११ पकिण्णक-निद्देस

पकिण्णक-निद्देस
२५३.
कुमुदं को पबोधयि,
नाथो रविन्दु पण्डितो।
कमलं को कुमुदं को,
नरपं को पबोधयि॥
२५४.
चित्तेन निय्यति लोको,
चित्तेन परिकस्सति।
चित्तस्स एक-धम्मस्स,
सब्बेव वसमन्वगू॥
२५५.
समणो राजानुराजा,
सेनापति महा-मत्तो।
धम्मट्ठो पण्डितो दिस्वा,
पच्‍चक्खत्थं न कारिया॥
२५६.
दीपो नव-दिसं तेजो,
न हेट्ठा च तथा सकं।
पर-वज्‍जं विदू पस्से,
सक-वज्‍जंपि पस्सतु॥
२५७.
स-फलं पण्डितो लोके,
स-कारणं वचं भणे।
अ-कारणंफलं बालो,
इदं उभय-लक्खणं॥
२५८.
तस्स वाचाय जानेय्य,
कुटिलं बाल-पण्डितं।
वाचा-रूपं मित्तं करे,
वाचा-रूपं धुवं जहे॥
२५९.
दुच्‍चिन्तितस्स चिन्ता च,
दुब्भासितस्स भासना।
दुक्‍कम्मस्स कतञ्‍चाति,
एतं बालस्स लक्खणं॥
२६०.
सु-चिन्तितस्स चिन्ता च,
सु-भासितस्स भासना।
सु-कम्मस्स कतञ्‍चाति,
एतं धीरस्स लक्खणं॥
२६१.
अ-नयं नयति दुम्मेधो,
अ-धुरायं नि-युञ्‍जति।
दुन्‍नयो सेय्यसो होति,
सम्मा वुत्तो पकुप्पति।
विनयं सो न जानाति,
साधु तस्स अ-दस्सनं॥
२६२.
नयं नयति मेधावी,
अ-धुरायं न युञ्‍जति।
सु-नयो सेय्यसो होति,
सम्मा वुत्तो न कुप्पति।
विनयं सो पजानाति,
साधु तेन समागमो॥
२६३.
अ-नायका विनस्सन्ति,
नस्सन्ति बहु-नायका।
थी-नायका विनस्सन्ति,
नस्सन्ति सुसु-नायका॥
२६४.
जेट्ठो कम्मेसु नीचानं,
जानंजानंव आचरे।
अ-जानेवं करे जानं,
नीचो एति भयं पियं॥
२६५.
कम्मं दुज्‍जन-सारुप्पं,
दुधा सुजन-सारुप्पं।
दुज्‍जनं तेसु दुक्‍कम्मे,
सु-कम्मे सुजनं इच्छे॥
२६६.
पण्डितो वेरी बालो च,
दुज्‍जयो बाल-वेरितो।
पण्डितं-वेरी पमादेन,
न तं जयो हि सब्बदा॥
२६७.
गुय्हस्स हि गुय्हमेव साधु,
न हि गुय्हस्स पसत्थमावि-कम्मं।
अ-निप्फन्‍नताय सहेय्य धीरो,
निप्फन्‍नत्थोव यथा-सुखं भणेय्य॥
२६८.
गुय्हमत्थं न विवरेय्य,
रक्खेय्य नं यथा निधिं।
न ही पातुकतो साधु,
गुय्हो अत्थो पजानता॥
२६९.
थिया गुय्हं न संसेय्य,
अ-मित्तस्स च पण्डितो।
यो चामिसेन संहीरो,
हदय-त्थेनो च यो नरो॥
२७०.
विविच्‍च भासेय्य दिवा रहस्सं,
रत्तिं गिरं नाति-वेलं पमुञ्‍चे।
उपस्सुतिका हि सुणन्ति मन्तं,
तस्मा हि मन्तो खिप्पमुपेति भेदं॥
२७१.
न पकासति गुय्हं यो,
सो गुय्हं पटिगुय्हति।
भयेसु न जहे किच्‍चे,
सु-मित्तोनुचरो भवे॥
२७२.
करोति दुक्‍करं साधुं,
उजुं खमति दुक्खमं।
दुद्ददं सामं ददाति,
यो सु-मित्तो हवे भवे॥
२७३.
पिय-वाचा सदा मित्तो,
पिय-वत्थुं न याचना।
इच्छागतेन दानेन,
सु-दळ्हो सु-प्पियो हवे।
तदङ्गतो च हीनेन,
अ-प्पियो भिज्‍जनो भवे॥
२७४.
देहीति याचने हिरी,
सिरी च काय-देवता।
पलायन्ति सिरिच्छितो,
न याचे पर-सन्तकं॥
२७५.
स्वानो लद्धान निम्मंसं,
अट्ठिं तुट्ठो पमोदति।
सकन्तिकं मिगं सीहो,
हित्वा हत्थिंनुधावति॥
२७६.
एवं छन्दानुरूपेन,
जनो आसीसते फलं।
महा छन्दा महन्तंव,
हीनंव हीन-छन्दका॥
२७७.
नाना-छन्दा महाराज,
एकागारे वसामसे।
अहं गाम-वरं इच्छे,
ब्राह्मणी च गवं सतं॥
२७८.
पुत्तो च आजञ्‍ञ-रथं,
कञ्‍ञा च मणि-कुण्डलं।
या चेसा पुण्णका जम्मी,
उजुक्खलंभि-कङ्खति॥
२७९.
ठानं मित्ते धने कम्मे,
सतुस्साहे सु-लब्भितं।
तं दळ्हं दुक्‍करं करे,
पञ्‍ञा-सति-समाधिना॥
२८०.
भेसज्‍जे विहिते सुद्ध,
बुद्धादि-रतनत्तये।
पसादमाचरे निच्‍चं,
सज्‍जने स-गुणेपि च॥
२८१.
राजा रट्ठेन धातुसो,
बालो पापेहि दुम्मनो,
अलङ्कारेन इत्थीपि,
कामेहि च न तप्पति॥
२८२.
अप्पिच्छो च धुतङ्गेन,
आरद्धो वीरियेन हि।
विसारदो परिसाय,
परिच्‍चागेन दायको।
सवनेन सु-धम्मंपि,
न तप्पतिव पण्डितो॥
२८३.
जेट्ठस्स सितं हसितं,
मज्झस्स मधुरस्सरं।
लोके अंस-सिरो-कम्पं,
जम्मस्स अप-हस्सितं।
एतेसं अति-हस्सितं,
हासो होति यथाक्‍कमं॥
२८४.
नत्थि दुट्ठे नयो अत्थि,
न धम्मो न सु-भासितं।
निक्‍कमं दुट्ठे युञ्‍जेय्य,
सो हि सब्भिं न रञ्‍जति॥
२८५.
दुल्‍लभं पकतिं वाचं,
दुल्‍लभो खेमको सुतो।
दुल्‍लभा सदिसी जाया,
दुल्‍लभो स-जनो पियो॥
२८६.
धजो रथस्स पञ्‍ञाणं,
धूमो पञ्‍ञाणमग्गिनो।
राजा रट्ठस्स पञ्‍ञाणं,
भत्ता पञ्‍ञाणमित्थिया॥
२८७.
दुन्‍नारिया कुलं सुद्धं,
पुत्तो नस्सति लालना।
समिद्धि अ-नया बन्धु,
पवासा मदना हिरी॥
२८८.
माता पिता च पुत्तानं,
नोवादे बहु-सासन्‍नं।
पण्डिता मातरो अप्पं,
वदेय्युं वज्‍ज-दीपनं॥
२८९.
लाळये पञ्छ-वस्सानि,
दस-वस्सानि ताळये।
पत्ते तु सोळसे वस्से,
पुत्तं मित्तंवदाचरे॥
२९०.
लालने धीतरं दोसा,
पालने बहवो गुणा।
धीतुया किरियं निच्‍चं,
पस्सन्तु सुट्ठु मातरो॥
इति पकिण्णक-निद्देसो नाम
सत्तमा परिच्छेदो।