बालदुज्जनकण्ड
२०६.
कायदुच्चरितादीहि , सम्पन्नो पापमानुजो।
बालोति लोकनाथेन, कित्तितो धम्मसामिना॥
२०७.
दुचिन्तितचिन्ती चेव, दुब्भासितभासीपि च।
दुक्कटकम्मकारी च, पापको बालमानुजो॥
२०८.
अतिपियो न कातब्बो, खलो कोतुहलं करो।
सिरसा वहमानोपि, अड्ढपूरो घटो यथा॥
२०९.
सप्पो दुट्ठो खलो दुट्ठो, सप्पा दुट्ठतरो खलो।
मन्तोसधेहि तं सप्पं, खलं केनुपसम्मति॥
२१०.
यो बालो मञ्ञति बाल्यं, पण्डितो वापि तेनसो।
बालो च पण्डितमानी, स वे बालोति वुच्चति॥
२११.
मधूव मञ्ञति बालो, याव पापं न पच्चति।
यदा च पच्चति पापं, अथ दुक्खं निगच्छति॥
२१२.
न साधु बलवा बालो, साहसा विन्दते धनं।
कायस्स भेदा दुप्पञ्ञो, निरयं सोपपज्जति॥
२१३.
घरे दुट्ठो मूसिको च, वने दुट्ठो च वानरो।
सकुणे च दुट्ठो काको, नरेदुट्ठो च ब्राह्मणो॥
२१४.
दीघा जागरतो रत्ति, दीघं सन्तस्स योजनं।
दीघो बालानसंसारो, सद्धम्मं अविजानतं॥
२१५.
तिलमत्तं परेसञ्च, अप्पदोसञ्च पस्सति।
नाळिकेरम्पि सदोसं, खलजातो न पस्सति॥
२१६.
नत्तदोसं परे जञ्ञा, जञ्ञा दोसं परस्सतु।
गुय्हो कुम्माव अङ्गानि, परदोसञ्च लक्खये॥
२१७.
लुद्धं अत्थेन गण्हेय्य, थद्धं अञ्जलिकम्मुना।
छन्दानुवत्तिया मूळ्हं, यथाभूतेन पण्डितं॥
२१८.
यथा उदुम्बरपक्का, बहि रत्तका एव च।
अन्तोकिमिल सम्पुण्णा, एवं दुज्जनहदया॥
२१९.
यावजीवम्पि चे बालो, पण्डितं पयिरुपासति।
न सो धम्मं विजानाति, दब्बी सूपरसं यथा॥
२२०.
चरञ्चे नाधिगच्छेय्य, सेय्यं सदिसमत्तनो।
एकचरियं दळ्हं कयिरा, नत्थि बाले सहायता॥
२२१.
अजातमतमूळ्हानं , वरमादयो न चन्तिमो।
सकिं दुक्खकरावाद-योन्तिमो तु पदे पदे॥
२२२.
दुज्जनेन समं वेरं, सख्यञ्चापि न कारये।
उण्हो दहति चङ्गारो, सीतो कण्हायते करं॥
२२३.
दुज्जनो पियवादी च, नेतं विस्सासकारणं।
मधु तिट्ठति जिव्हग्गे, हदये हलाहलं विसं॥
२२४.
दुज्जनो परिहातब्बो, विज्जायालङ्कतोपि च।
मणिना भूसितो सप्पो, किमेसो न भयङ्करो॥
२२५.
नाळिकेरसमाकारा, दिस्सन्तेपि हि सज्जना।
अञ्ञे बदरिकाकारा, बहिरेव मनोहरा॥
यथापि पन सपक्का, बहि कण्टकमेव च।
अन्तो अमतसम्पुण्णा, एवं सुजनहदया॥
यथा उदुम्बरपक्का, बहि रत्तकमेव च।
एवं किमिलसम्पुणा, एवं दुज्जनहदया॥
२२६.
दोसभीतो अनारम्भो, तं का पुरिसलक्खणं।
कोह्यजिण्णभया ननु, भोजनं परिहीयते॥
२२७.
पयोपानं भुजङ्गानं, केवलं विसवड्ढनं।
उपदेसो हि मूळ्हानं, पकोपाय न सन्तिया॥
२२८.
न ठातब्बं न गन्तब्बं, दुज्जनेन समं क्वचि।
दुज्जनो हि दुक्खं देति, न सो सुखं कदाचिपि॥
२२९.
अबद्धा तत्थ बज्झन्ति, यत्थ बाला पभासरे।
बद्धापि तत्थ मुच्चन्ति, यत्थ धीरा पभासरे॥
२३०.
परित्तं दारुमारुय्ह, यथा सीदे महण्णवे।
एवं कुसितमागम्म, साधु जीविपि सीदति।
तस्मा तं परिवज्जेय्य, कुसीतं हीनवीरियं॥
२३१.
सद्धासीलादिसम्पन्नो , सुमित्तो साधुमानुसो।
तादिसं मित्तं सेवेय्य, वुद्धिकामो विचक्खणो॥
२३२.
दानादिगुणसेट्ठेहि, मिदितब्बो मित्तो हि खो।
तादिसं अवङ्केनेव, मनसा भजेय्य सुधी॥
३३३.
हितक्करो परो बन्धु, बन्धुपि अहितो परो।
अहितो देहजो ब्याधि, हितं अरञ्ञमोसधं॥
२३४.
परोक्खे किच्चहन्तारं, पच्चक्खे पियवादिनं।
वज्जये तादिसं मित्तं, विसकुम्भं पयोमुखं॥
१३५.
धनहीने चजे मित्तो, पुत्तदारा सहोदरा।
धनवन्तेव सेवन्ति, धनं लोके महासखा॥
२३६.
जानिया पेसने भच्चे, बन्धवे ब्यसनागमे।
मित्तञ्च आपदिकाले, भरियञ्च विभवक्खये॥
२३७.
उस्सवे ब्यसने चेव, दुब्भिक्खे सत्तुविग्गहे।
राजद्वारे सुसाने च, यो तिट्ठति सो बन्धवा॥
२३८.
न २ विस्ससे अमित्तस्स, मित्तञ्चापि न विस्ससे।
कदाचि कुपिते मित्ते, सब्बदोसं पकासति॥
२३९.
माता मित्तं पिता चेति, सभावा तं तयं हितं।
कम्मकरणतो चञ्ञे, भवन्ति हितबुद्धियो॥
२४०.
आपदासु मित्तं जञ्ञा, युद्धे सूरं इणे सुचिं।
भरियं खीणेसु वित्तेसु, ब्यसनेसु च बन्धवं॥
२४१.
सकिं दुट्ठञ्च यो मित्तं, पुन सन्धातुमिच्छति।
स मच्चुमुपगण्हाति, गब्भं अस्सतरी यथा॥
२४२.
इणसेसो अग्गिसेसो, रोगसेसो तथेव च।
पुनप्पुनं विवड्ढन्ति, तस्मा सेसं न कारये॥
२४३.
पदुमंव मुखं यस्स, वाचा चन्दनसीतला।
तादिसं नो पसेवेय्य, हदये तु हलाहलं॥
२४४.
न सेवे फरुसं सामिं, न च सेवेय्य मच्छरिं।
ततो अपग्गण्ह सामिं, नेव निग्गहितं ततो॥
२४५.
कुदेसञ्च कुमित्तञ्च, कुकुलञ्च कुबन्धवं।
कुदारञ्च कुदासञ्च, दूरतो परिवज्जये॥
२४६.
सीतवाचो बहुमित्तो, फरुसो अप्पमित्तको।
उपमा एत्थ ञातब्बा, सूरियचन्दराजूनं॥
२४७.
अहिता पटिसेधो च, हितेसु च पयोजनं।
ब्यसने अपरिच्चागो, इतिदं मित्तलक्खणं॥
२४८.
पियो गरु भावनीयो, वत्ता च वचनक्खमो।
गम्भीरञ्च कथं कत्ता, नो चट्ठाने नियोजको।
तादिसं मित्तं सेवेय्य, भूतिकामो विचक्खणो॥
पियो गरु भाव नीयो, वत्ता च वचनक्खमो।
गम्भिरञ्च कथं कत्ता, नो चट्ठाने नियोजको॥
यम्हि एतानि ठानानि, संविज्जन्तिध पुग्गले।
सो मित्तो मित्तकामेन, अत्थकामानुकम्पतो।
अपि नासियमानेन, भजितब्बो तथाविधो॥
२४९.
ओरसं कतसम्बन्धं, तथा वंसक्कमागतं।
रक्खको ब्यसनेहि, मित्तं ञेय्यं चतुब्बिधं॥
२५०.
पियो गरु भावनियो, वत्ता च वचनक्खमो।
गम्भिरञ्च कथं कत्ता, न चट्ठाने नियोजको।
तं मित्तं मित्तकामेन, यावजीवम्पि सेवियं॥
पियो गरु भावनीयो, वत्ता च वचनक्खमो।
गम्भिरञ्च कथं कत्ता, नो चट्ठाने नियोजको।
तादिसं मित्तं सेवेय्य, भूतिकामो विचक्खणो॥