० चाणक्यनीतिपाळि

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
चाणक्यनीतिपाळि
१.
नानासत्थो द्धतं वक्खे,
राज नीति समुच्‍चयं।
सब्ब बीज मिदं सत्थं,
चाणक्यं सारसङ्गहं॥
२.
मूलसुत्तं पवक्खामि,
चाणक्येन यथोदितं।
यस्स विञ्‍ञान मत्तेन,
मूळ्हो भवति पण्डितो॥
३.
विदुत्तं नरपच्‍चञ्‍च,
नेवतुल्यं कुदाचनं।
सदेसे पुज्‍जते राजा,
विदू सब्बत्थ पुज्‍जते॥
४.
पण्डिते च गुणा सब्बे,
मूळ्हे दोसा हि केवलं।
तस्मा मूळ्हसहस्सेसु,
पञ्‍ञो एको विसिस्यते॥
५.
मातरिव परदारेसु,
परदब्बेसु लेट्टुव।
अत्तनिव सब्बभूतेसु,
यो पस्सति सपण्डितो॥
६.
किंकुलेन विसालेन,
गुणहीनो तु योनरो।
अकुलिनोपि सत्थञ्‍ञो,
देवताहिपि पुज्‍जते॥
७.
रूपयोब्बनसम्पन्‍ना ,
विसालकुलसम्भवा।
विज्‍जाहीना नसोभन्ते,
निग्गन्धा इव किंसुका॥
८.
तारानं भूसणं चन्दो,
नारीनं भूसणं पति।
पुथब्या भूसणं राजा,
विज्‍जा सब्बस्स भूसणं॥
९.
माता सत्तु पिता वेरी,
येन बालो नपाट्ठितो।
न सोभते सभामज्झे,
हंसमज्झे बकोयथा॥
१०.
वरमेको गुणी पुत्तो,
न च मूळ्हसतेहिपि।
एको चन्दो तमो हन्ति,
न च तारगणेहिपि॥
११.
लालये पञ्‍चवस्सानि,
दसवस्सानि तालये।
पत्ते तु सोळसे वस्से,
पुत्तं मित्तंव आचरे॥
१२.
लालने बहवो दोसा,
तालने बहवो गुणा।
तस्मा पुत्तञ्‍च सिस्सञ्‍च,
तालये न तु लालये॥
१३.
एकेनापि सुवक्खेन,
पुप्फितेन सुगन्धिना।
वासितस्स वनं सब्बं,
सुपुत्तेन कुलंयथा॥
१४.
एकस्सापि कुवक्खस्स,
कोटरट्ठेन अग्गिना।
दय्हते हि वनं सब्बं,
कुपुत्तेन कुलं यथा॥
१५.
दूरतो सोभते मूळ्हो,
लम्बमान पटावुतो।
तावञ्‍च सोभते मूळ्हो,
याव किञ्‍चि नभासते॥
१६.
विसतो अमतं गाय्हं,
अमेज्झाअपि कञ्‍चनं।
नीचतो उत्तमा विज्‍जा,
थीरत्नं दुक्‍कुलाअपि॥
१७.
उस्सवे ब्यसनेचेव,
दुब्भिक्खे सत्तुविग्गहे।
राजद्वारे सुसानेच,
यो तिट्ठति सबन्धवो॥
१८.
परोक्खे किच्‍चहन्तारं,
पच्‍चक्खे पियवादिनं।
वज्‍जये तादिसं मित्तं,
विसकुम्भं पयोमुखं॥
१९.
सकिं दुट्ठञ्‍च मित्तं यो,
पुन सन्धातु मिच्छति।
समच्‍चु मुपगण्हाति,
गब्भ मस्सतरी यथा॥
२०.
न विस्ससे अविस्सत्थं,
मित्तञ्‍चापि न विस्ससे।
कदाचि कुपितं मित्तं,
सब्बदोसं पकासये॥
२१.
जानिया पेसने भच्‍चे,
बन्धवे ब्यसनागमे।
मित्तञ्‍चा पदिकालेच,
भरियञ्‍च विभवक्खये॥
२२.
उपकारग्गहितेन,
सत्तुनासत्तुमुद्धरे।
पादलग्गं करट्ठेन,
कण्टकेनेव कण्टकं॥
२३.
न मित्तं कोचि कस्सचि,
न कोचि रिपु कस्सचि।
कारणेन हि ञायति,
मित्तानि च रिपू तथा॥
२४.
दुज्‍जनो पियवादी च,
नेतं विस्सासकारणं।
मधु तिट्ठति जिव्हग्गे,
हदये तु हलाहलं॥
२५.
दुज्‍जनो परिहन्तब्बो,
विज्‍जाया लङ्कतोपि सं।
मणिना भूसितो सप्पो,
किमे सो नभयं करो॥
२६.
सप्पो कूरो खलो कूरो,
सप्पा कूरतरो खलो।
मन्तो सधिवसो सप्पो,
खलो केन निवाय्यते॥
२७.
नखीनञ्‍च नदीनञ्‍च,
सिङ्गीनं सत्थपाणिनं।
विस्सासो नेवकातब्बो,
थीसु राजकुलेसु च॥
२८.
हत्थी हत्थसहस्सेन,
सतहत्थेन वाजिनो।
सिङ्गिनो दसहत्थेन,
ठानचागेन दुज्‍जनो॥
२९.
आपदत्थं धनं रक्खे,
दारं रक्खे धनेहिपि।
अत्तानं सततं रक्खे,
दारेहिपि धनेहिपि॥
३०.
परदारं परदब्बं,
परिवादं परस्स च।
परिहासं गुरुट्ठाने,
चापल्यञ्‍च विवज्‍जये॥
३१.
चजे एकं कुलस्सत्थे,
गामस्सत्थे कुलं चजे।
गाम जनपदस्सत्थे,
अत्तत्थे पथविं चजे॥
३२.
चलत्येकेन पादेन,
तिट्ठ त्येकेन बुद्धिमा।
नासमिक्ख्य परं ठानं,
पुब्बमायतनं चजे॥
३३.
लुद्ध मत्थेन गण्हेय्य,
थद्ध मञ्‍जली कम्मुना।
मूळ्हं छन्दो नुवत्तेन,
तथा तथेन पण्डितं॥
३४.
अत्थनासं मनोतापं,
गेहे दुच्‍चरितानि च।
वञ्‍चनञ्‍च पमाणञ्‍च,
मतिमा न पकासये॥
३५.
धनधञ्‍ञप्पयोगेसु ,
तथा विज्‍जागमेसु च।
आहारे ब्यवहारे च,
चत्तलज्‍जो सदा भवे॥
३६.
धनिनो सोत्थियो राजा,
नदी वेज्‍जो तु पञ्‍चमो।
पञ्‍च यत्र नविज्‍जन्ते,
तत्र वासं नकारये॥
३७.
यस्मिंदेसे न सम्मानं,
न पीति नच बन्धवा।
न च विज्‍जागमो कोचि,
तंदेसं परिवज्‍जये॥
३८.
मनसा चिन्तितं कम्मं,
वचसा नपकासये।
अञ्‍ञलक्खित कारियस्स,
यतो सिद्धि नजायते॥
३९.
कुदेसञ्‍च कुवुत्तिञ्‍च,
कुभरियं कुनदिं तथा।
कुदब्बञ्‍च कुभोज्‍जञ्‍च,
वज्‍जये तु विचक्खणो॥
४०.
इणसेसोग्गि सेसो च,
ब्याधिसेसो तथेव च।
पुन च वड्ढते यस्मा,
तस्मा सेसं नकारये॥
४१.
चिन्ता जरो मनुस्सानं,
वत्थानं आतपो जरो।
असोभग्यं जरो थीनं,
अस्सानं मेथुनं जरो॥
४२.
अत्थि पुत्तो वसे यस्स,
भच्‍चो भरिया तथेव च।
अभावे प्यतिसन्तोसो,
सग्गट्ठो सो महीतले॥
४३.
दुट्ठा भरिया सठं मित्तं,
भच्‍चो चुत्तरदायको।
स सप्पेच गहे वासो,
मच्‍चुरेव नसंसयो॥
४४.
माता यस्स गेहे नत्थि,
भरियाचा पियवादिनी।
अरञ्‍ञं तेन गन्तब्बं,
यथा रञ्‍ञं तथागहं॥
४५.
इणकत्ता पिता सत्तु,
माता च ब्यभिचारिनी।
भरिया रूपवती सत्तु,
पुत्तो सत्तु अपण्डितो॥
४६.
कोकिलानं सरो रूपं,
नारी रूपं पतिब्बता।
विज्‍जा रूपं कुरूपानं,
खमा रूपं तपस्सिनं॥
४७.
अविज्‍जं जीवनं सुञ्‍ञं,
दिसा सुञ्‍ञा अबन्धवा।
पुत्तहीनं गहं सुञ्‍ञं,
सब्बसुञ्‍ञा दलिद्दता॥
४८.
अदाता वंसदोसेन,
कम्मदोसा दलिद्दता।
उम्मादा मातुदोसेन,
पितुदोसेन मूळ्हता॥
४९.
गुरु अग्गि द्विजादीनं,
वण्णानं ब्राह्मणो गुरु।
पति रेको गुरुत्थीनं,
सब्बस्साभ्यागतो गुरु॥
५०.
अतिदब्बे हता लङ्का,
अतिमाने च कोरवा।
अतिदाने बलीबद्धो,
सब्बमच्‍चन्त गहितं॥
५१.
वत्थहीनो त्वलङ्कारो,
घतहीनञ्‍च भोजनं।
थनहीना च यानारी,
विज्‍जाहीनञ्‍च जीवनं॥
५२.
भोज्‍जं भोजनसत्ति च,
रतिसत्ति वरा थियो।
विभवो दानसत्ति च,
नाप्पस्स तपसो फलं॥
५३.
पुत्तप्पयोजना दारा,
पुत्तो पिण्डप्पयोजनो।
हितप्पयोजनं मित्तं,
धनं सब्बप्पयोजनं॥
५४.
दुल्‍लभं पाकतिकं वाक्यं,
दुल्‍लभो खेमकरो सुतो।
दुल्‍लभा सदिसी जाया,
दुल्‍लभो सजनो पियो॥
५५.
सेलेसेले नमाणिक्‍कं,
मुत्तिकं न गजेगजे।
साधवो न हि सब्बत्र,
चन्दनं न वनेवने॥
५६.
असोचो निद्धनो पञ्‍ञो,
असोचो पण्डितबन्धवो।
असोचा विधवा नारी,
पुत्तनत्त पतिट्ठिता॥
५७.
अविज्‍जो पुरिसो सोचो,
सोचं मेथुन मप्पजं।
निराहारा पजा सोचा,
सोचं रज्‍ज मराजकं॥
५८.
कुलेहि सह सम्पक्‍कं,
पण्डितेहि च मित्ततं।
ञातीभि च समं मेलं,
कुब्बानो नविनस्सति॥
५९.
कट्ठा वुत्ति पराधिना,
कट्ठो वासो निरासयो।
निद्धनो ब्यवसायो च,
सब्बकट्ठा दलिद्दता॥
६०.
तक्‍करस्स कुतो धम्मो,
दुज्‍जनस्स कुतो खमा।
वेसिया च कुतो स्नेहो,
कुतो सच्‍चञ्‍च कामिनं॥
६१.
पेसितस्स कुतो मानं,
कोपनस्स कुतो सुखं।
थीनं कुतो सतित्तञ्‍च,
कुतो मेत्ती खलस्स च॥
६२.
दुब्बलस्स बलं राजा,
बालानं रोदनं बलं।
बलंमूळ्हस्स मोनित्तं,
चोरानं अतथं बलं॥
६३.
यो धुवानि परिच्‍चज्‍ज,
अधुवं परिसेवति।
धुवानि तस्स नस्सन्ति,
अधुवं नट्ठमेव च॥
६४.
सुक्‍कं मंसं थियो वुद्धा,
बालक्‍क तरुणं दधि।
पभाते मेथुनं निद्दा,
सज्‍जु पाणहरानि छ।
६५.
सज्‍जु मंसं नवन्‍नञ्‍च,
बाला थी खीरभोजनं।
घतमुण्होदकञ्‍चेव,
सज्‍जु पाणकरानि छ॥
६६.
सीहादेकं बकादेकं,
छ सुना तीणि गद्रभा।
वायसा चतु सिक्खेथ,
चत्तारि कुक्‍कुटादपि॥
६७.
पभूतमप्पकिच्‍चं वा,
योनरो कत्तुमिच्छति।
संयतनेन कत्तब्बं,
सीहादेकं पकित्तितं॥
६८.
सब्बिन्द्रियानि संयम,
बकोव पतितो जनो।
कालदेसोपपन्‍नानि,
सब्बकिच्‍चानि साधये॥
६९.
बह्वासी साप्पसन्तुट्ठो,
सुनिद्दो सीघचेतनो।
पभुभत्तो च सूरो च,
ञातब्बा छ सुना गुणा॥
७०.
अविस्सामं वहे भारं,
सीतुण्हञ्‍च नविन्दति।
स सन्तोसो तथा निच्‍चं,
तीणि सिक्खेथ गद्रभा॥
७१.
गुळ्हमेथुनधम्मञ्‍च,
कालेकाले च सङ्गहं।
अप्पमादमनालस्यं,
चतु सिक्खेथ वायसा॥
७२.
युद्धञ्‍च पातरुट्ठानं,
भोजनं सह बन्धुहि।
थियं आपदग्गतं रक्खे,
चतु सिक्खेथ कुक्‍कुटा॥
७३.
कोतिभारो समत्थानं,
किंदूरं ब्यवसायिनं।
को विदेसो सविज्‍जानं,
को परो पियवादिनं॥
७४.
भयस्स कथितो पन्थो,
इन्द्रियानमसंयमो।
तज्‍जयो सम्पदामग्गो,
येनिट्ठं तेन गम्यते॥
७५.
न च विज्‍जासमो बन्धु,
न च ब्याधिसमो रिपु।
नचापच्‍चसमो स्नेहो,
न च देवा परं बलं॥
७६.
समुद्दावरणा भूमि,
पाकारावरणं गहं।
नरिन्दावरणा देसा,
चारित्तावरणा थियो॥
७७.
घतकुम्भसमा नारी,
तत्तङ्गार समो पुमा।
तस्मा घतञ्‍च अग्गिञ्‍च,
नेकत्र थपये बुधो॥
७८.
आहारो द्विगुणो थीनं,
बुद्धि तासं चतुग्गुणो।
छगुणो ब्यवसायो च,
कामोचट्ठगुणो मतो॥
७९.
जिण्णमन्‍नं पसंसेय्य,
भरियं गतयोब्बनं।
रणा पच्‍चागतं सूरं,
सस्सञ्‍च गेहमागतं॥
८०.
असन्तुट्ठा द्विजा नट्ठा,
सन्तुट्ठाइव पाथिवा।
सलज्‍जा गणिका नट्ठा,
निल्‍लज्‍जा च कुलित्थियो॥
८१.
अवंसपतितो राजा,
मूळ्हपुत्तो च पण्डितो।
अधनेन धनं पाप्य,
तिणंव मञ्‍ञते जनं॥
८२.
ब्रह्महापि नरो पुज्‍जो,
यस्सत्थि विपुलं धनं।
ससिनो तुल्यवंसोपि,
निद्धनो परिभूयते॥
८३.
पोत्थकट्ठा तु याविज्‍जा,
परहत्थगतं धनं।
किच्‍चकाले समुप्पन्‍ने,
न साविज्‍जा न तद्धनं॥
८४.
पादपानं भयं वाता,
पद्मानं सिसिरा भयं।
पब्बतानं वजीरम्हा,
साधूनं दुज्‍जना भयं॥
८५.
पञ्‍ञे नियुज्‍जमाने तु,
सन्ति रञ्‍ञो तयोगुणा।
यसो सग्गनिवासो च,
विपुलो च धनागमो॥
८६.
मूळ्हे नियुज्‍जमानेतु,
खत्तियस्सागुणा तयो।
अयसो चत्थनासो च,
नरके गमनं तथा॥
८७.
बहूमूळ्हसङ्घातेहि,
अञ्‍ञोञ्‍ञपसुवुत्तिभि।
पच्छाद्यन्ते गुणा सब्बे,
मेघेहिव दिवाकरो॥
८८.
यस्स खेत्तं नदीतीरे,
भरियापि परप्पिया।
पुत्तस्स विनयो नत्थि,
मच्‍चुरेव नसंसयो॥
८९.
असम्भाब्यं नवत्तब्बं,
पच्‍चक्खमपि दिस्सते।
सिला तरति पानीयं,
गीतं गायति वानरो॥
९०.
सुभिक्खं कसके निच्‍चं,
निच्‍चं सुख मरोगिके।
भरिया भत्तु पिया यस्स,
तस्स निच्‍चोस्सवं गहं॥
९१.
हेलस्स कम्मनासाय,
बुद्धिनासाय निद्धनं।
याचना माननासाय,
कुलनासाय भोजनं॥
९२.
सेवितब्बो महावक्खो,
फलच्छाया समन्वितो।
यदि देवा फलं नत्थि,
छाया केन निवारये॥
९३.
पठमे नज्‍जिता विज्‍जा,
दुतीये नज्‍जितं धनं।
ततीये नज्‍जितं पुञ्‍ञं,
चतुत्थे किंकरिस्सति॥
९४.
नदीकूलेच ये वक्खा,
परहत्थगतं धनं।
किच्‍चं थीगोचरं यस्स,
सब्बं तं विफलं भवे॥
९५.
कुदेसमासज्‍ज कुतोत्थसञ्‍चयो,
कुपुत्तमासज्‍ज कुतो जलञ्‍जली।
कुगेहिनिं पाप्य गहे कुतो सुखं,
कुसिस्समज्झापयतो कुतो यसो॥
९६.
कूपोदकं वटच्छाया,
सामा थीचिट्ठकालयं।
सीतकाले भवे उण्हं,
गिम्हकाले च सीतलं॥
९७.
विसं चङ्कमनं रत्तिं,
विसं रञ्‍ञोनुकुलता।
विसं थीपि अञ्‍ञासत्ता,
विसं ब्याधि अवेक्खितो॥
९८.
दुरधीता विसं विज्‍जा,
अजिण्णे भोजनं विसं।
विसं गोट्ठी दलिद्दस्स,
वुद्धस्स तरुणी विसं॥
९९.
पदोसे निहतो पन्थो,
पतिता निहता थियो।
अप्पबीजं हतं खेत्तं,
भच्‍चदोसा हतो पभू॥
१००.
हतमसोत्तियं सद्धं,
हतो यञ्‍ञो त्वदक्खिणो।
हता रूपवती वञ्झा,
हतं सेनमनायकं॥
१०१.
वेदवेदङ्ग तत्तञ्‍ञो,
जपहोमपरायनो।
आसीवादवचोयुत्तो,
एस राजपुरोहितो॥
१०२.
कुलसीलगुणोपेतो,
सब्बधम्मपरायनो।
पवीणो पेसनाद्यक्खो,
धम्माद्यक्खो विधीयते॥
१०३.
अयुब्बेदकताभ्यासो,
सब्बेसं पियदस्सनो।
अरियसीलगुणोपेतो,
एस वज्‍जो विधीयते॥
१०४.
सकिंदुत्त गहितत्थो,
लहुहत्थो जितक्खरो।
सब्बसत्थ समालोकी,
पकट्ठो नाम लेखको॥
१०५.
समत्तनीतिसत्तञ्‍ञो,
वाहने पूजितस्समो।
सूरवीरगुणोपेतो,
सेनाध्यक्खो विधीयते॥
१०६.
सुची वाक्यपटुप्पञ्‍ञो,
परचित्तोपलक्खको।
धीरो यथात्थ वादी च,
एस दूतो विधीयते॥
१०७.
पुत्तनत्त गुणोपेतो,
सत्थञ्‍ञो पिट्ठपाचको।
सूरो च कथिनोचेव,
सूपकारो स उच्‍चते॥
१०८.
इङ्गिता कारतत्तञ्‍ञो,
बलवा पियदस्सनो।
अप्पमादी सदा दक्खो,
पतिहारो स उच्‍चते॥
१०९.
यस्स नत्थि सयं पञ्‍ञा,
सत्थं तस्स करोति किं।
लोचनेहि विहीनस्स,
दप्पणो किंकरिस्सति॥
११०.
किंकरिस्सन्ति वत्तारो,
सोतं यत्थ नविज्‍जते।
नग्गकपणके देसे,
रजणो किंकरिस्सति॥