सूरस्सतीनीति
१.
कतञ्ञुता च सच्चञ्च,
लोकसारा हि ते दुवे।
लोकापि तेहि तिट्ठन्ति,
रट्ठं अकंसु इस्सरं॥
२.
काकाच दुज्जना लोके,
मलीभूताव सब्बदा।
इट्ठं गुणं नासयन्ति,
ते वे लोकस्स वेरिनो॥
मिगानं सिङ्गालो अन्तो,
पक्खीनं पन वायसो॥
अकारणवेरी होन्ति,
मच्छानं धीवरा यथा।
गुणीनं सज्जनानञ्च,
दुज्जना निच्चवेरिनो॥
३.
सिरिं भोन्तो सुपोसेथ,
सिरि मूला हि सम्पदा।
सिरिय इध जोतन्ति,
सिरी सा सब्बसिद्धिका॥
४.
मुसा तमोकरा लोके,
सच्चं मीदितिकारकं।
मुसातमेन दुक्खन्ति,
सच्चाभाय सुखन्तिवे॥
सुविजानं सिङ्गालानं,
सकुणानञ्च वस्सितं।
मनुस्सवस्सितं राज,
दुब्बिजानतरं ततो॥
५.
कप्पग्गिसदिसा इस्सा,
झापेति सब्बसम्पदं।
मुदिता कप्पमेघोव,
रोपेति सब्बसम्पदं॥
६.
यथा असन्थिरा थम्भा,
थुसरासिम्हि उस्सिता।
तथेव कपिचित्तानं,
कम्मन्ता चञ्चलङ्गता॥
हलिद्दिरागं कपिचित्तं।
पुरिसं रागविरागिनं,
एदिसं तात मासेवि।
निम्मनुस्सम्पि चे सिया॥
७. [क]
पुप्फचुम्बि चित्तपत्ती,
सकवण्णेन मज्जितो।
विक्कमी पुप्फतो पुप्फं,
नस्सागारं न सङ्गमो॥
[ख]
किप्पिलिका दुब्बण्णापि,
समग्गाच परक्कमा।
मा होथ पुप्फचुम्बीव,
होथ वो पचिका यथा॥
१.
ये मरन्ति कीळन्ता ते,
स्वाना अञ्ञोञ्ञमोदिता।
दिस्वान छट्टितं भत्तं,
सीघवेरी विहिंसरे॥
२.
तथेकेपि जना दानि,
समग्गा ञ्ञोञ्ञमोदिता।
धनहेतु विहिंसन्ति,
धीरत्थु सीघवेरिका॥
९.
वसन्ते हेमन्ते गिम्हे।
नेव ताला विसेसिनो।
थिरचित्ता जना सन्ता।
सुखदुक्खेसु निच्चला॥
१०.
यथा पवट्टमानम्हि,
सुट्ठु तिट्ठति गेण्ठुके।
अप्पवट्टे भूम्यं सेति,
तथेव गेण्ठुको जनो॥
११.
अग्घापेतुं नसक्कोन्ति,
कालञ्हि कालिका जना।
वजिरादिञ्च सक्कोन्ति,
तेन कालो अनग्घिको॥
१२. [क]
असनो हि दीघद्धानो,
सारसारो सुगन्धिको।
निग्गन्धो त्वेव निस्सारो,
दीघद्धानोपि सिम्बली॥
[ख]
तथेवेके जना लोके,
दीघद्धाना सुसारका।
निस्सारा केचि फेग्गूव,
दीघद्धानापि गोयथा॥
१३.
उपकारो चापकारो,
यस्मिं गच्छति नट्ठतं।
पासाणहदयस्सस्स,
जीवतीत्या भिधामुधा॥
पसादो निप्फलो यस्स,
कोपोचापि निरत्थको।
न तं सङ्गन्तु मिच्छेय्य,
थीपुमाव नपुंसकं॥
१४.
उपचारो हि कातब्बो,
न याव सोहदं भवे।
उपचारो सुमित्तम्हि,
माया च होति कोटिलं॥
१५.
कमेन अग्गतो उच्छु,
रसो सादुतरो यथा।
तथेव सुमित्तो लोके,
दुम्मित्तो पन नेदिसो॥
१६.
सोकाराति परित्ताणं,
विस्सासपीतिभाजनं।
रतनाभिरतनं इच्छे,
सुमित्तं अक्खरत्तयं॥
१७.
दम्पतीनं सुमित्तानं,
मुखं अञ्ञोञ्ञदप्पणं,
सुखे सुखं दुक्खे दुक्खं,
पटिच्छायेव दप्पणे॥
कथं नु तासं हदयं,
सुखरावत इत्थियो।
यासामिके दुक्खितम्हि,
सुखमिच्छन्ति अत्तनो॥
१८.
निवातञ्च पुरे कत्वा,
मानं कत्वान पच्छतो।
सकत्थं धारये धीरो,
अत्थभञ्जो हि मुळ्हता॥
१९.
पुरेचारं सतिं कत्वा,
सद्धं करेय्य पच्छतो।
तुरं न सद्दहे धीरो,
सीघसद्धो हि मन्दको॥
२०.
वने ०.००९९ बहूनि कट्ठानि।
दुल्लभं रत्तचन्दनं।
तथा जना बहू लोके।
पुमा जञ्ञो सुदुल्लभो॥
२१.
तिणकट्ठपलासेहि ।
सुक्खेहि दय्हते वनं।
एतादीहि असारेहि।
लोको जनेहि दय्हते॥
२२.
अन्तोवस्से तिमासम्हि,
पुञ्ञकम्मेन मोदिता।
सुखं वसिंसु पोराणा,
बुद्धसासनमामका॥
२३.
मिगमदेन एकेन,
तं वनं सुरभिगन्धिकं।
तथा जनेन तं रट्ठं,
गुणिना हि सिरीमता॥
सरीरं खणविद्धंसी,
कप्पन्तट्ठायिनो गुणा॥
२४.
खरानं सीहब्यग्घानं,
सङ्गमो नो हिसब्बदा।
तथेव ब्यग्घचित्तानं,
सजातिका खयोनता॥
२५.
सक साधुपि नो साधू,
यो चेञ्ञ दुट्ठकारको।
बहूनं साधू पायेन,
स वे साधूति वुच्चते॥
२६.
बहूदके समुद्देपि,
जलं नत्थेव पातवे।
खुद्दके खतकूपम्हि,
सादुं अत्थि बहुं दकं॥
२७.
मा सीघं विवरेय्याथ,
निन्दितुञ्च पसंसितुं।
मुखञ्हि वो कथाद्वारं,
निरुन्धेय्याथ सब्बदा॥
२८.
मा सीघं विवरेय्याथ,
चक्खुं वो दस्सितुं पियं।
सणिकञ्हि पियलाभं,
धनलाभं तुरं करे॥
२९.
अनारम्भो हि कम्मानं,
पठमं बुद्धिलक्खणं।
निट्ठङ्गतं आरद्धस्स,
दुतियं बुद्धिलक्खणं॥
असमेक्खितकम्मन्तं ,
तुरिताभिनिपातिनं।
सानि कम्मानि तप्पेन्ति,
उण्हं वज्झोहटं मुखे॥
३०.
अफलानि दुरन्तानि,
जनता निन्दितानि च।
असक्यानि च कम्मानि,
नारभेथ विचक्खणो॥
३१.
अतिविरोधभीतानं ,
सङ्कितानं पदे पदे।
परप्पवादतासानं,
दूरतो यन्ति सम्पदा॥
सद्दमत्तं न भेतब्बं,
लोको सद्दस्स गोचरो।
यो च सद्दपरित्तासो,
वने भन्तमिगो हि सो॥
३२.
द्विन्नं तण्डुलथूसानं,
विसेसो सुट्ठु खायति।
रन्धितोपि सिनिद्धो नो,
थुसो विरसफारुसो।
तण्डुलं सिनिद्धं रसं,
एवं लोकेपि ञायते॥
३३.
एरण्डं निस्सिता वल्लि,
रुहते किं यथाबलं।
महासालं सुनिस्साय,
रुहते ब्रहतं गता॥
३४.
मेत्ता हि सीमसम्भेदा,
पक्खपात विघातिका।
पक्खपातेन दुक्खन्ति,
निप्पक्खो वसते सुखं॥
३५.
नरा पञ्ञा च लङ्कारा,
यथाठाने नियुज्जरे।
नो हि चूळामणि पादे,
पादुका च सिरोपरि॥
उक्कुट्ठे सूर मिच्छन्ति।
मन्तीसु अकुतूहलं।
वियञ्च अन्नपानम्हि।
अत्थे जाते च पण्डितं॥
३६.
पमादो हि तमो लोके,
कालो चोरो भयानको।
कायगेहं बहुछिद्दं,
कालचोरस्स चोरितं॥
३७.
चञ्चलो कालदासो हि,
धीतिमा कालइस्सरो।
कालिस्सरो रट्ठिस्सरं,
अतिवत्तति सब्बसो॥
३८.
विलुप्पन्ति ८ धनं एके,
कालमेके अनेक्खका।
तेसु कालविलोपाव,
भयानका तिकक्खळा॥
३९.
रञ्ञा रट्ठहितं कत्ता,
रञ्ञो हितं जनेहि वे।
देस्सो अत्तहितं दस्सी,
गारय्हो किन्नु कारको॥
अत्तदत्थं परत्थेन।
बहुनापि न हापये॥
४०.
यस्स उपकारो दिन्नो,
उपकारं ददे पुन।
ततो पकारं निच्छेय्य,
कतञ्ञू दुल्लभो इध॥
सच्चं किरेव माहंसु,
नरा एकच्चिया इध।
कट्ठं निप्लवितं सेय्यो,
नत्वेवे कच्चियो नरो॥
४१.
कारुको सकपञ्ञाय,
महग्घं दारुकं करे।
तथा जनोपि अत्तानं,
महग्घो लोकमानितो॥
४२.
अप्पग्घो हि अयो हेमं,
महग्घं छिन्दते यथा।
निग्गुणो सगुणं लोके,
अलक्खीच सिरिं तथा॥
सूरस्सतीनीति
दुतियो भागो
१.
धनस्स दुब्बिधं किच्चं,
पापेति उण्णतं धनिं।
अधनिं ओणतं लोके,
सञ्चिने तेन तं धनं॥
२.
वट्टते सततं सीघं,
कालचक्कं अवारितं।
तेन घटी दिनं मासो,
वस्सो भवत्य चीरतो॥
३.
सत्तुना न हि सन्धेय्य,
एकदा सो भयं करो।
सुतत्तमपि पानीयं,
समयते नु पावकं॥
४.
विजहं पकतिं यो हि,
विकतिं पुन गच्छति।
सभावेन आकारेन,
विप्पल्लासं स गच्छति।
संसुमार गता गोधा,
यथा थी पुमवेसिका॥
५.
पक्खं लद्धान उड्डेन्ति,
उपचिका हि वम्मिका।
निक्खन्ता मरणं यन्ति,
उप्पता निप्पतं गता॥
६.
सब्बंपियस्स दज्जेय्य,
निस्सेसं पियमानसं।
सद्धाचित्तं तु नो विञ्ञू,
सद्धायिको पक्खलितो॥
७.
सक्कोति लङ्घितुं ब्यामं,
महुस्साहेन यो हि सो।
तदड्ढं अनुस्साहेन,
नोस्साहो तेसु थोमितो।
महुस्साहो दुक्खो लोके,
अनुस्साहो सदा सुखो॥
८.
दुक्खमं अक्खमन्तो यो,
पिट्ठिकारीच दुक्करं,
कदा लभेय्य सो लोके,
सुखमं सुकरं मुधा।
पच्चक्खञ्हि सो करेय्य,
दुक्खमञ्चापि दुक्करं॥
९.
अनग्घो मनुस्सो लोके,
तोसनापोसनादिना।
तेन सो महग्घं कम्मं,
करे लोकहितायुतं॥
१०.
वातेन नप्पभिज्जन्ति,
निन्ना वेळू कसा नळा।
यथावातं नगच्छन्ति,
तथा चरे जने कदा॥
११.
पुरतो च पच्छतो चे,
निस्सयो नत्थि पस्सतो।
अधिकं वीरियं होति,
अत्तनाथो तदा भवे॥
१२.
खणं आखुबिलं सीहो,
पासाणसकलाकुलं।
पप्पोति नखभङ्गंवा,
फलंवा मूसिको भवे॥
१३.
मग्गमुळ्हा जना अन्धा,
अमग्गा मग्गसञ्ञिनो।
तथेव दुप्पञ्ञा मुळ्हा,
तथत्थं नाव बुज्झरे॥
१४.
पियरूपं वीररूपं,
दुविधा रूपसम्पदा,
नारिं इच्छे पियरूपिं,
पुरिसं वीररूपकं॥
१५.
पज्जलन्ति हि खज्जोता,
पक्खचालनकम्मुना।
कुसिता सुपिता नेते,
तथा जनापि कम्मिका॥
१६.
कुम्मसङ्कोचमोपम्य ,
निग्गहमपि संखमे।
पत्तकाले तु नीतिञ्ञो,
कण्हसप्पोव उट्ठहे॥
१७.
भक्खसेसं नखादन्ति,
सीहा उन्नतचेतसा।
परंपि नपणामेन्ति,
वुद्धिकामा तथा चरे॥
१८.
न व वस्सो समुप्पन्नो,
खीणो पुराणहायनो।
नववस्से नवा मेत्ता,
भावितब्बा हितेसिना॥
१९.
सन्तापयन्ति कमयाप्यभुजं न रोगा,
दुम्मन्तिनं कमुपयन्ति न नीतिदोसा।
कं स्री न मानयति कं न च हन्ति मच्चु,
कं थीकता न विसया परिपीळयन्ति॥
(वसन्ततिलकागाथा।)
२०.
(क) ब्याममत्तेन दण्डेन,
योलुम्ब्य उदकं मिने।
अगम्भीरं गम्भीरंवा,
अगाधे मञ्ञि गम्भीरं॥
(ख)
तथा मन्दो सञ्ञाणेन,
अगाधे मञ्ञि पण्डितं।
समासमं न जानाति,
बह्वप्पं तिक्खमन्दतं॥
२१.
दुट्ठकम्मे सङ्गमन्ति,
छेककम्मे च नो इध।
मच्चुं वहन्ति सीसेन,
ते मुळ्हा मुळ्हसङ्गमा॥
२२.
दुविधो सङ्गमो लोके,
उजुको कुटिलो भवे।
उजुकोव पसंसेय्यो,
नोह्यञ्ञो साजसङ्गमो॥
ते इमिना उपायेन समग्गा सम्मोदमाना महा भित्तिपिट्ठिकाय वसन्ति। (महोसधजातक अट्ठकथा)
२३.
यूथिका पुप्फते नोहि,
सिञ्चितापि पुनप्पुनं।
पुप्फते सम्पत्ते काले,
एवं धारेथ वीरियं॥
२४.
धनुच्चयो धनक्खेपो,
दुविधा हि धनाकति।
धनुच्चये नयो अत्थि,
धनक्खेपम्हि नो इध॥
२५.
अमाता पितरसं वड्ढं,
जूतकारञ्च चञ्चलं।
नालपेय्य विसेसञ्ञू,
यदिच्छे सिद्धि मत्तनो॥
हलिद्दिरागं कपिचित्तं,
पुरिसं रागविरागिनं।
एदिसं तात मासेवि,
निम्मनुस्संपि चे सिया॥
२६.
गुणा गुणञ्ञूसु गुणा भवन्ति,
ते निग्गुणं पत्वा भवन्ति दोसा।
आसाद्यतोया पभवन्ति नज्जो,
समुद्रमासज्ज भवन्त्यपेय्या॥
(उपजातिगाथा)
२७.
सिलारूपं निम्मिनन्ति,
कोट्टेत्वान पुनप्पुनं।
कोट्टकोव तथा बाला,
साधुं ओवज्ज निम्मिता॥