१ सुजनकण्डो

सुजनकण्डो
४१.
सब्भिरेव समासेथ,
सब्भि कुब्बेथ सन्थवं।
सतं सद्धम्ममञ्‍ञाय,
सेय्यो होति न पापियो॥
४२.
चज दुज्‍जन संसग्गं,
भज साधु समागमं।
कर पुञ्‍ञमहोरत्तिं,
सर निच्‍चमनिच्‍चतं॥
४३.
यथा उदुम्बरपक्‍का,
बहिरत्तकमेवच।
अन्तो किमीहि सम्पुण्णा,
एवं दुज्‍जनहद्दया॥
४४.
यथापि पनसापक्‍का,
बहि कण्डकमेव च।
अन्तो अमतसम्पन्‍ना,
एवं सुजनहदया॥
४५.
सुक्खोपि चन्दनतरु न जहाति गन्धं,
नागो गतो नरमुखे न जहाति लीळं।
यन्तागतो मधुरसं न जहाति उच्छु,
दुक्खोपि पण्डितजनो न जहाति धम्मं॥
४६.
सीहो नाम जिघच्छापि,
पण्णादीनि न खादति।
सीहो नाम किसोचापि,
नागमंसं न खादति॥
४७.
कुल-जातो कुल-पुत्तो,
कुल-वंस-सुरक्खतो।
अत्तना दुक्ख-पत्तोपि,
हीन-कम्मं न कारये॥
४८.
चन्दनं सीतलं लोके,
ततो चन्दंव सीतलं।
चन्द-चन्दनसीतम्हा,
साधु वाक्यं सुभासितं॥
४९.
उदेय्य भाणु पच्छिमे,
मेरुराजा नमेय्यपि।
सीतला नरकग्गिपि,
पब्बतग्गे च उप्पलं॥
विकसे न विपरीतं,
साधुवाय्यं कुदाचनं॥
५०.
सुखा रुक्खस्स छायाव,
ततो ञाति माता पितु।
ततो आचरियो रञ्‍ञो,
ततो बुद्धस्सनेकधा॥
५१.
भमरा पुप्फमिच्छन्ति,
गुणमिच्छन्ति सुजना।
मक्खिका पूतिमिच्छन्ति,
दोसमिच्छन्ति दुज्‍जना॥
५२.
माताहीनस्स दुब्भासा,
पिताहीनस्स दुक्रिया।
उभो माता पिता हीना,
दुब्भसाच दुकीरिया॥
५३.
माता सेट्ठस्स सुभासा,
पिता सेट्ठस्स सुक्रिया।
उभो माता पिता सेट्ठा,
सुभासाच सुकीरिया॥
५४.
सङ्गामे सूर-मिच्छन्ति,
मन्तीसु अकूतूहलं।
पियञ्‍च अन्‍नपानेसु,
अत्थे जाते च पण्डितं॥
५५.
सुनखो सुनखं दिस्वा,
दन्तं दस्सेति हिंसितुं।
दुज्‍जनो सुजनं दिस्वा,
रोसयं हिंसमिच्छति॥
५६.
मा च वेगेन किच्‍चानि,
करोसि कारापेसि वा।
सहसा कारितं कम्मं,
मन्दो पच्छानुतप्पति॥
५७.
कोधं विहित्वा न कदाचिनसोचे,
मक्खप्पहानं इसयो अवण्णयुं।
सब्बेस फारुस-वचं खमेथ,
एतं खन्तिं उत्तममाहु सन्तो॥
५८.
दुक्खो निवासो सम्बाधे,
ठाने असुचिसङ्कते।
ततो अरिम्हि अप्पिये,
ततोपि अकतञ्‍ञुना॥
५९.
ओवादेय्यानुसासेय्य,
गापका च निवारये।
सतञ्हि सो पियो होति,
असतं होति अप्पियो॥
६०.
उत्तमत्तनिवातेन,
सूरं भेदेन निज्‍जये।
नीचं अप्पक दानेन,
वीरियेन समं जये॥
६१.
न विसं विसमिच्‍चाहु,
धनं सङ्घस्स उच्‍चते।
विसं एकंव हनति,
सब्बं सङ्घस्स सन्तकं॥
६२.
जवने भद्रं जानन्ति,
बलिद्दञ्‍च वाहेना।
दुहेन धेनुं जानन्ति,
भासमानेन पण्डितं॥
६३.
धनमप्पम्पि साधूनं,
कूपे वारिव निस्सयो।
बहुं अपि असाधूनं,
नच वारीव अण्णवे॥
६४.
नज्‍जो पिवन्ति नो आपं,
रुक्खा खादन्ति नो फलं।
वस्सन्ति क्‍वचि नो मेघा,
परत्थाय सतं धनं॥
६५.
अपत्थेय्यं न पत्थेय्य,
अ चिन्तेय्यं न चिन्तये।
धम्ममेव सुचिन्तेय्य,
कालं मोघं न अच्‍चये॥
६६.
अचिन्तितम्पि भवति,
चिन्तितम्पि विनस्सति।
न हि चिन्तामया भोगा,
इत्थिया पुरिसस्सवा॥
६७.
असन्तस्स पियो होति,
सन्ते न कुरुते पियं।
असतं धम्मं रोचेति,
तं पराभवतो मुखं॥
सुजनकण्डो निट्ठितो।