इत्थिकथा
१९८.
नमातरा धीतुया वापि,
भगीनिया विचक्खणो।
नविवित्तासने मन्ते,
नारी मायाविनीननु॥
१९९.
विज्जुतानञ्च लोलत्तं,
सत्थानञ्चतितिक्खणं।
सीघतं वायुतेजानं,
अनुकुब्बन्ति नारियो॥
२००.
द्विगुणो थीन माहारो,
बुद्धिचापि चतुग्गुणो।
छगुणो होति वायामो,
कामोत्व ट्ठ गुणोभवे॥
२०१.
एकमेकायइत्थीया,
अट्ठट्ठपतिनो सियुं।
सूराच बलवन्तोच,
सब्बाकामरसाहरा।
करेय्य नवमे छन्दं,
उन्नत्ता हि नपूरति॥
२०२.
लपन्ति सद्धिमञ्ञेन,
पस्सन्तञ्ञं सविब्भमा।
चित्तकं चिन्तयन्तञ्ञं,
नारीनंनाम को पियो॥
२०३.
जिव्हासहस्सिको यो हि,
जीवे वस्ससतं नरो।
तेन निकम्मुनो वुत्तो,
थीदोसो किंखयंगतो॥
२०४.
अग्गि आपो थियो मुळ्हो,
सप्पो राजकुलानिच।
पयतनापगन्तब्बो,
मच्चुपाणहरानिति॥
२०५.
इत्थीनं दुज्जना नञ्च,
विसासोनोपपज्जते।
वीसस्स सिङ्गिनो रोग,
नदीराजकुलस्सच॥
२०६.
सत्थं सुनिच्छितमतीपि विचिन्तनीयं,
स्वाराधितोप्य वनिपो परिसङ्कनीयो।
हत्थङ्गतापि युवतीपरिरक्खनीया,
सत्थावनीपयुवतीसु कुतोवसित्थं॥
२०७.
अयुत्तकम्मारद्धनं विरोधो,
सङ्घस्स युद्धञ्च महाबलेहि।
विस्सासकम्मं पमादासु निच्चं,
द्वारानिमच्चुस्स वदन्ति पञ्ञा॥
२०८.
वातं जालेन नरो परामसे,
ओसिञ्चे सागरं एकपाणिना।
सकेनतालेन जनेय्य घोसं,
यो सब्बभावं पमदासु ओसजे॥
२०९.
इत्थीपि हि एकच्चिया,
सेय्या वुत्ताव मुनिना।
भण्डान मुत्तमं इत्थी,
अग्गुपट्ठायिकातिच॥
२१०.
यो नं भरति सब्बदा,
निच्चं आतापि उस्सुको।
सब्बकामहरं पोसं,
भत्तारं नातिमञ्ञति॥
२११.
नाचापि सोत्थि भत्तारं,
इस्साचारेन रोसये।
भत्तुच गरुनोसब्बे,
पटिपूजेति पण्डितो॥
२१२.
उट्ठायिका अनालासा,
सङ्गहितपरिज्जना।
भत्तु मनापं चरति,
भत्तकं अनुरक्खति॥
२१३.
एवं वत्तति यानारी,
भत्तुछन्दवसानुगा।
मनापानाम तेदेवा,
यत्थ सा उपपज्जति॥
२१४.
कोकिलानं सरो रूपं,
नारीरूपं पतिब्बतं।
विज्जा रूप मरूपानं,
खमा रूपं तपस्सीनं॥
२१५.
आनेय कुलजं पञ्ञो,
विरूपमपि कञ्ञकं।
हीनायपि सुरूपाय,
विवाहंसदिसं करे॥
२१६.
विसम्हामतमादेय्य ,
अमज्जम्हापिकञ्चनं।
निचम्हाप्युत्तमाविज्जा,
रतनित्थीपिदुकुला॥
२१७.
बालित्थी मक्खिकातुण्डं,
इसीनञ्च कमण्डलुं।
सेतम्बु फलं तम्बुलं,
नोच्छिट्ठमुपजायते॥
२१८.
बालक्को पण्णधूमोच,
वुद्धित्थी पल्ललोदकं।
आयुक्खयकरं निच्चं,
रत्तोच दधिभोजनं॥
२१९.
थियो सेवेय्य नच्चन्तं,
सादुं भुञ्जेय्यनाहितं।
पूजये मानये वुद्धे,
गुरुं मायाय नोभजे॥
२२०.
आचारो कुल माख्याति,
देस माख्याति भासितं।
सम्भवो पेम माख्याति,
देह माख्यातिभोजनं॥
२२१.
देहीतिवचनाद्वारा ,
देहट्ठापञ्चदेवता।
सज्ज नियन्ति धी कित्ति,
हिरी सिरी मतीपिच॥
२२२.
देहीतिवचनं दुक्खं,
नत्थीतिवचनं तथा।
वाक्यंदेहीतिनत्थीति,
माभवेय्य भवेभवे॥
२२३.
बोधयन्ति नयाचन्ति,
देहीति पच्छिमाजना।
पस्स वत्थुमदानस्स,
माभवतूति ईदिसो॥
२२४.
महा अत्यप्पकं याति,
निगुणे गुणवापिह।
अट्ठानट्ठेय्यभावेन,
गजिन्दोइव दब्बके॥
२२५.
महन्तं निस्सयंकत्वा,
खुद्दोप्यतिमहा भवे।
हेमपब्बतमापज्ज,
सोवण्णाकिर पक्खिनो॥
२२६.
बहून मप्पसारानं,
एकिभावो हिदुज्जयो।
तिणेन वट्टते रज्जु,
ताय नागोपि बन्धते॥
२२७.
असहायो समत्थोपि,
तेजसि किं करिस्सति।
निवातसण्ठितो अग्गि,
सयमेवूपसम्मति॥
२२८.
खन्तुं तपनजोतेजो,
सक्काहोति न वण्णजो।
भूपादीहि कतोदण्डो,
सक्काहोति न भच्चजो॥
२२९.
थीसंसग्गे कुतोसुद्धो,
मंसभक्खे कुतोदया।
सुरापाणे कुतोसच्चं,
पकोधम्हि कुतोतपो॥
२३०.
थीया गुय्हं नसंसेय्य,
अमित्तस्सच पण्डितो।
योचा मिस्सेन संहीरो,
हदयत्थेनो योनरो॥
२३१.
गुय्हमत्थ
सम्बोधयति योनरो।
मन्तभेदभया तस्स,
दासभूतो तितिक्खति॥
२३२.
वहे अमित्त खन्धेन,
यावकाले अनागते।
तम्हेव चागते काले,
भिन्दे घटमि वुप्पले॥
२३३.
खलं सालं पसुं खेत्तं,
गन्त्वाचस्स अभिक्खणं।
मितं धञ्ञं निधापेय्य,
मितञ्च पाचये घरे॥
२३४.
कोधं लोभं मदं मानं,
तन्दिं मिस्सं पमत्तकं।
सोण्ठंनिद्धालुकं मक्खं,
मच्छेरञ्च जहे बुधो॥
२३५.
कोधो अब्भन्तरे जातो,
धूवं नासेति कोधनं।
वत्थालङ्कारपुण्णायं,
मञ्जूसायं सिखीयथा॥
२३६.
उप्पज्जते सचे कोधो।
आवज्जे ककचूपमं।
उप्पज्जे चे रसे तण्हा,
पुत्तमंसूपमं सरे॥
२३७.
गुण मद्धिसमं मक्खे,
परेन कलहे सति।
अद्धिसमं पकासेति,
अणुमत्तंववज्जकं॥
२३८.
तस्सेव तेन पापीयो,
यो कुद्धं पटिकुज्झति।
कुद्ध मपटिकुज्झन्तो,
सङ्गामं जेति दुज्जयं॥
२३९.
रागोनाम मनोसल्लं,
गुणत्थवरतक्करो।
राहु विज्जाससङ्कस्स,
तपोधनहुतासनो॥
२४०.
पमादो जायते मदा,
पमादा जायते खयो।
खया पदोसा जायन्ति,
मदं किं नजहे बुधो॥
२४१.
नमन्ति फलिनोरुक्खा,
नमन्ति विबुधाजना।
सुक्खकट्ठञ्च मुळ्होच,
भिज्जतेव ननमन्ति॥
२४२.
ठाने वुद्धान मोकासं,
ददे वुद्धापचायिको।
ननु तालो अजीवोपि,
समीप ञ्ञे परोनतो॥
२४३.
गरुकातब्बपोसेसु,
निच्चवुत्तिं करोति यो।
निचत्तं सो पहन्तान,
उत्तमत्ते पतिट्ठति॥
२४४.
यत्थ पोसं नजानन्ति,
जातिया विनयेन वा।
न तत्थ मानं करिया,
वस मञ्ञातकेजने॥
२४५.
अञ्ञातवासं वसता,
जातवेदसमेनापि।
खमितब्बं सपञ्ञेन,
अपि दासस्स तज्जितं॥
२४६.
धनधञ्ञापयोगेसु,
तथा विज्जागमेसुच।
दूतेच ब्यवहारेच,
चत्तलज्जो सदा भवे॥
२४७.
नहि कोचि कते किच्चे,
कत्तारं सम्मपेक्खते।
तस्मा सब्बानिकम्मानि,
सावसेसानि कारये॥
२४८.
इणसेसो अग्गिसेसो,
सत्तुसेसो तयोइमे।
पुनप्पुनंपि वड्ढन्ति,
तस्मा सेसं नकारये॥
२४९.
नत्थि विज्जासमं वित्तं,
नत्थि ब्याधिसमो रिपु।
नत्थि अत्तसमं पेमं,
नत्थि कम्मपरं बलं॥
२५०.
अत्तना कुरुते लक्खी,
अलक्खीचापि अत्तना।
नहि लक्खी अलक्खीच,
अञ्ञो अञ्ञस्स कुरुते॥
२५१.
सयं आयं वयं रञ्ञा,
सयं जञ्ञा कताकतं।
अत्तनाव भवक्खेय्य,
कतानि अकतानिच॥
२५२.
उपकारं हितेनेव,
सत्तुना सत्तु मुद्धरे।
पादलग्गं करट्ठेन,
कण्टकेन कण्टकं॥
२५३.
नमे नमन्तस्स भजे भजन्तं,
किच्चानि क्रुपस्स करेय्य किच्चं।
ना नत्थकामस्स करेय्य अत्थं,
असम्भजन्तंपि नसम्भजेय्य॥
२५४.
चजे चजन्तं नवतं करिया,
अपेतचित्तेन नसम्भजेय्य।
दिजो दुमं खीणफल मञत्वा,
अञ्ञं सपेक्खेय्य महाति लोको॥