इत्थिकण्ड
२९५.
आसा लोकित्थियो नाम, वेला तासं न विज्जति।
सारत्ता च पगब्भा च, सिखी सब्बघसो यथा।
तस्मा तायो हित्वान, ब्रूहेय्य विवेकं सुधी॥
आसा लोकित्थियो नाम, वेला तासं न विज्जति।
सारत्था च पगब्भा च, सिखी सब्बघसो यथा।
ता हित्वा पब्बजिस्सामि, विवेकमनुब्रूहयं॥
२९६.
लोके हि अङ्गना नाम, कोधना मित्तभेदिका।
पिसुका अकतञ्ञू च दूरतो परिवज्जये॥
२९७.
यथा नदी च पन्थो च, पानागारं सभा पपा।
एवं लोकित्थियो नाम, नासं कुज्झन्ति पण्डिता॥
२९८.
सब्बा नदी वङ्कगती, सब्बे कट्ठमया वना।
सब्बित्थियो करे पापं, लभमाने निवातके॥
२९९.
घटकुम्भसमा नारी, तत्थङ्गारसमो पुमा।
तस्मा घतञ्च अग्गिञ्च, नेकत्र ठपये बुधो॥
३००.
इत्थीनञ्च धनं रूपं, पुरिसानं विज्जा धनं।
भिक्खूनञ्च धनं सीलं, राजानञ्च धनं बलं॥
३०१.
पञ्चारत्या सुगन्धब्बा, सत्तारत्या धनुग्गहा।
एकमासा सुभरिया, अड्ढमासा सिस्सा मला॥
३०२.
जिण्णे अन्नं पसंसेय्य, दारञ्च गतयोब्बने।
रणपुनागते सूरं, सस्सञ्च गेहमागते॥
३०३.
द्वितिपति नारी चेव, विहारद्विति भिक्खु च।
सकुणो द्वितिपातो च, कतमायाबहुतरा॥
३०४.
रत्ति विना न चन्दिमा, वीचिविना च सागरो।
हंसविना पोक्खरणी, पतिविना कञ्ञा सोभे॥
३०५.
असन्तुट्ठा यती नट्ठा, सन्तुट्ठापि च पत्थि वा।
सलज्जा गणिका नट्ठा, निल्लज्जा च कुलित्थियो॥
३०६.
चोरीनं बहुबुद्धीनं, यासु सच्चं सुदुल्लभं।
थीनं भावो दुराजानो, मच्छस्सेवो’दके गतं॥
३०७.
अनला मुदुसम्भासा, दुप्पूरा ता नदीसमा।
सीदन्ति नं विदित्वान, आरका परिवज्जये॥
३०८.
आवट्टनी महामाया, ब्रह्मचरियविकोपना।
सीदन्ति नं विदित्वान, आरका परिवज्जये॥
३०९.
इत्थीपि हि एकच्चिया, सेय्या पोस जनाधिप।
मेधाविनी सीलवती, सस्सुदेवा पतिब्बता।
३१०.
तस्सा यो जायति पोसो,
सूरो होस दिसम्पति।
तादिसा सुभगिया पुत्तो,
रज्जम्पि अनुसासति॥
३११.
सल्लपे असिहत्थेन, पिसाचेनापि सल्लपे।
आसीविसम्पि आसीदे, येन दट्ठो न जीवति।
न त्वेव एको एकाय, मातुगामेन सल्लपे॥
३१२.
न हि सब्बेसु ठानेसु, पुरिसो होति पण्डितो।
इत्थीपि पण्डिता होति, तत्थ तत्थ विचक्खणा॥
३१३.
न हि सब्बेसु ठानेसु, पुरिसो होति पण्डितो।
इत्थीपि पण्डिता होति, लहुं अत्थविचिन्तिका॥
३१४.
कूपोदकं वटच्छाया, सामाथी इट्ठकालयं।
सीतकाले भवे उण्हं, उण्हकाले च सीतलं॥
३१५.
इत्थियो एकच्चियापि, सेय्या वुत्ताव मुनिना।
भण्डानं उत्तमा इत्थी, अग्गूपट्ठायिका इति॥