो महात्मना ॥०२७॥

विश्वास-प्रस्तुतिः

उवाच सकलं तस्मै आदेशिवचनन्तदा ।
पौत्रस्य वचनं श्रुत्वा पुनस्तं भृगुरब्रवीत् ।०२८।
एवं मतिमहावुद्धे किं त्वं कर्म चिकीर्षसि ॥०२८॥

मूलम्

उवाच सकलं तस्मै आदेशिवचनन्तदा ।
पौत्रस्य वचनं श्रुत्वा पुनस्तं भृगुरब्रवीत् ।०२८।
एवं मतिमहावुद्धे किं त्वं कर्म चिकीर्षसि ॥०२८॥

मार्कण्डेय उवाच
भूतापहारिणं मृत्युं जेतुमिच्छामि साम्प्रतं ।

:न्

[[३८४]]

विश्वास-प्रस्तुतिः

तवओपदेशात्तु गुरो तत्रोपायं वदस्व नः ॥०२९॥

मूलम्

तवओपदेशात्तु गुरो तत्रोपायं वदस्व नः ॥०२९॥

विश्वास-प्रस्तुतिः

गुरुर् उवाच
नारायणमनभ्यर्च्य तपसा मनसा सुत ।
को जेतुं शक्नुयान् मृत्युं ततस्तं तपसार्चय ॥०३०॥

मूलम्

गुरुर् उवाच
नारायणमनभ्यर्च्य तपसा मनसा सुत ।
को जेतुं शक्नुयान् मृत्युं ततस्तं तपसार्चय ॥०३०॥

विश्वास-प्रस्तुतिः

तम ??? न्तमजं विष्णुं अच्युतं पुरुषोत्तमं ।
भक्तप्रियं सुरश्रेष्ठं भक्त्या तं शरणं व्रज ॥०३१॥

मूलम्

तम ??? न्तमजं विष्णुं अच्युतं पुरुषोत्तमं ।
भक्तप्रियं सुरश्रेष्ठं भक्त्या तं शरणं व्रज ॥०३१॥

विश्वास-प्रस्तुतिः

तमेव शरणं पूर्वं गतवान्नारदो मुनिः ।
तपसा महता वत्स नारायणमनामयं ॥०३२॥

मूलम्

तमेव शरणं पूर्वं गतवान्नारदो मुनिः ।
तपसा महता वत्स नारायणमनामयं ॥०३२॥

विश्वास-प्रस्तुतिः

तत्प्रसादान्महाभाग नारदो ब्रह्मणः सुतः ।
जरां मृत्युं विजित्यासौ दीर्घायुर्वर्तते सुखं ॥०३३॥

मूलम्

तत्प्रसादान्महाभाग नारदो ब्रह्मणः सुतः ।
जरां मृत्युं विजित्यासौ दीर्घायुर्वर्तते सुखं ॥०३३॥

विश्वास-प्रस्तुतिः

तमृते पुण्डरीकाक्षं नारसिंहं जनार्दनं ।
भक्तानां वत्सलः कुर्यात् मृत्युसेनानिवारणं ॥०३४॥

मूलम्

तमृते पुण्डरीकाक्षं नारसिंहं जनार्दनं ।
भक्तानां वत्सलः कुर्यात् मृत्युसेनानिवारणं ॥०३४॥

विश्वास-प्रस्तुतिः

तस्मात् त्वं लोककर्तारं विष्णुं जिष्णुं श्रियःपतिं ।
गोविन्दं गोपतिं देवं सततं शरणं व्रज ॥०३५॥

मूलम्

तस्मात् त्वं लोककर्तारं विष्णुं जिष्णुं श्रियःपतिं ।
गोविन्दं गोपतिं देवं सततं शरणं व्रज ॥०३५॥

विश्वास-प्रस्तुतिः

नारसिंहमजं देवं यदि पूजयसे सदा ।
वत्स जेतासि मृत्युं त्वं ससैन्यं नात्र संशयः ॥०३६॥

मूलम्

नारसिंहमजं देवं यदि पूजयसे सदा ।
वत्स जेतासि मृत्युं त्वं ससैन्यं नात्र संशयः ॥०३६॥

विश्वास-प्रस्तुतिः

व्यास उवाच
उक्तः पितामहेनैवं भृगुणाथ तमब्रवीत् ।
मार्कण्डेयो महातेजा विनयात्स पितामहं ॥०३७॥

मूलम्

व्यास उवाच
उक्तः पितामहेनैवं भृगुणाथ तमब्रवीत् ।
मार्कण्डेयो महातेजा विनयात्स पितामहं ॥०३७॥

विश्वास-प्रस्तुतिः

आराध्यः कथितस्तात विष्णुरेवेति निश् चयात् ।
आराधितश् च भगवान् मम मृत्युं हरेदिति ॥०३८॥

मूलम्

आराध्यः कथितस्तात विष्णुरेवेति निश् चयात् ।
आराधितश् च भगवान् मम मृत्युं हरेदिति ॥०३८॥

विश्वास-प्रस्तुतिः

कथमत्र मया काम्यमच्युताराधनं गुरो ।
येनासौ मम तुष्टस्तु मृत्युं सद्यो ऽपनेष्यति ॥०३९॥

मूलम्

कथमत्र मया काम्यमच्युताराधनं गुरो ।
येनासौ मम तुष्टस्तु मृत्युं सद्यो ऽपनेष्यति ॥०३९॥

भृगुर् उवाच तुङ्गा च भगिनी भद्रा द्वे नद्यौ मन्त्रसम्भवे ।

[[३८५]]


  1. पाठो ऽयं न परिशुद्धः ↩︎ ↩︎

  2. पाठो ऽयं न साधुः ↩︎ ↩︎