{अथ चतुर्थो ऽध्यायः}
विश्वास-प्रस्तुतिः
सृष्टि-प्रकरणं
भरद्वाज उवाच
रुद्रसर्गन्तु मे ब्रुहि विस्तरेण महामते ।
अनुसर्गं मरीच्याद्याः ससृजुस्ते कथं पुनः ॥००१॥
मूलम्
सृष्टि-प्रकरणं
भरद्वाज उवाच
रुद्रसर्गन्तु मे ब्रुहि विस्तरेण महामते ।
अनुसर्गं मरीच्याद्याः ससृजुस्ते कथं पुनः ॥००१॥
[[३६९]]
विश्वास-प्रस्तुतिः
मित्रावरुणपुत्रत्वं वशिष्ठस्य कथं भवेत् ।
ब्रह्मणो मनसः पूर्वमुत्पन्नस्य महागते ॥००२॥
मूलम्
मित्रावरुणपुत्रत्वं वशिष्ठस्य कथं भवेत् ।
ब्रह्मणो मनसः पूर्वमुत्पन्नस्य महागते ॥००२॥
विश्वास-प्रस्तुतिः
सूत उवाच
रुद्रसृष्टिन्तु वक्ष्यामि तत्सर्गञ्चैव सत्तं ।
प्रतिसर्गं मुनीनान्तु विस्तराद्गदतः शृणु ॥००३॥
मूलम्
सूत उवाच
रुद्रसृष्टिन्तु वक्ष्यामि तत्सर्गञ्चैव सत्तं ।
प्रतिसर्गं मुनीनान्तु विस्तराद्गदतः शृणु ॥००३॥
विश्वास-प्रस्तुतिः
कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः ।
प्रादुरासीत् प्रभोरङ्गे कुमारो नीललोहितः ॥००४॥
मूलम्
कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः ।
प्रादुरासीत् प्रभोरङ्गे कुमारो नीललोहितः ॥००४॥
विश्वास-प्रस्तुतिः
अर्धनारीश्वरवपुः प्रचण्डो ऽति शरीरवान् ।
तेजसा भासयन् सर्वा दिशश् च विदिशस् तथा ॥००५॥
मूलम्
अर्धनारीश्वरवपुः प्रचण्डो ऽति शरीरवान् ।
तेजसा भासयन् सर्वा दिशश् च विदिशस् तथा ॥००५॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा तेजसा दीप्तं प्रत्युवाच प्रजापतिः ।
विभज्यात्मानमद्य त्वं मम वाक्यान्महामते ॥००६॥
मूलम्
तं दृष्ट्वा तेजसा दीप्तं प्रत्युवाच प्रजापतिः ।
विभज्यात्मानमद्य त्वं मम वाक्यान्महामते ॥००६॥
विश्वास-प्रस्तुतिः
इत्युक्तो ब्रह्मणा तेन रुद्रस्तत्र प्रतापवान् ।
स्त्रीभावं पुरुषत्वञ्च पृथक् पृथगथाकरोत् ॥००७॥
मूलम्
इत्युक्तो ब्रह्मणा तेन रुद्रस्तत्र प्रतापवान् ।
स्त्रीभावं पुरुषत्वञ्च पृथक् पृथगथाकरोत् ॥००७॥
विश्वास-प्रस्तुतिः
विभेद पुरुषत्वञ्च दशधा वैकथा तु सः ।
तेषां नामानि वक्ष्यामि शृणु मे द्विजसत्तम ॥००८॥
मूलम्
विभेद पुरुषत्वञ्च दशधा वैकथा तु सः ।
तेषां नामानि वक्ष्यामि शृणु मे द्विजसत्तम ॥००८॥
विश्वास-प्रस्तुतिः
अजैकपादहिर्व्रध्नः कपाली रुद्र एव च ।
हरश् च वहुरूपश् च त्र्यम्बकश्चापराजितः ॥००९॥
मूलम्
अजैकपादहिर्व्रध्नः कपाली रुद्र एव च ।
हरश् च वहुरूपश् च त्र्यम्बकश्चापराजितः ॥००९॥
विश्वास-प्रस्तुतिः
वृषाकपिश् च शम्भुश् च कपर्दो रैवतस् तथा ।
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥०१०॥
मूलम्
वृषाकपिश् च शम्भुश् च कपर्दो रैवतस् तथा ।
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥०१०॥
विश्वास-प्रस्तुतिः
स्त्रीत्वञ्चैव तथा रुद्रो विभेद दशधैकधा ।
तमेव वहुरूपेण पत्नीत्वेन व्यवस्थिता ॥०११॥
मूलम्
स्त्रीत्वञ्चैव तथा रुद्रो विभेद दशधैकधा ।
तमेव वहुरूपेण पत्नीत्वेन व्यवस्थिता ॥०११॥
विश्वास-प्रस्तुतिः
तपस्तप्त्वा जले घोरमुत्तानः स यदा पुरा ।
तदा स सृष्टवान्देवो रुद्रस्तत्र प्रतापवान् ॥०१२॥
मूलम्
तपस्तप्त्वा जले घोरमुत्तानः स यदा पुरा ।
तदा स सृष्टवान्देवो रुद्रस्तत्र प्रतापवान् ॥०१२॥
[[३७०]]
विश्वास-प्रस्तुतिः
पिशाचान् कश्मलांश् चैव सिंहोष्ट्रमकराननान् ॥०१३॥
मूलम्
पिशाचान् कश्मलांश् चैव सिंहोष्ट्रमकराननान् ॥०१३॥
विश्वास-प्रस्तुतिः
वेतालप्रमुखानन्यानन्यांश् चैव सहस्रशः ।
तेन सृष्टास्तु कैलासे ब्रह्मभूतास्थितनह1 ॥०१४॥
मूलम्
वेतालप्रमुखानन्यानन्यांश् चैव सहस्रशः ।
तेन सृष्टास्तु कैलासे ब्रह्मभूतास्थितनह1 ॥०१४॥
विश्वास-प्रस्तुतिः
विनायकानां रुद्राणां व्रिंशत्कोट्यर्धमेव च ।
नारकाख्यविनाशाय सृष्टवान्स्कन्दमेव च ॥०१५॥
मूलम्
विनायकानां रुद्राणां व्रिंशत्कोट्यर्धमेव च ।
नारकाख्यविनाशाय सृष्टवान्स्कन्दमेव च ॥०१५॥
विश्वास-प्रस्तुतिः
एवम्प्रकारो रुद्रो ऽसौ मया ते कीर्तितः प्रभुः ।
अनुसर्गं मरीच्यादेः कथयामि निबोध मे ॥०१६॥
मूलम्
एवम्प्रकारो रुद्रो ऽसौ मया ते कीर्तितः प्रभुः ।
अनुसर्गं मरीच्यादेः कथयामि निबोध मे ॥०१६॥
विश्वास-प्रस्तुतिः
देवद्याः स्थावरान्ताश् च प्रजाः सृष्टाः स्वयम्भुवा ।
यदाX स्यX ताः सर्वाः नाभ्यवर्धन्त धीमतः ॥०१७॥
मूलम्
देवद्याः स्थावरान्ताश् च प्रजाः सृष्टाः स्वयम्भुवा ।
यदाX स्यX ताः सर्वाः नाभ्यवर्धन्त धीमतः ॥०१७॥
विश्वास-प्रस्तुतिः
तदा स मानसान् पुत्रान् सदृशानात्मनो ऽसृजत् ।
मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुं ॥०१८॥
मूलम्
तदा स मानसान् पुत्रान् सदृशानात्मनो ऽसृजत् ।
मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुं ॥०१८॥
विश्वास-प्रस्तुतिः
प्रचेतसं वशिष्ठञ्च ??? ??? ??? ??? महामतिं ।
नव ब्रह्मण इत्य् एते पुराणे निश् चयं गताः ॥०१९॥
मूलम्
प्रचेतसं वशिष्ठञ्च ??? ??? ??? ??? महामतिं ।
नव ब्रह्मण इत्य् एते पुराणे निश् चयं गताः ॥०१९॥
विश्वास-प्रस्तुतिः
अग्निनश् च पितरश् चैव ब्रह्मपुत्रो तु मानसौ ।
सृष्टिकाले महाभाग धर्मं स्वायम्भुवं मनुं ॥०२०॥
मूलम्
अग्निनश् च पितरश् चैव ब्रह्मपुत्रो तु मानसौ ।
सृष्टिकाले महाभाग धर्मं स्वायम्भुवं मनुं ॥०२०॥
विश्वास-प्रस्तुतिः
शतरूपाञ्च सृष्ट्वा तु कन्यां स मनवे ददौ ।
तस्माच्च पुरुषाद्देवी शतरूपा व्यजायत ॥०२१॥
मूलम्
शतरूपाञ्च सृष्ट्वा तु कन्यां स मनवे ददौ ।
तस्माच्च पुरुषाद्देवी शतरूपा व्यजायत ॥०२१॥
विश्वास-प्रस्तुतिः
प्रियव्रतोत्तानपादौ प्रसुतीञ्चैव कन्यकां ।
ददौ प्रसूतिं दक्षाय मनुः खायम्भुवः सूतां ॥०२२॥
मूलम्
प्रियव्रतोत्तानपादौ प्रसुतीञ्चैव कन्यकां ।
ददौ प्रसूतिं दक्षाय मनुः खायम्भुवः सूतां ॥०२२॥
विश्वास-प्रस्तुतिः
प्रसूतिश् च तदा दक्षाच्चत्वारो विंशतिस् तथा ।
ससर्ज कन्यकास्तासां शृणु नामानि मे ऽधुना ॥०२३॥
मूलम्
प्रसूतिश् च तदा दक्षाच्चत्वारो विंशतिस् तथा ।
ससर्ज कन्यकास्तासां शृणु नामानि मे ऽधुना ॥०२३॥
:न्
[[३७१]]
विश्वास-प्रस्तुतिः
बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदश ॥०२४॥
मूलम्
बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदश ॥०२४॥
विश्वास-प्रस्तुतिः
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ।
श्रद्धादीनान्तु पत्नीनां जाताः कामादयः सुताः ॥०२५॥
मूलम्
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ।
श्रद्धादीनान्तु पत्नीनां जाताः कामादयः सुताः ॥०२५॥
विश्वास-प्रस्तुतिः
धर्मस्य पुत्रपौत्राद्यैर् धर्मवंशो विवर्धितः ।
तासु शिष्टा यवीयस्यस्तासां नामानि कीर्तये ॥०२६॥
मूलम्
धर्मस्य पुत्रपौत्राद्यैर् धर्मवंशो विवर्धितः ।
तासु शिष्टा यवीयस्यस्तासां नामानि कीर्तये ॥०२६॥
विश्वास-प्रस्तुतिः
सम्भूतिश्चानुभूया च स्मृतिः प्रीतिः क्षमा तथा ।
सन्नतिश्चाथ सत्या च उर्जा ख्यातिर्द्विजोत्तम ॥०२७॥
मूलम्
सम्भूतिश्चानुभूया च स्मृतिः प्रीतिः क्षमा तथा ।
सन्नतिश्चाथ सत्या च उर्जा ख्यातिर्द्विजोत्तम ॥०२७॥
विश्वास-प्रस्तुतिः
स्वाहा च दशमी ज्ञेया स्वधा चैकादशी स्मृता ।
एताश् च दत्ता दक्षेण ऋषीणां भावितात्मनां ॥०२८॥
मूलम्
स्वाहा च दशमी ज्ञेया स्वधा चैकादशी स्मृता ।
एताश् च दत्ता दक्षेण ऋषीणां भावितात्मनां ॥०२८॥
विश्वास-प्रस्तुतिः
मरीच्यादीनाञ्च ये पुत्रास्तानहं कथयामि ते ।
पत्री मरीचेः सम्भूतिर्जज्ञे सा कश्यपं मुनिं ॥०२९॥
मूलम्
मरीच्यादीनाञ्च ये पुत्रास्तानहं कथयामि ते ।
पत्री मरीचेः सम्भूतिर्जज्ञे सा कश्यपं मुनिं ॥०२९॥
विश्वास-प्रस्तुतिः
स्मृतिश्चाङ्गिरसः पत्नी प्रसूता कन्यकास् तथा ।
सिनीवाली कुहश् चैव राका चानुमतिस् तथा ॥०३०॥
मूलम्
स्मृतिश्चाङ्गिरसः पत्नी प्रसूता कन्यकास् तथा ।
सिनीवाली कुहश् चैव राका चानुमतिस् तथा ॥०३०॥
विश्वास-प्रस्तुतिः
अनसूया तथैवात्रेर्जज्ञे पुत्रानकन्मषान् ।
सोमं दुर्वाससञ्चैव दत्तात्रेयञ्च योगिनं ॥०३१॥
मूलम्
अनसूया तथैवात्रेर्जज्ञे पुत्रानकन्मषान् ।
सोमं दुर्वाससञ्चैव दत्तात्रेयञ्च योगिनं ॥०३१॥
विश्वास-प्रस्तुतिः
प्रीत्यां पुलस्त्यभार्यायां दादानिस्तत्सुतो ऽभवत् ।
तस्य वै विश्रवाः पुत्रस्तत्पुत्रा रावणादिकाः ॥०३२॥
मूलम्
प्रीत्यां पुलस्त्यभार्यायां दादानिस्तत्सुतो ऽभवत् ।
तस्य वै विश्रवाः पुत्रस्तत्पुत्रा रावणादिकाः ॥०३२॥
विश्वास-प्रस्तुतिः
??? ??? ??? राक्षसाः प्रोक्ता लङ्कापुरनिवासिनः ।
येषां बधाय लोकेषु विष्णुः क्षीरोदनीरधौ ॥०३३॥
मूलम्
??? ??? ??? राक्षसाः प्रोक्ता लङ्कापुरनिवासिनः ।
येषां बधाय लोकेषु विष्णुः क्षीरोदनीरधौ ॥०३३॥
विश्वास-प्रस्तुतिः
ब्रह्माद्यैः प्रार्थितो देवैर् अवतारमिहाकरोत् ।
कर्दमश्चाम्बरीषश् च सहिष्णुश्चे सुतत्रयम् ॥०३४॥
मूलम्
ब्रह्माद्यैः प्रार्थितो देवैर् अवतारमिहाकरोत् ।
कर्दमश्चाम्बरीषश् च सहिष्णुश्चे सुतत्रयम् ॥०३४॥
[[३७२]]
विश्वास-प्रस्तुतिः
क्रतोस्तु सत्वतिर्भार्या वालिखिल्वानसूयत ॥०३५॥
मूलम्
क्रतोस्तु सत्वतिर्भार्या वालिखिल्वानसूयत ॥०३५॥
विश्वास-प्रस्तुतिः
षष्टि तानि सहस्रानि ऋषीणामूर्ध्वरेतसां ।
अङ्गुष्ठपर्वमानानां ज्वलद्भास्करतेजसां ॥०३६॥
मूलम्
षष्टि तानि सहस्रानि ऋषीणामूर्ध्वरेतसां ।
अङ्गुष्ठपर्वमानानां ज्वलद्भास्करतेजसां ॥०३६॥
विश्वास-प्रस्तुतिः
प्रचेतसो ऽथ सत्यायां सत्यसन्ध्यास्त्रयः सुताः ।
जातास्तत्पुत्रपौत्राश् च शतशो ऽथ सहस्रशः ॥०३७॥
मूलम्
प्रचेतसो ऽथ सत्यायां सत्यसन्ध्यास्त्रयः सुताः ।
जातास्तत्पुत्रपौत्राश् च शतशो ऽथ सहस्रशः ॥०३७॥
विश्वास-प्रस्तुतिः
उर्जायाञ्च वसिष्ठस्य सप्ताजायन्त वै सुताः ।
राजा चोर्ध्ववाहुश् च सरनश्चानघन्तिमे1 ॥०३८॥
मूलम्
उर्जायाञ्च वसिष्ठस्य सप्ताजायन्त वै सुताः ।
राजा चोर्ध्ववाहुश् च सरनश्चानघन्तिमे1 ॥०३८॥
विश्वास-प्रस्तुतिः
सुर्रूपाः शुक्र इत्य् एते सर्वे सप्तर्षयो ऽभवन् ।
भृगोःख्यात्यां समुत्पन्ना लक्ष्मीर्विष्णुपरिग्रहा ॥०३९॥
मूलम्
सुर्रूपाः शुक्र इत्य् एते सर्वे सप्तर्षयो ऽभवन् ।
भृगोःख्यात्यां समुत्पन्ना लक्ष्मीर्विष्णुपरिग्रहा ॥०३९॥
विश्वास-प्रस्तुतिः
तथा धाताविधातार्रौ खात्यां जातौ सुतौ भृगोः ।
आयतिर्नियतिश् चैव मेरोः कन्ये सुशोभने ॥०४०॥
मूलम्
तथा धाताविधातार्रौ खात्यां जातौ सुतौ भृगोः ।
आयतिर्नियतिश् चैव मेरोः कन्ये सुशोभने ॥०४०॥
विश्वास-प्रस्तुतिः
धाताविधात्रोस्ते भार्ये तयोर्जातौ सुताबुभौ ।
प्राणश् चैवमृकण्डुश् च मार्कण्डेयो मृकण्डुजः ॥०४१॥
मूलम्
धाताविधात्रोस्ते भार्ये तयोर्जातौ सुताबुभौ ।
प्राणश् चैवमृकण्डुश् च मार्कण्डेयो मृकण्डुजः ॥०४१॥
विश्वास-प्रस्तुतिः
येन मृत्युर्जितो विप्र पुरा नारायणाय या ।
ततो देवशिवा जज्ञे प्राणस्यापि सुतो ऽभवत् ॥०४२॥
मूलम्
येन मृत्युर्जितो विप्र पुरा नारायणाय या ।
ततो देवशिवा जज्ञे प्राणस्यापि सुतो ऽभवत् ॥०४२॥
विश्वास-प्रस्तुतिः
द्युतिमानिति विख्यातः सञ्जयस्तत्सुतो ऽभवत् ।
ततो वंशो महाभाग भार्गवो विस्तरं गतः ॥०४३॥
मूलम्
द्युतिमानिति विख्यातः सञ्जयस्तत्सुतो ऽभवत् ।
ततो वंशो महाभाग भार्गवो विस्तरं गतः ॥०४३॥
विश्वास-प्रस्तुतिः
यश्चासावग्निनामा च ब्रह्मणस्तनयो ऽग्रजः ।
तस्मात् स्वाहा सुताल्लेभे त्रीनुदारौजसो द्विजाः ॥०४४॥
मूलम्
यश्चासावग्निनामा च ब्रह्मणस्तनयो ऽग्रजः ।
तस्मात् स्वाहा सुताल्लेभे त्रीनुदारौजसो द्विजाः ॥०४४॥
विश्वास-प्रस्तुतिः
पावकं पवमानञ्च शुचिञ्चापि जलाशिनं ।
तेषान्तु वंशजान् वक्ष्ये षट्चत्वारिंशदीरितान् ॥०४५॥
मूलम्
पावकं पवमानञ्च शुचिञ्चापि जलाशिनं ।
तेषान्तु वंशजान् वक्ष्ये षट्चत्वारिंशदीरितान् ॥०४५॥
:न्
[[३७३]]
विश्वास-प्रस्तुतिः
कथ्यन्ते वहुशश् चैते पिता पौत्रत्रयञ्च यत् ।
एवमेकोनपञ्चाशदन्वयात् परिकीर्तिताः ॥०४६॥
मूलम्
कथ्यन्ते वहुशश् चैते पिता पौत्रत्रयञ्च यत् ।
एवमेकोनपञ्चाशदन्वयात् परिकीर्तिताः ॥०४६॥
विश्वास-प्रस्तुतिः
पितेरो ब्रह्मणा सृष्टा व्याख्याता ये मया तव ।
तेभ्यः स्वधा सुते जज्ञे मेना वै धरणीधरा ॥०४७॥
मूलम्
पितेरो ब्रह्मणा सृष्टा व्याख्याता ये मया तव ।
तेभ्यः स्वधा सुते जज्ञे मेना वै धरणीधरा ॥०४७॥
विश्वास-प्रस्तुतिः
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा ।
यथा ससर्ज भूतानि तथा मे शृणु सत्तम ॥०४८॥
मूलम्
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा ।
यथा ससर्ज भूतानि तथा मे शृणु सत्तम ॥०४८॥
विश्वास-प्रस्तुतिः
भूतानि मनसा पूर्वं दक्षX ??? असृजन्सुने ।
देवानृषीन् सगन्धर्वानसुरान् पन्नगांस्तदा ॥०४९॥
मूलम्
भूतानि मनसा पूर्वं दक्षX ??? असृजन्सुने ।
देवानृषीन् सगन्धर्वानसुरान् पन्नगांस्तदा ॥०४९॥
विश्वास-प्रस्तुतिः
पदास्य सृजमानस्य न व्यवर्धन्त वै प्रजाः ।
तदा सञ्चिन्त्य स मुनिः सृष्टिहेतोः प्रजापतिः ॥०५०॥
मूलम्
पदास्य सृजमानस्य न व्यवर्धन्त वै प्रजाः ।
तदा सञ्चिन्त्य स मुनिः सृष्टिहेतोः प्रजापतिः ॥०५०॥
विश्वास-प्रस्तुतिः
मैथुनेनैव धर्मेण सिसृक्षुर्विविधाः प्रजाः ।
असिक्नी यद्वृहत्कन्या वीरणस्य प्रजापतेः ॥०५१॥
मूलम्
मैथुनेनैव धर्मेण सिसृक्षुर्विविधाः प्रजाः ।
असिक्नी यद्वृहत्कन्या वीरणस्य प्रजापतेः ॥०५१॥
विश्वास-प्रस्तुतिः
षष्टि दक्षो ऽसृजत् कन्या वैरिण्यामितिं नः श्रुतिः ।
ददौ स दश धर्माय कश्यपाय त्रयोदश ॥०५२॥
मूलम्
षष्टि दक्षो ऽसृजत् कन्या वैरिण्यामितिं नः श्रुतिः ।
ददौ स दश धर्माय कश्यपाय त्रयोदश ॥०५२॥
विश्वास-प्रस्तुतिः
सप्तविंशति सोमाय चतस्रो विष्णुनेमिने ।
द्वे चैव बुद्धपुत्राय द्वे चैवाङ्गिरसे तदा ॥०५३॥
मूलम्
सप्तविंशति सोमाय चतस्रो विष्णुनेमिने ।
द्वे चैव बुद्धपुत्राय द्वे चैवाङ्गिरसे तदा ॥०५३॥
विश्वास-प्रस्तुतिः
द्वे कृशाश्वाय विदुषे तदपत्यानि मे शृणु ।
विश्वेदेवास्तु विश्वाय साध्यासाध्यानसुयत ॥०५४॥
मूलम्
द्वे कृशाश्वाय विदुषे तदपत्यानि मे शृणु ।
विश्वेदेवास्तु विश्वाय साध्यासाध्यानसुयत ॥०५४॥
विश्वास-प्रस्तुतिः
मरुत्यान्तु मरुत्वन्तो वसो ऽस्तु वसवः स्मृताः ।
भानोस्तु भानवो देवा मुहूर्तायां मुहूर्तजाः ॥०५५॥
मूलम्
मरुत्यान्तु मरुत्वन्तो वसो ऽस्तु वसवः स्मृताः ।
भानोस्तु भानवो देवा मुहूर्तायां मुहूर्तजाः ॥०५५॥
विश्वास-प्रस्तुतिः
नद्यायाञ्चैव घोपाख्यो नागवीथ्याञ्च जामिजाः ।
पृथिवीविषयं पूर्वमरुन्धत्यां व्यजायत ॥०५६॥
मूलम्
नद्यायाञ्चैव घोपाख्यो नागवीथ्याञ्च जामिजाः ।
पृथिवीविषयं पूर्वमरुन्धत्यां व्यजायत ॥०५६॥
[[३७४]]
विश्वास-प्रस्तुतिः
सङ्कल्पायान्तु सङ्कल्पः पुत्रो यज्ञे महामते ।
ये त्वनेकवसुप्राणा देवज्योतिःपुरोगमाः ॥०५७॥
मूलम्
सङ्कल्पायान्तु सङ्कल्पः पुत्रो यज्ञे महामते ।
ये त्वनेकवसुप्राणा देवज्योतिःपुरोगमाः ॥०५७॥
विश्वास-प्रस्तुतिः
वसवो ऽष्टौ समाख्यातास्तेषां नामानि मे शृणु ।
आपो ध्रवश् च सोमश् च धरश् चैवानिलो ऽनलः ॥०५८॥
मूलम्
वसवो ऽष्टौ समाख्यातास्तेषां नामानि मे शृणु ।
आपो ध्रवश् च सोमश् च धरश् चैवानिलो ऽनलः ॥०५८॥
विश्वास-प्रस्तुतिः
प्रत्यूषश् च प्रभाषश् च वसवो ऽष्टौ प्रकीर्तिताः ।
तेषां पुत्राश् च पौत्राश् च शतशो ऽथ सहस्रशः ॥०५९॥
मूलम्
प्रत्यूषश् च प्रभाषश् च वसवो ऽष्टौ प्रकीर्तिताः ।
तेषां पुत्राश् च पौत्राश् च शतशो ऽथ सहस्रशः ॥०५९॥
विश्वास-प्रस्तुतिः
साध्याश् च वहवः प्रोक्तास्तत्पुत्राश् च सहस्रशः ।
अदितिर्दितिर्दनुश् चैव अरिष्टा सुरसा तथा ॥०६०॥
मूलम्
साध्याश् च वहवः प्रोक्तास्तत्पुत्राश् च सहस्रशः ।
अदितिर्दितिर्दनुश् चैव अरिष्टा सुरसा तथा ॥०६०॥
विश्वास-प्रस्तुतिः
सुरभिर्विनता चैव ताम्रा क्रोधा खसा इरा ।
कद्रुर्मुनिश् च धर्मज्ञ तदपत्यानि मे शृणु ॥०६१॥
मूलम्
सुरभिर्विनता चैव ताम्रा क्रोधा खसा इरा ।
कद्रुर्मुनिश् च धर्मज्ञ तदपत्यानि मे शृणु ॥०६१॥
विश्वास-प्रस्तुतिः
अदित्यां कश्यपाज्जाताः पुत्रा द्वादश शोभनाः ।
तानहं नामतो वक्ष्ये शृणुष्व गदतो मम ॥०६२॥
मूलम्
अदित्यां कश्यपाज्जाताः पुत्रा द्वादश शोभनाः ।
तानहं नामतो वक्ष्ये शृणुष्व गदतो मम ॥०६२॥
विश्वास-प्रस्तुतिः
मर्गो ऽंशुरर्यमान् चैव मित्रो ऽथ वरुणस् तथा ।
सविता चैव धाता च विवस्वांश् च महामते ॥०६३॥
मूलम्
मर्गो ऽंशुरर्यमान् चैव मित्रो ऽथ वरुणस् तथा ।
सविता चैव धाता च विवस्वांश् च महामते ॥०६३॥
विश्वास-प्रस्तुतिः
त्वष्टा पूषा तथैवेन्द्रो द्वादश विष्णुरुच्यते ।
दित्याः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतं ॥०६४॥
मूलम्
त्वष्टा पूषा तथैवेन्द्रो द्वादश विष्णुरुच्यते ।
दित्याः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतं ॥०६४॥
विश्वास-प्रस्तुतिः
हिरण्याक्षो महाकायो वाराहेण तु यो हतः ।
अन्ये च वहवो दैत्या दितिपुत्रा महाबलाः ॥०६५॥
मूलम्
हिरण्याक्षो महाकायो वाराहेण तु यो हतः ।
अन्ये च वहवो दैत्या दितिपुत्रा महाबलाः ॥०६५॥
विश्वास-प्रस्तुतिः
अरिष्टायान्तु गन्धर्वाज् जज्ञिरे । । । । । ।
सुरसायामथोत्पन्ना विद्याधरगणा वहुः ॥०६६॥
मूलम्
अरिष्टायान्तु गन्धर्वाज् जज्ञिरे । । । । । ।
सुरसायामथोत्पन्ना विद्याधरगणा वहुः ॥०६६॥
विश्वास-प्रस्तुतिः
गास्तु वै जनयामास सुरभ्यां कश्यपो मुनिः ।
विनतायान्तु पुत्रौ द्वौ प्रख्यातौ गरुडारुणौ ॥०६७॥
मूलम्
गास्तु वै जनयामास सुरभ्यां कश्यपो मुनिः ।
विनतायान्तु पुत्रौ द्वौ प्रख्यातौ गरुडारुणौ ॥०६७॥
[[३७५]]
विश्वास-प्रस्तुतिः
गरुडो देवदेवस्य विष्णोरमिततेजसः ।
वाहनत्वं गतः प्रीत्या अरुणः सूर्यासारथिः ॥०६८॥
मूलम्
गरुडो देवदेवस्य विष्णोरमिततेजसः ।
वाहनत्वं गतः प्रीत्या अरुणः सूर्यासारथिः ॥०६८॥
विश्वास-प्रस्तुतिः
ताम्रायाः कश्यपाज्जाताः षट्पुत्रास्तान् निबोध मे ।
अश्व+उष्ट्रा गर्दभाश् च हस्तिनो गवया मृगाः ॥०६९॥
मूलम्
ताम्रायाः कश्यपाज्जाताः षट्पुत्रास्तान् निबोध मे ।
अश्व+उष्ट्रा गर्दभाश् च हस्तिनो गवया मृगाः ॥०६९॥
विश्वास-प्रस्तुतिः
क्रोधायां जज्ञिरे तद्वत् पशवो दुष्टजातयः ।
इरा वृक्षलतावल्लीतृणजात्यश्वपुत्रिकाः ॥०७०॥
मूलम्
क्रोधायां जज्ञिरे तद्वत् पशवो दुष्टजातयः ।
इरा वृक्षलतावल्लीतृणजात्यश्वपुत्रिकाः ॥०७०॥
विश्वास-प्रस्तुतिः
खसा तु यक्षरक्षांसि मुनेरप्सरसस् तथा ।
कद्रुपुत्रा महानागा दन्दशूका विषोर्वणाः ॥०७१॥
मूलम्
खसा तु यक्षरक्षांसि मुनेरप्सरसस् तथा ।
कद्रुपुत्रा महानागा दन्दशूका विषोर्वणाः ॥०७१॥
विश्वास-प्रस्तुतिः
सप्तविंशति याः प्रोक्ताः सोमपत्न्यो ऽथ सुव्रताः ।
तासां पुत्रा महासत्वा बुधाद्या अभवन्द्विज ॥०७२॥
मूलम्
सप्तविंशति याः प्रोक्ताः सोमपत्न्यो ऽथ सुव्रताः ।
तासां पुत्रा महासत्वा बुधाद्या अभवन्द्विज ॥०७२॥
विश्वास-प्रस्तुतिः
अरिष्टनेमिपत्नीनामपत्यानीह षोडश ।
वहुपुत्रस्य विदुषः ताम्रायां विद्युदादयः ॥०७३॥
मूलम्
अरिष्टनेमिपत्नीनामपत्यानीह षोडश ।
वहुपुत्रस्य विदुषः ताम्रायां विद्युदादयः ॥०७३॥
विश्वास-प्रस्तुतिः
प्रत्यङ्गिरःसुताः श्रेष्ठा ऋषयो ऋषिसत्कृताः ।
कृशाश्वस्य तु देवर्षेर्देवप्रहरणाः सुताः ॥०७४॥
मूलम्
प्रत्यङ्गिरःसुताः श्रेष्ठा ऋषयो ऋषिसत्कृताः ।
कृशाश्वस्य तु देवर्षेर्देवप्रहरणाः सुताः ॥०७४॥
विश्वास-प्रस्तुतिः
एते युगसहस्रान्ते जायन्ते पुनरेव हि ।
एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः ॥०७५॥
मूलम्
एते युगसहस्रान्ते जायन्ते पुनरेव हि ।
एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः ॥०७५॥
विश्वास-प्रस्तुतिः
एतेषां पुत्रपौत्राद्यैर् वृद्धा सृष्टिः प्रजापतेः ।
स्थिरौ स्थितस्य देवस्य नारसिंहस्य धीमतः ॥०७६॥
मूलम्
एतेषां पुत्रपौत्राद्यैर् वृद्धा सृष्टिः प्रजापतेः ।
स्थिरौ स्थितस्य देवस्य नारसिंहस्य धीमतः ॥०७६॥
विश्वास-प्रस्तुतिः
एता विभृतयो विप्र मया ते परिकीर्तिताः ।
कथिता दक्षकन्यानां मया ते ऽपत्यसन्ततिः ।०७७।
श्रद्धावान् यः स्मरेदेतान् यशःसन्तानवान् भवेत् ॥०७७॥
मूलम्
एता विभृतयो विप्र मया ते परिकीर्तिताः ।
कथिता दक्षकन्यानां मया ते ऽपत्यसन्ततिः ।०७७।
श्रद्धावान् यः स्मरेदेतान् यशःसन्तानवान् भवेत् ॥०७७॥
[[३७६]]
विश्वास-प्रस्तुतिः
पठन्ते ये विष्णुपराः सदा नराः इदं द्विजास्ते विमला
भवन्ति च ॥०७८॥
मूलम्
पठन्ते ये विष्णुपराः सदा नराः इदं द्विजास्ते विमला
भवन्ति च ॥०७८॥
{इत्य् आग्नेये महापुराणे सृष्टिप्रकरणं नाम चतुर्थो ऽध्यायः} ॥