०९ साधुजन-निद्देस

साधुजन-निद्देस
२१२.
काय-कम्मं सुचि तेसं,
वाचा-कम्मं अनाविलं।
मनो-कम्मं सुचि-सुद्धं,
तादिसा सुजना नरा॥
२१३.
सेट्ठ-वित्तं सुतं पञ्‍ञा,
सद्धनं सत्तधा होत्ति।
सद्धा सीलं सुतं चागो,
पञ्‍ञा चेव हिरोत्तप्पं॥
२१४.
सद्धम्मापि च सत्तेव,
सद्धा हिरी च ओत्तप्पं।
बाहुस्सच्‍चं धिरो चेव,
सति पञ्‍ञा च इच्‍चेवं॥
२१५.
हिरी-ओत्तप्प-सम्पन्‍ना ,
सुक्त्क-धम्म-समाहिता।
सन्तो सप्पुरिसा लोके,
देव-धम्माति वुच्‍चरे॥
२१६.
सद्धो हिरिमा ओत्तप्पी,
वीरो पञ्‍ञो स-गारवो।
भब्बो आपज्‍जितुं बुद्धिं,
विरूळ्हिञ्‍च विपुल्‍लतं॥
२१७.
यो वे कतञ्‍ञू कत-वेदि धीरो,
कल्याण-मित्तो दळ्हअ-भत्तो च होति।
दुक्खित्तस्स सक्‍कच्‍चं करोति किच्‍चं,
तथाविधं सप्पुरिसं वदन्ति॥
२१८.
माता-पेत्ति-भरं जन्तुं,
कुले जेट्ठापचायिनं।
सण्हं सखिल-सम्भासं,
पेसुणेयप्पहायिनं॥
२१९.
मच्छेर-विनये युत्तं,
सच्‍चं कोधाभितुं नरं।
तं वे देवा तावतिंसा,
आहु सप्पुरिसो इति॥
२२०.
अ-प्पमादेन मघवा,
देवानं सेट्ठतं गतो।
अ-प्पमादं पसंसन्ति,
पमादो गरहितो सदा॥
२२१.
दानं सीलं परिच्‍चागं,
आज्‍जवं मद्दवं तपं।
अ-कोधं अ-विहिंसञ्‍च,
खन्तीच अ-विरोधनं॥
२२२.
इच्‍चेते कुसले धम्मे,
ठिते पस्सामि अत्तनि।
ततो मे जायते पीति,
सोमनस्सञ्‍चनप्पकं॥
२२३.
ननु तेयेव सन्ता नो,
सागरा न कुलाचला।
मनंपि मरियादं ये,
संवट्टेपि जहन्ति नो॥
२२४.
न पुप्फ-गन्धो पटिवातमेति,
न चन्दनं तग्गर मल्‍लिका वा।
सतञ्‍च गन्धो पटिवातमेति,
सब्बा दिसा सप्पुरिसो पवायति॥
२२५.
तेपि लोक-हिता सत्ता,
सूरियो चन्दिमा अपि।
अत्थं पस्स गमिस्सन्ति,
नियमो केन लङ्घते॥
२२६.
सत्था देव-मनुस्सानं,
वसी सोपि मुनिस्सरो।
गतोव निब्बुतिं सब्बे,
सङ्खारा न हि सस्सता॥
२२७.
करेय्य कुसलं सब्बं,
सिवं निब्बानमावहं।
सरेय्यअ अ-निच्‍चं खन्धं,
निब्बिदा-ञाण-गोचरं॥
२२८.
यातानुयायी च भवाहि माणव,
अल्‍लञ्‍च पाणिं परिवज्‍जयस्सु।
मा चस्सु मित्तेसु कदाचि दुब्भि,
मा च वसं अ-सतीनं गच्छ॥
२२९.
अ-सन्धवं नापि च दिट्ठ-पुब्बं,
यो आसनेनापि निमन्तयेय्य।
तस्सेव अत्थं पुरिसो करेय्य,
यातानुयायीतितमाहुपण्डिता॥
२३०.
यस्सेकरत्तिपि घरे वसेय्य,
यत्थन्‍न-पानं पुरिसो लभेय्य।
न तस्स पापं मनसापि चिन्तेय्य,
अ-दुब्भ-पाणि दहते मित्त-दुब्भो॥

ततीय साधुनर

२३१.
यस्स रुक्खस्स छायाय,
निसीदेय्य सयेय्य वा।
न तस्स साखं भञ्‍जेय्य,
मित्त-दुब्भो हि पापको॥

चतुत्थ साधुनर

२३२.
पुण्णंपि चे मं पथविं धनेन,
दज्‍जित्थिया पुरिसो सम्मताय।
सद्धा खणं अतिमञ्‍ञेय्य तंपि,
तासं वसं अ-सतीनं न गच्छे॥
२३३.
एवं खो यातं अनुयायी होति,
अल्‍लञ्‍च पाणिं दहते पुनेवं।
अ-सती च सा सो पन मित्तं-दुब्भो,
सो धम्मिको होहि जहस्सु अ-धम्मं॥