रुधादयो १०१. रुधि आवरणे मुच मोचने रिच रेचने, सिच सेके युज योगे भुज पालनभोजने। १०२. कतिच्छेदे छिदि द्वेधाकरणे भिद विदारणे विद लाभे लुपच्छेदे विनासे लिपलिम्पने पिस संचुण्णने हिसि विहिंसायं (रुधादयो।)