७. पकिण्णककण्डो
१३८.
इत्थिमिस्से कुतोसीलं,
मंस भक्खे कुतोदया।
सुरा पाने कुतोसच्चं,
महालोभे कुतोहिरी।
महातन्दे कुतोसिप्पं,
महा कोधे कुतोधनं॥
१३९.
सुरा योगो विकालो च,
समज्ज चरणालसं।
खिड्डाधुत्तो पापमित्तो,
भोगनासमुखा इमे॥
१४०.
दिवा नादिक्खा वत्तब्बं,
रत्तो नावचनेन च।
सञ्चरेय्य भया भीतो,
वने वनचरी यथा॥
१४१.
जीवन्तापि मतापञ्च,
ब्यासेन परिकित्तिता।
दुक्खितो ब्याधितोमूळ्हो,
इणवा नित्यसेवको॥
१४२.
अनागतं भयं दिस्वा,
दूरतो परिवज्जये।
आगतञ्च भयं दिस्वा,
अ भीतो होति पण्डितो॥
१४३.
निद्दालुको पमत्तोच,
सुखत्तो रोगवालसो।
महिच्छो कम्मारामोच,
सत्ते ते सत्थवज्जिता॥
१४४.
दुग्गतं गच्छ हे लाभ,
लाभी लाभेन पूरति।
थले पवस्स पज्जुन्न,
सिन्धु आपेन पूरति।
नत्थिदं कम्मप्पधानकं॥
१४५.
न हि कोचि कते किच्चे,
कत्तारं समुपेक्खते।
तस्मा सब्बानि किच्चानि,
साव सेसेन कारये॥
१४६.
तूलं सल्लहुकं लोके,
ततो चापल्ल-जातिको।
ततो वुड्ढ मनोवादो,
पमत्तो बुद्धसासने॥
१४७.
पासाणछत्तं गरुकं,
ततो देवानचिक्खणं।
ततो वुड्ढानमोवादो,
ततो बुद्धस्स सासनं॥
१४८.
कायस्स दक्खिण हत्थो,
दोसो एत्थ कनिट्ठको।
कण्ण घानान-मक्खीनं,
वामो तु पाद-पासको॥
१४९.
तम्बूलस्स मज्झ पत्ते,
कुवेरो रक्खती सदा।
मूलम्हि रक्खति यक्खो,
अग्गम्हि कालकण्णिका।
तानि भुञ्जेय्य छिन्दित्वा,
सिरी एवं पवड्ढति॥
१५०.
सम्पुण्णरक्खो ब्रह्माव,
अच्चुरक्खो च बिस्सणो।
तस्मा हि ते पूजयन्तु,
सदा मानेन्ति तं नरं॥
१५१.
गोणा हि सब्बगिहीनं,
पोसका भोगदायका।
तस्मा हि माता पितूव,
मानये सक्करेय्य च॥
१५२.
येच खादन्ति गोमंसं,
मातु मंसंव खादरे।
मतेसु तेसु गिज्झानं,
ददे सोते च वाहये॥
१५३.
गुरुसिद्धो सिप्पारम्भो,
रवि सोक्रा च मज्झिमो।
न सिप्पो बुद्धचन्दरो,
सोरी अङ्गाच मरणं॥
१५४.
अट्ठमियं गुरुं हन्ति,
सिस्सं हन्ति चतुद्दसिं।
सिप्पं हन्ति दस सिप्पं,
मातापिता च पुण्णमिं॥
१५५.
नाळिकं सत्त नभुञ्जे,
न लाबुं नवमं तथा।
द्वादस प्रिन्नंत्रिमिनं,
भुञ्जे सिप्पं विनस्सति॥
१५६.
एकं चजे कुलअत्थं,
गामस्सत्थं कुवं चजे।
गाम चजे जनपदत्थं,
अत्तत्थं पथविं चजे॥
१५७.
देसं ओस्सज्ज गच्छन्ति,
सीहो सप्पुरिसो गजो।
तत्थेव निधनं यन्ति,
काको कापुरिसो मिगो॥
१५८.
यम्हि पदेसे न मानो,
न पेमं न च बन्धवा।
न च विज्जागाहो कोचि,
न तत्थ वसनं करे॥
१५९.
चरत्येकेन पादेन,
तिट्ठत्येकेन पण्डितो।
अ निसम्म परं ठानं,
न पुब्बमालयं जहे॥
१६०.
धन धञ्ञ पयोगेसु,
तथा विज्जागमेसु च।
दूतेसु अपचारेसु,
चज्जा लज्जा तदा भवे॥
१६१.
द्वि गुणो थीनमाहारो,
बुद्धिचापि चतुग्गुणो।
छग्गुणो होति वायामो,
कामोत्वट्ठ-गुणो भवे॥
१६२.
पब्बे पब्बे कमेनुच्छु,
विसेसरसवाग्गतो।
तथा सुमेत्तिको साधु,
विपरीतोव दुज्जनो॥
१६३.
कस्सको वाणिजो मच्चो,
समणो सुत सीलवा।
तेसु विपुल जातेसु,
रट्ठम्पि विपुलं सिया॥
१६४.
असज्झाय मला मन्ता,
अनुट्ठान मला घरा।
मलं वण्णस्स कोसज्जं,
पमादो रक्खतो मलं॥
१६५.
हीनानं गच्छते वित्तं,
वीरानं सन्तकत्तनं।
वदन्ति च हीना जना,
पुब्ब-कम्मप्पधानका॥
१६६.
न वदन्ति चेवंधीरा,
वायमिंसु सब्बकम्मे।
न चे सिज्झति तं कम्मं,
अ-फलं एव को दोसो॥
१६७.
नीचं कुलं निपञ्ञं वा,
निरूपं निबलं समं।
इमं कालं छुत्तकालं,
धनमेव विसेसकं॥
पकिण्णककण्डो निट्ठितो।
पण्डितो सुजनो कण्डो,
दुज्जनो मित्त-इत्थि च।
राजा पकिण्णको चाति,
सत्त-कण्ड-विभूसितं॥
विसुद्धा चार-थेरेन,
विसुद्धाराम-वासिना।
सब्ब-कुलानमत्थाय,
विसोधितं पथक्खये॥