११ पकिण्णककण्ड

पकिण्णककण्ड
३१६.
कुलसीलगुणोपेतो , सब्बधम्मपरायणो।
पवीणो पेसनाज्झक्खो, धम्मज्झक्खो विधीयते॥
३१७.
वेदवेदङ्गतत्वञ्ञो, जप्पहोमपरायणो।
आसीवादवचोयुत्तो, एस राजपुरोहितो॥
कप्पो ब्याकरणं जोति – सत्थं सिक्खा निरुत्ति च।
छन्दोविचिति चेतानि, वेदङ्गानि वदन्ति छ॥
३१८.
सकिं वुत्तगहितत्तो, लहुहत्थो जितक्खरो।
सब्बसत्थसमालोकी, पकट्ठो नाम लेखको॥
३१९.
समत्तनीतिसत्थञ्ञो , वाहने पूरितस्समो।
सूरवीरगुणोपेतो, सेनाझक्खो विधीयते॥
३२०.
सुधी वाक्यपटु, पञ्ञो, परचित्तोपलक्खणो।
धीरो यथात्थवादी च, एस दूतो विधीयते॥
३२१.
पुत्तनत्तगुणोपेतो, सत्थञ्ञो रसपाचको।
सूरो च कथिनो चेव, सूपकारो स वुच्चते॥
३२२.
इङ्गिताकारतत्तञ्ञो, बलवापियदस्सनो।
अप्पमादी सदा दक्खो, पतीहारो स उच्चते॥
३२३.
इत्थिमिस्से कुतो सीलं, मंसभक्खे कुतो दया।
सुरापाने कुतो सच्चं, महालोभे कुतो लज्जा।
महातन्दे कुतो सिप्पं, महाकोधे कुतो धनं॥
३२४.
सुरायोगो वेलालो च, समज्जचरणङ्गतो।
खिड्डा धुत्तो पापमित्तो, अलसो भोगनासका॥
३२५.
जीवन्तापि मता पञ्च, ब्यासेन परिकित्तिता।
दुक्खितो ब्याधिति मूळ्हो, इणवा निच्चसेवको॥
३२६.
निद्दालुको पमादो च, सुखितो रोगवालसो।
कामुको कम्मारामो च, सत्तेते सत्थवज्जिता॥
३२७.
गोणाहि सब्बगिहीनं, पोसका भोगदायको।
तस्मा हि मातापितूव, मानये सक्करेय्य च॥
३२८.
यथा माता पिता भाता, अञ्ञेवापि च ञातका।
गावो नो परमा मित्ता, यासु जायन्ति ओसधा॥
३२९.
अन्नदा बलदा चेता, वण्णदा सुखदा तथा।
एतमत्थवसं ञत्वा, नासु गावो हनिंसु ते॥
३३०.
ये च खादन्ति गोमंसं, मातुमंसंव खादरे।
मतेसु तेसु गिज्झानं, ददे सोते च वाहये॥
३३१.
द्विगुणो थीनमाहारो, बुद्धिचापि चतुग्गुणो।
छग्गुणो होति वायामो, कामोत्वट्ठगुणो भवे॥
३३२.
न लोके सोभते मूळ्हो, केवलत्तपसंसको।
अपि सम्पिहिते कूपे, कतविज्जो पकासते॥
३३३.
कोसज्जं भयतो दिस्वा, वीरियारम्भञ्च खेमतो।
आरद्धवीरिया होथ, एसा बुद्धानुसासनी॥
३३४.
विवादं भयतो दिस्वा, अविवादञ्च खेमतो।
समग्गा सखिला होथ, एसा बुद्धानुसासनी॥
३३५.
पमादं भयतो दिस्वा, अप्पमादञ्च खेमतो।
भावेथट्ठङ्गिकं मग्गं, एसा बुद्धानुसासनी॥
३३६.
गरहा च पसंसा च, अनिच्चा तावकालिका।
अप्पकाचेकदेसाव, न ता इक्खेय्य पण्डितो।
धम्माधम्मंव इक्खेय्य, अत्थानत्थं हिताहितं॥