०६. राजकण्डो

६. राजकण्डो
११२.
एकयामं सये राजा,
द्वियामञ्‍ञेव पण्डितो।
घरावासो तियामंव,
चतुयामं तु याचको॥
११३.
धनवा सुतवा राजा,
नदी वेज्‍जो चिमेपञ्‍च।
यत्थ देसे न विज्‍जन्ति,
न तत्थ दिवसं वसे॥
११४.
यस्मिं पदेसे न मानो,
न पेमं नच बन्धवा।
नच विज्‍जागमो कोचि,
न तत्थ दिवसं वसे॥
११५.
अपुत्तकं घरं सुञ्‍ञं,
रट्ठं सुञ्‍ञं अराजकं।
अ सिप्पस्स मुखं सुञ्‍ञं,
सब्ब सुञ्‍ञं दलिद्दका॥
११६.
धनमिच्छेय्य वाणिज्‍जो,
विज्‍जमिच्छे भजेसुतं।
पुत्तमिच्छे तरुणित्थिं,
राजामच्‍चं वसं गमे॥
११७.
नट्ठोयति असन्तुट्ठो,
सन्तुट्ठो च महीपति।
लज्‍जा च गणिका नट्ठा,
निल्‍लज्‍जा कुलधीतिका॥
११८.
पक्खीनं बलमाकासो,
मच्छानमुदकं बलं।
दुब्बलस्स बलं राजा,
कुमारानं रुदं बलं॥
११९.
खमा जागरियुट्ठानं,
संविभागो दयिक्खणा।
नायकस्स गुणा एते,
इच्छितब्बा सतं गुणा॥
१२०.
सकिं वदन्ति राजानो,
सकिं समणब्राह्मणा।
सकिं सप्पुरिसा लोके,
एस धम्मो सनन्तनो॥
१२१.
अलसो गिही कामभोगी न साधु,
असञ्‍ञतो पब्बजितो न साधु।
राजा अनिसम्मकारी न साधु,
पण्डितो कोधनो तंपि न साधु॥
१२२.
बहवो यत्थ नेत्तारो,
सब्बे पण्डितमानिनो।
सब्बे महत्तमिच्छन्ति,
तेसं कम्मं विनस्सति॥
१२३.
आयं खयं सयं जञ्‍ञा,
राजा सयं कताकतं।
निग्गहे निग्गहेतब्बं,
पग्गहे पग्गहारहं॥
१२४.
पिट्ठितोक्‍कं निसेवेय्य,
कुच्छिनाव हुतासनं।
सामिकं सब्बभागेन,
परलोकं अमोहवा॥
१२५.
अग्गि आपो इत्थिमूळ्हो,
सप्पो राज-कुलानिच।
अपयन्तेन गन्तब्बा,
अच्‍चेक-पाणहारका॥
१२६.
पदुट्ठ-भरिय-संवासो,
पदुट्ठ चित्त दासको।
स-सप्पे च घरे वासो,
मच्‍चु एव न संसयो॥
१२७.
मूळ्ह सिस्सो पदेसेन,
कुनारी भरणेन च।
असता सम्पयोगेन,
पण्डितोप्पवसीदति॥
१२८.
माता पुत्तकरं पापं,
सिस्सपापं गुरुकता।
राजा रट्ठकरं पापं,
राजपापं पुरोहितो॥
१२९.
अकोधेन जिने कोधं,
असाधुं साधुना जिने।
जिने मच्छरिं दानेन,
सच्‍चेनालीकवादिनं।
१३०.
अदन्तं दमनं दानं,
दानं सब्बत्थ साधकं।
दानेन पिय वाचाय,
उन्‍नमन्ति नमन्ति च।
१३१.
दानं सिनेहभेसज्‍जं,
मच्छेरं दोसनोसधं।
दानं यसस्सी भेसज्‍जं,
मच्छेरं कपणोसधं॥
१३२.
बहूनमप्पसारानं,
सामग्गिया जयं जये।
तिणेहि वत्तते योत्तं,
तेन नागोपि बज्झते॥
१३३.
सहायो असमत्थोपि,
तेजसा किंकरिस्सति।
निवाते जलितो अग्गि,
सयमे वूपसम्पति॥
१३४.
न रञ्‍ञा समकं भुञ्‍जे,
कामभोगं कुदाचनं।
आकप्पं रस भुत्तिंवा,
माला गन्ध विलेपनं।
वत्थं सब्बअलङ्कारं,
न रञ्‍ञा सदिसं करे॥
१३५.
न मे राजा सखा होति,
न राजा होति मेथुनो।
एसो सामिको मय्हन्ति,
चित्ते निट्ठं सुथापये॥
१३६.
नातिदूरे भजे रञ्‍ञो,
नाच्‍चासन्‍नोपवातके।
उजुके नातिनिन्‍ने च,
न भजे उच्‍चमासने॥
छदोसे वज्‍जे सेवको,
तिट्ठे अग्गिंव संयतो॥
१३७.
गुणी सब्बञ्‍ञु तुल्योपि,
नसोभति अनिस्सयो।
अनग्घमोपि मणिसेट्ठो,
हेमं निस्साय सोभति॥
राजकण्डो निट्ठितो।