अग्निरुवाच
पुष्पैस्तु पूजनाद्विष्णुः सर्वकार्य्येषु सिद्धिदः ।
मालती मल्लिका यूथी पाटला करवीरकं ॥ २४८.१ ॥
पावन्तिरतिमुक्तश्च१ कर्णिकारः कुरण्टकः ।
कुब्जकस्तगरो नीपो वाणो वर्वपमल्लिका ॥ २४८.२ ॥
अशोकस्तिलकः कुन्दः पूजायै स्यात्तमालजं ।
विल्वपत्रं शमीपत्रं पत्रं भृङ्गरजस्य तु ॥ २४८.३ ॥
तुलसीकालतुलसीपत्रं वासकमर्च्चने ।
केतकीपत्रपुष्पं च पद्मं रक्तोत्पलादिकं ॥ २४८.४ ॥
नार्क्कन्नोन्मत्तकङ्गाञ्ची पूजने गिरिमल्लिका ।
कौटजं शाल्मलीपुष्पं कण्टकारीभवन्नहि ॥ २४८.५ ॥
घृतप्रस्थेन विष्णोश्च स्नानङ्गो कोटिसत्फलं ।
आढकेन तु राजा स्यात् घृतक्षीरैर्द्दिवं व्रजेत् ॥ २४८.६ ॥
इत्यादिमहापुराणे आग्नेये पुष्पादिपूजाफलं नाम अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः ॥