४ महासेनवग्गो

महासेनवग्गो
३१. महासेनरञ्‍ञो वत्थुम्हि अयमानुपुब्बीकथा
भगवति परिनिब्बुते पाटलिपुत्तनगरे महासेनो नाम राजा रज्‍जं कारेसि धम्मिको धम्मराजा। सो पन पितुपितामहादीनं धनरासिं ओलोकेत्वा इमे इमं सापतेय्यं पहाय मच्‍चुनो मुखमुपगता। अहो संसारिकानं अञ्‍ञाणता। धनं ठपेत्वा अत्तनो विनासञ्‍च अत्तानं ठपेत्वा धनविनासञ्‍च न जानन्तीति सम्पत्तिया अधिगमञ्‍च विनासं चाति सब्बं चिन्तेत्वा धम्मञ्‍च सुत्वा पटिलद्धसद्धो दिवसे दिवसे दससहस्सानं भिक्खूनं मधुरेन अन्‍नपानेन सन्तप्पेन्तो अनेकानि पुञ्‍ञानि उपचिनन्तो एकदिवसं रहो पटिसल्‍लिनो एवं चिन्तेसि। एवं राजनियोगेन जनस्स पीळनं कत्वा दिन्‍नदानतो सहत्थेन कम्मं कत्वा लद्धेन दिन्‍नदानं महप्फलं महानिसंसं भविस्सति, एवं मया कातब्बन्ति सो सुहदा मच्‍चस्स रज्‍जं नीय्यातेत्वा अत्तनो कणिट्ठिकं आदाय किञ्‍चि अजानापेत्वा अञ्‍ञतरवेसेन नगरा निक्खम्म उत्तरमधुरं नाम नगरं अगमासि, तत्थ महाविभवो एको सेट्ठि पटिवसति, ते सेट्ठिनो समीप मुपगम्म ठिता। तेन किमत्थायागताति वुत्ते राजा तव गेहे भतिया कम्मं करिस्सामीति वत्वा तेनानुञ्‍ञातो तीणि वस्सानि कम्म मकासि, ततो एकदिवसं सेट्ठि ते दिस्वा पक्‍कोसित्वा अतीव तुम्हे सुखुमालतरा। तथापि इमस्मिं गेहे कम्मकरणेन चिरं वसित्थ, एत्तकं कालं किस्मिञ्‍चि कम्मेपि कुसीतत्तं न पञ्‍ञायति। पगेव अनाचारम्पि, यागुभत्तं ठपेत्वा अञ्‍ञं उपकारम्पि मम सन्तिका नत्थि, केनत्थेन कम्मं करोथाति पुच्छि। राजा तस्स वचनं सुत्वा इमस्मिं जनपदे सालिनो मनापभावो बहुसो सूयति। तस्मा सालीनमत्थाय इधा गतम्हाति आह, तं सुत्वा तेसं तुट्ठो सेट्ठि सालीनं सकटसहस्सं अदासि, राजा सालिंलभित्वा सेट्ठिनो एवमाह, भो इमं अम्हाकं नगरं पापेथाति, तं सुत्वा सेट्ठि साधूति वत्वा सालिपरिपुण्णसकटसहस्सं रञ्‍ञो नगरं पापेसि, राजा नगरं गन्त्वा सेट्ठिस्स नानावण्णवत्थहिरञ्‍ञसुवण्णादीहि सकटे पूरेत्वा पटिपेसेत्वा मेत्तिं थिरं कत्वा आभतवीहयो राजगेहे सन्‍निचयमकासि, अथ राजा कतिपाहच्‍चयेन मुसलं पग्गय्ह सहत्थेनेव वीहिं कोट्टेति, कोट्टितकोट्टितं कणिट्ठिका पप्फोटेति। एवं उभोपि तण्डुलानं महन्तं रासिं कत्वा दारूदकादयो आहरित्वा अम्बिलभत्तं पचित्वा राजगेहे पञ्‍चसतआसनानि पञ्‍ञापेत्वा कालं उग्घोसेसुं, आगच्छन्तु अय्या अनुकम्पं उपादाय मम गेहे भुञ्‍जन्तूति। तं सुत्वा पञ्‍चसता भिक्खू आकासेन आगमिंसु, राजा ते यावदत्थं परिविसि, ततो तेसं अन्तरे पियंगुदीपवासी एको महासिवत्थेरो नाम भत्तं गहेत्वा एते मं पस्सन्तूति अधिट्ठहित्वा आकासेन पियंगुदीपं गन्त्वा भत्तं पञ्‍चसतानं भिक्खूनं दत्वा परिभुञ्‍चि। तं तस्सानुभावेन सब्बेसं यावदत्थं अहोसि। एवं अप्पकेनापि देय्यधम्मेन सप्पुरिसा दायकानं मनं पसादेत्वा पतिट्ठं करोन्तीति। वुत्तञ्हि।
१.
अप्पकेनपि मेधावी, दायकानं मनं पति।
सद्धं वड्ढेन्ति चन्दोव, रंसिना खीरसागरं॥
२.
अट्ठाने न नियोजेन्ता, करोन्ता नेव सन्‍निधिं।
परिभोग मकत्वान, नेव नासेन्ति पच्‍चयं॥
३.
न पापेन्ताच थेय्यस्स, न करोन्ता तथेविणं।
विभजन्ति सुसीलेसु, सयं भुत्वान सीलवाति॥
अथ राजा कणिट्ठिकाय सद्धिं थत्थेव ठितो पियंगुदीपे परिभुञ्‍जन्ते पञ्‍चसतभिक्खू दिस्वा हट्ठो उदग्गो अहोसि। अथ ते अपरभागे अत्तना कतं दानवरं अनुस्सरन्ता न चिरेनेव उभोपि सोतापन्‍ना अहेसुंति।
४.
न गणेन्तात्तनो दुक्खं, विहाय महतिं सिरिं।
आयतिंभवमिच्छन्ता, सुजनेवं सुभे रता॥
५.
आयासेन कतं पुञ्‍ञं, महन्तफलदायकं।
इति मन्त्वान मेधावी, सहत्थेनेव तं करेति॥
महासेनरञ्‍ञो वत्थुं पथमं।
३२. सुवण्णतिलकाय वत्थुम्हि अयमानुपुब्बीकथा
लङ्कादीपे किर अनुराधपुरनगरे एको मातुगामो [एकामातुगामातिवा एकामातुगामोतिवा कत्थचि] सद्धासम्पन्‍ना निच्‍चं अभयुत्तरचेतिये पुप्फपूजं करोति, अथेकदिवसं सा अत्तनो धीतुया सद्धिं तस्मिं चेतिये पुप्फपूजनत्थाय [पुप्फपूजत्थाय इतिकत्थचि] गन्त्वा पुप्फासनसालाय उदकं अपस्सन्ती धीतु हत्थे पुप्फचङ्गोटकं ठपेत्वा घट मादाय पोक्खरणिं अगमासि, ततो सा दारिका मातरि अनागताययेव [अनागतेयेव इतिसब्बत्थ] अधोतासने पुप्फमुट्ठिंगहेत्वा मण्डलं कत्वा पूजेत्वा एवं पत्थनमकासि। तथा हि।
१.
महावीरस्स धीरस्स, सयम्भुस्स महेसिनो।
तिलोकग्गस्स नाथस्स, भगवन्तस्स सत्थुनो॥
२.
य महं पूजयिं पुप्फं, तस्स कम्मस्स वाहसा।
रूपीनं पवरा हेस्सं, आरोहपरिणाहवा॥
३.
मं दिस्वा पुरिसा सब्बे, मुच्छन्तु काममुच्छिता।
निच्छरन्तु सरीरा मे, रंसिमालीव रंसियो॥
४.
हदयङ्गमा कण्णसुखा, मञ्‍जुभाणी सुभा मम।
किन्‍नरानं यथा वाणी, एवमेव पवत्ततूति॥
अथस्सा माता आगम्म अधोतासने पूजितानि पुप्फानि दिस्वा कस्मा चण्डाली अधोतासने भगवतो पुप्फानि पूजेसि, अयुत्तं तया कतन्ति आह, तं सुत्वा सा मातुया कुज्झित्वा त्वं चण्डालीति अक्‍कोसि, सा एत्तकं पुञ्‍ञापुञ्‍ञं कत्वा अपरभागे ततो चुता जम्बुदीपे उत्तरमधुरायं एकस्स चण्डालगन्धब्बब्राह्मणस्स धीता हुत्वा निब्बत्ति, उत्तमरूपधरा अहोसि, तस्सा सरीरतो मेघमुखतो विज्‍जुल्‍लताविय रंसियो निच्छरन्ति। समन्ता चतुहत्थट्ठाने सरीरप्पभाय अन्धकारे विधमति। मुखतो उप्पलगन्धो वायति, कायतो चन्दनगन्धो, तस्सा द्विन्‍नं थनान मन्तरे सुवण्णवण्णं एकं तिलकं अहोसि, तेन बालसुरियस्स विय पभा निच्छरति। दिट्ठदिट्ठा येभुय्येन उम्मत्ता विय काममदेन विसञ्‍ञिनो होन्ति, अहो कुसलाकुसलानं आनुभावो। तथा हि।
५.
येन सा कोधसामातु, चण्डाली इति भासिता।
तेन सा आसि चण्डाली, जेगुच्छा हीनजातिका॥
६.
सल्‍लक्खेत्वान सम्बुद्ध, गुणं पूजेसि यं तदा।
तेन पुञ्‍ञानुभावेन, सा भिरूपी मनोरमा॥
७.
येन येन पकारेन, पुञ्‍ञपापानि यो करे।
तस्स तस्सानुरूपेन, मोरोव लभते फलं॥
८.
पापेन च तिरच्छाने, जायन्ति कुसलेन ते।
वण्णपोक्खरता होति, मोरानं कम्म मीदिसन्ति॥
ततो तस्सा मातापितरो सुवण्णतिलकाति नाम मकंसु। तस्मिंकिर नगरे मनुस्सा तस्सा रुपदस्सनेनच सवणेनच सम्पत्तापि चण्डालधीता अयन्ति परिभवभयेन आवाहं न करोन्ति। अथ तस्मिं नगरे जेट्ठचण्डालब्राह्मणस्स पुत्तो एतमत्थाय तस्सा मातापितुन्‍नं सन्तिकं वत्थाभरणगन्धमालादयो पेसेसि सुवण्णतिलकं अम्हाकं ददन्तूति, ते तं पवत्तिं तस्सा आरोचेसुं। सास्स जिगुच्छन्ती परिहास मकासि। ततो ब्राह्मणस्स पुत्तो लज्‍जितो रञ्‍ञो सन्तिकं गन्त्वा वीणं मुञ्‍चेत्वा गायमानो एवमाह।
९.
ललना ननानी चललोचनानी,
तरुणा रुणानी चलिताधराणी।
मनुजो हि यो नेत्तपियं करोति,
स तु नीचजातिं अपि नो जहाति॥
किमिदन्ति रञ्‍ञा पुट्ठो आह।
१०.
समेति किं देव छमाय मत्तिका,
कदाचि चामीकरजातिकाय।
सिगालधेनु अपि नीचजातिका,
समेति किंसीहवरेन देवाति॥
एवञ्‍च पन वत्वा देव इमस्मिंनगरे सुवण्णतिलका नामेका चण्डालधीता अत्थि, सा समानजातिकेहि पेसितपण्णाकारं न गण्हाति, कुलवन्तेयेव पत्थेति, कदा नाम काकी सुवण्णहंसेन समागच्छति देवाति। राजा तं सुत्वा तस्सा पितरं पक्‍कोसापेत्वा तमत्थं वत्वा सच्‍चं भणेति पुच्छि, सोपि सच्‍चं देव, सा जातिसम्पन्‍नमेव कामेतीति आह। राजा एवं सति भणे पञ्‍चमधुरनगरे उद्दाळब्राह्मणो नाम अत्थि, सो जातिसम्पन्‍नो मातितोच पितितोच अनुपक्‍कुट्ठो , जेगुच्छा पटिक्‍कूला एताति मातुगामेन सद्धिं न संवसति। अत्तनो गेहतो राजगेहं गच्छन्तोच आगच्छन्तो च सोळसखीरोदकघटेहि मग्गे सिञ्‍चापेसि। मातुगामे दिस्वा कालकण्णी मया दिट्ठाति खीरोदकेन मुखं धोवति। तव धीता सक्‍कोन्ती तेन सद्धिं संवसतु, एतमत्थं तव धीतरं कथेहीति आह, सोपि तं सुत्वा गेहं गन्त्वा धीतरं पक्‍कोसित्वा रञ्‍ञा वुत्तनियामेनेव तस्सा कथेसि। ताय तं सुत्वा सक्‍कोन्ती अहं उद्दाळब्राह्मणेन सद्धिं वसिस्सामि, मा तुम्हे चिन्तेथ, पपञ्‍चम्पि मा करोथ, पातोव गमिस्सामीति वुत्ते पिता पनस्सा साधूति सहस्सग्घनकचित्तकम्बलकञ्‍चुकेन धीतु सरीरं पारुपापेत्वा वीणादितुरियभण्डानि गाहापेत्वा धीतुया सद्धिं अद्धानमग्गं पटिपज्‍जि। गच्छन्तो अन्तरामग्गे अञ्‍ञतरस्मिं नगरे रञ्‍ञो गन्धब्बं करोन्तो धीतरं पिट्ठिपस्से निसीदापेत्वा गन्धब्बमकासि। अथस्स पिट्ठिपस्सनिसिन्‍ना सुवण्णतिलका नयनकोटिया दिट्ठिं पापेन्ती सरसेन तं ओलोकेत्वा पारुतकञ्‍चुकं किञ्‍चि अपनेत्वा सरीरप्पभं पञ्‍ञापेसि, राजा पनस्सा सरीरप्पभंच रूपसम्पदंच दिस्वा कामातुरो विगतसञ्‍ञो सम्मूळ्हो हुत्वा मुहुत्तेन पटिलद्धस्सासो तस्सा सस्सामिकास्सामिकभावं पुच्छित्वा चण्डालधीताति सुत्वा परिभवभयेन तं आनेतु मसक्‍कोन्तो एवरूपं वण्णपोक्खरसम्पन्‍नं इत्थिरतनं अलभन्तस्स मे को अत्थो जीवितेनाति सोचन्तो परिदेवन्तो काममुच्छितो कत्तब्बा कत्तब्बं अजानन्तो असिं गहेत्वा अत्तनो सीसं सयमेव छिन्दित्वा काल मकासि। एवमेव अन्तरामग्गे पञ्‍चराजानो तस्सा रूपसम्पत्तिमदमत्ता असिना छिन्‍नसीसा जीवितक्खयं पापुणिंसु। तथा हि सत्ता हिरञ्‍ञसुवण्णदासिदास पुत्तदारादीसु [पुत्तदारादीहि इतिसब्बत्थ] पियं निस्साय कामेन मुच्छिता अनयब्यसनं पापुणन्तीति। वुत्तञ्हेतं भगवता।
११.
पियतो जायते सोको,
पियतो जायते भयं।
पियतो विप्पमुत्तस्स,
नत्थि सोको कुतो भयं॥
१२.
पेमतो जायते सोको,
पेमतो जायते भयं।
पेमतो विप्पमुत्तस्स,
नत्थि सोको कुतो भयं॥
१३.
रतिया जायते सोको,
रतिया जायते भयं।
रतिया विप्पमुत्तस्स,
नत्थि सोको कुतो भयं॥
१४.
कामतो जायते सोको,
कामतो जायते भयं।
कामतो विप्पमुत्तस्स,
नत्थि सोको कुतो भयं॥
१५.
तण्हाय जायते सोको,
तण्हाय जायते भयं।
तण्हाय विप्पमुत्तस्स,
नत्थि सोको कुतो भयं॥
ततो सो अनुक्‍कमेन पञ्‍चमधुरनगरं गन्त्वा अत्तनो आगतभावं रञ्‍ञा कथापेत्वा तेन अनुञ्‍ञातो गन्त्वा राजानं अद्दस। तदा उद्दाळब्राह्मणो रञ्‍ञो अविदूरे कम्बलभद्दपीठे निसिन्‍नो होति, गन्धब्बब्राह्मणोपि धीतुया सद्धिं गन्धब्बं कुरुमानो निसीदि। तस्मिंखणे पितु पिट्ठिपस्से निसिन्‍ना सुवण्णतिलका उद्दाळब्राह्मणो कतमोति पुच्छित्वा एतस्मिं भद्दपीठे निसिन्‍नों एसोति सुत्वा निलामललोचनेहि तं ओलोकन्ति दसनरंसिना सम्भिन्‍नसुरत्ताधरेन मन्दहसितं करोन्ती तं ओलोकेत्वा पारुतकञ्‍चुकं अपनेत्वा सरीरप्पभं विस्सज्‍जेसि। तं दिस्वा ब्राह्मणो उम्मत्तो सोकेन परिदड्ढगत्तो उण्हवातेन पूरितमुखनासो अस्सुना किलिन्‍ननेत्तो विसञ्‍ञी अहोसि। ततो सो मुहुत्तेन लद्धस्सासो रोगीविय रञ्‍ञो सकासा अपसरन्तो अत्तनो गेहं गन्त्वा सुहदे पक्‍कोसित्वा तेसं एवमाह। भवन्तेत्थ।
१६.
यो आपदे समुप्पन्‍ने,
उपतिट्ठति सन्तिके।
सुखदुक्खे समो होति,
सो मित्तो सोच ञातको॥
१७.
यो गुणं भासते यस्स, अगुणञ्‍च निगूहति।
पटिसेधेत्य [पटिसेधेतिकत्तब्बा इतिसब्बत्थ] कत्तब्बा, सो मित्तो सोच ञातको॥
१८.
सुवण्णतिलकानाम, ललना कामलालया।
नीलक्खिचण्डकण्डेहि, विखण्डेसि मनो मम॥
१९.
तस्सा मुखम्बुजे सत्ता, मम नेत्तमधुब्बता,
अप्पम्पिन सरन्तामं, तत्थेवा भिरमन्ति ते॥
२०.
सहेव तेहि मे चित्तं, गतं उल्‍लंघियुद्धतो।
लज्‍जागम्भीरपरिखं, धितिपाकारमुग्गतं॥
२१.
सम्मुय्हामि पमुय्हामि, सब्बा मुय्हन्ति मे दिसा।
तस्स मे सरणं होथ, करोथ मम सङ्गहन्ति॥
तं सुत्वा ते एवमाहंसु।
२२.
यं त्वमाचरिय पत्थेसि, चण्डाली सा असङ्गमा।
किन्‍नु मीळ्हेन संयोगो, चन्दनस्स कदा सिया॥
२३.
अगम्मगमना याति, नरानं दूरतो सिरी।
कित्तिचायु बलं बुद्धि, अयसंच स गच्छतीति॥
अथ तेसं ब्रह्मणो आह।
२४.
न परिच्‍चजति लोकोयं, अमेज्झे मणिमुत्तमं।
थीरतनं युवाणी च, दुक्‍कुला अपि गाहियाति॥
एवञ्‍च पन वत्वा तस्सा सस्सामिकास्सामिकभावं ञत्वा आनेथाति आह, ते तथा अकंसु। ततो ब्राह्मणो ताय गेहं आगतकालतो पट्ठाय चत्तारो मासे रञ्‍ञो उपट्ठानं नेव अगमासि। तस्स पन ब्रह्मणस्स सन्तिके पञ्‍चसतराजकुमारा नानाविधानि सिप्पानि उग्गण्हन्ति। ते तं कारणं ञत्वा सुवण्णतिलकाय विज्‍जमानाय अम्हाकं सिप्पुग्गहणस्स अन्तरायो भविस्सति, येन केनचि उपायेन एतं मारेतुं वट्टतीति, चिन्तेत्वा ते हत्था चरियं पक्‍कोसित्वा लञ्‍जं दत्वा एवमाहंसु, हत्थिं सुराय मत्तं कत्वा सुवण्णतिलकं मारेहीति। ततो ते सब्बे राजङ्गणे सन्‍निपतित्वा दूतं पाहेसुं, आचरियं दट्ठुकामम्हाति। ततो ब्राह्मणेन आगन्त्वा निसिन्‍नेन पटिसन्थारं कत्वा आचरिय आचरियानिं पस्सितुकामम्हाति आहंसु। अथ सो सुवण्णतिलकं गहेत्वा आगच्छथाति मनुस्से पेसेसि। ते तथा करिंसु, अथ तस्सा वीथिमज्झं सम्पत्तकाले हत्थिं विस्सज्‍जापेसुं। सो सोण्डाय भूमियं पहरन्तो [पहरन्तोउपधावित्वा इतिकत्थचि] गच्छन्तो उपधावित्वा सोण्डेन तं उक्खिपित्वा कुम्भे निसीदापेसि। ततो राजानो तथा तं मारापेतु मसक्‍कोन्ता पुन दिवसे मनुस्से पयोजेत्वा रत्तियं मारापेसुं। ब्राह्मणोपि एवरूपं इत्थिं अलसित्वा जीवनतो मतमेव [मतंमेसेय्यो इतिकत्थचि] सेय्योति सोचन्तो परिदेवन्तो राजङ्गणे दारुचितकं कारापेत्वा अग्गिंपविसित्वा मतोति। एवं मातुगामवसङ्गता महन्तं अनयब्यसनञ्‍च मरणञ्‍च पापुणन्तीति। वुत्तञ्हेतं भगवता।
२५.
मायावेसा [मायाचेसा इतिकत्थचि] मरीचीव,
सोको रोगो चुपद्दवो।
खराव बन्धना चेसा,
मच्‍चुपासो गुहासयो।
तासु यो विस्ससे पोसो,
सो नरेसु नराधमोति॥
२६.
अयोनिसो सा पुरिमाय जातिया,
पुञ्‍ञं करित्वा अलभीदिसं गतिं।
धीसम्पयुत्तं [धितिसम्पयुत्तं इतिकत्थचि] कुसलं करोन्ता,
निब्बाणमेवाभिमुखं करोथाति॥
सुवण्णतिलकाय वत्थुं दुतियं।
३३. कपणाय वत्थुम्हि अयमानुपुब्बीकथा
भगवति परिनिब्बुते जम्बुदीपे तत्थ तत्थ भिक्खुभिक्खुणियो च उपासकउपासिकायो च जयमहाबोधिं वन्दिस्सामीति येभुय्येन गन्त्वा वन्दन्ति। अथा परभागे बहू भिक्खू सङ्गम्म महाबोधिं वन्दनत्थाय गच्छन्ता अञ्‍ञतरस्मिं गामके भिक्खाय चरित्वा आसनसालं गन्त्वा कतभत्तकिच्‍चा थोकं विस्समिंसु, तदा तत्थ एका कपणा दुग्गतित्थी तथा निसिन्‍नभिक्खू दिस्वा उपसङ्कमित्वा पञ्‍चपतिट्ठितेन वन्दित्वा एकमन्ते ठिता अय्या कुहिं गच्छन्तीति पुच्छि। भिक्खू तं सुत्वा जयमहाबोधिस्स आनुभावञ्‍च तं वन्दनत्थाय अत्तानं गमनञ्‍च कथेन्ता एवमाहंसु।
१.
यत्थासीनो जिनो जेसि, ससेनं मकरद्धजं।
हन्त्वा किलेससेनञ्‍च, बुद्धो आसि निरुत्तरो॥
२.
यं पूजेसि महावीरो, ठितो पद मकोपयं।
सत्तरत्तिन्दिवं नेत्त, नीलनीरजरंसिना॥
३.
सुरासुरनरादीनं, नेत्तालि पाळिपातना।
मेचकाकारपत्तेहि, सिखण्डीविय भाति यो॥
४.
सुरपादपोव सत्तानं, यं तिट्ठति महीतले।
इह लोके परत्ते च, ददन्तो इच्छितिच्छितं॥
५.
यस्स पुराणपण्णम्पि, पतितं यो नरो इध।
पूजेति तस्स सो देति, भवभोगं महीरुहो॥
६.
गन्धमालेहि सलिलेहि, यमुपासति सदा नरो।
अज्झत्तञ्‍च बहिद्धा च, दुरितं सो निहञ्‍ञति॥
७.
यो देति इहलोकत्थं,
यो देति पारलोकिकं,
सम्पदं जयबोधिंतं,
भोति गच्छाम वन्दितुं॥
तं सुत्वा उदग्गा सोमनस्सजाता भिक्खूनं एवमाह। अहं भन्ते परकुले भतिया कम्मं करोन्ती दुक्खेन कसिरेन जीविकं कप्पेमि। स्वातनाय मे तण्डुलनालिपि [भण्डुलनाम्प इतिसब्बत्थ] नत्थि, पगेव अञ्‍ञं धनं, इमं विना अञ्‍ञं साटकम्पि नत्थि, कस्मा पुब्बे अकतपुञ्‍ञत्ता, तस्मा इमं भन्ते साटकं ममानुग्गहाय बोधिम्हि धजं बन्धथाति याचित्वा साटकं धोवित्वा तेसं अदासि। भिक्खूपि तस्सानुग्गहाय तं गहेत्वा अगमंसु। सा साटकं दत्वा पीतिपामोज्‍जमानसा गेहं गन्त्वा तदहेव रत्तिया मज्झिमयामे सत्थकवातेन उपहता कालं कत्वा तेसं भिक्खूनं गमनमग्गे एकस्मिं रमणीये वनसण्डे भुम्मदेवता हुत्वा निब्बत्ती, अथस्सा पुञ्‍ञानुभावेन तियोजनिके ठाने दिब्बकप्परुक्खा पातुरहंसु, तत्त तत्त नानाविरागधजपताका ओलम्बन्ति। देवपुत्ता च देवधीतरो च सब्बाभरणविभूसिता तथेव धजपताकादयो गहेत्वा कीळन्ति। नच्‍चगीतादिनेकानि अच्छरियानि पयोजेन्ति। अथ दुतियदिवसे तेपि भिक्खू बोधिमण्डलं गच्छन्ता सायण्हे तं ठानं पत्वा अज्‍ज इमस्मिं वनसण्डे वसित्वा गमिस्सामाति तत्थ वासं उपगमिंसु, ततो ते रत्तिभागे नानावण्णधजे च देवताहि पयोजियमाना गीतवादितादयो च तियोजनट्ठाने कप्परुक्खानि च इदं सब्बं देविस्सरियं तस्सानुभावेन निब्बत्तभावं दिस्वा विम्हितमानसा देवधीतरं आमन्तेत्वा त्वं केन कम्मेन इध निब्बत्ताति पुच्छिंसु। सा भिक्खू वन्दित्वा अञ्‍जलिं पग्गय्ह ठिता भन्ते मं न सञ्‍जानित्थाति आह। भिक्खूहि न मयं सञ्‍जानाम भगिनीति वुत्ते सा अत्तनो सभावं कथेन्ती एवमाह।
८.
हीय्यो आसनसालाय, निसीदित्थ समागता।
तुम्हकं सन्तिकं गम्म, या वराकीभिवादयि॥
९.
या बोधिं पूजनत्थाय, वत्थकं पटिपादयि।
साहं हीय्यो चुता आसिं, रत्तियं ब्याधिपीळिता॥
१०.
नानासम्पत्तिसंयुत्ता, नानाभूसनभूसिता।
विमाने रतना किण्णे, जाताहं एत्थ कानने॥
११.
हीय्यो पस्सित्थ मे गत्तं, रजोजल्‍लेहि संकुलं।
अज्‍ज पस्सथ मे गत्तं, वण्णवन्तं पभस्सरं॥
१२.
हीय्यो पस्सित्थ मे भन्ते, निवत्थं मलिनम्बरं।
अज्‍ज पस्सथ मे भन्ते, दिब्बमम्बरमुत्तमं॥
१३.
विकिण्णफलितग्गेहि , केसेहि विरला कुलं।
ऊकागूथपटिक्‍कूलं, हीय्यो आसिसिरं मम॥
१४.
अज्‍ज तं परिवत्तित्वा, मम पुञ्‍ञानुभावतो।
सुनीलमुदुधम्मिल्‍लं, कुसुमा भरणभूसितं॥
१५.
पुरा मे सकसीसेन, वहितं दारू दकादिकं।
पुञ्‍ञेनाहं अज्‍ज माला, भारं सीसे समुब्बहे॥
१६.
धजत्थाय मया हीय्यो, पदिन्‍नं थूलसाटकं।
अज्‍ज निब्बत्ति मे भोन्तो, महन्तं दिब्बसम्पदं॥
१७.
जानमानेन कत्तब्बं, दानादीसु महप्फलं।
देवलोके मनुस्सेसु, सुखदं दान मुत्तमन्ति॥
तं सुत्वा सब्बे भिक्खू अच्छरियब्भुतचित्ता अहेसुं। सा देवता तस्सा रत्तिया अच्‍चयेन भिक्खू निमन्तेत्वा दिब्बेहि खज्‍जभोज्‍जेहि सहत्था सन्तप्पेत्वा तेहि सद्धिं आगच्छन्ती अन्तरामग्गे दानं ददमाना महाबोधिं गन्त्वा सब्बेहि धजपताका दीहि च नानाविधवण्णगन्धसम्पन्‍नपुप्फेहि च दीपधूपेहि च बोधिं पूजेत्वा भिक्खूनं चीवरत्थाय दिब्बवत्थानि दत्वा आगम्म तस्मिंयेव वनसण्डे वसन्ती नानाविधानि पुञ्‍ञानि कत्वा तावतिंसभवने निब्बत्ति। भिक्खूपि तं अच्छरियं तत्थ तत्थ पकासेन्ता बहूजने पुञ्‍ञकम्मे नियोजेसुंति।
१८.
एवं विधापि कपणा जिनसासनम्हि,
कत्वा पसाद मथ थूलकुचेलकेन।
पूजेत्व दिब्बविभवं अलभीति ञत्वा,
पूजापरा भवथ वत्थुसु तीसु सम्माति॥
कपणाय वत्थुं ततियं।
३४. इन्दगुत्तत्थेरस्स वत्थुम्हि अयमानुपुब्बीकथा
अम्हाकं भगवतो परिनिब्बाणतो ओरभागे जम्बुदीपे किर पाटलिपुत्तं नाम नगरं अहोसि। तत्थ धम्मासोको नाम महिद्धिको महानुभावो आणाचक्‍कवत्ति राजा रज्‍जं कारेति। उद्धं आकासतो हेट्ठा पथविया योजनप्पमाणे सकलजम्बूदीपे तस्स आणा पवत्तति, तदा सकलजम्बुदीपवासिनो च चतुरासीति नगरसहस्से राजानो च अत्तनो अत्तनो बलवाहने गहेत्वा आगम्म धम्मासोकमहारञ्‍ञो उपट्ठानं करोन्ति। तस्मिं समये देवपुत्तनगरे देवपुत्तो नाम महाराजा अत्तनो बलवाहनं गहेत्वा रञ्‍ञो उपट्ठानं अगमासि। धम्मासोको देवपुत्तमहाराजानं दिस्वा मधुरपटिसन्थारं कत्वा तुम्हाकं रट्ठे बहुस्सुता आगतागमा महागुणवन्ता अय्या अत्थीति पुच्छि। तं सुत्वा देवपुत्तराजा अत्थि देव तस्मिं नगरे सीहकुम्भकं नाम महाविहारं। तत्थ अनेकसहस्सभिक्खू विहरन्ति सीलवन्ता अप्पिच्छा सन्तुट्ठा विवेककामिनो। तेसु साट्ठकथातिपिटकधरो इन्दगुत्तत्थेरो नाम तेसं पामोक्खो अहोसि। सो अनेकपरियायेन सनरामरानं भिक्खूनं धम्मंवण्णेति। गुणवा अत्तनो गुणं निस्साय लोके पाकटोति। तं सुत्वा राजा तुट्ठमानसो थेरं पस्सितुकामो हुत्वा सम्म त्वमेव गन्त्वा थेरं याचित्वा इधा नेहीति आह। तं सुत्वा देवपुत्तराजा अत्तनो हत्थस्सबलवाहना दिमहा सेनङ्गपरिवुतो इन्दगुत्तत्थेरस्स सन्तिकं गन्त्वा वन्दित्वा अय्य अय्यं धम्मासोकमहाराजा दट्ठुकामोति आह। थेरेन साधूति सम्पटिच्छिते राजा थेरेन सम्पटिच्छितभावं धम्मासोकमहाराजिनो पेसेसि। ततो धम्मासोकमहाराजा सोमनस्सप्पत्तो अत्तनो आणापवत्तितट्ठाने राजूनं सासनं पेसेसि। सब्बेव थेरागमनमग्गं अलङ्करोन्तूति। अथ ते राजानो तुट्ठपहट्ठा अत्तनो अत्तनो नगरे भेरिं चरापेत्वा देवपुत्तनगरतो याव पाटलिपुत्तनगरं एत्थन्तरे पञ्‍चपण्णासयोजनिकं मग्गं विसमं समं करोन्तो देवतानं दिब्बवीथिमिव अलङ्करित्वा धम्मासोकमहानरिन्दस्स एवं सासनं पेसेसुं। भवन्तेत्थ।
१.
इन्दगुत्तमहाथेर, सामिनो गमनाय नो।
मग्गं अलङ्करोन्तूति, महाराजेन पेसितं॥
२.
ततो ते अपनेत्वान, पासाणकण्टकादिकं।
विसमं समं करित्वान, सम्मज्‍जित्वान साधुकं॥
३.
धोतमुत्ता समाभासा, ओकिरित्वान वालुका।
उस्सापिता तत्थ तत्थ, दुस्सतोरणपन्तियो॥
४.
कलधोतहेमरम्भादि, नानातोरणपन्तियो।
तथा पुप्फमया नेक, तोरणूपरितोरणा॥
५.
तेसु तेसुच ठानेसु, सङ्खता कुसुमग्घिका।
तथेव गन्धतेलेहि, दीपिता दीपपन्तियो॥
६.
पदुमुप्पलसन्‍नीर, पुप्फपल्‍लव लङ्कता।
ठपिता घटमालायो, पुण्णा सोगन्धवारिहि॥
७.
निलपीता दिसम्भिन्‍न, पताकाहि धजेहि च।
मग्गस्स उभतो पस्से, वनमासि समाकुलं॥
८.
केतवो उग्गता तत्थ, मन्दमन्दसमीरणा।
अव्हयन्ताव सोभन्ति, ब्रह्मोरगसुरादयो॥
९.
नागचम्पपुन्‍नाग, केतकीवकुलादिहि।
पदुमुप्पला दिजलजेहि, मालती कुसुमा दिहि॥
१०.
मालादामेहि नेकेहि, मग्गमासि विचित्तकं।
पत्थरित्वा पादपटे, सित्तसम्मत्तभूमियं॥
११.
लाजादिपञ्‍चपुप्फानि, विकिरिंसु मनोरमं।
अलङ्करित्वा हत्तस्सा, कुसुमा भरणादिहि॥
१२.
मग्गालङ्करणत्थाय, ठपितासुं ततो ततो।
तेसु तेसु च ठानेसु, भेरिमण्डलमज्झगा॥
१३.
नच्‍चन्ति चातुरा नारी, रसभावनिरन्तरा।
कंसवंसादिपग्गय्ह, वज्‍जेन्तानेकतन्तियो॥
१४.
गायन्ति मधुरं गीतं, गायन्तेत्थ लयान्वितं।
मग्गोसो साधुवादेहि, भेरितन्तिनदेहिच॥
१५.
करीनं कोञ्‍चनादेहि, हयानं हेसितेहि च।
नेकविटङ्कसङ्घेहि, सो करीहि समाकुलो॥
१६.
मग्गस्स उभतो पस्से, देवकञ्‍ञूपमा सुभा।
मालाकलापे पग्गय्ह, तिट्ठन्ति तुट्ठमानसा॥
१७.
तथा पुण्णघटे गय्ह, पदुमुप्पलसंकुले,
अट्ठमङ्गलमुग्गय्ह, तिट्ठन्ति पमदा तहिं॥
१८.
सीतलूदकसम्पन्‍न, पपाहि समलङ्कता।
सिनानत्थं खता आसुं, पोक्खरञ्‍ञो तहिंतहिं॥
१९.
तहिंतहिंकता आसुं, दानसाला मनोरमा।
निचितासुमनेकानि, दानोपकरणा तहिं॥
२०.
एवं नेकविधा पूजा, अम्हेहि पटिपादिता।
ठपेत्वान महागङ्गं, तं जानातु महीपतीति॥
तं सुत्वा असोकमहाराजा गङ्गं अलङ्करोथाति सोळसयक्खे पेसेसि, ते सपरिवारा तत्थ गन्त्वा अत्तनो आनुभावेन गङ्गाय अन्तो तिगावुतट्ठाने उदुक्खलपासाणे ठपेसुं। ठपेत्वा थम्भे उस्सापेत्वा तुलासंघाटे दत्वा हिमवन्ततो रत्तचन्दनसारे आहरित्वा पदरे सन्थरित्वा अनेकेहि पूजाविधानेहि अलङ्करित्वा रञ्‍ञो एवं सासनं पेसेसुं। भवन्तेत्थ।
२१.
यमत्थाय मयं सब्बे, महाराजेन पेसिता।
अम्हेहि दानि तं सब्बं, कतमेव सुणोथ तं॥
२२.
गावुतत्तयगम्भीरं, गङ्गं योजनवित्थतं।
थम्भे पतिट्ठपेत्वान, अनग्घं रत्तचन्दनं॥
२३.
हिमवन्ततो हरित्वान, सेतुं तत्थ सुमापितं।
तोरणा च उभो पस्से, रतनेहि सुनिम्मिता॥
२४.
पुण्णकुम्भद्धजा चेव, पदीपावलियो तथा।
उभो पस्सेसु रतनानि, मापेत्वालम्बनानिच॥
२५.
सुवण्णमणिमुत्तादि, दामेहि समलङ्कता।
वालुकत्थाय ओकिण्णा, धोतमुत्ता पभस्सरा॥
२६.
तेसु तेसु च ठानेसु, ठपितासुं महामणी।
नानारागवितानेहि, सोभिता सेतुनो परि॥
२७.
ओलम्बितासुं तत्थेव, दिब्बादिकुसुमादयो।
निट्ठितं इध कातब्ब, युत्तं पूजाविधिंतु नो।
देवोतं पटिजानातु, इति वत्वान पेसयुंति॥
तम्पि सुत्वा असोको महाराजा तुम्हेव थेरं इधानेथाति तेसंयेव सासनं पटिपेसेसि, ते साधूति इन्दगुत्तत्थेरस्स सन्तिकं गन्त्वा वन्दित्वा भन्ते पाटलिपुत्तनगरस्स गमनाय कालोति आहंसु, ततो थेरो सट्ठिसहस्समत्तेहि भिक्खुसङ्घेहि परिवुतो पञ्‍चपण्णासयोजनमग्गं पटिपज्‍जि। अथापरं देवपुत्तनगरवासिनो अनेकविधमालागन्धवासचुण्णद्धजपताकादीहि अनेकेहि तालावचरेहि नच्‍चगीतवादितेहि पूजेत्वा अगमंसु। अथ थेरो महन्तेन पूजाविधानेन जम्बुदीपवासीहि पूजियमानो अनुक्‍कमेन चन्दभागाय गङ्गाय सेतुं पत्वा तत्थ महन्तं पूजाविधानं ओलोकेन्तो एवं चिन्तेसि, एवं उळारं पूजाविधानं इदानि जम्बुदीपे नाञ्‍ञस्स होति, मय्हमेवेतं कतं। अहमेवेत्त उत्तमो अप्पटिमोति एवं सेय्यस्स सेय्योहमस्मीति मानं उप्पादेत्वा अट्ठासि। तस्मिं खणे एको खीणासवत्थेरो तं मानेनुपत्थद्धचेतसा ठितं दिब्बचक्खुना दिस्वा उपसङ्कमित्वा वन्दित्वा थेरस्स ओवदन्तो एवमाह। तस्मा।
२८.
मा मानस्स वसी होथ, मानो भन्ते वसंगतं [मानंभन्तेवसीकतं इतिसब्बत्थ]।
अनत्थदो सदा होति, पातेत्वान भवा वटे॥
२९.
मानो पलालितो सत्तो, तण्हापटिघसङ्गतो।
मक्‍कटोरगसोणादि, हुत्वा जायति जातिसु॥
३०.
मा मानं सामि पूरेहि, अत्तानं परिसोधय।
अपरिसुद्धा सयो भिक्खु, दायकं न परितोसति॥
३१.
ददन्तानं सरन्तानं, पूजेन्तानं सचे तुवं।
महप्फलं महाभूतिं, कामत्थ होथ निब्बणाति [निम्मना इतिकत्तचि]॥
तं सुत्वा थेरो संसारे निब्बिन्दो तत्थेव ठितो तिलक्खणं पट्ठपेत्वा करजकायं सम्मसन्तो सहपटि सम्भिदाहि अरहत्तं पत्वाव निक्खमि। ततो धम्मासोकमहाराजा बलवाहनपरिवुतो महन्तेन पूजाविधानेन पटिमग्गं आगम्म वन्दित्वा ततो दिगुणं पूजासक्‍कारं कुरुमानो महाभिक्खुसङ्घेन सद्धिं थेरं अत्तनो नगरं नेत्वा तस्स धम्मकथं सुत्वा पसन्‍नमानसो पञ्‍चसीले पतिट्ठाय महन्तं विहारं कारेत्वा थेरेन सहागतानं सट्ठिसहस्सानं भिक्खूनं चतुपच्‍चयेहि उपट्ठान मकासि, अथ थेरो साट्ठकथं पिटकत्तयं पकासेन्तो तस्मिं चिरं वसित्वा तत्थेव परिनिब्बायि। ततो राजा सपरिसो तस्स सरीरनिक्खेपं कारेत्वा धातुयो गहेत्वा महन्तं चेतियं कारापेसीति।
३२.
पुरातनानं भुवि पुञ्‍ञकम्मिनं,
गुणानुभावेन महेन्ति एवं।
सदेवका नं मनसीकरोन्ता,
पुञ्‍ञं करोथा यतने सदा दराति॥
इन्दगुत्तत्थेरस्स वत्थुं चतुत्थं।
३५. साखमालपूजिकाय वत्थुम्हि अयमानुपुब्बीकथा
अम्हाकं भगवा दसपारमियो पूरेत्वा अनुक्‍कमेन तुसितभवने निब्बत्तो देवेहि आराधितो सक्‍कराजकुले पटिसन्धिं गहेत्वा मातुकुच्छितो निक्खन्तो अनुक्‍कमेन परमाभिसम्बोधिं पत्वा ततो पट्ठाय पञ्‍चचत्तालीससंवच्छरानि ठत्वा चतुरासीतिधम्मक्खन्धसहस्सानि देसेत्वा गणनपथमतीते सत्ते भवकन्तारतो सन्तारेत्वा सब्बबुद्धकिच्‍चानि निट्ठापेत्वा कुसिनारायं उपवत्तने मल्‍लानं सालवने यमकसालान मन्तरे उत्तरसीसकं पञ्‍ञत्ते मञ्‍चके वेसाखपुण्णदिवसे दक्खिणेन पस्सेन सतो सम्पजानो अनुट्ठानसेय्याय निपन्‍नो पच्छिमयामे भिक्खू ओवदित्वा बलवपच्‍चू-स समये महापथविंकम्पेन्तो अनुपादिसेसाय निब्बाणधातुया परिनिब्बायि, निब्बुते पन भगवति लोकनाथे आनन्दत्थेरो मल्‍लराजूनं एतं पवत्तिं आरोचेसि। ततो कोसिनारका च देवब्रह्मादयो च सन्‍निपतित्वा नच्‍चगीतवादितेहि मालागन्धादीहि च सक्‍करोन्ता गरुकरोन्ता मानेन्ता पूजेन्ता चेलवितानादयो करोन्ता भगवतो सरीरं नगरमज्झे यत्थ मकुटबन्धनं नाम मल्‍लानं चेतियं, तत्थ नेत्वा चक्‍कवत्तिस्स सरीरं विय अहतेन वत्थेन वेठेत्वा ततो विहतेन कप्पासेन वेठेत्वाति एवं पञ्‍चदुस्सयुगसतेहि वेठेत्वा आयसाय तेलदोणिया पक्खिपित्वा अञ्‍ञिस्साय आयसाय दोणिया पटिकुज्‍जित्वा सब्बगन्धानं चितकं करित्वा भगवतो सरीरं चितकं आरोपेसुं। अथ महाकस्सपत्थेरेन भगवतो पादे सिरसा वन्दिते देवतानुभावेन चितको समन्ता एकप्पहारेनेव पज्‍जलि। भगवतो पन सरीरे दड्ढे सुमनमकुळसदिसा धातुयो अवसिस्सिंसु। तस्मिं किर समये कोसलरञ्‍ञो जनपदे अञ्‍ञतरा गामवासिका इत्थी भगवति परिनिब्बुते साधुकीळ्हं आगच्छमाना अन्तरामग्गे अत्तनो सरीरे उप्पन्‍नवातरोगेन उपद्दुता साधुकीळ्हं सम्पापुणितुं असक्‍कोन्ती सत्थु आळाहनं गन्त्वा भगवतो धातुसरीरे तीणि साखपुप्फानि पूजेत्वा पसन्‍नमानसा पञ्‍चपतिट्ठितेन वन्दित्वा गता ताय एव रत्तिया मज्झिमयामे कालं कत्वा तावतिंसभवने तिंसयोजनिके कनकविमाने निब्बत्ति। तस्सा पुब्बकम्मपकासनत्थं चक्‍कमत्तानि साखपुप्फानि तत्त तत्थ ओलम्बन्ति। तेहेव सब्बं विमानं एकोभासी [एकोभासि ततो इतिसब्बत्थ] अहोसि। ततो सुगन्धकरण्डकं विय च अहोसि, सा पन अत्तनो सोभग्गप्पत्तं अत्तभावञ्‍च विमानसम्पदञ्‍च परिवारसम्पत्तियो च दिस्वा विम्हितमानसा पुब्बे कतेन [पुब्बेकिस्समे। पुब्बेकतेनमे इतिचकत्थचि] केन मे पुञ्‍ञकम्मेना यं लद्धाति ओलोकन्ती भगवतो धातुसरीरस्मिं पूजितानि तीणि साखपुप्फानि दिस्वा पसन्‍नमानसा महाचक्‍कप्पमाणं साखमालं हत्थेन धारेन्ती धातुपूजनत्थाय अगमासि। तदा तत्थ सन्‍निपतिता मनुस्सा तस्सा रूपसम्पदञ्‍च हत्ते महन्तं साखमालञ्‍च दिस्वा विम्हितमानसा अम्म त्वं कत्थ वासिका। कत्थ पनिमं पुप्फं पटिलद्धन्ति पुच्छिंसु, तं सुत्वा देवधीता अत्तना भगवतो धातुसरीरस्स पूजितसाखमालत्तयानुभावेन पटिलद्धसम्पत्तियो च दिब्बविमानञ्‍च पुब्बे मतकलेवरं चाति सब्बं तेसं दस्सेत्वा धम्मदेसनावसाने आह।
१.
समागता भवन्ता भो, पस्सन्तु मम सम्पदं।
कतमप्पेन कारेन, सम्मासम्बुद्धधातुया॥
२.
साखमालानि तीणेव, हीय्योहं मुनिधातुया।
पूजयित्वान सन्तुट्ठा, निवत्ता ताय रत्तिया॥
३.
मरन्ती खरवातेन, तमहं सुचरितं सरिं।
तेनाहं पुञ्‍ञकम्मेन, तावतिंसूपगाअहुं॥
४.
तत्थ मे आसि पासादो, तिंसयोजनमुग्गतो।
कूटागारवराकिण्णो, साखमालाति [साधमालो इतिपिकत्थचि], विस्सुतो॥
५.
यथा सब्बसुगन्धेहि, करण्डं परिभावितं।
तथा दिब्बसुगन्धेहि, गन्धितं भवनं मम॥
६.
चक्‍कमत्ता साखपुप्फा, तत्थ तत्थूपलम्बरे [ततवत्थुपलब्बरे इतिपिकत्थचि]।
दिब्बगन्धा पवायन्ति, मधुब्बभनिसेविता॥
७.
भस्सन्ति एकपुप्फस्मा, तुम्बमत्ता हि रेणवो।
तेहि पिञ्‍जरिता देवा, कीळन्ति च ललन्तिच॥
८.
पीळन्धित्वान मालाधया, सुदिब्बा भरणानिच।
सहच्छरा देवपुत्ता, नच्‍चगीतादिब्यावटा॥
९.
पस्सथेमं भुजङ्गा भो, सत्ता मोहेन पारुता।
हीय्यो मतं पविद्धं मे, पूतिभूतं कलेवरं॥
१०.
पुळवेहि समाकिण्णं, मक्खिकागणकीळितं।
काकसोणादिसत्तान, माहारं कुणपालयं॥
११.
पत्थेन्ति पुरिसा पुब्बे, अनेकोपायनेन तं।
दट्ठुम्पिदानि निच्छन्ति, तण्हायञ्‍ञाणता अहो॥
१२.
लोकपज्‍जोतकस्साहं, विमलस्स यसस्सिनो।
धातुं हीय्यो महिं सम्मा, अज्‍ज सग्गे पतिट्ठिता॥
१३.
हित्वाने तादिसं कायं, लद्धंदानि ममेदिसं।
दिब्बत्तभावं सोभाहि, भासमान मुदिक्खथ॥
१४.
भासमानाय मे वाचं, सुणोथेत्थ समागता।
नत्थेवाकतपुञ्‍ञस्स, अणुमत्तं भवे सुखं॥
१५.
बिन्दुमत्तम्पि यो पुञ्‍ञ, बीजं रोपेति सासने।
न हा नत्थफलं [नहपनन्तफलं इतिपिकत्थचि] होति, याव निब्बाणपत्तियाति॥
एवं सा देवता अत्तना पटिलद्धदिब्बविभवं दस्सेत्वा जनकायं ओवदित्वा दिब्बसाखपुप्फेहि जिनधातुं पूजेत्वा मनुस्सानं पस्सन्तानंयेव सद्धिं विमानेन देवलोकमेव अगमासि। तं दिस्वा महाजनो दानादीनि पुञ्‍ञानि कत्वा देवलोकं पूरेसीति।
१६.
एवञ्हि सा पुप्फमत्तेन धातुं,
पूजेत्व देवेसु अलत्थ भूतिं।
तुम्हेपि भोन्तो तिदिवेसु सातं,
कामत्थ चे कत्थ पुञ्‍ञानि साधुंति॥
साखमालपूजिकाय वत्थुं पञ्‍चमं।
३६. मोरियब्रह्मणस्स वत्थुम्हि अयमानुपुब्बीकथा
अम्हाकं भगवति परिनिब्बुते मगधरट्ठे मचलं नाम महागामं अहोसि। तत्थ मोरियोनाम ब्राह्मणो पटिवसति सद्धो पसन्‍नो, तस्स सेनानामे का भरिया अत्थि। सापि सद्धा पसन्‍ना रतनत्तयेसु। ते उभोपि समग्गा सम्मोदमाना भिक्खुसङ्घं निमन्तेत्वा निच्‍चं दानं पवत्तेन्ता चीवरादिचतुपच्‍चयेहि उपट्ठहन्ता सीलं रक्खन्ता उपोसथकम्मं करोन्ता दिवसं वीतिनामेन्ति। अथस्स गेहे विभवं येभुय्येन दानादीसु परिक्खयमगमासि। ततो ब्राह्मणी सामि नो गेहे धनं परिक्खीणं। कथं दानं पवत्तेय्यामाति ब्राह्मणस्स आरोचेसि, ततो ब्राह्मणो मा भद्दे चिन्तेसि। येनकेनचि उपायेन दानं पतिट्ठपेस्सामाति वत्वा तस्मिंयेव अत्तनो सउस्साहतं पकासोन्तो आह।
१.
जानमानो हि लोकस्मिं, दानस्सेदं फलं इति।
न दज्‍जा को सुसीलेसु, अप्पम्पि दिवसम्पति॥
२.
सग्गलोकनिदानानि, दानानि मतिमा इध।
कोहिनाम नरो लोके, न ददेय्य हिते रतोति॥
एवञ्‍च पन वत्वा भद्दे वनं पविसित्वा अनेकविधानि पण्णानि च फलानि च पच्छिपूरं आहरित्वा विक्‍किणित्वापि दानं न उपच्छिन्दिस्सामाति वत्वा ततो पट्ठाय वनं गन्त्वा पण्णानि च फलानि च आहरित्वा विक्‍किणित्वा दानं देन्तो पटिवसति। अथेकदिवसं ब्राह्मणो वनं पविट्ठो पण्णेहि च फलेहि च पच्छिं पूरेत्वा सीसेना दाय गेहं आगच्छन्तो पुप्फफलपल्‍लवेहि विनतं नेकतरुगणनिचितं सम्मत्तानेकचातकचतुप्पदनिसेवितं विप्पकिण्णानन्तपुप्फपत्तकिञ्‍जक्खच्छन्‍नवाळुकातलं सन्दमानसीतला मलजलप्पवाहं अकद्दमानिन्‍नसुपतित्तेहि सुन्दरं कन्दरं दिस्वा पच्छिं तीरे ठपेत्वा ओतिण्णो नहायति, तस्मिं खणे तत्थ एकस्मिं रुक्खे अधिवत्थो देवपुत्तो तं तत्थ नहायन्तं दिस्वा किन्‍नु खो एस कल्याणज्झासयो वा उदाहु पापज्झासयो सत्तोति दिब्बचक्खुना उपधारन्तो अच्छरियपुरिसो एसो दुग्गतोपि हुत्वा अत्तनो दानप्पवेणिया उपच्छिज्‍जनभयेन वनं गन्त्वा पण्णानि च फलानि च आहरित्वा दुक्खेन कसिरेन जीविकं कप्पेन्तो दानधम्मं न उपच्छिन्दतीति चिन्तेत्वा तस्स गुणादयो पटिच्‍च पच्छियं ठपितपण्णानि च फलानि च सब्बानि सुवण्णानि होन्तूति अधिट्ठासि। अथस्सानुभावेन सब्बं सुवण्णं अहोभि, अथ सो सुवण्णपुण्णपच्छियं उपरि सुवण्णरासिमत्थके सब्बकामददं महन्तं मणिरतनं ठपेत्वा अन्तरहितो पटिक्‍कम्म अट्ठासि, ततो ब्राह्मणो नहात्वा उत्तिण्णो पच्छियं सम्पुण्णसुवण्णवण्णरंसिना सम्भिन्‍नविज्‍जोतमानमणिरतनं दिस्वा किमेतंति आसङ्कितपरिसङ्कितो पच्छिसमीपं गन्त्वा हत्थं पसारेतुं अविसहन्तो अट्ठासि। तं दिस्वा देवपुत्तो दिस्समानसरीरेन ठत्वा मा त्वं भायि ब्राह्मण। मया एतानि निम्मितानि, गहेत्वा गच्छाहीति आह, अथ ब्राह्मणो देवपुत्तस्स कथं सुत्वा अयं देवपुत्तो इमं मया निम्मितं, गहेत्वा गच्छाति वदति। किन्‍नु खो सो अत्तनो आनुभावेन देति, उदाहु मया कतपुञ्‍ञेनाति पुच्छिस्सामि तंति पञ्‍जलिकोव देवपुत्तं पुच्छन्तो आह।
३.
पुच्छामि पञ्‍जली दानि, देवपुत्त महिद्धिक।
ददासि मे सुवण्णञ्‍च, कामदं मणिमुत्तमं॥
४.
नापि को नो तुवं ञाति,
न मित्तो नोपकारको।
किं त्वं अत्थवसं दिस्वा,
मम दज्‍जासिमं धनं॥
५.
केन तपेन सीलेन, केनाचारगुणेन च।
येन दज्‍जासि मे देव, किं मे सुचरितं चितं॥
६.
किन्‍नु पुरातनं कम्मं, केन कम्मेन दस्ससि।
अथवा तविद्धिया देसि, तं मे अक्खाहि पुच्छितोति॥
ततो देवपुत्तो न खो पनाहं ब्राह्मण देवोति परेसं किञ्‍चि दातुं सक्‍कोमि, तया पुब्बे कतसुचरितानुभावेन निब्बत्ततीति वत्वा दिब्बचक्खुना तस्स पुब्बकम्मं दिस्वा तस्स पकासेन्तो आह।
७.
कस्सपे लोकपज्‍जोते, सम्बुद्धे परिनिब्बुते।
सब्बत्थ पत्थटं आसि, तस्स बुद्धस्स सासनं॥
८.
तदा पच्‍चन्तिमे गामे, त्वमासि कुलदारको।
सद्धो आसि पसन्‍नो च, दायको कुसले रतो॥
९.
तदा पब्बजितो एको, गच्छन्तो अन्तरापथे।
चोरेहि अनुबद्धोसि, अच्छिन्‍नपत्तचीवरो॥
१०.
साखाभङ्गं निवासेत्वा, पारुपित्वा तथेव तं।
अन्तोगामं पविट्ठोसि, एसमानो पिलोतिके॥
११.
ततो त्वं चरमानं तं, दिस्वा कम्पितमानसो।
वत्थयुगं अदासि त्वं, सद्दहं दानतो फलं॥
१२.
पत्थोदनेन तं भिक्खुं, परिविसित्वा यथाबलं।
पेसेसि अभिवादेत्वा, सद्धाय सुद्धमानसो॥
१३.
इमं त्वं अकरी पुञ्‍ञं, तुय्हेतं चरितं इमं।
तस्स ते पुञ्‍ञकम्मस्स, अमुख्यफल मीदिसंति॥
एवञ्‍च पन वत्वा इदं ते ब्राह्मण धनं राजादीहि मया अनाहरणीयं कतं, त्वं अपरिसङ्कन्तो गहेत्वा यथाधिप्पायं करोहि, इमं खो पन मणिरतनं इच्छितिच्छितं पसवति, तेनापि आनुभावेन तव दानं अनुपच्छिन्दन्तो पुत्तदारादयो पोसेहीति अनुसासि, तं सुत्वा ब्राह्मणो तेन वुत्तनियामेनेव भिक्खुसङ्घस्स महादानं ददन्तो सीलं रक्खन्तो चिरं वसित्वा अपरभागे ततो चुतो देवलोके निब्बत्तीति।
१४.
एवं निहीनापी धनेन सन्तो,
दानन्वयं नेव परिच्‍चजन्ति।
तस्मा हि भोन्तो सति देय्यधम्मे,
मा कत्थ दानेसु पमादभावंति॥
मोरियब्राह्मणस्स वत्थुं छट्ठमं।
३७. पुत्तवत्थुम्हि अयमानुपुब्बीकथा
एकस्मिं किर समये लङ्कादीपवासिनो सट्ठिमत्ता भिक्खू जयमहाबोधिं वन्दितुकामा एकतो मन्तेत्वा महातित्थेन नावं आरुय्ह जम्बुदीपं पत्वा तामलित्तिपट्ठेने [तमलित्तपट्टने इतिकत्थचि] ओतरित्वा अनुक्‍कमेन पाटलिपुत्तनगरं पापुणिंसु। अथ तस्मिं नगरे पिण्डाय चरन्ते ते भिक्खू एको दुग्गतमनुस्सो दिस्वा चिरेन [चिरेनाहंदिट्ठा इतिसब्बत्थ] मया दिट्ठा बुद्धपुत्ताति सोमनस्सो भरियं पक्‍कोसित्वा भद्दे इमेसं अय्यानं दानं दातुकामोम्हि, पुब्बे नो अकतपुञ्‍ञत्ता इदानि दुग्गता जाता, इमेसु पुञ्‍ञक्खेत्तेसु बीजं नो चे रोपेस्साम, पुनपि एवमेव भविस्सामाति वत्वा किं मे गेहे देय्यधम्मं अत्थीति पुच्छि। सा तं सुत्वा घरे नो सामि अय्यानं किञ्‍चि दातब्बं न पस्सामि। अपि च मम पुत्तं मारेत्वा दानं दातुं सक्‍काति। सो तस्सा कथं सुत्वा भद्दे पुत्तं मारेत्वा किं दानं देमाति आह। ताय तं सुत्वा सामि किं न जानासि, पुत्ते नो मते सन्दिट्ठसम्भत्ता ञातिमित्तसुहज्‍जा च अम्हाकं सन्तिकं आगच्छान्ता किञ्‍चि पण्णाकारं गहेत्वा आगच्छन्ति। मयं तेन पण्णाकारेन दानं दस्सामाति वुत्ते उपासको साधु तथा करोहीति मातुया एव भारमकासि, सा पुत्तं मारेतुं अविसहन्ती आह। तथा हि।
१.
किच्छा लद्धं पियं पुत्तं, अम्मम्माति पियं वदं।
सुनीलनेत्तं सुभमुं, को पक्‍कमितुमिच्छति॥
२.
मातरा मारियन्तोपि, मातरमेव रोदति।
मारेतुं तं न सक्‍कोमि, हदयं मे पवेधतीति॥
एवञ्‍च पन वत्वा अहं सामि न सक्‍कोमि पुत्तं मारेतुं। त्वं मारेहीति पुत्तं पितुसन्तिकं पेसेसि। अथ सोपि तं मारेतु मसक्‍कोन्तो एवमाह। वुत्तञ्हि।
३.
तायन्ति पितुनो दुक्खं, पुत्ता पुत्ताति कित्तिता।
पितु दुक्खं सुखं पुत्ता, दायादा होन्ति सब्बदा॥
४.
तस्मा मे सदिसं पुत्तं, पिल्‍लकं मञ्‍जुभासनं।
न सक्‍कोमि अहं भद्दे, जीविता तं वियोजितुं॥
५.
अयसञ्‍च अकित्तिञ्‍च, पप्पोति पुत्तघातको।
पाणातिपातकम्मम्पि, कामं सो फुसते नरोति॥
एवञ्‍च पन वत्वा सो त्वमेव तव पुत्तं मारेहीति पेसेसि, एवं तेन वुत्ते पुत्थस्स मारपाणूपायं परियेसन्ता एवमाहंसु, अम्हे पनिमं मारेतुं न सक्‍कोमि, अम्हाकं पच्छागेहे महन्तो वम्मिको अत्थि, तस्मिं एको नागराजा पटिवसति। कुमारं तत्थ पेसेस्साम, सो तं डसित्वा मारेस्सतीति। इच्‍चेते एसो खो उपायो एवाति चिन्तेत्वा कुमारं पक्‍कोसित्वा अञ्‍चना वलिवलयादीहि मण्डेत्वा तस्स हत्थे गेण्डुं [तेण्डुं इतिसब्बत्थ] ठपेत्वा तात पच्छागेहे वम्मिकसमीपं गन्त्वा कीळाति पेसेसुं। ततो दारको गन्त्वा गेण्डुकेन कीळन्तो वम्मिकबिले गेण्डुकं पातेसि। अथ सो गेण्डुकं गण्हिस्सामीति वम्मिकसुसिरे हत्थं पवेसेसि। ततो सप्पो कुज्झित्वा सुसूतिसद्दं करोन्तो महन्तं फणं कत्वा बिलतो सीसं उक्खिपित्वा ओलोकेन्तो अट्ठासि कुमारस्स हत्थतो परिगलितपासंविय। अथस्स कुमारो किञ्‍चि अजानन्तो सप्पस्स गीवं दळ्हं गण्हि। अथस्स मातापितुन्‍नं सद्धाबलेन नागराजा कुमारस्स करतले अट्ठंसं इच्छादायकं कण्ठमणिरतनं पातेसि। कुमारस्स मातापितरो द्वारं निस्साय ठिता तस्स किरियं ओलोकेन्तो तं मणिरतनं दिस्वा सीघं गन्त्वा पुत्तं उक्खिपित्वा हत्थतो मणिरतनं गण्हिंसु। ततो ते तं मणिरतनं परिसुद्धासने ठपेत्वा उपचारं कत्वा अम्हाकं इदञ्‍चिदञ्‍च देथाति अब्भुक्‍किरिंसु। अथ ते मणिरतनानुभावेन गेहद्वारे महन्तं मण्डपं कारेत्वा वितानादिना मण्डपं अलङ्करित्वा भिक्खूनं आसनानि पञ्‍ञापेत्वा ते सट्ठिमत्ते भिक्खू निसीदापेत्वा महादानं अदंसु। ततो नगरवासिनो मणिरतनानुभावं सुत्वा सन्‍निपतिंसु। अथ ते तेसं मज्झे अत्तनो सद्धाबलेन मणिरतनस्स लाभं पकासेत्वा इमञ्हि दानत्थायेव परिच्‍चज्‍जामाति एकस्मिं ठाने पतिट्ठापेत्वा तेनानुभावेन यावजीवं दानं ददन्ता सीलं रक्खन्ता आयुपरियोसाने देवलोके निब्बत्तिंसूति।
६.
छेत्वान पेमं अपि अत्रजेसु,
ददन्ति दानं इध मानुसेवं।
न ददाति को नाम नरो समिद्धो,
दानञ्हि दानस्स फलं सरन्तोति॥
पुत्तवत्थुं सत्तमं।
३८. तेभातिकमधुवाणिजकानं वत्थुम्हि अयमानुपुब्बीकथा
अतीते किर बाराणसियं ते भातिका एकतो हुत्वा मधुं विक्‍किणन्ता पुत्तदारे पोसेन्ति। ततो तेसु एको पच्‍चन्तं गन्त्वा मलयवासीनं [मलवासीनं इतिपिकत्थचि] हत्थतो मधुं किणित्वा [वक्‍किणित्वा इतिसब्बत्थ] गण्हाति, एको गहितगहितमधुं नगरं आहरति। एको तेन आहटाहटमधूनि बाराणसियं निसीदित्वा विक्‍किणाति। तस्मिं समये गन्धमादनपब्बते एको पच्‍चेकबुद्धो वणरोगेना तुरो अहोसि। अथञ्‍ञतरो पच्‍चेकबुद्धो तस्स मधुना फासु भविस्सतीति ञत्वा गन्धमादनपब्बतेयेव ठितो चीवरं पारुपित्वा आकासेना गन्त्वा नगरद्वारे ओतरित्वा कत्थ मधुं लभामीति [लब्भति इतिसब्बत्थ] ओलोकेन्तो अट्ठासी, तदा तस्मिंपरकुले भतिं कत्वा जीवमाना एका चेटिका घटमादाय उदकत्थं तित्थं गच्छन्ती मग्गा ओक्‍कम्म घटं ठपेत्वा वन्दित्वा एकमन्तं अट्ठासि, तदा पच्‍चेकबुद्धो भगिनी एत्थ भिक्खाय चरन्तानं कतरस्मिं ठाने मधु लब्भतीति पुच्छि। सा तस्स कथं सुत्वा मधुआपणस्स पञ्‍ञायनट्ठाने ठत्वा हत्थं पसारेत्वा एस भन्ते मधुआपणोति दस्सेत्वा यज्‍जायं पच्‍चेकबुद्धो आपणतो मधुं न लभति। मम निवत्थवत्थकं दत्वापि मधुं दस्सामीति चिन्तेत्वा ओलोकेन्ती तत्थेव अट्ठासि, अथ पच्‍चेकबुद्धो अनुपुब्बेन विचरन्तो [चरन्तो इतिपिकत्थचि] मधुआपणं सम्पापुणि, ततो कुटिम्बिको [कुटिम्ब को इतिपिकत्थचि] तं दिस्वा हत्थतो पत्तं गहेत्वा आधारके ठपेत्वा मधुघटं आदाय पत्तस्स उपनामेन्तो सहसा निक्‍कुज्‍जि। ततो मधु पत्तं पूरेत्वा उत्तरन्तो पुन भूमियं पग्घरि। तं दिस्वा सोमनस्सो वाणिजो एवं पत्थनमकासि।
वुत्तञ्हि महावंसे।
१.
तत्थ पत्तस्स बुद्धस्स, वाणिजो सो पसादवा।
विस्सन्दयन्तो मुखतो, पत्तपूरं मधुं अदा॥
२.
पुण्णञ्‍च उप्पतीतञ्‍च, पतितञ्‍च महीतले।
दिस्वा मधुं पसन्‍नो सो, एवं पणिदही तदा॥
३.
जम्बुदीपे एकरज्‍जं, दानेनानेन होतु मे।
आकासे योजने आणा, भूमियं योजनेपिति॥
एवञ्‍च पन वत्वा पत्तं अदासि, पच्‍चेकबुद्धो पत्तं पटिग्गहेत्वा तत्थेव ठितो।
४.
इच्छितं पत्थितं तुय्हं, खिप्पमेव समिज्झतु।
पूरेन्तु चित्थसंकप्पा, चन्दो पण्णरसो यथा॥
५.
इच्छितं पत्थितं तुय्हं, सब्बमेव समिज्झतु।
पूरेन्तु चित्तसंकप्पा, मणिजोतिरसो यथाति॥
वत्वा मङ्गलं वड्ढेत्वा अगमासि। अथन्तरामग्गे ठिता घटचेटिका पच्‍चेकबुद्धाभिमुखं गन्त्वा मधुं लभित्थ भन्तेति पुच्छि। तेन लद्धं भगिनीति वुत्ते किं वत्वा सो अदासीति पुच्छि। पच्‍चेकबुद्धो सब्बं कथेसि। सा तं सुत्वा थोकं भन्ते इधेव होथ दासिया अनुग्गहत्थायाति सीघं गेहं गन्त्वा निवत्थपिळोतिका अत्तनो साटकं धोवित्वा आहरित्वा चुम्बटकं कत्वा पच्‍चेकबुद्धस्स अदासि, यदा सो भन्ते मधुदायको सकलजम्बुदीपे एकरज्‍जं कारेति। तदाहं तस्स अग्गमहेसी भवेय्यंति वत्वा पत्थनं करोन्तीएवमाह।
६.
यदा ते मधुदो भन्ते, भूभुजो होति भूतले।
तस्स हेस्सं तदा भन्ते, पिया अग्गमहेसिका॥
७.
सुरूपाच सुवाणीच, सुयसा सुब्बता सुभा।
अस्सं तस्स पियाचाथ, मनापा इच्छदा [इच्छिदा इतिपिकत्थचि] सदाति॥
तस्सापि तदा पच्‍चेकबुद्धो तथेव होतूति मङ्गलं वत्वा आकासेन गन्धमादनमेव अगमासि, अथापरभागे ते तयोपि एकतो हुत्वा मधुलोकनं करोन्ता तं मधुघटं कुहिंति पुच्छिंसु, सो तेनत्तना कतकम्मं वत्वा सचे तुम्हे तस्मिं पत्तिं अनुमोदेय्याथ, तं साधु। नो चे। मधुअग्घनकं मम हत्थतो गण्हथाति वत्वा तेहि ततो न नो अत्थो [ननोहत्थो इतिसब्बत्थ] मधुना, कीदिसस्सेतं अदासीति वुत्ते तं सुत्वा इतरो पच्‍चेकबुद्धा नामे ते गन्धमादने वसन्ति कासावं पारुपित्वा कुले कुले भिक्खं चरन्ति, सन्तो एते सीलवन्ताति कथेसि, अथ तेसु जेट्ठो ब्राह्मणचण्डालकापि कासावं परिदहित्वा चरन्ति। नूनायं चण्डालकोति मञ्‍ञामीति आह, मज्झिमो कुज्झित्वा तव पच्‍चेकबुद्धं परसमुद्दे खिपाहीति अवोच, अथ तेसं कथं सुत्वा मधुदायको मा भो तुम्हे अरियानं महेसक्खानं महानुभावानं पच्‍चेकबुद्धानं फरुसं कथेथ। निरयदुक्खा न भायथातिआदिना अनेका कारेन निवारेत्वा तेसं गुणं पकासेसि, तं सुत्वा ते उभोपि साधूति पसन्‍नाचित्ता अनुमोदिंसु, अपरभागे ते कालं कत्वा देवमनुस्सेसु संसरन्ता तत्थ तत्थ महासम्पत्तियो अनुभवित्वा अम्हाकं सत्थु परिनिब्बाणतो द्विन्‍नं वस्ससतानं अच्‍चयेन अत्तनो अत्तनो सम्पत्तट्ठाने निब्बत्तिंसु। तेन वुत्तं।
८.
असोको मधुदो सन्धि, मित्तादेवी तु चेटिका।
चण्डालवादी निग्रोधो, तिस्सो सो पारवादिकोति॥
तेसु चण्डालवादी जेट्ठवाणिजो बिन्दुसाररञ्‍ञो जेट्ठपुत्तस्स सुमनराजकुमारस्स पुत्तो हुत्वा निब्बत्ति। तस्सायमानुपुब्बीकथा। बिन्दुसाररञ्‍ञो किर दुब्बलकालेयेव असोककुमारो अत्तना लद्धं उज्‍जेनिया रज्‍जं पहाय आगन्त्वा सब्बनगरं अत्तनो हत्थगतं कत्वा सुमनराजकुमारं अग्गहेसि। तं दिवसमेव सुमनस्स राजकुमारस्स सुमना नाम देवी परिपुण्णगब्भा अहोसि। सा अञ्‍ञातकवेसेन निक्खमित्वा अविदूरे अञ्‍ञतरं चण्डालगामं सन्धाय गच्छन्ती जेट्ठकचण्डालस्स गेहतो अविदूरे निग्रोधो अत्थि, तस्मिं रुक्खे अधिवत्थाय देवताय इतो एहि सुमनेति वदन्तिया सद्दं सुत्वा तस्सा समीपं गता, देवता अत्तनो आनुभावेन एकं सालं निम्मिणित्वा एत्थ वसाहीति पादासि। सा तं सालं पाविसि, गतदिवसेयेव सा पुत्तं विजायि। सा तस्स निग्रोधदेवताय परिग्गहितत्ता निग्रोधोत्वेव नामं अकासि। जेट्ठकचण्डालो दिट्ठदिवसतोप्पभुति तं अत्तनो सामिधीतरं विय मञ्‍ञमानो निबद्धवत्तं पट्ठपेसि। राजधीता तत्थ सत्तवस्सानि वसि, निग्रोधकुमारोपि सत्तवस्सिको जातो, तदा महावरुणत्थेरो नाम एको अरहा दारकस्स हेतुसम्पदं दिस्वा विहरमानो सत्तवस्सिको दानि दारको। कालो नं पब्बाजेतुंति चिन्तेत्वा राजधीताय आरोचापेत्वा निग्रोधकुमारं पब्बाजेसि, कुमारो खुरग्गेयेव अरहत्तं पापुणि। तेन वुत्तं महावंसे।
९.
तं महावरुणो थेरो, तदा दिस्वा कुमारकं।
उपनिस्सयसम्पन्‍नं, अरहा पुच्छि मातरं।
पब्बाजेसि खुरग्गे सो, अरहत्तमपापुणीति॥
सो किर एकदिवसं पातोव सरीरं पटिजग्गित्वा आचरियुपज्झायवत्तं कत्वा पत्तचीवर मादाय मातुउपासिकाय गेहद्वारं गच्छामीति निक्खमि। मातुनिवासट्ठानञ्‍चस्स दक्खिणद्वारेन नगरं पविसित्वा नगरमज्झेन गन्त्वा पाचीनद्वारेन निक्खमित्वा गन्तब्बं होति। तेन च समयेन असोको धम्मराजा पाचीनदिसाभिमुखो सीहपञ्‍जरे चङ्कमति। तं खणंयेव निग्रोधो राजङ्गणं सम्पापुणि सन्तिन्द्रियो सन्तमानसो युगमत्तं पेक्खमानो, तेन वुत्तं एकदिवसं सीहपञ्‍जरे ठितो अद्दस निग्रोधं सामणेरं राजङ्गणेन गच्छन्तं दन्तं गुत्तं सन्तिन्द्रियं इरियापथसम्पन्‍नन्ति। दिस्वा पनस्स एतदहोसि। अयं जनो सब्बोपि विक्खित्तचित्तो भन्तमिगपटिभागो। अयं पन दहरको अविक्खित्तो अतिवियस्स आलोकितविलोकितं सम्मिञ्‍जनपसारणञ्‍च सोभति। अद्धा एतस्सब्भन्तरे लोकुत्तरधम्मो भविस्सतीति रञ्‍ञो सह दस्सनेनेव सामणेरे चित्तं पसीदि, पेमं सण्ठहि, कस्मा। पुब्बे किर पुञ्‍ञकरणकाले रञ्‍ञो जेट्ठकभाता वाणिजकोयं।
१०.
पुब्बेव [पुब्बेन इतिकत्थचि] सन्‍निवासेन, पच्‍चुप्पन्‍नहितेन वा।
एवं तं जायते पेमं, उप्पलंव यथोदकेति॥
अथ राजा सञ्‍जातपेमो सबहुमानो सामणेरं पक्‍कोसथाति अमच्‍चे पेसेसि, ते अतिचिरायन्तीति पुन द्वे तयो पेसेसि तुरितं आगच्छतूति। सामणेरो अत्तनो पकतिया एव अगमासि। राजा पतिरूपासनं ञत्वा निसीदथाति आह। सो इतोचितो च विलोकेत्वा नत्थि दानि अञ्‍ञो भिक्खूति समुस्सितसेतच्छत्तं राजपल्‍लङ्कं उपसङ्कमित्वा पत्तं गण्हनत्थाय रञ्‍ञो आकारं दस्सेसि। राजा तं पल्‍लङ्कसमीपं गच्छन्तं एव दिस्वा चिन्तेसि अज्‍जेव दानि अयं सामणेरो इमस्स गेहस्स सामिको भविस्सतीति, सामणेरो रञ्‍ञो हत्थे पत्तं दत्वा पल्‍लङ्कं अभिरुहित्वा निसीदि। राजा अत्तनो अत्थाय सम्पादितं सब्बं यागुखज्‍जकभत्तविकतिं उपनामेसि। सामणेरो अत्तनो यापनमत्तमेव सम्पटिच्छि। भत्तकिच्‍चावसाने राजा आह सत्थारा तुम्हाकं दिन्‍नओवादं जानाथाति। जानामि महाराज एकदेसेनाति। तात मय्हम्पी नं कथेहीति। साधु महाराजाति रञ्‍ञो अनुरूपं धम्मपएद अप्पमादवग्गं अनुमोदनत्थाय अभासि। राजा पन अप्पमादो अमतपदं, पमादो मच्‍चुनो पदंति सुत्वाव अञ्‍ञातं तात, परियोसापेहीति आह। सामणेरो अनुमोदना वसाने द्वत्तिंसधुवभत्तानि [द्वित्तिंसधुरभत्तानि इतिसब्बत्थ] लभित्वा पुन दिवसे द्वत्तिंसभिक्खू गहेत्वा राजन्तोपुरं पविसित्वा भत्तकिच्‍च मकासि। राजा अञ्‍ञेपि द्वत्तिंसभिक्खू तुम्हेहि सद्धिंस्वे भिक्खं गण्हन्तूति एतेनेव उपायेन दिवसे दिवसे वड्ढापेन्तो सट्ठिसहस्सानं ब्राह्मणपरिब्बाजकानं भत्तं उपच्छिन्दित्वा अन्तोनिवेसने सट्ठिसहस्सानं भिक्खूनं निच्‍चभत्तं पट्ठपेसि निग्रोधत्थेरगतेनेव पसादेन। निग्रोधत्थेरोपि राजानं सपरिसं तीसु सरणेसु पञ्‍चसु सीलेसु पतिट्ठापेत्वा बुद्धसासने पोथुज्‍जनिकेन पसादेन अचलप्पसादं कत्वा पतिट्ठापेसि। राजापि असोकारामं नाम महाविहारं कारापेत्वा सट्ठिसहस्सानं भिक्खूनं निच्‍चभत्तं पट्ठपेसि। सकलजम्बुदीपे चतुरासीतिया नगरसहस्सेसु चतुरासीतिविहारसहस्सानि कारापेसि। तेन वुत्तं।
११.
चण्डालवादिदोसेन,
जातो चण्डालगामके।
पत्तानुमोदना पाका,
आसे सो [असेसो इतिपिकत्थचि] हि अनासवोति॥
अयं निग्रोधत्थेरस्स कथानयो।
मधुदायको पन वाणिजो देवलोकतो चवित्वा पुप्फपुरे राजकुले उप्पज्‍जित्वा पियदासो नाम कुमारो हुत्वा छत्तं उस्सापेत्वा सकलजम्बुदीपे एकरज्‍जं अकासि। कथं।
बिन्दुसारराजस्स एकसतपुत्ता अहेसुं। ते सब्बे असोको अत्तना सद्धिं एकमातिकं तिस्सकुमारं ठपेत्वा घातेसि। घातेन्तो चत्तारि वस्सानि अनभिसित्तोव रज्‍जं कारेत्वा चतुन्‍नं वस्सानं अच्‍चयेन तथागतस्स परिनिब्बाणतो द्विन्‍नं वस्ससतनं उपरि अट्ठारसमे वस्से सकलजम्बुदीपे एकरज्‍जाभिसेकं पापुणि। अथ तं सकलजम्बुदीपे चतुरासीतिनगरसहस्से राजानो आगन्त्वा उपट्ठहिस्सन्ति। तिण्णं उतूनं अनुच्छविका तयो पासादा अहेसुं। एको महासप्पिको , एको मोरगीवो, एको मङ्गलो नाम, तेसु नेकनाटकसहस्सपरिवुतो पटिवसति। यास्स मधुआपणं दस्सेसि, सा असन्धिमित्ता नाम देवच्छरपरिभागा राजधीता हुत्वा सट्ठिसहस्सानं इत्थीनं जेट्ठिका धम्मासोकरञ्‍ञो अग्गमहेसी अहोसि। अभिसेकानन्तरं तस्स इमा राजिद्धियो आगता, पथविया च हेट्ठा योजनप्पमाणे आणा पवत्तति। तथा उपरि आकासे। अनोतत्तदहतो अट्ठहि काजेहि सोळसपानीयघटे दिवसे दिवसे देवता आहरन्ति। यतो सासने उप्पन्‍नसद्धो हुत्वा अट्ठघटे भिक्खुसङ्घस्स अदासि। द्वे घटे सट्ठिमत्तानं तेपिटकभिक्खूनं द्वे घटे अग्गमहेसिया असन्धिमित्ताय। चत्तारो घटे अत्तना परिभुञ्‍चि देवता [देवताएवं इतिसब्बत्थ], एव हिमवन्ततो नागलतादन्तकट्ठं सिनिद्धं मुदुकं रसवन्तं दिवसे दिवसे आहरन्ति, तेन रञ्‍ञो च महेसिया च सोळसन्‍नं नाटकसहस्सानञ्‍च सट्ठिमत्तानञ्‍च भिक्खुसहस्सानं देवसिकं दन्तपोणकिच्‍चं निप्फज्‍जति। देवसिकमेवस्स देवता अगदामलकं अगदहरीटकं सुवण्णवण्णञ्‍च गन्धरससम्पन्‍नं अम्बपक्‍कं आहरन्ति। छद्दन्तदहतो पञ्‍चवण्णं निवासनपारुपनं पीतकवण्णं हत्थपुञ्छनकपटं [हत्थपुच्छनकपट्टं इतिसब्बत्थ] दिब्बञ्‍च पानं आहरन्ति। देवसिकमेवस्स अनुलेपनगन्धं पारुपनत्थाय असुत्तमयिकं सुमनपुप्फपटं महारहञ्‍ज अञ्‍जनं नागभवनतो नागराजानो आहरन्ति। छद्दन्तदहतोयेव उट्ठितस्स सालिनो नववाहसहस्सनि दिवसे दिवसे सुवा आहरन्ति। ते मूसिका नित्थुसकानि करोन्ति। एकोपि खण्डतण्डुलो नाहोसि। रञ्‍ञो सब्बट्ठानेसु अयमेव तण्डुलो परिभोगं गच्छति। मधुमक्खिका मधुं करोन्ति। कम्मारसालासु अच्छा कूटं पहरन्ति। करवीकसकुणा आगन्त्वा मधुरस्सरं विकूजेन्ता रञ्‍ञो बलिकम्मं करोन्ति। इमाहि इद्धीहि समन्‍नागतो राजा एकदिवसं सुवण्णसङ्खलिकबन्धनं पेसेत्वा चतुन्‍नं बुद्धानं अधिगतरूपदस्सनं कप्पा युकं महाकालनागराजानं आनयित्वा सेतच्छत्तस्स हेट्ठा महारहे पल्‍लङ्के निसीदापेत्वा अनेकसत वण्णेहि जलजथलजपुप्फेहि सुवण्णपुप्फेहि च पूजं कत्वा सब्बा लङ्कारपतिमण्डितेहि सोळसहि नाटकसहस्सेहि समन्ततो परिक्खिपित्वा अनन्तञाणस्स ताव मे सद्धम्मवरचक्‍कवत्तिनो सम्मासम्बुद्धस्स [सम्मासम्बुद्धरूपं इतिसब्बत्थ] रूपं इमेसं अक्खीनं आपाथं करोहीति वत्वा तेन निम्मितं सकलसरीरे विप्पकिण्णपुञ्‍ञप्पभावनिब्बत्तासीति अनुब्यञ्‍जनपतिमण्डित द्वत्तिंस महापुरिसलक्खण सस्सिरीकताय विकचकमलुप्पलपुण्डरीकपतिमण्डितमिव सलिलतलं तारागणरंसिजालविसरविप्फुरितसोभासमुज्‍जलमिव गगनतलं नीलपीतलोहिता दिभेदं विचित्तवण्णरंसिविनद्धब्यामप्पभापरिक्खेपविलासिताय सञ्‍च्याप्पभानुरागइन्दधनुविज्‍जुल्‍लतापरिक्खित्तमिव कणकगिरिसिखरं नानाविरागविमलकेतुमालासमुज्‍जलितचारुमत्थकसोभनं नयनरसायनमिव च ब्रह्मदेवमनुजनागयक्खगणानं बुद्धरूपं पस्सन्तो सत्तदिवसानि अक्खिपूजं नाम अकासि। राजा किर अभिसेकं पापुणित्वा तीणियेव संवच्छरानि बाहिरकपासण्डं परिगण्हि, चतुत्थे संवच्छरे बुद्धसासने पसीदि, तस्स पन पिता बिन्दुसारो ब्राह्मणभत्तो अहोसि। सो ब्राह्मणानञ्‍च ब्राह्मणजातिपासण्डानं पण्डरङ्गपरिब्बाजकानञ्‍च सट्ठिसहस्समत्तानं निच्‍चभत्तं पट्ठपेसि। असोकोपि पितरा पवत्तितं दानं अत्तनो अन्तोपुरे [अन्तेपुरे इतिसब्बत्थ] तथेव ददमानो एकदिवसं सीहपञ्‍जरे ठितो ते उपसमपरिबाहिरेन आचारेन भुञ्‍जमाने असंयतिन्द्रिये अविनीतइरियापथे दिस्वा चिन्तेसि, ईदिसं दानं उपपरिक्खित्वा युत्तट्ठाने दातुं वट्टतीति। एवं चिन्तेत्वा अमच्‍चे आह, गच्छथ भणे अत्तनो अत्तनो साधुसम्मते समणब्राह्मणे अन्तोपुरं अभिहरथ दानं दस्सामीति, अमच्‍चा साधु देवाति रञ्‍ञो पटिस्सुत्वा ते ते पण्डरङ्गपरिब्बाजका जीवक निगण्ठादयो आनेत्वा इमे महाराज अम्हाकं अरहन्तोति आहंसु, अथ राजा अन्तोपुरे उच्‍चावचानि आसनानि पञ्‍ञापेत्वा आगच्छन्तूति वत्वा आगतागते आह अत्तनो अनुरूपे आसने निसीदथाति, एकच्‍चे भद्दपीठकेसु एकच्‍चे फलकपीठकेसु निसीदिंसु, तं दिस्वा राजा नत्थि एतेसं अन्तो सारोति ञत्वा तेसं अनुरूपं खादनीयभोजनीयं दत्वा उय्योजेसि। एवं गच्छन्ते काले एकदिवसं सीहपञ्‍जरे ठितो निग्रोधसामणेरं दिस्वा तस्मिं गतेन पसादेन बुद्धसासने पसन्‍नो सट्ठिसहस्समत्ते पासण्डिये अपनेत्वा सट्ठिसहस्समत्ते भिक्खू भोजेन्तो बुद्धसासने पसीदित्वा असोकारामं कारेत्वा तत्थ ते वसापेन्तो एकदिवसं असोकारामे सट्ठिसहस्सभिक्खूनं दानं दत्वा तेसं मज्झे निसज्‍ज सङ्घं चतूहि पच्‍चयेहि पवारेत्वा इमं पञ्हं पुच्छि, भन्ते भगवता देसितधम्मो नाम कित्तको होतीति, महाराज नव अङ्गानि, खन्धतो चतुरासीतिधम्मक्खन्धसहस्सानीति। राजा धम्मे पसीदित्वा एकेकं धम्मक्खन्धं एकेकविहारेन पूजेस्सामीति एकदिवसमेव छन्‍नवुतिकोटिखनं विस्सज्‍जेत्वा अमच्‍चे आणापेसि, एकमेकस्मिं नगरे एकमेकं विहारं कारेन्ता चतुरासीतिया नगरसहस्सेसु चतुरासीतिविहारसहस्सानि कारापेथाति, सयञ्‍च असोकारामे असोकमहाविहारत्थाय [सयंचअसोकहोविहारत्थाय इतिपिकत्थचि] कम्मं पट्ठपेसि, सङ्घो इन्दगुत्तत्थेरं नाम महिद्धिकं महानुभावं खीणासवं नवकम्माधिट्ठायकं अदासि, थेरो यं यं न निट्ठाति, तं तं अत्तनो आनुभावेन निट्ठापेसि, एवंपितीहि संवच्छरेहि विहारकम्मं निट्ठापेसि, एकदिवसमेव सब्बनगरेहि पण्णानि आगमिंसु, अमच्‍चा रञ्‍ञो आरोचेसुं निट्ठितानि देव चतुरासीतिमहाविहारसहस्सानीति। अथ राजा भिक्खुसङ्घं उपसङ्कमित्वा भन्ते मया चतुरासीतिविहारसहस्सानि कारितानि, धातुयो कुतो लच्छामीति पुच्छि, महाराज धातुनिधानं नाम अत्थीति सुणोम, न पन पञ्‍ञायति असुकट्ठानेति। राजा राजगहे चेतियं भिन्दापेत्वा धातुं अपस्सन्तो पटिपाकतिकं कारापेत्वा भिक्खुभिक्खुणियो उपासकउपासिकायोति चतस्सो परिसा गहेत्वा वेसालियं गतो। तत्रापि अलभित्वा कपिलवत्थुं गतो, तत्रापि अलभित्वा रामगामं गतो, रामगामे नागा चेतियं भिन्दितुं नादंसु। चेतिये निपतितकुद्दालो खण्डावण्डं होति, एवं तत्रापि अलभित्वा अल्‍लकप्पं पावं कुसिनारंति सब्बचेतियानि भिन्दित्वा धातुं अलभित्वा पटिपाकतिकानि कत्वा राजगहं गन्त्वा चतस्सो परिसा सन्‍निपातापेत्वा अत्थि केनचि सुतपुब्बं असुकट्ठाने धातुनिधानंति पुच्छि। तत्थेको वीसंवस्स सतिको थेरो असुकट्ठाने धातुनिधानंति न जानामि, मय्हं पन पितामहत्थेरो मयि सत्तवस्सिकाले मालाचङ्गोटकं गाहापेत्वा एहि सामणेर असुकगच्छन्तरे पासाणथूपो अत्थि। तत्थ गच्छामाति गन्त्वा पूजेत्वा इमं ठानं उपधारेतुं वट्टति सामणेराति आह। अहं एतमेव जानामि महाराजाति आह। राजा एतदेव ठानंति वत्वा गच्छे हरापेत्वा पासाणथूपं पंसुंच अपनेत्वा हेट्ठा सुधाभूमिं अद्दस, ततो सुधा च इट्ठकायो च हरापेत्वा अनुपुब्बेन परिवेणं ओरुय्ह सत्तरतनवालिकं असिहत्थानि च कट्ठरूपकानि सम्परिवत्तन्तानि अद्दस, सो यक्खदासके पक्‍कोसापेत्वा बलिकम्मं कारापेत्वापि नेव अन्तं पस्सन्तो देवता नमस्समानो अहं इमा धातुयो गहेत्वा चतुरासीतिविहारसहस्से निदहित्वा सक्‍कारं करोमि। मा मे देवता अन्तरायं करोन्तूति आह, सक्‍को देवराजा चारिकं चरन्तो तं दिस्वा विस्सकम्मं आमन्तेत्वा तात असोकधम्मराजा धातुयो नीहरिस्सामीति परिवेणं ओतिण्णो। गन्त्वा कट्ठरूपानि नीहरापेहीति। सो पञ्‍चचूलकगामदारकवेसेन गन्त्वा रञ्‍ञो पुरतो धनुकहत्थो ठत्वा हारेमि महाराजाति आह, हर ताताति सरं गहेत्वा सन्धिम्हियेव विज्झि, सब्बं विप्पकिरीयित्थ, अथ राजा आविञ्‍जने [अविञ्‍चिने इतिपिकत्थचि] बन्धकुञ्‍चिकमुद्दिकं गण्हि, मणिक्खन्धं पस्सित्वा अनागते दळिद्दराजानो इमं मणिं गहेत्वा धातूनं सक्‍कारं करोन्तूति पण्णे अक्खरानि दिस्वा कुज्झित्वा मादिसानं पन राजूनं [राजानं इतिसब्बत्थ] दळिद्दराजाति वत्तुं अयुत्तंति पुनप्पुनं घटेत्वा द्वारं विवरित्वा अन्तोगेहं पविट्ठो अट्ठारसवस्साधिकानं द्विन्‍नं वस्ससतानं उपरि आरोपितदीपा तथेव पज्‍जलन्ति, नीलुप्पलपुप्फानि तंखणंयेव आहरित्वा आरोपितानि विय पुप्फसन्थारो तं खणं सन्थतो विय गन्धा तं मुहुत्तं पिंसित्वा ठपिता विय अहेसुं। राजा सुवण्णपट्टं गहेत्वा अनागते पियदासो नाम कुमारो छत्तं उस्सापेत्वा असोको नाम धम्मराजा भविस्सति, सो इमा धातुयो वित्थारिता करिस्सतीति वाचेत्वा दिट्ठोहं अय्येन महाकस्सपत्थेरेनाति वत्वा वामहत्थं आभुजित्वा दक्खिणहत्थेन अप्फोटेसि। सो तस्मिं ठाने परिचरणकधातुमत्तमेव ठपेत्वा सेसधातुयो सब्बा गहेत्वा धातुघरं पुब्बे पिहितनयेनेव पिदहित्वा सब्बा यथा पकतियायेव कारेत्वा उपरिपासाणचेतियं पतिट्ठापेत्वा चतुरासीतिया विहारसहस्सेसु धातुयो पतिट्ठापेसि। अथेकदिवसं राजा विहारं गन्त्वा भिक्खुसंघं वन्दित्वा एकमन्ते निसिन्‍नो यदि भन्ते छन्‍नवुतिकोटिधनं विस्सज्‍जेत्वा चतुरासीतिविहारसहस्सानिसचेतियानि कारापेत्वापि अहं न दायादो। अञ्‍ञो को दायादोति, पच्‍चयदायको नाम त्वं महाराज, यो पन अत्तनो पुत्तञ्‍च धीतरञ्‍च पब्बाजेति, अयं सासने दायादो नामाति एवं वुत्ते असोको राजा सासने दायादभावं पत्थयमानो अविदूरे ठितं महिन्दकुमारं दिस्वा सक्खिस्ससि तात त्वं पब्बजितुंति आह। कुमारो पकतिया पब्बजितुकामो रञ्‍ञो वचनं सुत्वा अतिविय पामोज्‍जजातो पुब्बजामि [पब्बज्‍जामि इतिसब्बत्थ] देव। मं पब्बाजेत्वा सासने दायादो होथाति आह। तेन च समयेन राजधीता संघमित्तापि तस्मिं ठाने ठिता होति। तं दिस्वा आह त्वम्पि अम्म पब्बजितुं सक्खिस्ससीति, साधु ताताति सम्पटिच्छि। राजा पुत्तानं मनं लभित्वा पहट्ठचित्तो भिक्खुसंघं उपसङ्कमित्वा भन्ते इमे दारके पब्बाजेत्वा मं सासने दायादं करोथाति। सङ्घो रञ्‍ञो वचनं सम्पटिच्छित्वा कुमारं मोग्गलिपुत्ततिस्सत्थेरेन उपज्झायेन महादेवत्थेरेन आचरियेन पब्बजापेसि [पब्बज्‍जापेसि इतिसब्बत्थ]। मज्झन्तिकत्थेरेन आचरियेन उपसम्पादेसि, सो उपसम्पदामालकेयेव सह पटिसम्भिदाहि अरहत्तं पापुणि। सङ्घमित्तायपि राजधीताय आचरियाणी आयुपालत्थेरी नाम [अचारिया आयुपालत्थेरीनाम इतिसब्बत्थ]। उपज्झाया धम्मपालत्थेरी नाम अहोसि। राजा पन अनेकाकारेन बुद्धसासनं सोभेत्वा मोग्गलिपुत्ततिस्सत्थेरस्स सहायेन [सहय्येन। साहाय्येन। साहय्येन इतिपिकत्थचि] सट्ठिसहस्समत्ते दुस्सीले तित्थिये बुद्धसासना उप्पब्बाजेत्वा ततियधम्मसंगीतिं निट्ठापेसि। तस्मिं किर समागमे भिक्खुभिक्खुणियो कित्तकाति [कित्तकानीति इतिसब्बत्थ], वुत्तञ्हि।
१२.
तस्मिं समागमे आसुं, असीतिभिक्खुकोटियो।
अहेसुं सतसहस्सानि, तेसु खीणासवा यती॥
१३.
नवुतिसतसहस्सानि, अहू भिक्खुणियो तहिं।
खीणासवा सिक्खुणियो, सहस्सं आसु तासु चाति॥
एवं सो असोको धम्मराजा सकलजम्बुदीपे अग्गराजा हुत्वा बुद्धसासनं सोभेन्तो विहासि। अयं पनेत्थ सङ्खेपो, वित्थारो पन महावंसे वुत्तोति। वुत्तञ्हि।
१४.
सम्पुण्णत्ता अयं तिस्सो, चेतनायो मधुप्पदो।
सब्बत्थ सब्बदा सब्ब, सम्पत्तिमभिसम्भुणीति॥
मज्झिमो पन वाणिजो अत्तनो पारवादिदोसेन परसमुद्दे लङ्कायं निब्बत्ति। तस्सेवं कथापटिपाटि वेदितब्बा। तम्बपण्णिदीपे किर मुटसीवो नाम राजा सट्ठिवस्सानि रज्‍जं कारेसि, तस्स पुञ्‍ञपञ्‍ञागुणोपेता अञ्‍ञमञ्‍ञं हितेसिनो दस पुत्ता अहेसुं। द्वे च धीतरो। सब्बे ते समग्गा सम्मोदमाना वसन्ति। अथापरस्मिं समये अमच्‍चा मुटसीवरञ्‍ञे कालकते देवानंपियतिस्सकुमारं अभिसिञ्‍चिंसु, अभिसेकसमकालमेवस्स अनेकानि अच्छरियानि अहेसुं। तानि पकासेन्ता महावंसकथाचरिया आहंसु।
१५.
देवानंपियतिस्सोति, विस्सुतो दुतियो सुतो।
तेसु [अहोसिमुटसीवस्स, दसपुत्तेसुपुञ्‍ञवा इतिकत्थचि] भातुसु सब्बेसु, पुञ्‍ञपञ्‍ञाधिको अहु॥
१६.
देवानंपियतिस्सो सो, राजासि पितुअच्‍चये।
तस्साभिसेकेन समं, बहूनच्छरियानहू॥
१७.
लङ्कादीपम्हि सकले, निधयो रतनानिच।
अन्तोठितानि उग्गन्त्वा, पथवीतलमारुहुं॥
१८.
लङ्कादीपसमीपम्हि, भिन्‍ननावा गतानि च।
तत्र जातानि च थलं, रतनानि समारुहुं॥
१९.
छातपब्बतपादम्हि, तिस्सो च वेळुयट्ठियो।
जाता रथपतोदेन, समाना परिमाणतो॥
२०.
तासु एका लतायट्ठि, रजताभा तहिं लता।
सुवण्णवण्णा रुचिरा। दिस्सन्तेता मनोरमा॥
२१.
एका कुसुमयट्ठीतु। कुसुमानि तहिंपन।
नानानि नानावण्णानि। दिस्सन्तेतिफुटानि च॥
२२.
एका सकुणयट्ठी तु, तहिंपक्खिमिगा बहू।
नाना च नानावण्णा च, सजीवाविय दिस्सरे॥
२३.
हयगजरथा मलक्या, वलयङ्गुलिवेठका चेव।
ककुधफला पाकतिका, इच्‍चे ता अट्ठ जातिया॥
२४.
मुत्ता समुद्दा उग्गन्त्वा। तीरे वट्टिवियट्ठिता।
देवानंपियतिस्सस्स। सब्बं पुञ्‍ञविजम्भितं॥
२५.
इन्दनीलं वेळुरियं, लोहितङ्कमणी चि मे।
रतनानि पने तानि, मुत्ता ता ताच यट्ठियो।
सत्ताहब्भन्तरेयेव, रञ्‍ञो सन्तिकमाहरुंति॥
तेन च समयेन देवानंपियतिस्समहाराजा च असोको धम्मराजा च अद्दिट्ठसहाया होन्ति। तस्मा सो एतानि रतनानि च अञ्‍ञानि बहूनि उपायनानि मम सहायस्स देथाति धम्मासोकमहानरिन्दस्स पण्णाकारत्थाय पेसेसि। सोपि तं दिस्वा पसीदित्वा पञ्‍चराजककुधभण्डानि च अञ्‍ञञ्‍च बहुपण्णाकारञ्‍च अभिसेकत्थाय पेसेसि। मय्हं सहायं अभिसेकं करोन्तूति। न केवलञ्‍चेतं आमिसपण्णाकारं। इमं किर धम्मपण्णाकारम्पि पेसेसि।
२६.
अहं बुद्धंच धम्मंच। संघंच सरणं गतो।
उपसकत्तं वेदेसिं। सक्यपुत्तस्स सासने॥
२७.
इमेसु तीसु वत्थूसु। उत्तमेसु नरुत्तम।
चित्तं पसादयित्वान, सद्धाय सरणं वजाति॥
अमच्‍चा पुन लङ्कमागम्म राजानं अभिसिञ्‍चिंसु, तेन खो पन समयेन मोग्गलिपुत्ततिस्सत्थेरो कत्थ नुखो अनागते सासनं सुप्पतिट्ठितं भवेय्याति उपपरिक्खन्तो पच्‍चन्तिमे सुप्पतिट्ठितं भविस्सतीति ञत्वा ते ते थेरे तत्थ तत्थ पेसेत्वा महामहिन्दत्थेरं गन्त्वा तम्बपण्णिदीपं पसादेहीति नियोजेसि, सक्‍को च देवानमिन्दो महामहिन्दत्थेरं उपसंकमित्वा कालकतो भन्ते मुटसीवो राजा। इदानि देवानंपियतिस्समहाराजा रज्‍जं कारेति। सम्मासम्बुद्धेन च तुम्हे ब्याकता अनागते महिन्दो नाम भिक्खु तम्बपण्णिदीपं पसादेस्सतीति। तस्मा तिह खो भन्ते कालो दीपवरं गमनाय, अहम्पि सहायो भविस्सामीति, थेरो तस्स वचनं सम्पटिच्छित्वा अत्तसत्तमो चेतियपब्बतविहारतो वेहासं उप्पतित्वा अनुराधपुरस्स पुरत्थिमदिसाय मिस्सकपब्बते पतिट्ठहि, इमं एतरहि चेतियपब्बतोतिपि सञ्‍जानन्ति। तदा तम्बपण्णियं उस्सवदिवसो होति, राजा छणं करोथाति अमच्‍चे आणापेत्वा चत्ताळीससहस्सपुरिसेहि परिवारितो नगरम्हा निक्खमित्वा मिस्सकपब्बतं पायासि मिगवं कीळितुकामो। अथ तस्मिं पब्बते अधिवत्था एका देवता रञ्‍ञो थेरे दस्सेस्सामीति रोहितमीगवण्णेन अविदूरे तिणपण्णानि खादमाना विय चरति, राजा अयुत्तं दानि पमत्तं विज्झितुंति जियं पोठेसि, मिगो अम्बत्थलमग्गं गहेत्वा पलायितुं आरभि, राजा तं अनुबन्धन्तो अम्बत्थलमेव अभिरुहि, मिगोपि थेरानं अविदूरे अन्तरधायि, महिन्दत्थेरो राजानं अविदूरे आगच्छन्त मंयेव राजा पस्सतु, मा इतरेति अधिट्ठहित्वा तिस्स तिस्स इतो एहीति आह, राजा तं सुत्वा चिन्तेसि। इमस्मिं तम्बपण्णिदीपे जातो मं तिस्सोति नामं गहेत्वा आलपितुं समत्थो नाम नत्थि। अयं पन छिन्‍नभिन्‍नपटधरो भण्डुकासाव वसनो मं नामेना लपति, को नुखो यं भविस्सति मनुस्सो अमनुस्सो वाति। थेरो आह।
२८.
समणा मयं महाराज, धम्मराजस्स सावका।
तवेव अनुकम्पाय, जम्बुदीपा इधागताति॥
राजा धम्मासोकनरिन्देन पेसितसासनानुसारेन अनुस्सरमानो अय्या नुखो आगताति तावदेव आयुधं निक्खिपित्वा एकमन्तं निसीदि सम्मोदनीयं कथं कथयमानो सारणीयं [सम्मोदनीयं-इतिसब्बत्थ] कथं कुरुमानो। तस्मिं तानिपि चत्ताळीसपुरिससहस्सानि आगन्त्वा तं परिवारेसुं, तदा थेरो इतरेपि जने दस्सेसि, राजा दिस्वा इमे कदा आगताति पुच्छि, मया सद्धिंयेव महाराजाति। इदानि पन जम्बुदीपे अञ्‍ञेपि एवरूपा समणा सन्तीति। महाराज एतरहि जम्बुदीपो कासावपज्‍जोतो इसिवातपटिवातो, तस्मिं।
२९.
तेविज्‍जा इद्धिप्पत्ता च, चेतोपरिञ्‍ञकोविदा।
खीणासवा अरहन्तो, बहू बुद्धस्स सावकाति॥
राजा तं सुत्वा पसन्‍नो अहोसि, अथ थेरो रुक्खोपमादिना तस्स पञ्‍ञावेय्यत्तियं ञत्वा धम्मं देसेसि सनरामरेहि साधुकारं कारयमानो। तेन वुत्थं।
३०.
पण्डितोति विदित्वान, चुल्‍लहत्थिपदोपमं।
सुत्तन्तं देसयी थेरो, महीपस्स महामति [महीमती इतिपिकत्थचि]॥
देसनापरियोसाने सो सद्धिं तेहि नरेहि चत्ताळीससहस्सेहि सरणेसु पतिट्ठहीति। अथस्स राजा स्वे भन्ते मम गेहे भिक्खं गण्हाथाति याचित्वा गन्त्वा नगरञ्‍च राजगेहञ्‍च अलङ्करित्वा थेरे निसीदापेत्वा पणीतेनाहारेन परिविसित्वा अनुळादेविप्पमुखाहि पञ्‍चसतइत्थीहि सद्धिं एकमन्तं निसीदि। अथ थेरो धम्मरतन वस्सं वस्सापेसि। ततो ता पञ्‍चसतइत्थियो सोतापत्तिफलं पापुणिंसु। ततो हत्थिसालायं सहस्सं, नन्दनवने सहस्संति एवं दुतियदिवसे अड्ढतेय्यानि पाणसहस्सानि सोतापत्तिफले पतिट्ठापेसि। ततियदिवसे अड्ढनवप्पमाणं पाणसहस्संति एवं अनेकसतानं अनेकसहस्सानं अनेकसत सहस्सानं धम्मा मतं पायेसि। वुत्तञ्हि।
३१.
महामहिन्दसुरियो, लङ्कावेहासमज्झगो।
बोधनेय्यम्बुजे कासि, विकासं धम्मरंसिना॥
३२.
महामहिन्दचन्दो सो, लङ्कावेहासमज्झगो।
बोधेसि धम्मरंसीहि, वेनेय्यकुमुदाकरे॥
३३.
महामहिन्दमेघो सो, वस्सं धम्मम्बुवुट्ठिया।
साधूनं चित्तबीजेसु, जनेसि कुसलङ्कुरेति॥
अथ राजा सुमनसामणेरेन धम्मासोकस्स हत्थतो सम्मासम्बुद्धपरिभुत्तपत्तपूरधातुयो च सक्‍कस्स सन्तिका दक्खिणक्खकधातुंच आहरापेत्वा [आहारित्वा-इतिसब्बत्थ] चेतियपब्बते थूपं आदिंकत्वा सकललङ्कादीपे योजने योजने थूपानि कारेत्वा दक्खिणकधातुं निदहित्वा थूपारामथूपञ्‍च पतिट्ठापेसि। अथ सङ्घमित्ताय थेरिया आनीतं जयमहाबोधिनो दक्खिणमहासाखं पतिट्ठापेत्वा पूजं कारेसि। सब्बो पनेत्थ कथावित्थरो महावंसतो वेदितब्बो।
३४.
पारवादिकदोसेन, जातेवं परसागरे।
पत्तानुमोदना एवं, लङ्कायं आसि इस्सरो॥
३५.
पापम्पि एवं फलतीति मन्त्वा,
ञत्वान पुञ्‍ञस्स फलं इदन्ति।
भो योनिसो कुब्बथ पुञ्‍ञकम्मे,
गन्त्वान ये यत्थ न सोचयन्तीति॥
तेभातिकमधुवाणिजकानं वत्थुं अट्ठमं।
३९. बोधिराजधीतुया [बोधिराजधीताय इतिसब्बत्थ] वत्थुम्हि अयमानुपुब्बीकथा
भगवति परिनिब्बुते लङ्कायं सासने सुप्पतिट्ठिते तत्थ हकुरेळीति एको गामो अहोसि, तत्थेका दारिका गामादारिकाहि सद्धिं तत्थ तत्थ कीळन्ती विहरति, तदा गामसमीपे महासोब्भं होति। तत्थेको मरुत्थरुक्खो सब्बदा पाळिफुल्‍लोव तिट्ठति। मनुस्सा बुद्धपूजनत्थं पुप्फानि विचिणन्ता उदकं ओगहेत्वा रुक्खमभिरुय्ह पुप्फानि ओचिणन्ति, कुमारिका ते दिस्वा मनुस्सा सुखेन गन्त्वा पुप्फानि ओचिणन्तूति एकं सुक्खपालिभद्ददण्डकं आहरित्वा सेतुं कत्वा ठपेसि, ततो पट्ठाय मनुस्सा तेनगन्त्वा पुप्फानि ओचिणन्ति। अथ सा ततो चुता तेनेव कुसलकम्मेन जम्बुदीपे पाटलिपुत्तनगरे सोमदत्तरञ्‍ञो धीता हुत्वा निब्बत्ति, उत्तमरूपधरा देवच्छरपटिभागा अहोसि। मातापितरो पनस्सा बोधिराजकुमारिकाति वोहरिंसु। पुब्बे कतसेतुआनुभावेन तस्सा सुवीरको नामेको आकासगामी सिन्धवपोतको निब्बत्ति। राजधीतुया पन पिता बुद्धमामको धम्ममामको सङ्घमामको हुत्वा महन्तं पुञ्‍ञं पसवन्तो सिन्धवपोतकं दिस्वा पुञ्‍ञकरणस्स मे सहायो लद्धोति तुट्ठमानसो अस्सं अभिरुहित्वा दिवसस्स तिक्खत्तुं गन्त्वा महाबोधिं वन्दति। राजधीता नं दिस्वा पितुसन्तिकं गन्त्वा अभिण्हं तात कुहिं गच्छसीति पुच्छि। राजा न किञ्‍चि कथेसि, अथ सा पुनप्पुनं पितरं निबन्धन्ती पुच्छि। ततो राजा तस्सावि करोन्तो एवमाह।
१.
अम्हाकं भगवा पुब्बे, पूरेन्तो दसपारमी।
अदासि सीसरत्तक्खि, मंसं जीवितमेव च॥
२.
पुत्तदारे च रज्‍जे च, पत्वा [दत्वा इतिपिकत्थचि] पारमिमत्थकं।
अनप्पकप्पकोटीनं, खेपेत्वा कपिलवुये॥
३.
सक्‍कराजकुले जातो, लोके अप्पटिपुग्गलो।
सम्पत्तचक्‍कवत्तित्तं, पहन्त्वान नराधिपो॥
४.
दिस्वा निमित्ते चतुरो, निक्खम्म अभिनिक्खमं।
बोधिमूलमुपागम्म, निसिन्‍नो वजिरासने॥
५.
सहस्सबाहुं मापेत्वा, नानायुधसमाकुलं [नानावुधसमाकुलं-इतिसब्बत्थ]।
महाभीतिकरं वेसं, काळपब्बतसादिसं॥
६.
मापेत्वान समारुय्ह, गिरिमेखलवारणं।
मारसेनं समानेत्वा, आगतं मकरद्धजं॥
७.
पारमिताबलेन तं, मारसेनं पलापिय।
यत्थासीनो किलेसारि, सहस्सं घातयी जिनो॥
८.
नयनं सुजलसेकेहि, सत्ताहं जिनसेवितं।
पूजितं देवब्रह्मेहि, सिद्धोरगनरादिहि।
वन्दितुं जयबोधिंतं, गच्छामि सततं अहं॥
९.
उपासति सदा गन्त्वा, यो नरो बोधिपादपं।
गन्धोददीपधूपादि, नानापूजाहि साधुकं॥
१०.
स नरो निरामयो होति, पच्‍चत्ते च परत्थ च।
पूजितो मानितो होति, दीघायु बलवा सुखी॥
११.
तदत्थं पत्थयन्तेन, अत्थकामेन जन्तुना।
उपासनीयं सद्धाय, निच्‍चं तं बोधिपादपंति॥
तं सुत्वा कुमारिका पीतिया फुटसरीरा पितरं वन्दित्वा अहम्पि तात गच्छामीति आह। राजा पनस्सा उपद्दवभयेन गमनं न इच्छि। ततो सा यावततियं पितरं याचित्वा रञ्‍ञा अनुञ्‍ञाता। ततो पट्ठाय पितरा सद्धिं सिन्धवमारुय्ह बोधिं वन्दितुं सततं गच्छति। अथापरभागे राजा मरणमञ्‍चे निपन्‍नो चिन्तेसि। धीता मे निरन्तरं बोधिउपट्ठानंगच्छति, एतिस्सा अनागते यंकिञ्‍चि भयं उप्पज्‍जमानं ततो उप्पज्‍जति। तत्थ मे किं कातब्बन्ति। ततो सिन्धवं पक्‍कोसापेत्वा तस्स कण्णमूले मन्तेन्तो एवमाह, तात मम धीता अभिण्हं तव सहायं कत्वा बोधिं वन्दितुं गच्छति। तत्थस्सा यंकिञ्‍चि भयं भवेय्य। तं नप्पतिरूपं। तत्थ गमनागमने मम धीतरं रक्खेय्यासीति तस्स धीतरं पटिपादेत्वा कालमकासि। ततो राजधीता पितुसरीरकिच्‍चं कारेत्वा दिवसस्स तिक्खत्तुं अस्समभिरुय्ह बोधिउपट्ठानं गच्छति। मनुस्सा पनस्सा रूपसम्पत्तिं दिस्वा विम्हितमानसा राजारहं वत नो इदं पण्णाकारं दिट्ठं। गन्त्वा रञ्‍ञो आचिक्खिस्साम। अप्पेव नाम राजा सो किञ्‍चि नो ददेय्याति चिन्तेत्वा रञ्‍ञो सन्तिकं गन्त्वा वन्दित्वा ठिता एवमाहंसु।
१२.
बोधिमण्डं समागम्म, अभिण्हं तुट्ठमानसा।
वन्दन्ती याति कञ्‍ञेका, विज्‍जूव सिरिया जलं॥
१३.
नीलधम्पिल्‍लभारा सा, विसालायतलोचना।
सोण्णदोलाभसवणा, सामा सुभपयोधरा॥
१४.
सतरंसीहि सम्मिस्स, सञ्‍च्याम्बुदसमाधरा।
तुङ्गनासा नीलभमु, हासभासा मनोरमा॥
१५.
ईदिसं नो महाराजा [महाराजदिट्ठपुब्ब इतिपिकत्थचि], दिट्ठपुब्बं कुदाचनं।
एहि तस्सा सिरिंदेव, बोधिमण्डम्हि दक्खसीति॥
तं सुत्वा राजा सवणसंसग्गेनेव ताय पटिबद्धचित्तो चतुरङ्गिनिंसेनं गहेत्वा राजधीतरं बोधिवन्दनत्थाय आगतकाले बहिपाकारे सेनं परिक्खिपापेत्वा गण्हथेतन्ति मनुस्से नियोजेसि। ततो सेनापि तं गहणसज्‍जा अट्ठासि। राजधीता ते दिस्वा सीघं सिन्धवं उपसङ्कमित्वा तस्स पिट्ठियं निसिन्‍ना पण्हिया सञ्‍ञं अदासि। सो तं गहेत्वा वेगेन आकासं पक्खन्दि। सा पन दुन्‍निसिन्‍नभावेन अस्सस्स वेगं सन्धारेतुमसक्‍कोन्ती अस्सपिट्ठितो परिगलि। सिन्धवो राजधीतरं पतमानं दिस्वा राजोवादं सरमानो वेगेनागन्त्वा तस्सा केसे डंसित्वा उक्खिपित्वा पतमानाय तस्सा पिट्ठिंदत्वा निसीदापेत्वा आकासेन तं नेत्वा पाटलिपुत्तनगरेयेव पतिट्ठापेसि [पातलिपुत्तनगरेयेवतं पविठापेसिइतिपिकत्थचि]।
१६.
तिरच्छानगतापेवं, सरन्ता उपकारकं।
न जहन्तीति मन्त्वान, कतञ्‍ञू होन्तु [होन्तिपाणिनो-इतिपिकत्थचि] पाणिनोति॥
ततो पट्ठाय सा पुञ्‍ञकम्मं कत्वा सग्गपरायना अहोसीति।
१७.
यो यं दुमिन्दंयतिनन्दनेन।
सम्पूजितं पूजयते स पञ्‍ञो।
स भोगवा होति अनीतिको च,
सब्बत्थ सो होति पसत्थरूपो॥
बोधिराजधीतुया वत्थुं नवमं।
४०. कुण्डलिया वत्थुम्हि अयमानुपुब्बीकथा
लङ्कादीपे रोहणजपदे महागामो नाम अहोसि, तत्थ तिस्सविहारं नाम अनेकसतभिक्खूहि समाकिण्णं अनेकपरिवेणपतिमण्डितं विहारं अहोसि। तत्थेको तिस्सो नाम सामणेरो पटिवसति। सो एकस्मिंसमये जनपदचारिकं चरन्तो पासाणवापिगामे भिक्खं चरित्वा यापनमत्तं भत्तं सप्पिना सद्धिं लभित्वा निक्खम्म गामद्वारं पत्वा महागामाभिमुखो गच्छन्तो मनुस्से उदकफासुकट्ठानं पुच्छि। तेहि भन्ते तुम्हाकं अभिमुखे अविदूरट्ठाने ककुबन्दकन्दरं नाम सन्दमानसीतलोदकं धवलवालुकातलं तत्थ तुम्हे गन्त्वा नहात्वा सीतलच्छायाय वालुकातले निसिन्‍नो भत्तकिच्‍चं कत्वा गच्छथाति वुत्ते सामणेरो साधूति वत्वा तत्थ गन्त्वा फासुकट्ठाने निसिन्‍नो भत्तं भुञ्‍जितुमारभि। तदा एकेन वनकम्मिकेन सद्धिंअरञ्‍ञं गता एका सुनखी तस्मिं कन्दरे एकस्मिं पब्भारट्ठाने दारके विजायित्वा छातज्झत्ता पवेधमानगत्ता दारकानं समीपेनिपन्‍ना सामणेरस्स पत्ते आहारगन्धं घायित्वा निपन्‍नट्ठानतो वुट्ठाय पवेधमाना तस्स समीपं आगम्म नङ्गुट्ठं चालेन्ती अट्ठासि, सामणेरो तं दिस्वा कम्पितमानसो अत्तनो भोजनत्थाय वट्टितं पथमालोपं तस्सा पुरतो ठपेसि, ततो सा सोमनस्सा तं भुञ्‍जि। तं दिस्वा तुट्ठो पुनप्पुनं आलोपं करोन्तो तस्सा भत्तं दत्वा पत्तं धोवित्वा थविकाय पक्खिपित्वा अगमासि। ततो सा सुनखी सामणेरगतेन पसादेन ततो चुता जम्बुदीपे देवपुत्तनगरे राजानं पटिच्‍च तस्स महेसिया कुच्छिम्हि पटिसन्धिं गण्हित्वा दसमासच्‍चयेन मातुकुच्छितो निक्खमि, अथस्सा सिखामङ्गलदिवसे सम्पत्ते मातापितरो पनस्सा कुण्डलावट्टकेसत्ता कुण्डलाति नाम मकंसु। सा अनुक्‍कमेन सोळसवस्सुद्देसिका अहोसि, तस्मिं किर समये तिस्सो सामणेरो महाबोधिं वन्दिस्सामीति नावं अभिरुय्ह जम्बुदीपं गन्त्वा अनुपुब्बेन देवपुत्तनगरं पत्वा सुनिवत्थो सुपारुतो युगमत्तदसो भिक्खाय चरन्तो महावीथिं सम्पापुणि। राजधीता सीहपञ्‍जरं उग्घाटेत्वा अन्तरवीथिं ओलोकेन्ती भिक्खन्तं सामणेरं दिस्वा पुब्बसिनेहं पटिलभि, तस्मिंखणे तस्सा जातिस्सरञाणं अहोसि। सा किर पुब्बे भिक्खुणी हुत्वा पण्णसूचिया सद्धिं पोत्थकञ्‍च पदीपियतेलञ्‍च दत्वा जातिस्सरा भवेय्यंति पत्थनं ठपेसि, ततो साजातिं अनुस्सरन्ती सामणेरेन अत्तनो कतूपकारं दित्वा सोमनस्सा नं पक्‍कोसापेत्वा राजगेहे आसनं पञ्‍ञापेत्वा तत्थ निसिन्‍नं नानग्गरस भोजनेन परिविसित्वा ओनीतपत्तपाणिं सामणेरं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्‍ना तेन सद्धिं सल्‍लपन्ती एवमाह।
१.
न सञ्‍जानासि मं धीर, पुब्बेहं तव दासिका।
तेनाहं सुखिता आसिं, तस्मा त्वमसि इस्सरोति॥
तं सुत्वा सामणेरो आह।
२.
नत्थि मे तादिसी दासी, न सञ्‍जानामि तं अहं।
कासि त्वं कस्स वा धीता, तं मे अक्खाहि पुच्छिताति॥
ततो सा तं सारापेन्ती आह।
३.
सारापेमि तुवं अज्‍ज, यथा जानासिमं इसे।
बुज्झस्सु बोधितो दानि, मया जातिंसरन्तिया॥
४.
पासाणवापिगामम्हि, तम्बपण्णिम्हि रोहणे।
भिक्खित्वान तुवं भन्ते, यदा ककुबन्दकन्दरे॥
५.
निसीदित्वान त्वं भत्तं, भुत्तकालं सरिस्ससि।
तदाहं सुनखी आसिं, विजाता लद्धगोचरा॥
६.
दारके खादितुं मय्ह, मासन्‍ना खुदपीळिता।
पवेधमानसब्बङ्गा, अट्ठासिं तव सन्तिके॥
७.
दिस्वा तं मं तदा भन्ते, वेधमानं बुभुक्खितं।
छिन्‍नभत्तो तुवं हुत्वा, ममं भत्तेन तोसयी॥
८.
तदाहं मुदुचित्तेन, चित्तं तयि पसादयिं।
तेनाहं पुञ्‍ञकम्मेन, दुतिये अत्तसम्भवे॥
९.
इध राजकुले जाता, सब्बकामसमिद्धिनी।
चित्तप्पसादमत्तेन, लोकनाथस्स सासने॥
१०.
तदहुपब्बजितस्सापि, ईदिसा होन्ति सम्पदा।
कीदिसं होति सम्बुद्धे, पसादेन फलं अहो॥
११.
अञ्‍ञानि पन किच्‍चानि, पहायात्तहिते रतो।
अतन्दितो दिवारत्तिं, सरातु रतनत्तयंति॥
एवं सामणेरेन कतूपकारं सारापेत्वा भन्ते तव दासिया अनुग्गहं पटिच्‍च इधेव वसथाति निमन्तित्वा तेन सम्पटिच्छिते महन्तं विहारं कारापेत्वा सामणेरं आदिं कत्वा अनेकभिक्खुसते निमन्तेत्वा विहारे वसापेत्वा सुलभं कत्वा चतुपच्‍चयेहि उपट्ठासि। सामणेरोपि सुनखिया दिन्‍नदानं अनुस्सरित्वा तुट्ठो बुद्धानुस्सतिं मनसिकरोन्तो न चिरेनव अरहत्तं पत्वा तस्मिंयेव विहारे वसन्तो आयुपरियोसाने तत्थेव परिनिब्बायीति।
१२.
तियद्धेसु तिलोकस्मिं, नत्थि वत्थुत्तयं विना।
सत्तान मञ्‍ञ मिच्छत्थ, दायकं सुरपादपं॥
कुण्डलिया वत्थुं दसमं।
महासेनवग्गो चतुत्थो।
एत्तावता जम्बुदीपुप्पत्तिकथा समत्ता।