३१६

अग्निरुवाच
आदौ हूँकारसंयुक्ताः खेचछे पदभूषिता ।
वर्गातीतविसर्गेण स्त्रीँ हूँक्षेपफडन्तिक्रा ॥ ३१६.१ ॥

सर्व्वकर्म्मकरी विद्या विषसन्धादिमर्द्दनी ।
ओं क्षेचछेतिप्रयोगश्च कालदष्टस्य जीवने ॥ ३१६.२ ॥

ओं हूँ केक्षः प्रयोगोयं विषशत्रुप्रमर्द्दनः ।
स्त्रीं हूँ फडितियोगोयं पापरोगादिकं जयेत् ॥ ३१६.३ ॥

खेछेति च प्रयोगोऽय विघ्नदुष्टादि वारयेत् ।
ह्रुँ स्त्रीँ ओमितियोगोऽयं योषिदाविवशीकरः ॥ ३१६.४ ॥

खे स्त्रीँ खे च प्रयोगोऽयं वशाय विजयाय च ।
एँ ह्रीँ श्रीँ स्फँ कैँ क्षौँ भगवति अम्बिके कुब्जिके स्फँ ओं भं तं
वशनमो अवोराय मुखे व्राँ व्रीँ किलि किलि विच्चा स्फीँ हे स्फँ
श्रईँ ह्रीँ ऐण श्रीमिति कुब्जिकाविद्या सर्व्वकरा स्मृता ॥
भूयःस्कन्दाय यानाह मन्त्रानीशश्च तान वहे ॥ ३१६.५ ॥

इत्यादिमहापुराणे आग्नेये नानामन्त्र नाम षोडशाधिकत्रिशततमोऽध्यायः ॥