नायककथा
१६४.
कस्सको वाणिजोमच्चो,
समणो सुतसीलवा।
तेसु विपुलजातेसु,
रट्ठंपि विपुलं सिया॥
१६५.
तेसु दुब्बलजातेसु,
रट्ठंपि दुब्बलं सिया।
तस्मा रट्ठंपि विपुलं,
धारये रट्ठसारवा॥
१६६.
महारुक्खस्स फलिनो,
आमं छिन्दति यो फलं।
रसञ्चस्स नजानाति,
बीजञ्चस्स विनस्सति॥
१६७.
महारुक्खुपमं रट्ठं,
यो अधम्मेन सासति।
रसञ्चस्स नजानाति,
रट्ठञ्चापि विनस्सति॥
१६८.
महारुक्खस्स फलिनो,
पक्कं छिन्दति यो फलं।
रसञ्चस्स विजानाति,
बीजञ्चस्स ननस्सति॥
१६९.
महारुक्खुपमं रट्ठं,
धम्मेन यो पसासति।
रसञ्चस्स विजानाति,
रट्ठञ्चापि ननस्सति॥
१७०.
जनप्पदञ्च योराजा,
अधम्मेन पसासति।
सब्बो सधिहि सोराजा,
विरुद्धो होति खत्तियो॥
१७१.
तथेव निगमे हिंसं,
ये युत्ता कयविक्कये।
सुङ्कदानबलीकारे,
स कोसेन विरुज्झति॥
१७२.
महारवरखेत्तेसु,
सङ्ग, मे कतनिस्समे।
उस्सिते हिंसयं राजा,
सबलेन विरुज्झति॥
१७३.
तथेव इसयो हिंसो,
संयमे ब्रह्मचारियो।
अधम्मचारि खत्तीयो,
सो सग्गेन विरुज्झति॥
१७४.
सयंकता नपरेन,
महानज्जो जुवकता।
इस्सरेन तथा रञ्ञा,
सरट्ठे अधिपच्चता॥
१७५.
पापंवापि हि पुञ्ञंवा,
पधानो यं करोतिचे।
लोकोपेवं करोत्येव,
तं विजानेय्य पण्डितो॥
१७६.
कच्छपीनञ्च मच्छीनं,
कुक्कुटीनञ्च धेनूनं।
पुत्तपोसा यथाहोति,
तथा मच्चेसु राजूनं॥
१७७.
अनायका विनस्सन्ति,
नस्सन्ति बहुनायका।
थीनायका विनस्सन्ति,
नस्सन्ति सुसुनायका॥
१७८.
बहुवो यत्थ नेतारो,
सब्बे पण्डितमानिनो।
सब्बे महत्तमिच्छन्ति,
कतं नेसं विनस्सति॥
१७९.
नोदयाय विनासाय,
बहुनायकता भूसं।
नोमिलन्ति विनस्सन्ति,
पद्मा न्यक्केहिसत्तहि॥
१८०.
असन्तुट्ठो यती नट्ठो,
सन्तुट्ठोच महीपति।
सलज्जा गणिका नट्ठा,
निलज्जातु कुलङ्गना॥
१८१.
न गणस्स ग्गतो गच्छे,
सिद्धे कम्मे समंफलं।
कम्मविप्पत्ति चेहोति,
मुखरो तत्र हञ्ञते॥
१८२.
पधिरो च तपस्सीनि,
सूरो रणवणो तथा।
मज्जपो पतिथी राजा,
एते नसद्दहामहं॥
१८३.
जानेय्य पेसने भच्चं,
बन्धवापि भयागते।
आपदासु तथा मित्तं,
दारञ्च विभवक्खये॥
१८४.
रणा पच्चागतं सूरं,
धनञ्च घरमागतं।
जिण्ण मन्नं पसंसेय्य,
दारञ्च गतयोब्बनं॥
१८५.
सद्धापेमेसु सन्तेसु,
नगणे मासकं सतं।
सद्धावेमेस्व सन्तेसु,
मासकंपि सतं गणे॥
१८६.
अदन्तदमनं दानं,
दानं सब्बत्थसाधकं।
दानेन पियवाचेन,
उन्नमन्ति नमन्तिच॥
१८७.
दानं सिनेहभेसज्जं,
मच्छेरं दुस्सनोसधं।
दानं यसस्सभोसज्जं,
मच्छेरं कप्पनोसधं॥
१८८.
दुब्भिक्खे अन्नदातंच,
सुभिक्खेच हिरञ्ञदं।
भयेचाभयतादानं,
सग्गेपि बहु मञ्ञते॥
१८९.
सतंचक्खु सतंकण्णा,
नायकस्स सुता सदा।
तथापि अन्धपधीरो।
एसा नायकधम्मता॥
१९०.
खमा जागरियु ट्ठानं,
संविभागो दयिक्खणा।
नायकस्स गुणाएते,
इच्छितब्बा हितत्थिना॥
१९१.
परिभूतो मुदू होति,
अतितिक्खोच वेरवा।
एतञ्चउभयं ञत्वा,
अनुमज्झं समाचरे॥
१९२.
नेकन्तमुदुना सक्का,
एकन्ततिखिणेनवा।
अत्तं महन्ते ठपेतुं,
तस्मा उभय माचरे॥
१९३.
पिट्ठितो क्कं निसेवेय्य,
कुच्छिनातु हुतासनं।
सामिकं सब्बभावेन,
परलोकं अमायाय॥
१९४.
नसेवे फरुसंसामिं,
तंपि सेवेन मच्छरिं।
ततो पग्गण्हकंसेवे,
सेवे निग्गण्हकं ततो।
१९५.
न सा राजा यो अजेय्यं जिनाति,
न सो सखायो सखारं जिनाति।
न सा भरिया पतिनो विरोधति,
न ते वुत्ता ये नभरन्ति जिण्णकं॥
१९६.
न सा सभा यत्थ नसन्ति सन्तो,
न ते सन्तो ये नवदन्ति धम्मं।
रागञ्च दोसञ्च पहाय मोहं,
धम्मं भणन्ताव भवन्ति सन्तो॥
१९७.
सुतस्स रक्खा सतताभियोगो।
कुलस्स वत्तं पुरिसस्स विज्जा।
रञ्ञो पमादो पसमोधनस्स,
थीनन्तु जानामि न जातु रक्खं॥