०५ राजकण्ड

राजकण्ड
२५१.
महाजनं यो रञ्‍जेति, चतूहिपि वत्थूहि वा।
राजाति वुच्‍चते लोके, इति सल्‍लक्खये विद्वा॥
२५२.
दानञ्‍च अत्थचरिया, पियवाचा अत्तसमं।
सङ्गहा चतुरो इमे, मुनिन्देन पकासिता॥
दानम्पि अत्थचरियतञ्‍च, पियवादितञ्‍च समानत्ततञ्‍च।
करियचरियसुसङ्गहं बहूनं, अनवमतेन गुणेन याति सग्गं।
दानञ्‍च पेय्यवज्‍जञ्‍च, अत्थचरिया च या इध।
समानत्तता च धम्मेसु, तत्थ तत्थ यथारहं।
एते खो सङ्गहा लोके, रथस्साणीव यायतो॥
२५३.
दानं सीलं परिच्‍चागं, अज्‍जवं मद्दवं तपं।
अक्‍कोधं अविहिंसञ्‍च, खन्ती च अविरोधनं।
दसेते धम्मे राजानो, अप्पमत्तेन धारय्युं॥
२५४.
एकयामं सये राजा, द्विया मञ्‍ञेव पण्डितो।
घरावासो तियामोव, चतुयामो तु याचको॥
२५५.
अपुत्तकं घरं सुञ्‍ञं, रट्ठं सुञ्‍ञं अराजकं।
असिप्पस्स मुखं सुञ्‍ञं, सब्बसुञ्‍ञं दलिद्दत्तं॥
२५६.
धनमिच्छे वाणिजेय्य, विज्‍जमिच्छे भजे सुतं।
पुत्तमिच्छे तरुणित्थिं, राजामच्‍चं इच्छागते॥
२५७.
पक्खीनं बलमाकासो, मच्छानमुदकं बलं।
दुब्बलस्स बलं राजा, कुमारानं रुदं बलं॥
२५८.
खमा जागरियुट्ठानं, संविभागो दयिक्खणा।
नायकस्स गुणा एते, इच्छितब्बा सतं सदा॥
२५९.
सकिं वदन्ति राजानो, सकिं समणब्राह्मणा।
सकिं सप्पुरिसा लोके, एस धम्मो सनन्तनो॥
२६०.
अलसो गीहि कामभोगी न साधु,
असञ्‍ञतो पब्बजितो न साधु।
राजा न साधु अनिसम्मकारी,
यो पण्डितो कोधनो तं न साधु॥
२६१.
आयं खयं सयं जञ्‍ञा, कताकतं सयं जञ्‍ञा।
निग्गहे निग्गहारहं, पग्गहे पग्गहारहं॥
२६२.
माता पुत्तकतं पापं, सिस्सकतं गुरु तथा।
राजा रट्ठकतं पापं, राजकतं पुरोहितो॥
२६३.
अक्‍कोधेन जिने कोधं, असाधुं साधुना जिने।
जिने कदरियं दानेन, सच्‍चेनालिकवादिनं॥
२६४.
अदन्तदमनं दानं, दानं सब्बत्थसाधकं।
दानेन पियवाचाय, उन्‍नमन्ति नमन्ति च॥
अदन्तदमनं दानं, अदानं दन्तदूसकं।
दानेन पियवाचाय, उन्‍नमन्ति नमन्ति च॥
२६५.
दानं सिनेहभेसज्‍जं, मच्छेरं दोसनोसधं।
दानं यसस्सीभेसज्‍जं, मच्छेरं कपणोसधं॥
२६६.
न रञ्‍ञा समकं भुञ्‍जे, कामभोगं कुदाचनं।
आकप्पं रसभुत्तं वा, मालागन्धविलेपनं।
वत्थसब्बमलङ्कारं, न रञ्‍ञा सदिसं करे॥
२६७.
न मे राजा सखा होति, न राजा होति समको।
एसो सामिको मय्हन्ति, चित्ते निट्ठं सण्ठापये॥
२६८.
नातिदूरे भजे रञ्‍ञो, नच्‍चासन्‍ने पवातके।
उजुके नातिनिन्‍ने च, न भजे उच्‍चमासने।
छ दोसे वज्‍जे सेवको, अग्गीव संयतो तिट्ठे॥
न पच्छतो न पुरतो, नापि आसन्‍नदूरतो।
न कच्छे नोपि पटिवाते, न चापि ओणतुण्णते।
इमे दोसे विवज्‍जेत्वा, एकमन्तं ठिता अहु –
२६९.
जप्पेन मन्तेन सुभासितेन,
अनुप्पदानेन पवेणिया वा।
यथा यथा यत्थ लभेथ अत्थं,
तथा तथा तत्थ परक्‍कमेय्य॥
२७०.
कस्सको वाणिजो मच्‍चो, समणो सुतसील वा।
तेसु विपुलजातेसु, रट्ठम्पि विपुलं सिया॥
२७१.
तेसु दुब्बलजातेसु, रट्ठम्पि दुब्बलं सिया।
तस्मा सरट्ठं विपुलं, धारये रट्ठभारवा॥
२७२.
महारुक्खस्स फलिनो, आमं छिन्दति यो फलं।
रसञ्‍चस्स न जानाति, बीजञ्‍चस्स विनस्सति॥
२७३.
महारुक्खूपमं रट्ठं, अधम्मेन पसासति।
रसञ्‍चस्स न जानाति, रट्ठञ्‍चस्स विनस्सति॥
२७४.
महारुक्खस्स फलिनो, पक्‍कं छिन्दति यो फलं।
रसञ्‍चस्स विजानाति, बीजञ्‍जस्स न नस्सति॥
२७५.
महारुक्खूपमं रट्ठं, धम्मेन यो पसासति।
रसञ्‍चस्स विजानाति, रट्ठञ्‍चस्स न नस्सति॥