०३ दसथूपकथा

दसथूपकथा
१०. एवं पतिट्ठितेसु पन थूपेसु महाकस्सपत्थेरो धातूनं अन्तरायं दिस्वा अजातसत्तुं उपसङ्कमित्वा महाराज एकं धातुनिधानं कातुं वट्टतिति आह साधु भन्ते निधानकम्मं ताव मम होतु, धातुयो पन कथं आहरापेमिति। न महाराज धातु आहरणं तुय्हं भारो, अम्हाकं भारोति। साधु भन्ते तुम्हे धातुयो आहरथ। अहं धातुनिधानं करिस्सामीति। थेरो तेसं तेसं राजकुलानं परिचरणमत्तकमेव ठपेत्वा सेसेधातुयो आहरि।
रामगामे पन धातुयो नागा गण्हिंसु तासं अन्तरायो नत्थि, अनागते लङ्कादीपे महाविहारे महाचेतियम्हि निधियिस्स नीति। ता न आहरित्थ, सेसेहि सत्तहि नगरेहि आहरित्वा राजगहस्स पाचीन दक्खिन दिसाभागे ठपेत्वा इमस्मिं ठाने यो पासाणो अत्थि, सो अन्तरधायतु, पंसु सुविसुद्धा होतु, उदकञ्‍च मा उट्ठहतूति अधिट्ठासि।
राजा तं ठानं खणापेत्वा ततो उद्धट पंसुना इट्ठिका कारेत्वा असीति महासावकानं थूपे कारेति इध राजा किं कारेहीति पुच्छन्तानम्पि महासावकानंचेतिया नीति वदन्ति न कोचि धातुनिधानभावं जानाति असीतिहत्थगम्भीरे पन तस्मिं पदेसे जाते हेट्ठा लोभसत्थरं सत्थरापेत्वा तत्थ थूपारामे चेतिय घरप्पमाणं तम्बलोहमयं गेहं कारापेत्वा अट्ठट्ठ हरि चण्दनादिमये करण्डे च थूपे च कारापेसि।
अथ खो भगवतो धातुयो हरिचण्दन करण्डे पक्खिपित्वा तं हरिचण्दनं करण्डं अञ्‍ञस्मिं हरिचण्दन करण्डे तम्पि अञ्‍ञस्मिन्ति एवं अट्ठ हरिचण्दन करण्डे एकतो कत्वा एतेनेव उपायेन अट्ठ करण्डे अट्ठसु हरिचण्दन थूपेसु अट्ठ हरिचण्दनथूपे अट्ठसु लोहितचण्दन करण्डेसु, अट्ठ लोहितचण्दनकरण्डे अट्ठसु लोहितचण्दनथूपेसु, अट्ठलोहित चण्दनथूपे अट्ठसु दन्तकरण्डेसु, अट्ठ दन्तकरण्डे अट्ठसु दन्तथूपेसु, अट्ठदन्तथूपे अट्ठसुसब्ब रतनकरण्डेसु, अट्ठ सब्ब रतनकरण्डे अट्ठसु सब्बरतनथूपेसु, अट्ठ सब्बरतन थूपे अट्ठसु सुवण्णकरण्डेसु। अट्ठसुवण्णकरण्डे अट्ठसु सुवण्णथूपेसु, अट्ठसुवण्णथूपे अट्ठसुरजतकरण्डेसु, अट्ठ रजतकरण्डे अट्ठसु रजतथूपेसे अट्ठ रजतथूपे अट्ठसु मणिकरण्डेसु अट्ठमणिकरेण्डअट्ठसुवण्णथूपेसु, अट्ठ मणिथूपे अट्ठसु लोहितङ्क करण्डेसु, अट्ठलोहितङ्क करण्डे अट्ठसु लोहितङ्कथूपेसु, अट्ठ लोहितङ्कथूपे अट्ठसु मसारगल्‍लथूपेसु, अट्ठ मसारगल्‍लथूपे अट्ठसु फलिक करण्डेसु, अट्ठ फळिक करण्डे अट्ठसु फळिकथूपेसु पक्खिपि सब्ब उपरिमं फळिकचेतियं थूपाराम चेतियप्पमाणं अहोसि।
तस्स उपरिसब्बरतनमयं गेहं कारेसि तस्स उपरि सुवण्णमयं, तस्स उपरि रजतमयं, तस्स उपरि तम्बलोहमयं गेहं कारेसि तत्थ सब्बरतनमयं वालुकं ओकिरित्वा जलज थलज पुप्फानं सहस्सानि विप्पकिरित्वा अद्धच्छट्ठानि जातकसतानि आसीति महाथेरे सुद्धोदन महाराजानं महामायादेविं सत्त सहजाते सब्बानेतानि सुवण्णमयानेव कारेसि पञ्‍चपञ्‍चसते सुवण्णरजतमये पुण्णघटे ठपापेसि पञ्‍चसुवण्णधजसते पञ्‍चसते सुवण्णदीपके च कारापेत्वा सुगण्धतेलस्स पूरेत्वा तेसु दुकूलवट्टियो ठपेसि।
अथायस्मा महाकस्सपो माला मा मिलायन्तु। गण्धा मा विनस्सन्तु, दीपा मा विज्झायन्तूति अधिट्ठहित्वा सुवण्णपट्टअक्खरानि छिण्दापेसि। अनागते पियदासो नाम कुमारो छत्तं उस्सापेत्वा असोको नाम धम्मराजा भविस्सति सो इमं धातुयो वित्थारिका करिस्सतीति राजा सब्बपसाधनेहि पूजेत्वा आदितो पट्ठाय द्वारं पिदहन्तो निक्खमि तम्बलोहद्वारं पिदहित्वा आविञ्‍जन रज्‍जुयं कुञ्‍चिकमुद्दिकं बण्धि तत्थेव महन्तं मणिक्खण्धं ठपेसि अनागते दळिद्दराजानो इमं मणिं गहेत्वा धातूनं सक्‍कारं करोन्तूति अक्खरानि छिण्दापेसी।
सक्‍को देवराजा विस्सकम्मं आमन्तेत्वा’तात, अजातसत्तुना धातुनिधानं कतं। एत्थ आरक्खं ठपेहि’ति पहिणि सो आगन्त्वा वाळसङ्घाटयन्तं योजेसि। कट्ठरूपकानि तस्मिं धातुगब्भे फळिकवण्ण खग्गे गहेत्वा वातसदिसेन वेगेन अनुपरियायन्तं योजेत्वा एकाय एव आणिवा बण्धित्वा समन्ततो गिञ्‍जक वसथाकारेन सिलापरिक्खेपं कत्वा उपरि एकाय पिदहित्वा पंसुं पक्खिपित्वा भूमिं समं कत्वा तस्सुपरि पासाणथूपं पतिट्ठापेसि।