१३ धातुगब्ब रूपवण्णनाकथा

धातुगब्ब रूपवण्णनाकथा
२३. एवं राजा धातुगब्भे कत्तब्ब कम्मं निट्ठापेत्वा चातुद्दसि दिवसे विहारं गन्त्वा भिक्खुसङ्घं सन्निपातेसि, सन्निपत्ति भिक्खू तिंस सहस्सानि अहेसुं राजा भिक्खुसङ्घं वण्दित्वा एवमाह। धातुगब्भे मया कत्तब्बकम्मं निट्ठापितं, स्वे आसाळभिमुपोसथ दिवसे उत्तरसाळ्ह नक्खत्तेन धातुनिधानं भविस्सति धातुयो जनाथ भन्तेति भिक्खुसङ्घस्स भारं कत्वा नगरमेवागञ्जि।
अथ भिक्खुसङ्घो धातु आहरणकं भिक्खुं गवेसन्तो पूजा परिवेण वासिकं सोळस वस्सुद्देसिकं छळभिञ्ञं सोणुत्तरं नाम सामणेरं दिस्वा तं पक्कोसापेत्वा आवुसो सोणुत्तर राजा धातुगब्भं निट्ठापेत्वा धातु आभरणं भिक्खुसङ्घस्स भारमकासि। तस्मा तया धातुयो आहरितब्बाति आहरामि भन्ते धातुयो कुतो लच्छामीति पुच्छि तस्स भिक्खुसङ्घो एवमाह। आवुसो सोणुत्तर ततागतो मरणमञ्चे निपन्नो सक्कं देवराजानं आमन्तेत्वा मय्हं अट्ठदोणप्पमाणेसु सारीरिक धातुसु एकं दोणं कोळियराजुहि सक्कतं, अनागते तम्बपण्णि दीपे महाचेतिये पतिट्ठहिस्सतीति आह।
अथ भगवति परिनिब्बुते दोण ब्राह्मणो धातुयो अट्ठ कोट्ठासे कत्वा अट्ठन्नं नगरवासीनं अदासि ते अत्तनो अत्तनो नगरे चेतियं कारेत्वा परिहरिंसु तेसु रामगामे कोळियेहि कतचेतिये महोघेन भिन्ने धातुकरण्डको समुद्दं पविसित्वा रतनवालुका पिट्ठे छब्बण्णरंसि समाकिण्णो अट्ठासि।
नागा दिस्वा मञ्जेरिक नाग भवनं गन्त्वा महाकाळ नाग रञ्ञो आरोचेसुं सो दसकोटि नाग सहस्स परिवुतो आगन्त्वा गण्धमालादीहि पूजेत्वा सुवण्ण-पवाळ-मिणि-रजतधजे उस्सापेत्वा पञ्चङ्गिक तुरिय पग्गहीत नानाविध नाग नाटकानं मज्झहतो धाकुकरण्डं मणिचङ्गोटके ठपेत्वा सीसेनादाय महासक्कार सम्मानं करोन्तो नागभवनं नेत्वा छन्नवुति कोटिधने पूजेत्वा सब्बरतनेहि चेतियञ्च चेतियघरञ्च मापेत्वा धातुयो परिहरति। महाकस्सपत्थेरो अजातसत्तुनो धातुनिधानं करोन्तो रामगामे धातुयो ठपेत्वा सेस धातुयो आहरित्वा अदासि राजा रामगामे धातुयो कस्मा नाहटाति पुच्छि।
थेरो महाराज तासं अन्तरायो नत्थि अनागते तम्बपण्णिदीपे महाचेतिये पतिट्ठहिस्सन्तीति आह। असोको धम्मराजापि धातुनिधानं उग्घाटेत्वा ओलोकेन्तो अट्ठमं धातुदोणं अदिस्वा अपरं धातुं दोणं कत्थ भन्तेति पुच्छि महाराज तं कोळियेहि गङ्गातीरे कत चेतिये पतिट्ठितं, महोघेन चेतिये भिन्ने महासमुद्दं पाविसि।
तं नागा दिस्वा अत्तनो नागभवनं नेत्वा परिहरन्तीति खीणासवा आहंसु राजा नागभवनं नाम मम आणापवत्तनट्ठानं, तम्पि आहरामि भन्तेति आह। महाराज ता धातुयो अनागते तम्बपण्णिदीपे महाचेतिये पतिट्ठहिस्सन्तिति निवारेसुं। तस्मा त्वं मञ्छेरिक नाग भवनं गन्त्वा तं पवत्तिं नाग रञ्ञो निवेदेत्वा धातुयो आहर, स्वे धातु निधानं भविस्सतीति। सोणुत्तरो साधूति सम्पटिच्छित्वा अत्तनो परिवेणं अगमासि।
राजापि नगरं अन्त्वा नगरे भेरिं चरापेसि- स्वे धातुनिधानं भविस्सति नागरा अत्तनो अत्तनो विभवानुरूपेन अलङ्करित्वा गण्धमालादीनि गहेत्वा महाचेतियङ्गणं ओतरन्तुति। सक्कोपि विस्सकम्मं आणापेसि-स्वे महाचेतिये धातुनिधानं भविस्सति। सकल तम्पपण्णिदीपं अलङ्करोहीति। सो पुनदिवसे एकूनयोजनसतिकं तम्बपण्णिदीपं कसीणमण्डलं विय समं कत्वा रजतपट्टसदिसं वालुकाकिण्णंपञ्चवण्णपुप्फसमाकूलं कत्वा समन्ततो पुण्णघटपन्तियो ठपापेत्वा साणीहि परिक्खिपित्वा उपरि चेलवितानं बण्धित्वा पथवितले थलपदुमानि आकासे ओलम्बक पदुमानि दस्सेत्वा अलङ्कत देवसभं विय सज्जेसि। महासमुद्दञ्च सन्निसिन्नं पञ्चविध पदुमसञ्चन्नं अकासि।
धातु आनुभावेन सकल चक्कवाळं गब्भोक्कमनाभिसम्बोधिकालादिसु विय सज्जितं अहोसि नागराप नगर वीथियो सम्मज्जित्वा मुत्ताफल सदिसं वालुकं ओकिरित्वा लाजपञ्चमक पुप्फानि समोकिरित्वा नानाविराग धजपटाकायो उस्सापेत्वा सुवण्णघट कदलितोरण मालगघिकादीहि अलङ्करित्वा नगरं सज्जेसु। राजा नगरस्स चतुसु द्वारेसु अनाथानं मनुस्सानं परिभोत्थाय नानाप्पकार खादनीय भोजनीय गण्धमाल वत्थाभरण पञ्चविधि मुधवास सहित ताम्बुलानि च ठपापेसि।
अथ राजा सब्बाभरण विभूसितो कुमुद पन्नवण्ण चतुसिण्धवयुत्त रथवरमारुय्ह अलङ्कतं कण्डुलं हत्थिं पुरतो कत्वा सुवण्णचङ्गोटकं सीसे कत्वा सेतच्छत्तस्स हेट्ठा अट्ठासि। तस्मिं खणे सक्कं देवराजानं देवच्छरा विय नानाभरणविभूसिता देवकञ्ञुपमा अनेक सहस्स नाटकित्थियो चेव दसमहायोधा च चतुरङ्गिनी सेना च राजानं परिवारेसुं।
तथा अट्ठुत्तर सहस्स इत्थियो च पुण्णघटे गरहत्वा परिवारेसुं। अट्ठुत्तर सहस्स अट्ठुत्तर सरस्सप्पमाणेयेव पुरिसा चेव इत्थियो च पुप्फसमुग्गानि दण्डदीपिका नानावण्ण धजे च गहेत्वा परिवारेसुं। एवं राजा महन्तेन राजानुभावेन नण्दनवनं निक्खन्त देवराजा विय निक्खमि। तदा नानाविध तुरिय घोसेहि चेव हत्थस्स रथ सद्देहि च महापथविभिज्जनाकारप्पत्ता विय अहोसि।
तस्मिं खणे सोणुत्तरो अत्तनो परिवेणेयेव निसिन्नो तुरिय घोसेन रञ्ञो निक्खन्तभावं ञत्वा अभिञ्ञापादकं चतुत्थज्झानं समापज्जित्वा अधिट्ठया पथवियं निमुज्जित्वा मञ्जेरिक नागभवने महाकाळानागरञ्ञो पुरतो पातुरहोसि। नागराजा सोणुत्तरं दिस्वा उट्ठायासना अभिवादेत्वा गण्धोदकेन पादे धोवित्वा वण्ण गण्ध सम्पन्न कुसुमेहि पूजेत्वा एकामन्तं निसीदित्वा कुतो आगतत्थ भन्तेति पुच्छि तम्बपण्णि दीपतो आगतम्हाहि वुत्ते किमत्थायाति पुच्छि।
महाराज तम्बपण्णिदीपे दुट्ठगामणि अभय महाराजा महा चेतियं कारेन्तो धातुयो भिक्खुसङ्घस्स भारमकासि। महाविहारे तिंसमत्तानि भिक्खुसहस्सानि सन्निपतित्वा महाथूपत्थाय ठपितधातुयो महाकाळ नाग रञ्ञो सन्तिके ठिता, तस्स तं पवत्तिं कथेत्वा धातुयो आहराति मं पेसेसुं, तस्मा इधागतोम्हीति आह।
तं सुत्वा नागराजा पब्बतेन विय अज्झोत्थटो महन्तेन मदामनस्सेन अभिभूतो एवं चिन्तेसि मयं पन इमा धातुयो पूजेत्वा अपायतो मुञ्चित्वा सग्गे निब्बत्तिस्समाति अमञ्ञिम्ह। अयं पन भिक्खु महिद्धिको महानुभावो, सचे इमा धातुयो इमस्मिं ठाने ठितो भवेय्युं, अम्हे अभिभवित्वापि गण्हितुं सक्कुणेय्य। धातुयो अपनेतुं वट्टतीति चिन्तेत्वा परिसं ओलोकेन्तो परिस परियन्ते ठितं वासुलदत्तं नाम अत्तनो भागिनेय्यं दिस्वा तस्स सञ्ञमदासि सो मातुलस्स अधिप्पायं ञत्वा चेतियघरं गन्त्वा धातुकरण्डकं आदाय गिलित्वा सिनेरुपब्बत पादमूलं गन्त्वा-
योजनसतामावट्टं दीघं तिसत योजनं,
फणानेकसहस्सानि-मापिसित्वा महिद्धिको,
सिनेरु पादमूलम्हि-धुमायन्तो च पज्जलं,
आभुजित्वान सो भोगे-निपज्जि वालुकातले।
‘‘अनेकानि सहस्सानि-अत्तना सदिसे अहि,
मापयित्वा सयापेसि-समन्ता परिवारिते,
बहू देवा च नागा च-ओसरिंसु तहिं तदा,
युद्धं उभिन्नं नागानं-सस्सिस्साम मयं इति।’’
ततो नागराजा भागिनेय्येन धातुयो अपनीतभावं ञत्वा एवमाह- मम सन्तिके धातुयो नत्थि, तुम्हे इध पपञ्च अकत्वा सीघं गन्त्वा भिक्खुसङ्घस्स तं पवत्तिं आरोचेथ भिक्खुसङ्घो अञ्ञतो धातुं परियेसिस्सतीति सामणेरो आदिते पट्ठाय धातु आगमनं वत्वा धातुयो तव सन्तिकेयेव, पपञ्चं अकत्वा देहीति चोदेसि।
ततो नागराजा सामणेरेन मूलम्हि गहितभावं ञत्वा येन केनचि परियायेन धातुयो अदत्वाव पेसितुं वट्टतीति चिन्तेत्वा सामणेरं धातुघरं नेत्वा चेतियञ्च चेतियघरञ्च दस्सेसि। तं पन चेतियञ्च चेतियघरञ्च सब्बरतनमयमेव अहोसि।
वुत्तञ्हेतं महावंसे
‘‘अनेकधा अनेकेहि रतनेहि सुसङ्खतं,
चेतियं चेतियघरं-पस्स भिक्खु सुनिम्मित’’न्ति।
दस्सेत्वा च पन चेतियघरतो ओरुय्ह अद्धचण्दकपासाणे पवाळपदुमम्हि ठत्वा इमस्स चेतियस्स चेतियघरस्स च अग्घं करोहि भन्तेति आह सामणेरो न सक्कोम महाराज अग्घं कातुं, सकलेपि तम्भपण्णिदीपे रतनानि इमं अद्धचण्दक पासाणं नाग्घतीति आह।
नागराजा एवं सन्ते महासक्कारट्ठानतो अप्पसक्कारट्ठानं धातूनं नयनं अयुत्तं ननु भिक्खूति आह। सामणेरो एवमाहमहाराज बुद्धा नाम धम्मगरुका, न आमिस गरुकं, तुम्हेसु चक्कवाळप्पमाणं रतनघरं मापेत्वा सब्बरतनस्स पूरेत्वा धातुयो परिहरन्तेसुपि एकनागोपि धम्माभिसमयं कातुं समत्थो नाम नत्थि यस्मा-
‘‘सच्चाभिसमयो नाग-तुम्हाकम्पि न विज्जति। सच्चाभिसमयट्ठानं-नेतुं युत्तञ्हि धातुयो। संसारदुक्खमोक्खाय-उप्पज्जन्त तथागता, बुद्धस्स वेत्थादीप्पायो-तेन नेस्सामि धातुयो। धातुनिधानं अज्जेव-सो हि राजा करिस्सति।
तस्मा पपञ्चमकरित्वा-लहुं मे देहि धातुये’’ति-आह। एवं वुत्ते नागराजा अप्पटिहानो युत्वा अत्तनो भागिनेय्येन धातुयो गोपितोति मञ्ञमानो एवमाह। तुम्हे भन्ते चेतिये धातूनं अत्थिभावं वा नत्थिभावं वा अजानन्ता देहि देहीति वदथ। अहं नत्थीति वदामि। सचे पस्सथ गहेत्वा गच्छथाति। गण्हामि महाराजाति, गण्ह भिक्खूति। गण्हामि महाराजाति, गण्ह भिक्खूति तिक्खत्तुं पटिञ्ञं गहेत्वा।
‘‘सुखुमं करं मापयित्वा-थिक्खू तत्र ठितोच सो,
भागिनेय्यस्स वदने-हत्थम्पक्खिप्प तावदे,
धातुकरण्डमदाय-तिट्ठ नागाति भासिह,
निमुज्जित्वा पथवियं-परिवेणम्हि उट्ठहि।’’
तदा सामणेरस्स नागेन सद्धिं युद्धं पस्सिस्सामाति समागता देव-नाग परिसाप भिक्खुनागस्स विजयं दिस्वा हट्ठा पमोदितो धातुयो पूजयन्ताव तेनेव सह आगमुं, नागराजा सामणेरस्स गत काले भिक्खुं वञ्चेत्वा पेसितोम्हीति हट्ठतुट्ठो धातुयो गहेत्वा आगमत्थाय भागिनेय्यस्स सासनं पेसेसि।
‘‘भागिनेय्यो’थ कुच्छिम्हि-अपस्सित्वा करण्डकं,
परिदेवमानो आगन्त्वा-मातुलस्स निवेदयि।
तदा सो नागराजापि-वञ्चितम्ह मयं इति,
परिदेवि नागा सब्बेपि-परिदेविंसु पिण्डिता।’’
ततो नागभवने सब्बे नागा समागन्त्वा केसे मुञ्चित्वा उभोहि हत्थेहि हदये गहेत्वा नीलुप्पल सदिसेहि नेत्तेहि विलीन सोकमिव अस्सुधारं पवत्तयमाना-
‘‘परिदेवमाना आगन्त्वा-नागा सङ्घस्स सन्तिके,
बहुधा परिदेविंस-धाताहरण दुक्खिता’’ति।
परिदेवित्वा च भिक्खुसङ्घस्स एवमाहंसु- भन्ते कस्सचि पीळं अकत्वा अम्हाकं पुञ्ञानुभावेन लभित्वा चीरपरिहट धातुयो कस्मा अनवसेसं कत्वा अहरापेथ अम्हाकं सग्गमोक्खन्तरायं करोथाति।
’तेसं सङ्घो’नुकम्पाय-थोकं धातुमदापयि,
ते तेन तुट्ठा गन्त्वान-पूजाभण्डानि आहरुं।
ततो सक्को देवानमिण्दो विस्सकम्मं आमन्तेत्वा सामणेरस्स उट्ठितट्ठाने सत्तरतनमयं मण्डपं मापेहीति आह। सो तस्मियेव खणे मण्डपं मापेसि अथ सक्को द्वीसु देवलोकेसु देवपरिसाय परिवुतो सुवण्णचङ्गोटकेन सद्धिं रतन पल्लङ्कमादाय आगन्त्वा तस्मिं मण्डपे पतिट्ठापेत्वा सामणेरस्स हत्थतो धातुकरण्डकं गहेत्वा तस्मिं पल्लङ्के पतिट्ठापेसि। तदा-
’ब्रह्मा छत्तमधारेसि-सन्तुसितो वालविजनिं,
मणितालवण्टं सुयामो-सक्को सङ्खन्तु सोदकं।
चत्तारो तु महाराज-अट्ठंसु खग्गपाणिनो,
समुग्गहत्था द्वत्तिंसा-देवपुत्ता महिद्धिका।
पारिच्छत्तक पुप्फेहि पूजयन्ता तहिं ठिता,
कुमारियोपि द्वत्तिंसा-दण्डिदीपधरा ठिता।
पलापेत्वा दुट्ठयक्खे-यक्खसेनापति पन
अट्ठवीसति अट्ठंसु-आरक्खं कुरुमानका।
वीणं वादयमानोव-अट्ठा पञ्चसिखो तहिं,
रङ्गभूमिं मापयित्वा-तिम्बरू तुरियघोसवा।
अनेका देवपुत्ता च-साधुगीतप्पयोजका,
महाकालो नागराजा-थूयमानो अनेकधा।
दिब्बतुरियानि वज्जन्ति-दिब्बसङ्गिति वत्तति,
दिब्बगण्धा च वस्सानि-वस्सापेन्ति च देवता।
तदा इण्दगुत्तत्थेरो मारस्स पटिबाहनत्थाय चक्कवाळपरियन्तं कत्वा आकासे लोहछत्तं मापेसि। पञ्चनिकायिक थेरा धातुयो परिवारेत्वा पञ्चसु ठानेसु निसीदित्वा गणसज्झायमकंसु। तस्मिं काले राजा तं ठनं आगन्त्वा सिसतो सुवण्ण चङ्गोटकं ओतारेत्वा धातु चङ्गोटकं अत्तनो चङ्गोटके ठपेत्वा पल्लङ्के पतिट्ठापेत्वा गण्धमालादीहि पूजेत्वा पञ्‍चपतिट्ठितेन वण्दित्वा सिरसि अञ्‍जलिं पग्गय्ह अक्खीनि उम्मीलेत्वा ओलोकेन्तो अट्ठासि। तस्मिं खणे धातुमत्थके सेतच्छत्तं दिस्सति छत्तगाहक ब्रह्मा न दिस्सति। तथा तालवण्ट विजनि आदयो दिस्सन्ति गाहका न दिस्सन्ति दिब्बतुरियघोस सङ्गितियो सुय्यन्ति गण्धब्ब देवता न दिस्सन्ति। राजा एतं अच्छरियं दिस्वा इण्दगुत्तत्थेरं एवमाह-देवता दिब्बछत्तेन पूजेसुं अहं मानुस कच्छत्तेन पूजेमि भन्‍नेति। थेरो युत्तं महाराजाति आह। राजा अत्तनो सुवण्णपिण्डिके सेतच्छत्तेन पूजेत्वा सुवण्णभिंकारं गहेत्वा अभिसेकोदकं दत्वा तं दिवसं सकलतम्बपण्णि दीपे रज्‍जं अदासि।
ततो सब्बतुरियानि पग्गण्हिंसु, गण्धमालादीहि पूजेत्व महन्तं सक्‍कारमकंसु पुन राजा थेरं पुच्छि - अम्हाकं सत्था दिब्बमानुसकानि द्वे छत्तानि धारेसि भन्ते। न द्वे छत्तानि तीणि छत्तानि महाराजाति। अञ्‍ञं छत्तं नपस्सामि भन्‍नेति। सीलपतिट्ठं समाधिदण्डकं इण्द्रियसलाकं बलमालं मग्गफलपत्त सञ्छन्‍नं विमुत्तिवरसेतच्छत्तं उस्सापेत्वा ञाणाभिसेकम्पत्तो धम्मरतन चक्‍कं पवत्तेत्वा दससहस्स चक्‍कवाळेसु बुद्धरज्‍जं हत्थगतं कत्वा रज्‍जं कारेसीति राजा तीणिच्छत्त धारकस्स सत्थुनो तिक्खत्तुं रज्‍जं दम्मीति तिक्खत्तुं धातुयो रज्‍जेन पूजेसि।
ततो राजा देवमनुस्सेसु दिब्बगण्धमालादीहि पूजेन्तेसु अनेकेसु तुरियघोस सङ्गितेसु वत्तमानेसु धातुकरण्डकं सीसेनादाय रतनमण्डपतो निक्खमित्वा भिक्खुसङ्घ परिवुतो महाचेतियं पदक्खिणं कत्वा पाचीनद्वारेनारुय्ह धातुगब्भं ओतरि। ततो महाचेतियं परिवारेत्वा छन्‍नवुति कोटिप्पमाण अरहन्तो अट्ठंसु।
राजा सीसतो धातुकरण्डकं ओतारेत्वा महारहे सयनपिट्ठे ठपेस्सामीति चिन्तेसि तस्मिं खणे धातुकरण्डको रञ्‍ञो सीसतो सत्त तालप्पमाणे ठाने गन्त्वा सयमेव विचरि धातुयो आकासमुग्गन्त्वा द्वत्तिंस महा पुरिसलक्खण असिति अनुब्यञ्‍जना ब्यामप्पभा पतिमण्डितं केतुमालोप सोभितं निल-पीत-लोहितादि भेद विचित्र रंसिजाला समुज्‍जलं बुद्धवेसं गहेत्वा गण्डम्बमूले यमक पाटिहारियं सदिस यमक पाटिहारियं अकंसु। तं धातुपाटिहारियं दिस्वा पसीदित्वा अरहत्तम्पत्ता देवमनुस्सा द्वादसकोटियो अहेसुं। सेसफलत्तयं पत्ता गणनपथमतीता अहेसुं। एवं धातुयो अनेकधा पाटिहारियं दस्सेत्वा बुद्धवेसं विस्सज्‍जेत्वा करण्डकं पविसित्वा तेन सद्धिं ओतरित्वा रञ्‍ञो सीसे पतिट्ठहिंसु।
राजा अमतेन विय अभिसित्तो सफलं मनुस्सत्त पटिलाभं मञ्‍ञमानो उभोहि हत्थेहि धातुकरण्डकं गहेत्वा नाटक परिवुतो अलङ्कत सयन समीपं गन्त्वा धातुचङ्गोटकं रतनपल्‍लङ्के ठपेत्वा गण्धवासितोदकेन हत्थे धोवित्वा वतुजातिय गण्धेन उब्बट्टेत्वा रतनकरण्डकं विचरित्वा धातुयो गहेत्वा एवं चिन्तेसि।
‘‘अनाकुला केहिचिपि यदि हेस्सस्ति धातुयो,
जनस्स सरणं हुत्वा यदि ठस्सन्ति धातुयो।
सत्थुनिपन्‍ना कारेन परिनिब्बान मञ्‍चके,
निपज्‍जन्तु सुपञ्‍ञत्ते-सयनम्हि महारहे’’ति।
एवं चिन्तेत्वा पन वरसयनपिट्ठे धातुयो ठपेसि तस्मिं खणे धातुयो रञ्‍ञा चिन्तित नियामेनेव महारहे सयने बुद्धवेसेन सयिंसु।
‘‘आसाळहि सुक्‍कपक्खस्स पन्‍नरस उपोसथे,
उत्तरासाळ्ह नक्खत्ते एवं धातु पतिट्ठिता।
सह धातु पतिट्ठाना अकम्पित्थ महामही, पाटिहीरानि नेकानि पवत्तिंसु अनेकधा।’’
तदहि उदकपरियन्तं कत्वा अयं महापथवी सङ्कम्पि सम्पकम्पि सम्पवेधि, महासमुद्दो सङ्खूभि, आकासे विज्‍जुल्‍लता निच्छरिंसु। खणिकवस्सं वस्सि, छ देवलोका एककोलाहल महोसि राजा एतं अच्छरियं दिस्वा पसन्‍नो अत्तनो कञ्‍चन मालिक सेतच्छत्तेन धातुयो पूजेत्वा तम्बपण्णिदिपे रज्‍जं सत्ताहं दत्वा तिंस सतसहस्सग्घनकं अलङ्कार भण्डं ओमुञ्‍चित्वा पूजेसि। तथा सब्बापि नाटकित्थियो अमच्‍चा सेस महाजनो देवा च सब्बाभरणानि पूजेसुं तस्मा-
तिट्ठन्तं सुगतं तिलोकमहितं यो पूजये सादरं,
यो वा सासप बीजमत्तम्पि तं धातुं नरो पूजये।
तेसं पुञ्‍ञफलं समानमीति तं चित्तप्पसादे समे,
ञत्वा तं परिनिब्बुतेपि सुगते धातुं बुधो पूजये’ति।
ततो राजा चीवरवत्थानि चेव गुळ-सप्पि आदि भेसज्‍जानि च सङ्घस्स दत्वा सब्बरत्तिं गणसज्झायं कारेसि पुन दिवसे नगरे भेरिं चरापेसि महाजनो इमं सत्ताहं गण्धमालादीनि आदिय गन्त्वा धातुयो वण्दतूति इण्दगुत्तत्थेरोपि सकल तम्बपण्णि दीपे मनुस्सा धातुयो वण्दितुकामा, तं खणंयेव आगन्त्वा वण्दित्वा यथाट्ठानं गच्छन्तूति अधिट्ठासि।
ते तथेव धातुयो वण्दित्वा गमिंसु राजा सत्ताहं सङ्घस्स महादानं पवत्तेत्वा सत्ताहस्स अच्‍चयेन धातुगब्भे मया कत्तब्बकिच्‍चं निट्ठापितं, धातुगब्भं पिदहथ भन्तेति सङ्घस्स आरोचेसि। सङ्घो उत्तरसुमन सामणेरे आमन्तेत्वा तुम्हेहि पुब्बे आहट मेदवण्ण पासाणेन धातु गब्भं पिदहथाति आह। ते साधूति सम्पटिच्छित्वा धातुगब्भं पिदहिंसु।
ततो खीणासवा धातुगब्भे गण्धा मा सुसन्तु माला मा मिलायन्तु। दीपा मा निब्बायन्तु रतनानि मा विवण्णानि होन्तु पूजनीयभण्डानि मा नस्सन्तु। मेदवण्ण पासाणा सण्धियन्तु, पच्‍चत्थिकानं ओकासो मा होतूति अधिट्ठहिंसु।
एवं राजा धातु निधापेत्वा पुन नगरे भेरिं चरापेसि महा चेतिये धातुं निधापेत्वा धातुं आहरित्वा निधानं करोन्तूति। महाजनो अत्तनो अत्तनो बलानुरूपेन सुवण्ण रजतादि करण्डे कारापेत्वा तत्थ धातुयो पतिट्ठापेत्वा धातुनिधानस्सुपरि मेदवण्ण पासाण पिट्ठियं निदहिंसु। सब्बेहि सन्‍निहित धातुयो सहस्समत्ता अहेसुन्ति।
इति साधुजन मनोपसादनत्थाय कते थूपवंसे धातुनिधान कथा निट्ठिता।
२४. ततो राजा तं सब्बं पिदहेत्वा चेतियं करोन्तो उदरेन सद्धिं चतुरस्स कोट्ठकं निट्ठापेसि अथ छत्तकम्मे सुधाकम्मे च अनिट्ठितेयेव मारणन्तिक रोगेन गिलानो हुत्वा दीघवापितो कनिट्ठभातरं पक्‍कोसापेत्वा चेतिये अनिट्ठितं छत्तकम्मं सुधाकम्मञ्‍च सीघं निट्ठापेत्वा मं तोसेहि ताताति आह। सो रञ्‍ञो दुब्बलभावं ञत्वा अन्तरे अनिट्ठितकम्मं कातुं न सक्‍काति सुद्धवत्थेहि कञ्‍चुकं कारेत्वा चेतिये पटिमुञ्‍चापेत्वा चित्तकारेहि कञ्‍चुक मत्थके वेदिका च पुण्णघट पञ्‍चङ्गुलि पन्तियो च कारापेसि।
नळकारेहि वेळुमय छत्तं कारेत्वा खरपत्तमये चण्दसूरियमण्डले मुद्धनि वेदिका कारेत्वा लाखाकुकुट्ठकेहि तं विचित्तं कत्वा थूपकम्मं निट्ठितन्ति रञ्‍ञो अरोचेसि राजा तेन हि मं महाचेतियं दस्सेहीति वत्वा सिविकाय निपज्‍जित्वा चेतिया पदक्खिणं कत्वा दक्खिणद्वारे भूमिसयनं पञ्‍ञापेत्वा तत्थ निपन्‍नो दक्खिणेन पस्सेन सयित्वा महाथूपं वामपस्सेन सयित्वा लोहपासादं ओलोकेन्तो पसन्‍न चित्तो अहोसि। तदा रञ्‍ञो सासनस्स बहूपकारभावं सल्‍लक्खेत्वा गिलान पुच्छनत्थाय ततो ततो आगता भिक्खु छन्‍नवुति कोटियो राजानं परिवारेत्वा अट्ठंसु। ततो सङ्घो वग्ग वग्गा हुत्वा गणसज्झायं अकासि।
राजा तस्मिं समागमे थेरपुत्ताभयत्थेरं अदिस्वा एवं चिन्तेसि। सो मयि दमिळेहि सद्धिं अट्ठवीसति महायुद्धे कयिरमासे अपच्‍चोसककित्वा इदानि मरणयुद्धे वत्तमाणे मय्हं पराजयं दिस्वा मञ्‍ञे नागच्छतीति। तदा थेरो करिण्द नदी सीसे पज्‍जलित पब्बते वसन्तो रञ्‍ञो परिवितक्‍कं ञत्वा पञ्‍चसत खीणासव परिवुसेता आकासेनागन्त्वा रञ्‍ञो पुरतो पातुरहोसि।
राजा थेरं दिस्वा अत्तनो पुरतो निसीदापेत्वा एवमाह भन्ते तुम्हेहि सद्धिं दसमहा योधे गहेत्वा दमिळेहि सद्धि युज्धिं। इदानि एककोव मच्‍चूना सद्धिं युज्झितुं आरभिं। मच्‍चु सत्तुम्पन पराजेतुं न सक्‍कोमीति। ततो-
थेरपुत्ताभयत्थेरो मा भायि मनुजाधिप,
किलेस सत्तुं अजिनित्वा अजेय्यो मच्‍चूसत्तुको।
इति वत्वा एवं अनुसासि। महाराज सब्बोयेव लोक सन्‍निवासे जातिया अनुगतो, जराय अनुसटो, व्याधिना अभिभूतो, मरणेन अब्भाहतो। तेताह-
‘‘यथापि सेला विपुला-नहं आहच्‍च पब्बता,
समन्ता अनुपरियेय्युं-निप्पोथेन्ता चतुद्दिसं।
एवं जरा च मच्‍चु च-अधिवत्तन्ति पाणिनो,
खत्तियो ब्राह्मणे वेस्से सुद्दे चण्डाल पुक्‍कुसे,
न किञ्‍चि परिवज्‍जेति-सब्बमेवाभिमद्दति।
न तत्थ हत्थिनं भूमि-न रथानं न पत्तिया,
न चापि मन्तयुद्धेन-सक्‍का जेतुं धनेन वा’’ति।
तस्मा इदं मरणं नाम महायसानं महासम्मतादीनं महा पुञ्‍ञानं जोतियादीनं महाथामानं बलदेवादीनं इद्धिमन्तानं महामोग्गल्‍लानादीनं पञ्‍ञावन्तानं सारिपुत्तादीनं सयम्भूञाणेन अधिगत सच्‍चानं, पच्‍चेकबुद्धानं सब्बगुणसमन्‍नागतानं सम्मासम्बुद्धानम्पि उपरि निरासङ्कमेव पतति किमङ्गपनञ्‍ञेसु सत्तेसु।
तस्मा-
महायसा राजवरा गता ते सब्बे महासम्मत आदयोपि,
अनिच्‍चभावं बलदेव आदि महाबला चेव तथा गमिंसु।
ये पुञ्‍ञवन्तानि गता पसिद्धिं महद्धनं जोतियमेण्डकादी,
उपाविसिं वच्‍चुमुखं सभोगा सब्बेपि ते राहुमुखं ससीव।
यो इद्धिमन्तेसु तथागतस्स पुत्तेसुसेट्ठो इति विस्सुतोपि,
थेरो महाराजसहेव इद्धिबलेन सो मच्‍चुमुखं पविट्ठो।
सब्बेसु सत्तेसु जिनं ठपेत्वा नेवत्थि पञ्‍ञाय समोपि येन,
सो धम्मसेनापति सावकोपि गतो महाराज अनिच्‍चतं’च।
सयम्भूञाणस्स बलेन सन्तिं गता महाराज सयम्भूनोपि,
सब्बेपि ते ञाणबलूप पन्‍ना अनिच्‍चतं नेव अतिक्‍कमिंसु।
तिलोकनाथो पुरिसुत्तमो सो अनिच्‍चभावं समतिक्‍कमित्वा,
नासक्खि गन्तुं सुगतोपि राज अञ्‍ञेसु सत्तेसु कथाव नत्थि।
तस्मा महाराज भवेसु सत्ता सब्बेपि नासुं मरणा विमुत्ता,
सब्बम्पि सङ्खारगतं अनिच्‍चं दूक्खं अनत्ताति विचिन्तयस्सु।
‘‘दुतिये अत्तभावेपि धम्मच्छण्दो महा हि ते,
उपट्ठिते देवलोके हित्वा दिब्बसुखं तुवं।
इधागम्म बहुं पुञ्‍ञं अकासि च अनेकधा,
करणम्पेक रज्‍जस्स सासनज्‍जोतनाय ते।
महा राज कतं पुञ्‍ञं यावज्‍ज दिवसा तया,
सब्बं अनुस्सरेथेव सुखं सज्‍जु भविस्सति।
तं सुत्वा तुट्ठमानसो राजा भन्ते तुम्हे मच्‍चुयुद्धेपि अपस्सयाति वत्वा लद्धस्सासो पुञ्‍ञपोत्थकं वाचेतुं आणापेसि लेखको पुञ्‍ञपोत्थकं एवं वाचेसि।
‘‘एकूनसतविहारा महाराजेन कारिता,
एकूनसतकोटीहि विहारो मरिचट्टि च।
उत्तमो लोहपासादो तिंसकोटीहि कारितो,
महाथूपे अनग्घानि कारिता चतुवीसति।
महाथूपम्हि सेसानि करितानि सुबुद्धिना,
कोटिसहस्सं अग्घन्ति महाराज तया पुन।
कोळम्ब नाम मलेय अक्खक्खायिक छातके,
कुण्डलानि महग्घानि दुवे दत्वान गण्हिय।
खीणासवानं पञ्‍चन्‍नं महाथेरानमुत्तमो,
दिन्‍नो पसन्‍नचित्तेन कङ्गु अम्बिल पिण्डको।
चूळङ्गणिय युद्धम्हि परज्झित्वा पलायता,
कालं घोसापयित्वान आगतस्स विहायसा।
खीणासवस्स यतिनो अत्तानमनपेक्खिय,
दिन्‍नं सरक भत्तन्ति पुञ्‍ञपोत्थं अवाचयि।
२५. तं सुत्वा राजा तुस्सित्वा ठपेहि ठपेहि भणेति वत्वा एवमाह। मरिचवट्टि विहारमहसत्ताहे थूपारम्हसत्ताहे च चातुद्दिस उभतो सङ्घस्स महारहं महादानं पवत्तेसिं। चतुवीसति महाविसाखपूजा कारेसिं तम्बपण्णिदीपे महाभिक्खुसङ्घस्स तिक्खत्तुं चीवरमदासिं सत्त सत्त दीनानि लङ्का रज्‍जं सासनस्स पञ्‍चक्खत्तुं अदासिं सप्पि सन्‍नित्त सुपरिसुद्ध वट्टिया द्वादसठानेसु, सत्तं दीपसहस्सं जालेसिं अट्ठारस्सु ठानेसु गिलानानं वेज्‍जेहि भेसज्‍जञ्‍च भत्तञ्‍च निच्‍चं दापेसि। चतुचत्तालीस ठानेसु तेलुल्‍लोपकञ्‍च अदासिं। तत्तकेसुयेव ठानेसु घतपक्‍कजालपूवे भत्तेन सद्धिं निच्‍चं दापेसिं।
मासे मासे अट्ठसु उपोसथदिवसेसु लङ्कादीपे सब्बविहारेसु दीपतेलं दापेसिं। आमिस दानतो धम्मदानं महन्तन्ति सुत्वा हेट्ठं लोहपासादे धम्मासने निसीदित्वा मङ्गल सुत्तं ओसारेतुं आरभित्वापि सङ्घ गारवेन ओसारेतुं नासक्खिं। ततो पट्ठाय धम्मदेसके सक्‍करित्वा सब्बविहारेसु धम्मकथं कथापेसिं एकेकस्स धम्मकथिकस्स नाळ नाळिप्पमाणानि सप्पिफाणित सक्खरानि चतुरङ्गुल मुट्ठिप्पमाणं यट्ठिमधुकं साटकद्वयञ्‍च मासस्स अट्ठसु उपोसथ दिसेसु दापेसिं। एतं सब्बम्पि इस्सरिये ठत्वा दिन्‍नत्ता मम चित्तं स आराधेति। जीवितं पन अनपेक्खित्वा दुग्गतेन मया दिन्‍नदानद्वयमेव आराधेतीति।
तं सुत्वा अभयत्थेरो महाराज पसादनीयट्ठानेयेव पसादं अकासि तं पन पिण्डपातद्वयं परिस्स पीळं अकत्वा लद्ध धम्मिक पच्‍चयत्ता अत्तानं अनवलोकेत्वा असज्‍जमानेन दिन्‍नत्ता पटिग्गाहकानं यावदत्थं कत्वा दिन्‍नत्ता पीतिपामोज्‍जंजनयित्वा बलव सद्धाय दिन्‍नत्ता देय्यधम्मस्स निरवसेसं परिभोगं गतत्ताति इमेहि पञ्‍चहि कारणेहि महन्तत्ति वत्वा महाराज कङ्गु अम्बिलि पिण्डगाहकत्थेरेसु मलियमहादेवत्थेरो समन्तकूटे पञ्‍चन्‍नं भिक्खुसतानं दत्वा परिभुञ्‍जि पथवि चालनक धम्मगुत्तत्थेरो कल्याणीय विहारे पञ्‍चन्‍नं भिक्खुसतानं दत्वा परिभुञ्‍जि।
तलङ्गरवासी धम्मगुत्तत्थेरोपि पियङ्गुदीपे द्वादसन्‍नं भिक्खुसहस्सानं दत्वा परिभुञ्‍जि। मङ्गणवासी चुळतिस्सत्थेरो केलासकूटे विहारे सट्ठिसहस्सानं भिक्खूनं दत्वा परिभुञ्‍जि महाभग्गत्थेरोपि उक्‍कानगर विहारे सत्तसतानं भिक्खूनं दत्वा परिभुञ्‍जि सरक भत्तगाहकत्थेरो पन पियङ्गुदीपे द्वादसन्‍नं भिक्खुसहस्सानं दत्वा परिभोगमकासीति वत्वा रञ्‍ञो चित्तं हासेसि।
राजा चित्तं पसादेत्वा एवमाह-अहम्भन्ते चतुवीसति वस्सानि रज्‍जं कारेन्तो भिक्खुसङ्घस्स पहूपकारो अहोसिं। कायोपि मे सङ्घस्स उपकारको होतु सङ्घदासस्स मे सरीरं महाचेतियस्स दस्सनट्ठाने सङ्घस्स कम्ममालके झापेथाति। ततो कनिट्ठं आमन्तेत्वा’तात! तिस्स! महाथूपे अनिट्ठितं कम्मं साधुकं निट्ठापेसि। सायं पातो च महाथूपे पुप्फपूजं कारेत्वा तिक्खत्तुं उपहारं कारेहि। मया ठपितं दानवट्टं सब्बं अपरिहापेत्वा सङ्घस्स कत्तब्बकिच्‍चेसु सदा अप्पमत्तो होही’ति अनुसायित्वा तुण्हि अहोसि।
तस्मिं खणे भिक्खु गणसज्झायं आरभिंसु देवता पन छदेव लोकतो छ रथे गहेत्वा आदाय पटिपाटिया ठपेत्वा महाराज अम्हाकं देवलोको रमणीयो, अम्हाकं देवलोको रमणीयोति वत्वा अत्तनो अत्तनो देवलोकं आगमनत्थाय याचिंसु राजा तेसं वचनं सुत्वा यावाहं धम्मं सुणामि- ताव अधिवासेथाति ते हत्थसञ्‍ञाय निवारेसि सङ्घो गणसज्झायं निवारेसीति मञ्‍ञित्वा सज्झायं ठपापेसि।
राजा कस्मा भन्ते गणसज्झायं ठपेथाति आह। महाराज तया हत्थसञ्‍ञाय निवारितत्ताति। भन्ते तुम्हाकं सञ्‍ञं नादासिं। देवता छदेवलोकतो छ रथे आनेत्वा अत्तनो अत्तनो देवलोकं गन्तुं याचन्ति तस्मा तेसं यावाहं धम्मं सुणामि ताव आगमेथाति सञ्‍ञं अदासिन्ति तं सुत्वा केचि अयं राजा मरणभयभितो विप्पलपति, मरणतो अभायनक सत्तो नाम नत्थीति मञ्‍ञिंसु।
ततो अभयत्थेरो आह कथं महाराज सद्दहितुं सक्‍का छ देवलोकतो छ रथा आनीताति तं सुत्वा राजा आकासे पुप्फदामानि खिपापेसि। तानि गन्त्वा विसुं रथधुरे ओलम्बिंसु महाजनो आकासे ओलम्बन्तानि पुप्फदामानि दिस्वा निक्‍कङ्खो अहोसि।
ततो राजा थेरं पुच्छि-कतमो पन भन्ते देवलोको रमणीयोति। तुसितभवनं पन महाराज रमणीयं, बुद्धभावाय समयं ओलोकेन्तो मेत्तेय्यो बोधिसत्तोपि तस्मिंयेव वसतीति आह।
तं सुत्वा राजा तस्मिं आलयं कत्वा महाथूपं ओलोकेन्तो निपन्‍नोव चवित्वा सुत्तप्पबुद्धो विय तुसित भवनतो आहट। रथे निब्बत्तित्वा अत्तनो कतपुञ्‍ञस्स थलं महाजनस्स पाकटं कातुं रथेयेव ठत्वा दिब्बाभरण विभूसितो महाजनस्स पस्सन्तस्सेव तिक्खत्तुं महाथूपं पदक्खिणं कत्वा भिक्खुसङ्घञ्‍च वण्दित्वा तुसितभवनं अगमासि।
एवं असारे निचये धनानं अनिच्‍चसङ्घं सत्तं सपञ्‍ञा,
कत्वन चागं रतनत्तयमहि आदाय सारं सुगतिं वजन्ति।
रञ्‍ञो नाटकत्थियो मतभावं ञत्वा यत्थ ठिता मकुळं मोचयिंसु तत्थं ठाने कतसाला मकुळमुत्तसालानामजाता। रञ्‍ञो सरीरस्मिं चितकं आरोपिते यत्थ महाजनो हत्थे पग्गहेत्वा विरचि। तत्थ कतसाला विरचित्थसाला नाम जाता। रञ्‍ञो सरीरं यत्थ झापेसुं - सो सीमामालको राजमालको नाम जातो। अथ रञ्‍ञो कनिट्ठभाता सद्धातिस्समहाराजा नाम हुत्वा चेतिये अनिट्ठतं जत्तकम्मं सुधाकम्मञ्‍च निट्ठापेत्वा थूपमकासीति
इति साधुजन मनोपसादनत्थाय कते थूपवंसे महाचेतिये कता निट्ठिता।
२६. एतरहि दुट्ठगामणि अभय महाराजस्स पिता काकवण्णतिस्स राजा मेत्तेय्यस्स भगवतो पिता भविस्सति। विहारमहादेवी माता भविस्सति। दुट्ठगामिणि अभयो अग्गसावको भविस्सति। कनिट्ठो दुतिय सावको भविससति। रञ्‍ञो पितुच्छा अनुळादेवी अग्गमहेसी भविस्सति। रञ्‍ञो पुत्तो सालि राजकुमारो पुत्तो भविस्सति। भण्डागारिक सङ्घामच्‍चो अग्गुपट्ठाको भविस्सति तस्सामच्‍चस्स धीता अग्गुपट्ठायिका भविस्सतीति एवं सब्बेपि कताधिकारा हेतु सम्पन्‍ना तस्स भगवतो धम्मं सुत्वा दुक्खस्सन्तं करित्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायिस्सन्तीति।
एत्तावता च
२७.
महिण्दसेन नामम्हि वसन्तो परिवेणके,
पत्तचीवरपादो? यो पिटकत्तय पारगो।
सद्धासिलगुणुपेतो सब्बसत्तहिते रतो,
तेन साधु समज्झिट्ठो यमहं कातुमारभिं।
सोदानि निट्ठं सम्पत्तो थूपवंसो अनाकुलो,
परिपुण्णो सङ्खथा साधु पण्डितेहि पसंसितो।
यं पत्तं कुसलं कम्मं करोन्तेन इमं मयं,
तेन एतेन पुञ्‍ञेन सत्ता गच्छन्तु निब्बुतिं।
अनन्तरायेन यथा च सिद्धिम्
मूपागतो थूपवरस्स वंसो,
तथेव सद्धम्मसिता जनानम्
मनो रथा सीघमुपेन्तु सिद्धिं।
परिसम्भिदामग्गस्स येन लीलत्थ दीपनि
टीका विरचिता साधु सद्धम्मोदय कामिना।
तथा पकरणे सच्‍चसङ्खेपे अत्थदीपना,
धीमता सुकता येन सुट्ठु सीहळ भासतो
विसुद्धिमग्ग सङ्खेपे येन अत्थप्पकासना,
योगी नमुपकाराय कता सीहळभासतो।
परक्‍कम नरिण्दस्स सब्बभूपान केतुनो,
धम्मागारे नियुत्तो यो पिटकत्तय पारगो।
सासनं सुट्ठितं यस्स अन्तेवासिक भिक्खुसु,
तेन वाचिस्सरत्थेर पादेन लिखितो अयन्ति।
थूपवंसो निट्ठितो।