३. निब्बानकण्डो
इदानि ‘‘सद्धम्मसवनम्पि चाति इमस्स संवण्णनाक्कमो सम्पत्तो तत्थ सद्धम्मसवनम्पि च लोके दुल्लभमेव तथा हि सद्धम्मो नाम तिविधो होति। परियत्तिसद्धम्मो, पटिपत्तिसद्धम्मो, पटिवेधसद्धम्मोति। तत्थ परियत्तिसद्धम्मो नाम तेपिटकं बुद्धवचनं। पटिपत्तिसद्धम्मो नाम तेरसधुतङ्गानि असीति खन्धकवत्तादयो अभिसमाचारवत्तादीनि। पटिवेधसद्धम्मो नाम चतुसच्चप्पटिवेधो। तेसु परियत्तिसद्धम्मो द्विन्नं सद्धम्मानं पुब्बङ्गमोयेव पदट्ठानञ्च। कस्मा तंमूलकत्ता तथा हि परियत्तिया असति पटिवेधो नाम नत्थि। परियत्तिया अन्तरहिताय पटिपत्ति, पटिपत्तिया अन्तरहिताय अधिगमो अन्तरधायति। किं कारणा अयञ्हि परियत्ति पटिपत्तिया पच्चयो होति। पटिपत्तिअधिगमस्सापि परियत्तियेव पमाणं। तत्थ पटिवेधो च पटिपत्ति च होतिपि नहोतिपि। एकस्मिञ्हि काले पटिवेधधरा भिक्खू बहू होन्ति, ‘‘एस भिक्खु पुथुज्जनो’’ति अङ्गुलिं पहरित्वा दस्सेतब्बो होति। इमस्मिं येव दीपे एकवारं पुथुज्जनभिक्खुनाम नाहोसि। पटिपत्तिपूरकापि कदाचि बहू होन्ति कदाचि अप्पा। इति पटिवेधो च पटिपत्ति च होतिपि न होतिपि। सासनस्स ठितिया पन परियत्तियेव पमाणं पण्डितो हि तेपिटकं सुत्वा द्वेपि पूरेति, यथा अम्हाकं बोधिसत्तो आळारस्स सन्तिके पञ्च अभिञ्ञा सत्त च समापत्तियो निब्बत्तेत्वा नेवसञ्ञानासञ्ञायतन समापत्तिया परिकम्मं पुच्छि। सो ‘‘न जानामी’’ति आह। ततो उदकस्स सन्तिकं गन्त्वा अधिगतविसेसं संसन्दित्वा नेवसञ्ञानासञ्ञायतनस्स परिकम्मं पुच्छि। सो आचिक्खि, तस्स वचनसमनन्तरमेव महासत्तो तं सम्पादेसि एवमेव पञ्ञवा भिक्खु परियत्तिं सुत्वा द्वेपि पूरेति तस्मा परियत्तिया ठिताय सासनं ठितं होति यथा महातळाकस्स पाळिया थिराय उदकं न ठस्सतीति न वत्तब्बं उदके सति पदुमादीनि पुप्फानि न पुप्फिस्सन्तीति न वत्तब्बं एवमेव महातळाकस्स थिरपाळिसदिसे तेपिटके बुद्धवचने सति महातळाके उदकसदिसा पटिपत्तिपूरका कुलपुत्ता नत्थीति न वत्तब्बं। तेसु सति महातळाकेसु पदुमादीनि पुप्फानि विय सोतापन्नादयो अरियपुग्गला नत्थीति न वत्तब्बं, एकन्ततो परियत्तियेव पमाणं परियत्तिया अन्तरहिताय पटिपत्तिपटिवेधानं अन्तरधानतो। तत्थ परियत्तिनाम तेपिटकं बुद्धवचनं साट्ठकथा पाळियाव सा तिट्ठति, ताव परियत्ति परिपुण्णा होति। गच्छन्ते काले कलियुगराजानो अधम्मिका होन्ति तेसु अधम्मिकेसु राजामच्चादयो अधम्मिका होन्ति तथा रट्ठजनपदवासिनोपि अधम्मिका एतेसं अधम्मिकताय न देवो सम्मा वस्सति, ततो सस्सानि न सम्पज्जन्ति। तेसु सम्पज्जन्तेसु पच्चयदायका भिक्खुसङ्घस्स पच्चये दातुं न सक्कोन्ति। भिक्खू पच्चयेहि किलमन्ता अन्तेवासिके सङ्गहेतुं न सक्कोन्ति। गच्छन्ते गच्छन्ते काले परियत्ति परिहायति, अत्थवसेन धारेतुं न सक्कोन्ति, पाळिवसेनेव धारेन्ति। ततो काले गच्छन्ते पाळिम्पि सकलं धारेतुं न सक्कोन्ति पठमं अभिधम्मपिटकं परिहायति। परिहायमानं मत्थकतो पट्ठाय परियत्ति हायति पठमञ्हि महापकरणं परिहायति। तस्मिं परिहायमाने यमकं, कथावत्थु, पुग्गलपञ्ञत्ति, धातुकथा, विभङ्गो, धम्मसङ्गहोति एवं अभिधम्मपिटके परिहीने मत्थकतो पट्ठाय सुत्तन्तपिटकं परिहायति। पठमञ्हि अङ्गुत्तरनिकायो परिहायति। तस्मिम्पि पठमं एकादसनिपातो…पे॰… ततो एकनिपातोति एवं अङ्गुत्तरे परिहीने मत्थकतो पट्ठाय संयुत्तनिकायो परिहायति, पठमं महावग्गो परिहायति। ततो पट्ठाय सळायतनवग्गो, खन्धवग्गो, निदानवग्गो, सगाथावग्गोति एवं संयुत्तनिकाये परिहीने मत्थकतो पट्ठाय मज्झिमनिकायो परिहायति पठमञ्हि उपरिपण्णासको परिहायति। ततो मज्झिमपण्णासको, ततो मूलपण्णासकोति एवं मज्झिमनिकाये परिहीने मत्थकतो पट्ठाय दीघनिकायो परिहायति, पठमञ्हि पाथियवग्गो परिहायति ततो महावग्गो, ततो खन्धकवग्गोति दीघनिकाये परिहीने सुत्तन्तपिटकं परिहीनं नाम होति। विनयपिटकेन सद्धिं जातकमेव धारेन्ति। विनयपिटकं लज्जिनो धारेन्ति। लाभकामा पन सुत्तन्ते कथितेपि सल्लक्खेन्ता नत्थीति जातकमेव धारेन्ति। गच्छन्ते काले जातकम्पि धारेतुं न सक्कोन्ति। अथ नेसं पठमं वेस्सन्तरजातकं परिहायति। ततो पटिलोमक्कमेन पुण्णकजाकतकं, महानारदकस्सपजातकं परिहायति। विनयपिटकमेव धारेन्ति। गच्छन्ते काले तम्पि मत्थकतो परिहायति पठमञ्हि परिवारो परिहायति, ततो खन्धको भिक्खुनीविभङ्गो महाविभङ्गोति अनुक्कमेन उपोसथक्खन्धकमत्तमेव धारेन्ति, तदा परियत्ति अनन्तरहिताव होति। याव पन मनुस्सेसु चतुप्पदिकगाथापि पवत्तति, ताव परियत्ति अनन्तरहिताव होति। यदा सद्धो पसन्नो राजा हत्थिक्खन्धे सुवण्णचङ्कोटकम्हि सहस्सत्थविकं ठपापेत्वा ‘‘बुद्धेहि कथितं चतुप्पदिकं गाथं जानन्तो इमं सहस्सं गण्हतू’’ति नगरे भेरिं चरापेत्वा गण्हकं अलभित्वा एकवारं चरापिते न सुणन्तापि होन्ति असुणन्तापि, याव ततियं चरापेत्वा गण्हकं अलभित्वा राजपुरिसा सहस्सत्थविकं पुन राजकुलं पवेसेन्ति, तदा परियत्तिअन्तरहिता नाम होति। एवं परियत्तिया अन्तरहिताय पटिपत्तिपि पटिवेधोपि अन्तरहितोव होति। सद्धम्मसवनस्स दुल्लभभावो धम्मसोण्डकवत्थुना दीपेतब्बो अम्हाकं किर सम्मासम्बुद्धो कस्सपसम्मासम्बुद्धस्स धम्मराजस्स सासनन्तरधानतो नचिरेनेव कालेन बाराणसिरञ्ञो पुत्तो धम्मसोण्डकराजकुमारो हुत्वा पितुअच्चयेन रज्जे पतिट्ठाय कस्सपदसबलेन देसितं धम्मं सोतुकामो हुत्वा मासमत्तं रज्जं कत्वा अम्हाकं सम्मासम्बुद्धो इमस्मिं येव भद्दकप्पे रज्जं कारेत्वा देवनगरसदिसे बाराणसिनगरे चक्कवत्तिरज्जसदिसं रज्जं करोन्तो एवं चिन्तेसि… ‘‘मय्हं एवरूपं रज्जं किं विलासं रज्जानुभावं सद्धम्मवियोगेन, दिवाकरविरहितो आकासो विय, ससङ्कविरहितरत्ति विय, दाठाविरहितगजो विय, वेलन्तविरहितमहासमुद्दो विय चक्खुविरहित सुसज्जितवदनं विय, सुगन्धविरहितपारिछत्तपुप्फं विय, चतुअक्खरनियमितधम्मदेसनावियोगेन मय्हं इदं रज्जं न सोभती’’ति चिन्तेत्वा सुवण्णचङ्कोटकेन सहस्सत्थविकं भण्डकं सुसज्जितं मङ्गलहत्थिकुम्भे ठपेत्वा बाराणसीनगरे महावीथियं भेरिं चरापेति ‘‘एकपदिकं वा द्विपदिकं वा तिपदिकं वा चतुप्पदिकं वा धम्मपदं जानन्तस्स दम्मी’’ति एवं भेरिं चरापेत्वा धम्मजाननकं अलभित्वा पुनप्पुनं द्विसहस्सं तिसहस्सं याव सतसहस्सं कोटि द्वे सहस्सकोटि, सतसहस्सकोटि गामनिगमजनपदसेनापतिट्ठानं उपराजट्ठानं। परियोसाने धम्मदेसकं अलभित्वा अत्तनो सुवण्णपीठकं सेतच्छत्तं चजित्वापि धम्मदेसकं अलभित्वा रज्जसिरिं पहाय अत्तानं चजित्वा ‘‘धम्मदेसकस्स दासो हुत्वापि धम्मं सोस्सामी’’ति वत्वा एवम्पि धम्म देसकं अलभित्वा विप्पटिसारी हुत्वा ‘‘किं मे सद्धम्मवियोगेन रज्जेनाति अमच्चानं रज्जं निय्यातेत्वा सद्धम्मगवेसको हुत्वा धम्मसोण्डकमहाराजा महावनं पाविसि धम्मसोण्डकमहाराजस्स सद्धम्मसवनं सन्धाय पविट्ठक्खके सक्कदेवमहाराजस्स वेजयन्तपासादो सहेव किण्णिकाय कम्पो अहोसि, पण्डुकम्बलसिलासनं उण्हाकारं अहोसि। सक्कोदेवराजा केनकारणेन पण्डुकम्बलसिलासनं उण्हाकारं अहोसी’’ति चिन्तेत्वा अत्तनो सहस्सनेत्तेन देवमनुस्सेसु वित्थारेत्वा ओलोकेन्तो धम्मगवेसको हुत्वा वनं पविट्ठं धम्मसोण्डकमहाराजानं दिस्वा चिन्तेसि… ‘‘अज्ज मे अत्तानम्पि जहाय रक्खसवेसं मापेत्वा एतं अनिच्चपरिदीपनं जातिजराब्याधिमरणं सकलसरीरे दोसं दस्सेत्वा धम्मं देसेत्वा एतं सकरज्जेयेव पतिट्ठापेतब्ब’’न्ति चिन्तेत्वा सक्को देवराजा यक्खसरूपं मापेत्वा बोधिसत्तस्स अभिमुखो अविदूरे अत्तानं दस्सेसि। तं दिस्वा धम्मसोण्डकमहाराजा एवं चिन्तेसि… ‘‘एवंरूपो नाम रक्खसो धम्मं जानेय्या’’ति, चिन्तेत्वा अविदूरे ठाने ठत्वा पुच्छामीति रक्खसेन सद्धिं सल्लपन्तो आह ‘‘सामिपुञ्ञदेवराज इमस्मिं पन वनघने वसनकदेवराजा किं नुखो धम्मं जानासी’’ति, देवता ‘‘महाराज धम्मं जानामी’’ति आह। ‘‘यदि धम्मं जानासि, मय्हं धम्मकथं कथेथा’’ति आह। ‘‘अहं तुय्हं धम्मं कथेस्सामि, त्वं मय्हं कीदिसं धम्मकथिकस्स सक्कारं करिस्ससी’’ति आह। ‘‘एवं सन्ते मय्हं धम्मं कथेत्वा पच्छा मय्हं सरीरे मंसं खादिस्ससी’’ति आह। ‘‘अहं महाराज छातो हुत्वा धम्मं कथेतुं न सक्कोमी’’ति आह। ‘‘यदि तुम्हे पठमं मंसं खादथ, धम्मं को सुणिस्सती’’ति आह। पुन सो रक्खसो ‘‘नाहं धम्मं देसेतुं सक्कोमी’’ति। पुन राजा ‘‘मय्हं धम्मपटिलाभञ्च तुम्हाकं मंसपटिलाभञ्च तुम्हे जानित्वा मय्हं धम्मं देसेथा’’ति आह। अथ सक्को देवराजा ‘‘साधु होथा’’ति वत्वा अविदूरे ठाने उब्बेधेन तिगावुतमत्तं महन्तं अञ्जनपब्बतं मापेत्वा एवमाह… ‘‘सचे महाराज इमं पब्बतमुद्धनिं आरूय्ह आकासा उप्पतित्वा त्वं मम मुखे पतिस्ससि, अहं ते आकासगतकाले धम्मं देसेस्सामि, एवं सन्ते तुय्हञ्च धम्मप्पलाभो मय्हञ्च मंसपटिलाभो भविस्सती’’ति आह। तस्स कथं सुत्वा धम्मसोण्डकमहाराजा ‘‘अनमतग्गे संसारे पुरिसो हुत्वा अधम्मसमङ्गी हुत्वा अधम्मस्सेव अत्थाय पाणातिपातो अदिन्नादानो कामेसुमिच्छाचारो सूकरिको ओरब्भिको साकुणि को चोरो परदारिको तं गहेत्वा सीसच्छिन्नानं लोहितं चतूसु महासमुद्देसु उदकतोपि बहुतरं मातापितुआदीनम्पि मनापानं अत्थाय रोदन्तानं अस्सु चतूसुमहासमुद्देसु उदकतोपि बहुतरं, इमं पन सरीरं धम्मस्स अत्थाय विक्किणामि तं महप्फलञ्च मनापञ्चा’’ति चिन्तेत्वा ‘‘साधु मारिस एवं करोमी’’ति पब्बतं आरूय्ह पब्बतग्गे ठितो ‘‘मम रज्जेन सद्धिं मय्हं सजीवसरीरं सद्धम्मस्सत्थाय दस्सामी’’ति सोमनस्सो हुत्वा ‘‘धम्मं कथेथा’’ति सद्धम्मत्थाय जीवितं परिच्चजित्वा आकासतो उप्पतित्वा धम्मं कथेथाति आह। अथ सक्को देवराजा सकत्तभावेन सब्बालङ्कारेहि पटिमण्डितो अतिविय सोतुं सोमनस्सो आकासतो पतन्तं दिब्बफस्सेन परामसन्तो उरेन पटिग्गण्हित्वा देवलोकं नेत्वा पण्डुकम्बलसिलासने निसीदापेत्वा मालागन्धादीहि पूजेत्वा धम्मसोण्डकमहाराजस्स धम्मं देसेन्तो इमं गाथमाह।
‘‘अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो।
उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो’’ति॥
एवं सक्को धम्मसोण्डकमहाराजस्स धम्मं देसेत्वा देवलोकसम्पत्तिं दस्सेत्वा देवलोकतो आनेत्वा सकरज्जे पतिट्ठापेत्वा अप्पमादेन ओवदित्वा देवलोकमेव अगमासि एवं सद्धम्मसवनस्सापि दुल्लभभावो वेदितब्बो। एवं परियत्तिअन्तरधानेन पटिपत्ति पटिवेधापि अन्तरधायन्ति। एत्थ च तीणि परिनिब्बानानि वेदितब्बानि कतमानि तीणि परिनिब्बानानि। किलेसपरिनिब्बानं, खन्धपरिनिब्बानं, धातुपरिनिब्बानन्ति। तत्थ किलेसपरिनिब्बानं बोधिमण्डेयेव होति, भगवा हि बोधिमण्डेयेव वीरियपादेहि सीलपथवियं पतिट्ठाय सद्धाहत्थेन कम्मक्खयकरं ञाणफरसुं गहेत्वा सब्बो लोभदोसमोहविपरीतमनसिकारअहिरीकानोत्तप्पकोधूपनाहमक्खपळास- इस्सामच्छरियमायासाठेय्यथम्भसारम्भमानाति मानमदपमादतण्हा’विज्जातिविधाकुसलमूलदुच्चरितसंकिलेसमलविसमसञ्ञावितक्क पपञ्चचतुब्बिधविपरियेसआसवगन्थओघयोगा’गतिगन्थु’ पादानपञ्चचेतोखिलविनिबन्धनीवरणा’भिनन्दन छविवादमूलतण्हाकायसत्तानुसय अट्ठमिच्छत्तनवतण्हामूलकदसाकुसलकम्मपथ द्वासट्ठिदिट्ठिगत अट्ठसततण्हाविचरितप्प भेद सब्बदरथपरिळाहकिलेससतसहस्सानि, सङ्खेपतो वा पञ्च किलेसअभिसङ्खारखन्धमच्चुदेवपुत्तमारे असेसतो हता विहता अनभावंकता तस्मा सब्बेपि किलेसा बोधिमण्डेयेव निब्बानं निरोधं गच्छन्तीति किलेसनिब्बानं बोधिमण्डेयेव होति एत्थ च बोधीति अरहत्तमग्गञ्ञाणं अधिप्पेतं तथा हि सब्बेसम्पि बुद्धपच्चेकबुद्धअरियसावकानं अरहत्तमग्गक्खणेयेव सब्बेपि किलेसा असेसं निरोधं निब्बानं गच्छन्ति तेपि बुद्धा उग्घटितविञ्ञूविभज्जितञ्ञूनेय्यवसेन तिविधा होन्ति वुत्तञ्हेतं जातत्तकीसोतत्तकीनिदाने।
‘‘उग्घटितञ्ञुनामको, विभज्जितञ्ञुनो दुवे।
ततियो नेय्यो नामेन, बोधिसत्तो तिधा मतो॥
उग्घटितञ्ञुबोधिसत्तो, पञ्ञाधिकोति नामसो।
विभज्जितञ्ञुबोधिसत्तो, वुत्तो वीरियाधिको॥
मतो नेय्यो सद्धाधिको नाम, बोधिसत्ता इमे तयो।
कप्पेच सतसहस्से, चतुरो च असङ्ख्येय्ये॥
पूरेत्वा बोधिसम्भारे, लद्धब्याकरणो पुरे।
उग्घटितञ्ञुबोधिसत्तो, पत्तो सम्बोधिमुत्तमं॥
अट्ठमे च असङ्ख्येय्ये, कप्पे च सतसहस्से।
पूरेत्वा बोधिसम्भारे, लद्धब्याकरणो पुरे॥
विपञ्चितञ्ञुबोधिसत्तो, पत्तो सम्बोधिमुत्तमं।
नेय्यो तु बोधिसत्तो च, सोळसे असङ्ख्येय्ये॥
कप्पे च सतसहस्से, लद्धब्याकरणो पुरे।
पूरेत्वा बोधिसम्भारे, पत्तो सम्बोधिमुत्तम’’ न्ति॥
सुत्तनिपातअपदानट्ठकथासु पन ‘‘बुद्धानं आनन्द हेट्ठिमपरिच्छेदेन चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च, मज्झिमपरिच्छेदेन अट्ठ असङ्ख्येय्यानि कप्पसतसहस्सञ्च, उपरिमपरिच्छेदेन सोळसासङ्ख्य्येय्यानि कप्पसतसहस्सञ्च। एतेच पञ्ञाधिकसद्धाधिकवीरियाधिकवसेन वेदितब्बाति वुत्तं तेसु पञ्ञाधिको चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च, सद्धाधिको अट्ठअसङ्खेय्येय्यानि कप्पसतसहस्सञ्च, वीरियाधिको सोळसअसङ्ख्येय्यानि कप्पसतसहस्सञ्चाति वेदितब्बं। तत्थ पञ्ञाधिको योनिगतिविञ्ञाणट्ठितिसत्तावासेसु संसरन्तोपि पञ्ञाबहुल्लवसेन सम्पन्नज्झासय सम्भवतो खिप्पञ्ञेव तस्स सम्बोधि। सद्धाधिको पन मन्दपञ्ञत्ता अस्सद्दहितब्बेपि सद्दहति, तस्मा तस्स मन्दञ्ञेव सम्बोधि। वीरियाधिको पन उभयमन्दो अस्सद्दहितब्बम्पि सद्दहति, अकत्तब्बम्पि करोति, राजा पस्सेनदीकोसलो यथा सो हि सब्बञ्ञुबुद्धे धरमानेयेव अगमनीयम्पि परदारं गन्तुं चित्तं उप्पादेत्वा परं जीविता वोरोपेतुं आरद्धो नेरयिकानं विरवन्तानं दु-स-न-सोति सद्दम्पि सुत्वा अतिविमूळ्हो सब्बञ्ञुबुद्धं ठपेत्वा मिच्छादिट्ठिब्राह्मणं पुच्छित्वा तस्स वचनेन सब्बजनानं यञ्ञत्थाय दुक्खं उप्पादेसि को पनवादो अनुप्पन्ने बुद्धे, तथा हि एस कस्सपभगवतो सासनन्तरधानेन अन्धभूते लोके बाराणसियं राजा हुत्वापि निग्रोधरुक्खदेवताय यञ्ञत्थाय एकसतराजानो महेसीहि सद्धिं मारेतुं आरद्धो। एवं वीरियाधिको उभयमन्दो, तस्मा तस्स सम्बोधि अतिमन्दोति एवं पञ्ञाधिकसद्धाधिकवीरियाधिकवसेन कालस्सापि रस्सदीघभावो वेदितब्बोति। पच्छिमनयोएव पसंसितब्बोति अयमेत्थ अम्हाकं अत्तनोमति। खन्धपरिनिब्बानं पन कुसिनाराय उपवत्तने मल्लानं सालवने यमकसालानमन्तरे वेसाखपुण्णमदिवसे पच्चूससमये एकूनवीसतिया चुतिचित्तेसु मेत्तापुब्बभागस्स सोमनस्सञाणसम्पयुत्तअसङ्खारिककुसलचित्तसदिसेन महाविपाकचित्तेन अब्याकतेन चरिमकं कत्वा कत्थचि भवे पटिसन्धिविञ्ञाणस्स अनन्तरपच्चयो हुत्वा कम्मतण्हाकिलेसेहि अनुपादानो सब्बुपधिपटिनिस्सग्गो उपादिन्नकक्खन्धपरिच्चागो होतीति वेदितब्बं। वित्थारो पन दीघनिकाये महावग्गे महापरिनिब्बानसुत्तवण्णनायं ओलोकेतब्बो। तत्थ विदेसं गच्छन्तो पुरिसो सब्बं ञातिजनं आलिङ्गेत्वा सीसे चुम्बित्वा गच्छति विय भगवापि निब्बानपुरं पविसन्तो सब्बेपि चतुवीसतिकोटिसतसहस्ससमापत्तियो अनवसेसं समापज्जित्वा याव सञ्ञावेदयितं, ततोपि वुट्ठाय याव नेवसञ्ञानासञ्ञायतनं समापज्जित्वा वुट्ठाय झानङ्गानि पच्चवेक्खित्वा भवङ्गचित्तेन अब्याकतेन दुक्खसच्चेन परिनिब्बायि। पाळियं पन ‘‘चतुत्थज्झाना वुट्ठहित्वा समनन्तरा भगवा परिनिब्बायी’’ति वुत्तं तत्थ द्वे समनन्तरा झानसमनन्तरा, पच्चवेक्खणसमनन्तराति। तत्थ झाना वुट्ठाय भवङ्गं ओतिण्णस्स तत्थेव परिनिब्बानं झानसमनन्तरं नाम। झाना वुट्ठहित्वा पुन झानङ्गानि पच्चवेक्खित्वा भवङ्गं ओतिण्णस्स तत्थेव परिनिब्बानं पच्चवेक्खणसमनन्तरं नाम। भगवा पन झानसमनन्तरा अपरि निब्बायित्ता पच्चवेक्खणसमनन्तरमेव परिनिब्बायीति वेदितब्बं, तेनेवाह ‘‘भगवा पन झानं समापज्जित्वा झाना वुट्ठाय झानङ्गानि पच्चवेक्खित्वा भवङ्गचित्तेन अब्याकतेन दुक्खसच्चेन परिनिब्बायी’’ति। एत्थ भगवतो परिनिब्बानचित्तस्स किं आरम्मणं कम्मं वा होति, उदाहु कम्मनिमित्तगतिनिमित्तानि, अथ निब्बानन्ति अपरे एवं वदन्ति।
नाहु अस्सासपस्सासा, ठितचित्तस्स तादिनो।
अनेजो सन्ति’मारब्भ, यंकाल’मकरी मुनि॥
असल्लीनेन चित्तेन, वेदनं अज्झवासयि।
पज्जोतस्से’व निब्बानं, विमोक्खो चेतसो अहू’ति॥
इमिस्सागाथाय ‘‘यं यो मुनि अनेजो सन्ति निब्बानं आरब्भ कालं अकरी’’ति योजेत्वा भगवतो परिनिब्बानचित्तस्स निब्बानारम्मणन्ति तमयुत्तं, पटिसन्धिभवङ्गचुतीनं निब्बानारम्मणस्स अनारहत्ता ‘‘निब्बानं गोत्रभुस्स वोदानस्स मग्गस्स आरम्मणपच्चयेनपच्चयो, निब्बानं फलस्स आवज्जनाया’’ति पट्ठानपाळिया जवनआवज्जनानमेव अधिप्पेतत्ता तस्मा एत्थ ‘‘यं यो मुनि फलसमापत्तिया अनेजो अनेजसङ्खातो तण्हारहितो सन्तिं निब्बानं आरब्भ आरम्मणं कत्वा कालं असीतिवस्सपरिमाणं अकरि अतिक्कमी’’ति योजना कातब्बा। केचि पन एवं वदन्ति… ‘‘कत्थचि पन अनुप्पज्जमानस्स खीणासवस्स यथोपट्ठितं नामरूपधम्मादिकमेव चुतिपरियोसानानं गोचरभावं गच्छति, न कम्म-कम्मनिमित्तादयो’’ति वुत्तत्ता कम्मनित्तगतिनिमित्तानि अरहतो चुतिचित्तस्स आरम्मणभावं न गच्छन्तीति तम्पि अयुत्तमेव अयञ्हेत्थत्थो कत्थचि पन भवे अनुप्पज्जमानस्स खीणासवस्स अरहतो यथा यथा येन येन पकारेन उपट्ठितं नामरूपधम्मादिकमेव चुतिपरियोसानं आवज्जनजवनचित्तानं गोचरभावं गच्छति, पुन भवाभिनिब्बत्तिया अभावतो। किं कारणं भूतानि कम्मकम्मनिमित्तगतिनिमित्तानि गोचरभावं न गच्छन्तीति। चुतिचित्तस्स पन पटिसन्धिचित्तेन गहितं अतीतारम्मणमेव गोचरभावं गच्छति। ‘‘नामरूपादिकमेवा ति एत्थ नाम’’न्ति चित्तचेतसिकनिब्बानं रूपन्ति अट्ठारसविधं रूपं सङ्गण्हाति। नामञ्च रूपञ्च नामरूपा। नामरूपा च ते धम्मा चेति तथा। ते आदि येसं तेति नामरूपधम्मादि तमेव नामरूपधम्मादिकं। आदिसद्देन छ पञ्ञत्तियो सङ्गण्हाति, तेन निब्बानम्पि अरहतो मरणासन्नकाले क्रियजवनस्सपि आरम्मणभावो भवेय्याति अम्हाकं खन्ति वीमंसित्वा पन गहेतब्बं। भगवतो निब्बानचित्तस्स पन तुसितपुरतो चवित्वा सिरीमहामायाय कुच्छिम्हि वसितपटिसन्धिचित्तेन गहितारम्मणमेव आरम्मणं होतीति दट्ठब्बं तञ्च खो गतिनिमित्तमेव, न कम्मकम्मनिमित्तानि। युत्तितोपि आगमतोपि गतिनिमित्तमेव युज्जति तथा हि तुसितपुरेयेव सेतकेतुदेवपुत्तो हुत्वा दिब्बगणनाय चत्तारि सहस्सानि, मनुस्सगणनाय सत्तपञ्ञासवस्सकोटि,सट्ठिवस्ससतसहस्सानि ठत्वा परियोसाने पञ्च पुब्बनिमित्तानि दिस्वा सुद्धावासे अरहन्तब्रह्मुना दसहि चक्कवाळसहस्सेहि आगम्म देवताविसेसेहि च।
‘‘कालो देव महावीर, उप्पज्ज मातुकुच्छयं।
सदेवकं तारयन्तो, बुज्झस्सु अमतं पद’’न्ति॥
याचियमानो ‘‘कालं दीपञ्च देसञ्च, कुलं मातरमेव चा’’ति वुत्तानि पञ्च महाविलोकनानि विलोकेत्वा तुसितपुरतो चवित्वा आसाळ्हीपुण्णमायं उत्तरासाळ्हनक्खत्तेनेव सद्धिं एकूनवीसतिया पटिसन्धिचित्तेसु मेत्तापुब्बभागमस्स सोमनस्सञाणसम्पयुत्तअसङ्खारिककुसलचित्तस्स सदिसेन महाविपाकचित्तेन पटिसन्धिं अग्गहेसि। तदारम्मणासन्नवीथितो पुब्बभागे आलोकितानि कालदीपदेसकुलमातरवसेन इमानि पञ्च पटिसन्धिचित्तस्स गतिनिमित्तारम्मणभावेन गोचरभावं गच्छन्तीति अम्हाकं खन्ति तन्निन्नतप्पोणतप्पब्भारवसेन बाहुल्लप्पवत्तितो तेनेव अभिधम्मत्थसङ्गहादीसु अभिधम्मत्थ विभावनियं ‘‘मरणकाले यथारहं अभिमुखीभूतं भवन्तरे पटिसन्धिजनकं कम्मं वा तं कम्मकरणकाले रूपादिकमुपलद्धपुब्बमुपकरणभूतञ्च कम्मनिमित्तं वा अनन्तरमुप्पज्जमानभवे उपलभितब्बं उपभोगभूतं गतिनिमित्तं वा कम्मबलेन छन्नं द्वारानमञ्ञतरस्मिं पच्चुपट्ठासि, ततो परं तमेव तथोपट्ठितमालम्बणं आरब्भ विपच्चमानककम्मानुरूपं परिसुद्धं वा, उपक्किलिट्ठं वा उपपज्जितब्बभवानुरूपं तत्थोणतंव चित्तसन्तानमभिण्हं पवत्तति बाहुल्लेन। तमेव वा पन जनकभूतं कम्मं अभिनवकरणवसेन द्वारप्पत्तं होति। पच्चासन्नमरणस्स पन तस्स वीथिचित्तावसाने भवङ्गक्खयेवा चवनवसेन पच्चुप्पन्नभवपरियोसानभूतं चुतिचित्तं उप्पज्जित्वा निरुज्झति। तस्मिं निरुद्धावसाने तस्सानन्तरमेव तथा गहितमालम्बणमारब्भ सवत्थुकमवत्थुकमेव वा यथारहं अविज्जानुसयपरिक्खित्तेन तण्हानुसयमूलकेन सङ्खारेन जनियमानं सम्पयुत्तेहि परिग्गय्हमानं सहजातानमधिट्ठानभावेन पुब्बङ्गमभूतं भवन्तरपटिसन्धानवसेन पटिसन्धिसङ्खातं मानसमुप्पज्जमानमेव पतिट्ठाति भवन्तरे’’ति वुत्तं। तत्थ ‘‘तत्थोणतंव चित्तसन्तानमभिण्हं पवत्तति बाहुल्लेना’’ति इमिना कम्मबलेन उपट्ठितं गतिनिमित्तं मरणासन्नवीथितो पुब्बे एकाहद्वीहादिवसेन सत्ताहम्पि, सत्ताहतो उत्तरिपि उप्पज्जते वाति दस्सेति तथा हि परिसुद्धं वा उपक्किलिट्ठं वा विपच्चमानककम्मानुरूपं गतिनिमित्तं चिरकालम्पि तिट्ठति, अरियगालतिस्सचोरघातकादयो विय तथा हि अरियगालतिस्सो नाम उपासको सीहळदीपे अत्तनो भरियाय सुमनाय सद्धिं यावजीवं दानादि पुञ्ञकम्मानि कत्वा आयूहपरियोसाने अरियगालतिस्सस्स मरणमञ्चे निपन्नस्स छदेवलोकतो रथं आनेत्वा अत्तनो अत्तनो देवलोकं वण्णेसुं। उपासको देवतानं कथं सुत्वा तुसितपुरतो आहटरथं ठपेत्वा अवसेसरथे ‘‘गहेत्वा गच्छथा’’ति आह। सुमना पन अत्तनो सामिकस्स वचनं सुत्वा ‘‘किं तिस्स मरणासन्ने विलापं अकासी’’ति आह। तिस्सो अत्तनो भरियाय कथं सुत्वा आह… ‘‘अहं विलापं न करोमि, देवलोकतो देवता छ रथे आनेसुं ताहि देवताहि सद्धं कथेमी’’ति। तं नपस्सामि कुहि’’न्ति वुत्ते पुप्फदामं आहरापेत्वा आकासे खिपापेसि। सा तं पुप्फदामं रथसीसे ओलम्बमानं दिस्वा गब्भं पविसित्वा सयने सयित्वा नासिकवातं सन्निरुज्झित्वा चवित्वा पातुरहोसि। सा अत्तनो सामिकस्स सासनं पेसेसि… ‘‘अहं पन पठमं आगतोम्हि, त्वं कस्मा चिरायसी’’ति। उभोपि रथे ठत्वा सब्बे ओलोकेन्तानंयेव तुसितपुरं अगमंसु। इमस्मिञ्हि वत्थुस्मिं सामिकस्स उपट्ठितगतिनिमित्तं भरियाय पाकटं हुत्वा पुरेतरतुसितपुरे निब्बत्तित्वा सामिकस्स सासनं पेसेसि तेन अरियगालतिस्सस्स चिरकालं गतिनिमित्तं उपट्ठातीति वेदितब्बं। मनुस्सलोके हि चिरकालं तुसितपुरे मुहुत्तंव होति। एवं परिसुद्धं विपच्चमानककम्मानुरूपं गतिनिमित्तं चिरकालं पवत्तति इमिना नयेन दुट्ठगामणिअभयधम्मिकउप्सकादीनम्पि वत्थु वित्थारेतब्बं। चोरघातकस्स पन महानिरये विपच्चमानककम्मानुरूपं नेरयग्गिजालादिकं सत्ताहं उपट्ठाति। सावत्थिनगरे किर पञ्चसता चोरा बहिनगरे चोरकम्मं करोन्ति। अथेकदिवसं जनपदपुरिसो तेसं अब्भन्तरो हुत्वा चोरकम्मं अकासि, तदा ते सब्बेपि राजपुरिसा अग्गहेसुं। राजा ते दिस्वा ‘‘तुम्हाकं अन्तरे इमे सब्बे मारेतुं समत्थस्स जीवितं दम्मी’’ति आह। पञ्चसता चोरा अञ्ञमञ्ञं सम्बन्धा अञ्ञमञ्ञं सहायकाति अञ्ञमञ्ञं मारेतुं न इच्छिंसु, जनपदमनुस्सो पन ‘‘अहं मारेमी’’ति वत्वा सब्बे मारेसि। राजा तस्स तुस्सित्वा चोरघातककम्मं अदासि। सो पञ्चवीसतिवस्सानि चोरघातककम्मं आकासि। राजा तस्स महल्लकोति वत्वा अञ्ञस्स चोरघातक कम्मं दापेसि। सो चोरघातककम्मा अपनीतो अञ्ञतरस्स सन्तिके नासिकवातं उग्गण्हित्वा हत्थपादकण्णनासादीहि छिन्दितब्बानं ऊरूथनकट्ठानं भिन्दन्तमारेतब्बयुत्तानं नासिकवातं विस्सज्जेत्वा मारेतब्बं मन्तं लभि। सो राजानं आरोचेत्वा नासिकवातेन चोरघातककम्मं करोन्तस्सेव तिंस वस्सानि अतिक्कमि। सो पच्छा महल्लको हुत्वा मरणमञ्चे निपज्जि ‘‘सत्तदिवसेन कालं करिस्सती’’ति। मरणकाले महन्तं वेदनं अहोसि। सो महानिरये निब्बत्तो विय महासद्दं कत्वा दुक्खितो होति। तस्स सद्देन भीता मनुस्सा उभतोपस्से गेहं छड्डेत्वा पलायिंसु। तस्स मरणदिवसे सारिपुत्तत्थेरो दिब्बचक्खुना लोकं ओलोकेन्तो एतस्स कालं कत्वा महानिरये निब्बत्तमानं दिस्वा तस्स अनुकम्पं पटिच्च गेहद्वारे पाकटो अहोसि। सो कुज्झित्वा नासिकवातं विस्सज्जेसि। याव ततियं विस्सज्जमानोपि विस्सज्जापेतुं असक्कोन्तो थेरं अतिरेकेन विरोचमानं दिस्वा चित्तं पसादेत्वा पायासं थेरस्स दापेसि। थेरो मङ्गलं वड्ढेत्वा अगमासि। चोरघातको थेरस्स दिन्नदानं अनुस्सरित्वा चवित्वा सग्गे निब्बत्ति, निरयजालादयो अन्तरधायन्ति। सो अनागतेपि पच्चेकबुद्धो भविस्सति। एवं उपक्किलिट्ठं वा विपच्चमान ककम्मानुरूपं गतिनिमित्तम्पि सत्ताहपरमं उपट्ठाति। अत्थिकेहि पन सहस्सवत्थु सगाथावग्गेसु ओलोकेतब्बो। भगवतो पन परिसुद्धं मेत्तापुब्बभागस्स सोमनस्स ञाणसम्पयुत्तकुसलस्स कम्मस्स वेगेन कालदीपदेसकुलमातरवसेन इमानि पञ्चगतिनिमित्तानि चिरकालं हुत्वा उपट्ठहन्ति। चिरकालन्ति मनुस्सलोके सत्ताहमत्तं, तुसितपुरेमुहुत्तमेव, तथापि मनुस्सलोके सत्ताहमत्ते काले देवतानं पञ्चपुब्बनिमित्तानि पञ्ञायन्ति तञ्च खो पुञ्ञवन्तानंयेव पञ्ञायन्ति, न सब्बेसं मनुस्सलोके पुञ्ञवन्तानं राजराजमहामत्तादीनं विय तं दिस्वा महेसक्खा देवता जानन्ति, न अप्पेसक्खा, मनुस्सलोके नेमित्तका ब्राह्मणपण्डितादयोविय। महेसक्खा देवता तं पुब्बनिमित्तं दिस्वा नन्दवनं नेत्वा ‘‘कालो देवा’’ति आदीहि याचन्ति। महासक्को तत्थेव नन्दवनुय्याने कालदीपदेसकुलमातरवसेन पञ्च विलोकेत्वा चवित्वा तमारम्मणं कत्वा महामायाय कुच्छिम्हि पटिसन्धिं अग्गहेसीति सन्निट्ठानमवगन्तब्बं।
तत्थ कालन्ति मनुस्सलोके एकूनतिंसतिमे वस्से वेसाखपुण्णमदिवसे बुद्धो भविस्सामीति कालं ओलोकेसि। दीपन्ति जम्बुदीपेयेव भविस्सामि, न अञ्ञदीपेसूति दीपं ओलोकेसि। देसन्ति मज्झिमदेसेयेव, तञ्च खो महाबोधिमण्डेयेव, न अञ्ञदेसेति देसं ओलोकेसि। कुलन्ति द्वे कुलानि खत्तियकुलब्राह्मणकुलवसेन। तत्थ यस्मिं काले खत्तियकुलं लोके सेट्ठभावेन ‘‘अयमेव लोके अग्गो’’ति सम्मन्नति, तदा खत्तियकुलेयेव बुद्धा उप्पज्जन्ति। यस्मिं पन काले ब्राह्मणकुलं अयमेव लोके अग्गोति, तदा ब्राह्मणकुलेयेव बुद्धा उप्पज्जन्ति। इदानि पन खत्तियकुलमेव अग्गोति सम्मन्नन्ति। खत्तियकुलेपि सक्यराजानोव लोके उत्तमा, असम्भिन्नखत्तियकुलत्ता तस्मा सक्यराजकुलेयेव भविस्सामीति कुलं ओलोकेसि। मातरन्ति मम मातरं दस मासानि सत्त च दिवसानि ठस्सति, एत्थन्तरे मम मातुया अरोगो भविस्सतीति मातरम्पि ओलोकेसि। बोधिसत्तमाता पन पच्छिमवये ठिता। एवं युत्तितोपि आगमतोपि भगवतो निब्बानचित्तस्स पटसन्धिचित्तेन गहितनिमित्तमेव आरम्मणं होतीति वेदितब्बं।
सब्बञ्ञुजिननिब्बान, चित्तस्स गोचरं सुभं।
विञ्ञेय्यं गतिनिमित्तं, गन्थेहि अविरोधतो॥
धातुपरिनिब्बानम्पि बोधिमण्डेयेव भविस्सति वुत्तञ्हेतं उपरिपण्णासके ‘‘धातुपरिनिब्बानं अनागते भविस्सति सासनस्स हि ओसक्कनकाले इमस्मिं तम्बपण्णिदीपे धातुयो सन्निपतित्वा महाचेतियतो नागदीपे राजायतनचेतियं, ततो महाबोधिपल्लङ्कं गमिस्सन्ति। नागभवनतोपि देवलोकतोपि धातुयो महाबोधिपल्लङ्कमेव गमिस्सन्ति सासपमत्तापि धातुयो अन्तरा न नस्सिस्सन्ति, सब्बा धातुयो महाबोधिपल्लङ्के रासिभूता सुवण्णक्खन्धा विय एकग्घना हुत्वा छब्बण्णरस्मियो विस्सज्जिस्सन्ति, ता दससहस्सलोकधातुं फरिस्सन्ति। ततो दससहस्सचक्कवाळेसु देवता सन्निपतित्वा ‘‘अज्ज सत्था परिनिब्बायति अज्ज सासनं ओसक्कति पच्छिमदस्सनं इदं अम्हाक’’न्ति दसबलस्स परिनिब्बुतदिवसतो महन्ततरं कारुञ्ञं करिस्सन्ति ठपेत्वा अनागामिखीणासवे अवसेसा सकत्तभावेन सन्धारेतुं नासक्खिंसु, धातुसरीरतो तेजोधातु उट्ठहित्वा याव ब्रह्मलोका उग्गच्छिस्सति। सासपमत्तायपि धातुया सति एकजाला भविस्सति धातूसु परियादानं गतासु पच्छिज्जिस्सति। एवं महन्तं आनुभावं दस्सेत्वा धातूसु अन्तरहितासु सासनं अन्तरहितं नाम होति। याव एवं न अन्तरधायति, ताव अनन्तरधानमेव सासनं। परिनिब्बानकालतो पट्ठाय याव सासपमत्ता धातु तिट्ठति, ताव बुद्धकालतो पच्छाति न वेदितब्बं धातूसु हि ठितासु बुद्धा ठिता व होन्ति, तस्मा एत्थन्तरे अञ्ञस्स बुद्धस्स उप्पत्ति निवारिताव होति। तेनेव वदाम।
परिनिब्बानकालतो, पच्छा धरन्ति धातुयो।
अनिब्बुतोव सम्बुद्धो, अञ्ञबुद्धस्स वारिता॥
जीवमानेपि सम्बुद्धे, निब्बुते वा तथागते।
यो करोति समं पूजं, फलं तास समं सिया’ति॥
इति सागरबुद्धित्थेरविचरिते सीमविसोधने धम्मवण्णनाय
निब्बानकण्डो ततियो परिच्छेदो।