॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
लोकनीति
१. पण्डितकण्डो
१.
लोकनीतिं पवक्खामि,
नानासत्थसमुद्धटं।
मागधेनेव सङ्खेपं,
वन्दित्वा रतनत्थयं॥
२.
नीतिलोके पुरिसस्स सारो,
माता पिता आचरियोच मित्तो।
तस्मा हि नीतिं पुरिसो विजञ्ञा,
ञाणी महा होति बहुस्सुतोच॥
३.
अलसस्स कुतो सिप्पं,
असिप्पस्स कुतो धनं।
अधनस्स कुतो मित्तं,
अमित्तस्स कुतो सुखं।
असुखस्स कुतो पुञ्ञं,
अपुञ्ञस्स कुतो वरं॥
४.
सिप्पा समं धनं नत्थि,
सिप्पं चोरा नगण्हरे।
इध लोके सिप्पं मित्तं,
परलोके सुखावहं॥
५.
अप्पकं नातिमञ्ञेय्य,
चित्ते सुतं निधापये।
वम्मिकोदकबिन्दूव,
चिरेन परिपूरति॥
६.
खुद्दोति नातिमञ्ञेय्य,
विज्जं वा सिप्पमेव वा।
एकम्पि परियोदातं,
जीवितकप्पकारणं॥
७.
सेले सेले न माणिकं,
गजे गजे न मुत्तिकं।
वने वने न चन्दनं,
ठाने ठाने न पण्डितं॥
८.
पण्डितो सुतसम्पन्नो,
यत्थ अत्थीति चे सुतो।
महुस्साहेन तं ठानं,
गन्तब्बंव सुतेसिना॥
९.
सिने सिप्पं सिने धनं,
सिने पब्बतमारुहं।
सिने कामस्स कोधस्स,
इमे पञ्च सिने सिने॥
१०.
सुति सम्मुति सङ्ख्याच,
योगा नीति विसेसका।
गन्धब्बा गणिका चेव,
धनु बेदा च पूरणा॥
११.
तिकिच्छा इतिहासा च,
जोति माया च छन्दति।
केतु मन्ता च सद्दा च,
सिप्पाट्ठारसका इमे॥
१२.
अपुट्ठो पण्डितो भेरी,
पज्जुन्नो मे होति पुच्छितो।
बालो पुट्ठो अपुट्ठोपि,
बहुम्पि भणते सदा॥
१३.
पोत्थकेसु च यं सिप्पं,
परहत्थेसु यं धनं।
यथाकिच्चे समुप्पन्ने,
न तं सिप्पं न तं धनं॥
१४.
जलप्पमाणं कुमुद्दनालं,
कुलप्पमाणं विनयो पमाणं।
ब्यत्तिप्पमाणं कथीतवाक्यं,
पथविया पमाणं तिण मिलातं॥
१५.
अप्पस्सुतो सुतं अप्पं,
बहुं मञ्ञति मानवा।
सिन्धूदकं अपस्सन्तो,
कूपे तोयंव मण्डुको॥
१६.
पथमं पराजये सिप्पं,
दुतियं पराजये धनं।
ततियं पराजये धम्मं,
चतुत्थं किं करिस्सति॥
१७.
ब्यत्त पुत्र किमलसो,
अब्यत्तो भारहारको।
ब्यत्तको पूजितो लोके,
ब्यत्त पुत्र दिने दिने॥
१८.
माता वेरी पिता सत्रु,
केन बाले न सिक्खिता।
सभामज्झे न सोभन्ति,
हंसमज्झे बकोयथा॥
१९.
कण्टकं गिरि को तिक्खति,
को अञ्जनं मिगक्खिकं।
उप्पथं पल्लले को सुगन्धं,
कुल-पुत्त-रूपो को पवत्तति।
सामं-भावो॥
२०.
न रसं अकोतम्बुलं,
अधनस्स, लङ्कतम्पि।
अलोनकन्तु ब्यञ्जनं,
ब्याकरणं असिप्पस्स॥
२१.
सुस्सुसा सुतसम्पन्नो,
सुतापञ्ञाय पवड्ढति।
पञ्ञाय अत्थं जानाति,
ञातो अत्थो सुखावहो॥
२२.
भोजनं मेथुनं निद्दा,
गोणे पोसेपि विज्जति।
विज्जा विसेसो पोसस्स,
तं हीनो गोसमो भवे॥
२३.
नत्थि विज्जासमंमित्तं,
नच ब्याधिसमो रिपु।
नच अत्तसमं पेमं,
नच कम्मसमं बलं॥
२४.
हंसो मज्झे न काकानं,
सीहो गुन्नं न सोभते।
गद्रभमज्झे तुरङ्गो,
बालमज्झे च पण्डितो॥
२५.
यावजीवम्पि चे बालो,
पण्डितं पयिरुपासति।
न सो धम्मं विजानाति,
दब्बि सूपरसं यथा॥
२६.
मुहुत्तमपि चे विञ्ञू,
पण्डितं पयिरुपासति।
खिप्पं धम्मं विजानाति,
जिव्हा सूपरसं यथा॥
२७.
विना सत्थं न गच्छेय्य,
सूरो सङ्गामभूमियं।
पण्डित्वाद्धगू वाणिजो,
विदेसगमनो तथा॥
२८.
धननासं मनोतापं,
घरे दुच्चरितानि च।
वञ्चनञ्च अवमानं,
पण्डितो न पकासये॥
२९.
पत्तानुरूपकं वाक्यं,
सभावरूपकं पियं।
अत्तानुरूपकं कोधं,
यो जानाति स पण्डितो॥
३०.
अ-धनस्स रसं खादा,
अ-बलस्स हथा नरा।
अ-पञ्ञस्स वाक्य-कथा,
उम्मत्तक-समा इमे॥
३१.
अनव्हायं गमयन्तो,
अ-पुच्छा बहु-भासको।
अत्त-गुणं पकासेन्तो,
ति-विधं हीन-लक्खणं॥
३२.
अप्प-रूपो बहुं भासो,
अप्प-पञ्ञो पकासितो।
अप्प-पूरो घटो खोभे,
अप्प-खीरा गावी चथे॥
३३.
मण्डूकेपि उक्रे सीहे,
काकग्गहे पिये पिये।
अ-पण्डीपि पण्डी हुत्वा,
धीरा पुच्छे वये वये॥
३४.
मण्डूकेपि उक्रे सीहे,
सूकरेपि उहे दीपे।
बिळारे सदिसे ब्यग्घे,
सब्ब धीरे सिप्प-समे॥
३५.
न तित्ति राजा धनम्हि,
पण्डितोपि सु-भासिते।
चक्खुंपि पिय-दस्सने,
जले सागरो न तित्ति॥
३६.
रूप-योब्बन-सम्पन्ना,
विसाथ-कुथ-सम्भवा।
विज्जा-हीना न सोभन्ति,
निगन्धा इव किंसुका॥
३७.
हीने पुत्तो राजामच्चो,
बाल-पुत्तो च पण्डितो।
अ-धनस्स धनं बहु,
पुरिसानं न मञ्ञथ॥
३८.
यो सिप्प-लोभेन,
बहुं गण्हाति तं सिप्पं।
मूगोव सुपिनं पस्सं,
कथेतुम्पि न उस्सहे॥
३९.
भिज्जेतुं कुम्भकारो,
सोभेतुं कुम्भ घट्टति।
न खिपितुं अपायेसु,
सिस्सानं वुड्ढि-कारणा॥
४०.
तग्गरञ्च पलासेन,
यो नरो उपनय्हति।
पत्तापि सुरभि वायन्ति,
एवं धीरूपसेवना॥
पण्डितकण्डो निट्ठितो।