५. भावावबोधपरिच्छेद
३३८.
पटिभानवता लोक-वोहार’मनुसारिना।
ततो’चित्यसमुल्लास-वेदिना कविना परं॥
३३८. तदेव यथापटिञ्ञातमलङ्कारविभागं बोधेत्वा सम्पति रसवन्तालङ्कारप्पसङ्गेनाधिगतं रसं सकल संसारदुक्खनिस्स रणेकनिमित्तविमुत्तिरसेकरसविसुद्धसद्धम्मागमविग्गाहसप्पीणनोणतमतीनं परमसद्धालूनमनधिगतत्तेपि लक्खणमत्तेन लोकवोहारकोसल्लमत्तपरिग्गहाय किञ्चिमत्तमुपदिसितुं न साकल्लेन ‘‘पटिभानवता’’तिआदिमाह। पटिभानं तंतंठानानुरूपप्पवत्ता पञ्ञा। सा हि सरसरचनायच्चन्तोपकारिका, ततोव कब्बं ‘‘पटिभान’’न्ति वुच्चति। तेनाह ‘‘पटिभानवता’’ति। कविना लोकवोहारानुगन्तब्बो। यो हि सकलं लोकवोहारं नानुसरति, सो कवियेव न होति। तेनाह ‘‘लोकवोहारमनुसारिना’’ति। यतो ओचित्यं नाम कवीनं परमं रहस्सं लोकवोहारेपि उचितञ्ञूयेव पसंसीयते, समुचितलोकवोहारानुसारेनेव च वक्खमानानुक्कमेन विरचिता रचना सचेतनानं रसस्सादाय सम्पज्जते, तस्मा ओचित्ये समुल्लसत्तं दित्तं फुटमेव बन्धनं कातुं वट्टति। ततोवच्चन्तमोचित्यसमुल्लासवेदिना कविना भवितब्बं। तेनाह ‘‘परं ओचित्यसमुल्लासवेदिना’’ति। सब्बञ्चेतं ‘‘कविना’’ति एत्थ विसेसनं, ‘‘कविना’’ति चेतं ‘‘निबन्धा’’ति एत्थ अवुत्तो कत्ता।
३३८. एवं यथापटिञ्ञातानमलङ्कारानं दस्सनावसरे रसवन्तालङ्कारप्पसङ्गेनाधिगतनवविधसिङ्गारादिरसे सकलसंसारदुक्खनिस्सरणअसहायकरणभूतविमुत्तिरसेन एकरसभूते अतिपणीते सद्धम्मामतरसेयेव लुद्धानं सद्धाबाहुल्लसुद्धसंयमानं विमुखेपि लक्खणमत्तपरिञ्ञाणेन लोकवोहारेसु असम्मोहत्थं सङ्खेपेन दस्सेतुकामो इदानि ‘‘पटिभानवता’’इच्चादिमाह। पटिभानवता सरसरचनाय अच्चन्तोपकारट्ठानोचितपञ्ञाविसेसवता लोकवोहारमनुसारिना सकललोके वोहारानुरूपमनुगतेन ततो यस्मा ओचित्यं नाम हदयतो अबहि कातब्बं, रहस्समिव बन्धतो वियोजनीयं न होति। तस्मा परमतिसयेन ओचित्यसमुल्लासवेदिना उचितभावेन वत्तुमिच्छितत्थस्स उद्दीपनस्सेव अनुरूपप्पकारेन इट्ठत्थस्स समुल्लासनं दित्तिं जानन्तेन कविना बन्धकारकेन निबन्धाति सम्बन्धो। पटिभा पटिभानन्ति पञ्ञायेतं नामं, ततो जातकब्बस्सपि पटिभाति वुच्चमानत्ता अयं पञ्ञाविसेसो रचनाय अच्चन्तोपकारोति ञातब्बो। पटिभानमस्सत्थीति च, लोकस्स वोहारोति च, तं अनुगच्छति सीलेनाति च, ओचित्येन समुल्लासोति च, तं विजानाति सीलेनाति च विग्गहो।
३३९.
ठायीसम्बन्धिनो भाव-विभावा सानुभावका।
सम्पज्जन्ति निबन्धा ते, रसस्सादाय साधुनं॥
३३९. ‘‘ठायि’’च्चादि। ठायिनो वक्खमानरत्यादयो तेहि सह सम्बन्धो विभावादीहि योगे रत्यादीनमस्सादियत्तमानीयमानत्ता एतेसमत्थीति ठायीसम्बन्धिनो। सह अनुभावेहि वक्खमानलक्खणेहीति सानुभावका, भावो विभावो च, वक्खमानो भावेन भावाभासोपि इमिनाव सङ्गहितो, रसस्सादाय सम्पज्जन्तीति सम्बन्धो।
३३९. ‘‘ठायि’’च्चादि। ठायीसम्बन्धिनो ठायीपदेन, तेन वाच्चरतिहासादिअत्थेन वा सम्बन्धुपगता सानुभावका वक्खमानानुभावेहि सह पवत्ता भावविभावा वक्खमानभावविभावा निबन्धा वुत्तगुणोपेतकविना बन्धिता एकत्थ आहरित्वा दस्सिता साधुनं इस्सादिदोसरहितानं सज्जनानं रसस्सादाय सिङ्गारादिवक्खमानरसस्स अस्सादनत्थं सम्पज्जन्ति पवत्तन्तीति। इमाय गाथाय ठायीभावो ब्यभिचारीभावो केवलभावो विभावो अनुभावो रसो चेति इमे उद्दिट्ठा भवन्ति, कथन्ति चे? भावविभावानं ‘‘ठायीसम्बन्धिनो’’ति विसेसनं भवति, तेन भावस्स ठायी च सो भावो चेति च ठायीपदेन सम्बन्धत्ता ठायीभावो च, पुन ब्यभिचारीभावे सति ‘‘ठायीभावो’’ति इमस्स साधकत्ता इमस्सेव ठायीभावपदस्स पयोगसामत्थियेन गम्ममानो ब्यभिचारीभावो च, पुन ठायीपदेन समासमकत्वा विसुं दस्सितभावसद्दसुतिया ठायीभावब्यभिचारीभावेहि अञ्ञो भावो च, तथा एव ठायीपदेन वाच्चरतिहासादिअत्थस्स उप्पत्तिउद्दीपनद्वयं विभूतं कत्वा सज्जेत्वा ठितत्ता तेहि रतिहासादीहि अत्थेहि सम्बन्धिनो आलम्बणउद्दीपनसङ्खतविविधविभावा च, एवमेव सानुभावकपदेन समायोगेन दस्सितानुभावो च, ‘‘रसस्सादाया’’ति इमिना निद्दिट्ठरसो चाति एवमिमे ठायीभावादयो उद्दिट्ठा होन्ति। ठायिना सह सम्बन्धोति च, सो एतेसमत्थीति च, भावो च विभावो चेति च, सह अनुभावेहि वत्तन्तीति च, रसस्स अस्सादोति च वाक्यं।
भावअधिप्पाय
३४०.
चित्तवुत्तिविसेसा तु, भावयन्ति रसे यतो।
रत्यादयो ततो भाव-सद्देन परिकित्तिता॥
३४०. इदानि यथाउद्दिट्ठेसु ठायादीहि भावविभावानुभावरसेसु पठमं भावं विभावेतुं भावसद्दमन्वत्थयति ‘‘चित्त’’इच्चादिना। चित्तस्स वुत्तियो रमणहसनादिआकारेन पवत्तियो, ताव विसेसा विसिट्ठसभावत्थाति चित्तवुत्तिविसेसा। रत्यादयो ठायीब्यभिचारीसात्तिका। तुसद्दो विसेसे। यतो रसे सिङ्गारादयो भावयन्ति निप्फादेन्ति। ततो भावसद्देन परिकित्तिता भरतादीहि कथिता। एत्थ हि ण्यन्तो भूधातु करणे वत्तते। यतो चायं न केवलं करणेयेव वत्तते, अथ खो ब्यापने, पटिपादने च, तस्मास्स पटिभानं चित्तं भावयन्ति ब्यापेन्ति। अथ वा कविनो लोकट्ठितिञाणलक्खणं अधिप्पायं भावयन्ति पटिपादेन्तीति भावाति एवमेत्थ अत्थो दट्ठब्बो।
३४०. इदानि उद्दिट्ठेसु ठायीभावादीसु ठायीआदीनं [ठायीभावादीनं (क॰)] तिण्णं साधारणो भावो नाम एसोति दस्सेन्तो अन्वत्थवसेन दस्सेति ‘‘चित्त’’इच्चादि। चित्तवुत्तिविसेसा तु चित्तस्स उत्तरि वक्खमानारम्मणहसनसोचनादीहि, निब्बेदादीहि, थम्भादीहि च आकारेहि पवत्तिसङ्खाता अञ्ञमञ्ञं असङ्कराकारसङ्खाता विसेसा पन ठायीब्यभिचारीसात्तिका यतो यस्मा रसे सिङ्गारादिरसे भावयन्ति निप्फादेन्ति करोन्ति। नो चे, रसे सिङ्गारादिरसविसये पण्डितानं चित्तं भावयन्ति ब्यापनं करोन्ति। नो चे, तस्मिंयेव रसविसये कविनो लोकसभावं विसयं कत्वा पवत्तञाणलक्खणं अधिप्पायं भावयन्ति पटिपादनं करोन्ति। ततो भावसद्देन हेतुकत्तरि निप्फन्नेन रत्यादयो रतिहासादयो परिकित्तिता भरतादीहि वुत्ता होन्तीति। ‘‘रत्यादयो’’ति एत्थ आदिसद्देन हासादयो ठायीभावा च, निब्बेदादयो ब्यभिचारीभावा च, थम्भपलयादयो सात्तिकभावा च सङ्गहिताति दट्ठब्बा। चित्तस्स वुत्तियोति च, ता एव विसेसाति च, भावो इति सद्दोति च वाक्यं।
ठायीभावअधिप्पाय
३४१.
विरोधिना’ञ्ञभावेन,
यो भावो न तिरोहितो।
सीलेन तिट्ठति’च्चे’सो,
ठायीभावोति सद्दितो॥
३४१. ठायादिके तिविधे भावे कमेनाह ‘‘विरोधिना’’इच्चादिना। विरोधिना अञ्ञेन जिगुच्छादिना भावेन यो भावो रत्यादिको न तिरोहितो नच्छादितो, एसो भावो अनुच्छिज्जमानत्ता एव तिट्ठति सीलेनाति, ठायी एव भावोति ठायीभावोति सद्दितो कथितो। यो भावादीहि आलोकितस्सादं नीतो समानीतो, सो सामाजिकेहि अस्सादियमानत्ता रसोति वुच्चति। वक्खति हि ‘‘सविभाव’’इच्चादि।
३४१. इदानि ठायीआदिके तिविधभावे कमेन निद्दिसति ‘‘विरोधि’’इच्चादिना। विरोधिना अञ्ञभावेन रतिहासादीनं विरुद्धेन जिगुच्छादिना अञ्ञभावेन यो भावो रतिहासादिको तिरोहितो न ब्यवहितो न होति, एसो विरुद्धभावेन अब्यवहितो भावो तिट्ठति सीलेनाति इमिना अत्थेन ठायी नाम होतीति कत्वा ठायीभावोति सद्दितो कथितोति। यो विभावानुभावादीहि अस्सादनीयत्तं पापितो सब्भेहि अस्सादनीयत्ता रसोति वुच्चति, सो ठायी नामाति वुच्चति। अञ्ञो च सो भावो चेति च, तिरो कयिरित्थाति च, ठायी च सो भावो चेति च विग्गहो।
ठायीभावप्पभेदउद्देस
३४२.
रतिहासा च सोको च,
कोधुस्साहभय’म्पि च।
जिगुच्छाविम्हया चेव,
समो च नव ठायिनो॥
३४२. रत्यादीनं नवन्नमेव ठायित्वं सम्भवतीत्याह ‘‘रति’’च्चादि। समो चेति एवं ठायिनो नवाति योजना। नवेवेते सकसकविभावानुभावेहि समुल्लासिता विसुम्पि बन्धितब्बा कविना, अभिनेतब्बा च नटेन, तथा सेसभावापि। तत्थ यदि पनायं रति असेसइत्थिपुरिसगुणयुत्तानं इत्थिपुरिसानं अञ्ञमञ्ञं जनिता, चन्दादीहि उद्दीपनविभावेहि उद्दीपिता, उस्सुक्कतादिबाधकेहि अनुभावेहि परिपोसिता, सकसकानुभावसामत्थिया पतीयमानेहि अनेकरूपेहि ब्यभिचारीहि चित्तता सिया, तदा तु ठायी रति नटाभिनयेन, सुबन्धसवनेन वा सब्भेहि अस्सादियमाना सिङ्गाररसत्तमापज्जते। एवं यथायोगं हासादिठायीभावानं हस्सरसादिभावापज्जने युत्तिं समन्नेय्य।
३४२. ठायीभावो नाम रत्यादयो नवेवेति दस्सेतुं ‘‘रतिहासा’’तिआदिमाह। रतिहासा च सोको च कोधुस्साहभयम्पि च जिगुच्छाविम्हया चेव समो सन्तगुणो चाति एवं ठायिनो नव होन्ति। इमेसं रत्यादीनं नवन्नं सरूपकथनं ‘‘सिङ्गारहस्सकरुणा’’तिआदिकाय उद्देसगाथाय अनन्तरे निद्देसे पाकटो होति। रति च हासो चाति च, कोधो च उस्साहो च भयञ्चेति च, जिगुच्छा च विम्हया चेति च वाक्यं। इमे नव च एवं ब्यभिचारीभावसात्तिकाभावो चेति इमे यथासकमनुरूपविभावानुभावेहि दित्तं कत्वा पच्चेकं कविना बन्धितब्बा, नटेन गहेत्वा दस्सितब्बा च। इमेसु तिविधभावेसु अयं रति असेसपुमित्थिगुणेहि युत्तेहि नरनारीहि अञ्ञमञ्ञं उप्पादिता, चन्दादीहि उद्दीपनविभावेहि उद्दीपिता, उस्साहादिपकासककायिकवाचसिकपयोगसङ्खातानुभावेन पोसिता, सकसकानुभावसामत्थियेहि गम्ममानानेकप्पकारब्यभिचारीभावेहि विचित्तकता होति। ईदिसा’यं रति नटस्स अभिनयेन च पसत्थबन्धसवनेन च सब्भेहि अस्सादियमानसिङ्गारादिरसत्तं पापुणातीति विञ्ञातब्बा। हासादीनं सेसठायीभावानं हस्सरसादिभावापत्तियं युत्ति एवं यथारहं वेदितब्बाति।
ब्यभिचारीभावअधिप्पाय
३४३.
तिरोभावाविभावादि-
विसेसेना’भिमुख्यतो।
येते चरन्ति सीलेन,
ते होन्ति ब्यभिचारिनो॥
३४३. ब्यभिचारिनो आह ‘‘तिरोभाव’’इच्चादिना। तिरोभावो ठायीनं एकस्सापि भावस्स निब्बेदादिनो अचिरट्ठायिता च आविभावो पाकटता च नानारसनिस्सयत्ता ते आदयो यस्स। आदिसद्देन ठायीधम्मस्स सुखदुक्खादिरूपस्स गहणं, सोव विसेसो, तेन। ठायीधम्मस्स सुखदुक्खरूपस्स गहणं, अत्तनो धम्मस्स सुखदुक्खरूपस्स ठायिनि समारोपनञ्चाभिमुख्यं। तथा हि रतियं परिसमो सुखानुविद्धो भवति, सोके दुक्खानुविद्धो। रतियं सुखसभावापि गिलानिप्पभुतयो ब्यभिचारिनो सकम्मं दुक्खमिमं समारोपयन्तेव। ततो तेन अभिमुखभावेन ये एते भावा सीलेन चरन्ति पवत्तन्ति, ते ब्यभिचारिनो होन्तीति।
३४३. इदानि उद्देसक्कमेन ब्यभिचारीभावे लक्खणतो दस्सेति ‘‘तिरोभावा’’इच्चादिना। तिरोभावाविभावादिविसेसेन ब्यभिचारीभावानं अत्तनो अनेकरसं निस्साय पवत्तत्ता, लोकस्स भिन्नरुचिकत्ता च किस्मिञ्चि ठायीभावे ब्यभिचारीभावानमत्तनो गुणस्स लीनत्तञ्च किस्मिञ्चि तस्सेव गुणस्स पाकटत्तञ्चातिआदिकेन विसेसेन अभिमुख्यतो ठायीभावानं सुखदुक्खरूपं अत्तनि च अत्तनो सुखदुक्खरूपं ठायीभावेसु च आरोपनसङ्खातेन अभिमुखभावेन येते भावा सीलेन चरन्ति पकतिया पवत्तन्ति, ते भावा ब्यभिचारिनो नाम होन्तीति। एवमेव [एवरूपा (क॰)] पीळा सरूपेन एको परिसमसङ्खतब्यभिचारीभावो रतियं सगुणेन लीनो सुखानुविद्धो हुत्वा, सोके सगुणेन पाकटो दुक्खानुविद्धो च हुत्वा पवत्तते। एवमेव सुखसभावरतियं गिलानादयो ब्यभिचारिनो सकियं दुक्खसरूपं आरोपेन्तीति कत्वा तिरोभावविभावादिविसेसेन अभिमुखं पवत्तन्ति। तिरोभवनमिति च, आविभवनमिति च, तिरोभावो च आविभावो चेति च, ते आदयो यस्स ठायीभावेसु विज्जमानानं सुखदुक्खसभावानं अत्तनि आरोपनस्सेति च, सोयेव विसेसोति च, अभिमुखानं भावोति च विग्गहो। ब्यभिचारीपदे विसद्दो विसेसत्थे अभिसद्दो अभिमुखभावे वत्तति।
ब्यभिचारीभावप्पभेद
३४४.
निब्बेदो तक्कसङ्का सम-
धितिजळता दीनतुग्गालसत्तं,
सुत्तं तासो गिलानु’स्सुकहरिस-
सतिस्साविसादाबहित्था॥
चिन्ता गब्बा’पमारो’मरिसमद-
मतुम्मादमोहा विबोधो,
निद्दावेगा सबिळं मरण-
सचपलाब्याधि तेत्तिंसमे’ते॥
३४४. ते दस्सेति ‘‘निब्बेदो’’इच्चादिना। दीनतुग्गालसत्तन्ति दीनता च उग्गतञ्च आलसत्तञ्च, गिलानि उस्सुकइति उस्सुक्कं। चपलइति चापल्लं, सह चपलेन सचपलो, सो चायं ब्याधि च, मरणञ्च सचपलब्याधि च समाहारे। तञ्च सह बिळाय वत्ततीति सबिळन्ति एते यथावुत्तब्यभिचारीभावा तेत्तिंस होन्तीति। उस्साहवता वीररसो तंवसेनेव अस्सादीयति। भीरुना तु सोव भयानकरसवसेनेति लोकसभावस्स अनेकत्ता तदत्थमेते ब्यभिचारिनो एकेकस्सरसस्स बहवो वण्णनीया, यतो तंवण्णनाद्वारेन सब्बोपि तेसु किञ्चि अस्सादेतीति। तत्थ यस्मा पन मारणोपगतवेरिदस्सनमेकमेव तङ्खणेयेव भिन्नं पकतिवसेन भीरुनो भयस्स हेतु, सङ्गामलोलस्स तु उस्साहनिमित्तं सिया। तथा नटेन कतं विकतमाभरणं क्रियावा नीचपकतीनं ठायिनो हासस्स हेतु, गम्भीरपकतीनं ब्यभिचारिनो हासस्स, तस्मा भावे वण्णयता कविना भावा तथा वण्णनीया, यथोचित्यपरिपोसो सिया। ओचित्यभङ्गो तु महता वायामेन परिहरितब्बो।
तेसु निब्बेदो अत्तावमाननं। तस्स च इत्थीनञ्च नीचानञ्च दालिद्दियं विभावो, योगीनं तु तत्वसंवेदनं विभावो, अस्सुपतनचिन्तादयो एत्थ अनुभावा।
तक्को वितक्कनं। तस्स सन्देहो विभावो, सिरोकम्पादि अनुभावो।
सङ्काय विरुद्धचरणं विभावो, कम्पादयो अनुभावो।
समो खेदो। तत्थ गत्यादि विभावो, सेदादि अनुभावो।
धिति सन्तोसो। ञाणादि विभावो, अनुभावो भोगालोलतादि।
जळता अप्पटिपत्ति। तस्सा इट्ठानिट्ठदस्सनादि विभावो, अनिमिसनयनालोचनादि अनुभावो।
दीनता चेतसो अनोजता। तस्सा विभावो दुग्गततादि, अनुभावो मलिनवत्थतादि।
उग्गता दारुणत्तं। तस्सा विभावो बलवापराधादि, तस्स अनुभावो तज्जनादि।
आलसत्तस्स परिसमादि विभावो, जिम्हतादि अनुभावो।
सुत्तस्स निद्दा विभावो, तस्सादादयो अनुभावो।
तासो चित्तक्खोभो। विभावो अस्स गज्जितादि, कम्पनादि अनुभावो।
आयासपिपासादि विभावो गिलानिया, विवण्णतादयो अनुभावो।
कालक्खमता उस्सुकं। विभावो तस्स रमणीयदस्सनिच्छादि, अनुभावो तुरिततादि।
चेतोपसादो हरितो। तत्र उस्सवादि विभावो, अस्सुसेदादयो अनुभावो।
सदिसदस्सनादि विभावो सतिया, अनुभावो भमुसमुन्नमनादि।
परेसमुक्कंसासहनता इस्सा। तस्सा दुज्जनत्तगब्बादयो विभावो, दोसकथनावजाननादयो अनुभावो।
विसादो खेदो। विभावो तस्स आरद्धकारियासिद्धादि, बाधयतापादि अनुभावो।
अबहित्था कायसंवरणं। तस्सा विभावो लज्जादि, अनुभावो’ञ्ञविक्रिया।
चिन्ता इट्ठालाभादीहि, अनुभावो मुकुलितनयनादि।
गब्बो अभिमानो। विभावोस्स इस्सरियादि, अनुभावो अवजाननादि।
अपमारो गाहरुक्खादीहि [गाहरुक्खपतनादीहि (?)], भूपातादयो एत्थ अनुभावो।
अमरिसो अक्खमता। विभावो अस्सावमाननादि, सिरोकम्पनतज्जनादयो अनुभावो।
मदो पमादुक्कंसो। तस्स विभावो पानं, चलमानङ्गवचोगतिहासादयो अनुभावो।
मति कङ्खच्छेदो। उपदेसादि विभावो, मुखविकासादि एत्थ अनुभावो।
असमेक्खितकारिता उम्मादो। तस्स विभावो सन्निपातगहणादि, अट्ठानरुदितगीतहासादयो अनुभावो।
मोहो भयादीहि, अनुभावो थम्भकम्पादि।
दुराचारादीहि बिळं, अधोमुखतादि अनुभावो।
मरणं विभावअनुभावेहि सुपसिद्धं।
चपलता रागदोसादीहि, सच्छन्दचरणादि अनुभावो। ब्याधि पाकटो।
ये वा पनञ्ञे इध निद्दिट्ठा चित्तवुत्तिविसेसापि संविज्जन्ति सुखुमभेदा, तेसु केचि वुत्तेस्वन्तोगधा होन्ति। यथा हि इच्छासभावा सब्बे कामा रतियं अन्तोगधा, तथा दोसप्पकारा कोधा मरिसइस्सादीस्वन्तोगधा, दुक्खसभावा सोकसमब्याधिगिलानि विसादादीस्वन्तोगधा। पीत्यादयो सुखसभावा हरिसेति दट्ठब्बं। तेसु भया तासो अञ्ञो, सङ्का तथा अमरिसो। तस्मा इस्सा, तथा गिलानितो समो, निद्दाय सुत्तं, उस्सुका चपलता, तथा मोहा पलयो वक्खमानो अञ्ञोति मन्तब्बं।
३४४. इदानि ते ब्यभिचारीभावे सरूपेन दस्सेति ‘‘निब्बेदो’’इच्चादिना। निब्बेदो अत्तनिन्दासङ्खतो च, तक्कसङ्का च, समधितिजळता परिसमो सन्तोसलक्खणा धिति जळता च, दीनतुग्गालसत्तं दीनभावदारुणभावअलसभावा च, सुत्तं सयनञ्च, तासो चित्तक्खोभो च, गिलानपरिमद्दितभावो च, उस्सुकहरिससतिस्साविसादाबहित्था उस्साहपितिसतिइस्साखेदआकारसंवरा च, चिन्ता च, गब्बो अभिमानो च, अपमारो च, अमरिसमदमतुम्मादमोहा अक्खन्तिपमादाधिक्का कङ्खच्छेदउम्मादमोहा च, विबोधो पबोधो च, निद्दावेगा निद्दा च, आवेगसङ्खातो सम्भमो च, सबिळं लज्जासहितं मरणसचपलाब्याधि मरणञ्च चापल्यसहिता ब्याधि चेति। एते तेत्तिंस ब्यभिचारीभावा नाम होन्ति। तक्को च सङ्का चेति च, समो च धिति च जळता चेति च, दीनता च उग्गो च अलसत्तञ्चाति च, उस्सुकञ्चहरिसो च सति च इस्सा च विसादो च अबहित्था चेति च, अमरिसो च मदो च मति च उम्मादो च मोहो चेति च, निद्दा च आवेगो चेति च, सह बिळाय वत्ततीति च, सह चपलेन चापल्येन वत्ततीति च, सचपलो च सो ब्याधिचेति च, मरणञ्च सचपलब्याधि चेति च वाक्यं। मरणसचपलाब्याधीति समाहारद्वन्दो। तस्मा ‘‘सबिळ’’न्ति पदं एतस्स विसेसनं होति।
लोकसभावस्स अनेकविधत्ता एकोयेव वीररसो उस्साहवता वीररसाकारेन अस्सादनीयो होति, सोयेव भीरुना भयाकारेन अस्सादनीयो होति। तस्मा एकेकस्स रसस्स इमे बहू ब्यभिचारिनो वण्णेतब्बा होन्ति। एवं सति अनेकाधिप्पायको लोको तेसु किञ्चि अस्सादेति। एवं सति बन्धो सब्बजनस्स कन्तो होति। तस्सं भाववण्णनायं यस्मा मारेतुमागच्छन्तानं सत्तूनं दस्सनमेकमेव तङ्खणे जनाधिप्पायतो भिज्जित्वा पकतिभीरूनं पुरिसानं भयस्स च युद्धलोलस्स उस्साहनस्स च कारणं होति। एवं नटेन हसनत्थं कतविकतमाभरणञ्च तादिसकिरिया च उत्तानपकतिकानं पुरिसानं ठायीहासस्स च गम्भीरपकतिकानं ब्यभिचारीहासस्स च हेतु भवेय्य। तस्मा भावे वण्णेन्तेन कविना ओचित्यभङ्गमकत्वा सक्कच्चमोचित्यं सज्जेत्वा भावप्पकासकानि सविभावानुभावकविवचनानि वण्णेतब्बानि। एत्थ भावावबोधकविभावादीनं जानितब्बत्ता तेहि तेहि भावेहि सद्धिं एवं वेदितब्बा।
तेसु भावेसु अत्तावमाननलक्खणो निब्बेदो। इत्थीनं, हीनानं [हीनाचारानं (क॰)] वा उप्पज्जति चे, दालिद्दियं आलम्बणविभावो नाम, योगीनं चे, तथावबोधो आलम्बणविभावो, एत्थ अस्सुपतनचिन्तादिकं अनुभावो नाम।
वितक्कस्स सन्देहो उद्दीपनविभावो नाम, सिरोकम्पादिकं अनुभावो नाम।
सङ्काय विरुद्धप्पवत्ति उद्दीपनविभावो, कम्पादिको अनुभावो। उपरि ‘‘विभावो’’ति वुत्ते आलम्बणुद्दीपनेसु द्वीसु यं युज्जति, तं गहेतब्बं।
खेदलक्खणस्स समस्स गमनादिकं विभावो, सेदादि अनुभावो।
सन्तोसलक्खणाय धितिया ञाणादि विभावो, भोगेसु अलोलभावादि अनुभावो।
अयोग्गतालक्खणाय जळताय इट्ठानिट्ठानं अजाननादि विभावो, विवटनयनेहि अभिमुखविलोकनतादि अनुभावो।
चित्तस्सनित्तेजलक्खणाय दीनताय दुग्गततादि विभावो, मलिनवत्थतादि अनुभावो।
दारुणतालक्खणस्स उग्गभावस्सातिसयापराधादि विभावो, तज्जनादि अनुभावो।
अलसत्तस्स अट्ठानपरिसमादि विभावो, वङ्किकभावो अनुभावो।
सयनसङ्खातस्स सुत्तस्स निद्दादि विभावो, अस्सादादि अनुभावो। एत्थ अस्सादनं नाम सेय्यसुखपस्ससुखादिकं।
चित्तक्खोभसङ्खातस्स तासस्स गज्जितादि विभावो, गज्जितं नाम भयजनकवचनं। कोपेन कम्पना अनुभावो।
पीळासङ्खातस्स गिलानस्स आयासपिपासादि विभावो, दुब्बण्णतादि अनुभावो।
अनुरूपकालस्स अनोलोकनस्स उस्सुक्कस्स रम्मवत्थुदस्सनिच्छादि विभावो, तुरिततादि अनुभावो।
चेतोपसादलक्खणस्स हरिसस्स मङ्गलकीळादि विभावो, सन्तोसवचनादि अनुभावो।
सरणलक्खणाय सतिया सञ्ञाणदस्सनादि विभावो, भमुक्खेपादि अनुभावो।
परसम्पत्तिअसहनलक्खणाय इस्साय दुज्जनभावगब्बादि विभावो, दोसकथनावजाननादि अनुभवो।
खेदलक्खणस्स विसादस्स आरद्धकारियासिद्धिकारियब्यापत्तिआदि विभावो, मनोसन्तापादि अनुभावो।
आकारसंवरणलक्खणाय, रससभावपटिच्छादनलक्खणाय वा अबहित्थयलज्जादि विभावो, तदञ्ञक्रियाकरणं, अधोमुखकरणं, पादेहि भूमिखणनन्तिआदि अनुभावो।
चिन्ताय इट्ठत्थालाभादी विभावो, मकुलितनयनादि अधोखित्तचक्खादि वा अनुभावो।
गब्बस्स इस्सरियादि विभावो, अवजाननादि अनुभावो।
अपमारस्स यक्खपीळादि विभावो, भूमिपतनादयो अनुभावो।
अक्खमलक्खणस्स अमरिसस्स अवमाननादि विभावो, सिरोकम्पनतज्जनादि अनुभावो।
पमादाधिक्कलक्खणस्स मदस्स सन्तोसपानं विभावो, कम्पमानहत्थपादवचनगमनहासादी अनुभावो।
कङ्खाच्छेदनलक्खणाय मतिया उपदेसादि विभावो, मुखसन्तोसादि अनुभावो।
अनुपपरिक्खकारितालक्खणस्स उम्मादस्स सन्निपातज्जरयक्खादि विभावो, अकारणरोदनहसनादि अनुभावो।
मुय्हनलक्खणस्स मोहस्स अधिकभयादि विभावो, सभावानवबोधनादि अनुभावो।
निद्दापगमसङ्खातस्स विबोधस्स कालपरिणामादि आलोकसरणादि वा विभावो, अक्खिमद्दनादि अनुभावो।
मनोसम्पीळनलक्खणाय निद्दाय कस्सचि अचिन्तनअकरणादि विभावो, अक्खिपिदहनादि अनुभावो।
भयागमनलक्खणस्स आवेगस्स पच्चत्थिकदस्सनादि विभावो, उत्रासकम्पादि अनुभावो।
लज्जालक्खणाय बिळाय दुराचारादि विभावो, अधोमुखतादि अनुभावो।
मरणस्स सत्थपहाररोगादि विभावो, मुखविकारादि अनुभावो।
चापल्लस्स रागदोसादि विभावो, अत्तनो सच्छन्दचरणादि अनुभावो।
ब्याधिया वातपित्तादीनं उस्सदभावादि विभावो, नित्थुननादि अनुभावो।
इमस्मिं सुबोधालङ्कारे अदस्सितसुखुमभेदा अञ्ञापि चित्तवुत्तिविसेसा सन्ति, तेसु इच्छासभावा सब्बे भेदा कामरतियञ्च, दोसपकारा कोधअमरिसइस्सादीसु च, दुक्खसभावा सोकसमब्याधिगिलानविसादादीसु च, पितिआदयो हरिसे च अन्तोगधाति वेदितब्बा। एवं समानानं सङ्गहे सतिपि तासतो भयस्स च, सङ्काय अमरिस्स च, अमरिसतो इस्साय च, गिलानतो समस्स च, निद्दाय सुत्तस्स च, उस्सुक्कतो चपलताय च, मोहतो वक्खमानपलयस्स च पाकटविसेसेन अञ्ञथा विसुं विसुं दस्सितन्ति दट्ठब्बं।
सात्तिकभावअधिप्पाय
३४५.
समाहितत्तप्पभवं, सत्तं तेनो’पपादिता।
सात्तिका’प्य’नुभावत्ते, विसुं भावाभवन्ति ते॥
३४५. सात्तिके वदति ‘‘समाहिते’’च्चादिना। समाहितो एकग्गताभावापादनेन कतसमाधानो अत्ता चित्तं ततो पभवं उप्पन्नं यं, तं सत्तं नाम। तेन सत्तेन उपपादिता निब्बत्तिता थम्भादयो सात्तिका वुच्चन्ते। ते च पुन अनुभावापि भवन्ति थम्भादिभावसंसूचनसभावविकाररूपत्ता। तञ्च ‘‘चित्तवुत्तिविसेसत्ता’’इच्चादिना वक्खति। तेनाह ‘‘अनुभावत्तेपी’’ति। एवं सत्यपि ते सात्तिका विसुं पुथगेव भावा भवन्ति, वुत्तनयेन चित्तभवत्तविरूपत्ता तेसन्ति।
३४५. इदानि उद्देसक्कमेनाधिगतकेवलभावसङ्खातं सात्तिकाभावं दस्सेति ‘‘समाहित’’इच्चादिना। समाहितत्तप्पभवं एकग्गताभावापादनेन कतसमाधानचित्ततो सम्भूतं सत्तं नाम होति। तेन लाभालाभादीसु एकाकारस्स हेतुना थिरभावेन उपपादिता निप्फादिता थम्भादयो सात्तिका नाम भवन्ति। ते सात्तिका अनुभावत्तेपि चित्ताकारसङ्खातथम्भादिपकासनसभावविकारसरूपत्ता अत्तनो अनुभावत्ते सतिपि विसुं भावा भवन्ति यथावुत्त ‘‘चित्तवुत्तिविसेसा तु, भावयन्ति रसे यतो’’तिआदिना भावा नाम होन्तीति। इमे सात्तिकाभावानुभाववसेन दुविधा होन्ति। समाहितो च सो अत्ता चेति च, ततो पभवमिति च, सन्तो उपसन्तो च सो अत्ता चेति च, सत्ततो भवन्तीति च, सत्तेन उप्पादिताति च, अनुभावानं भावोति च वाक्यं। अपीति अनुग्गहत्थे निपातो।
सात्तिकभावप्पभेद
३४६.
थम्भो पलयरोमञ्चा,
तथा सेदस्सुवेपथु।
वेवण्णियं विस्सरता,
भावा’ट्ठे’ते तु सात्तिका॥
३४६. ते दस्सेति ‘‘थम्भो’’इच्चादिना। एत्थ थम्भो अविस्सरकायचित्तता। पलयो अस्सासपस्सासमत्तावसेसो सुत्तावत्थासभावो निद्दापभवो। सुब्यत्तलक्खणा सेसा।
३४६. इदानि सात्तिके दस्सेति ‘‘थम्भो’’इच्चादिना। थम्भो कायचित्तानं अविसरभावसङ्खातो च पलयरोमञ्चा निद्दाय उप्पज्जमानअस्सासपस्सासमत्तातिरित्तसुत्तावत्था च पसादादिसम्भवो रोमुग्गमो च तथा एवं सेदस्सुवेपथु च भयादीहि उप्पज्जमानदाहो च सन्तोसादीहि उप्पज्जमानअस्सु च कम्पा च वेवण्णियं विरूपता च विस्सरता विरूपसद्दता चाति एते अट्ठ सात्तिका भावा नाम होन्ति। रोमानं अञ्चो उग्गमोति च, पलयो च रोमञ्चो चेति च, वेपनं कम्पनमिति च, सेदो च अस्सु च वेपथु चाति च, विरूपो वण्णो अस्सेति च, तस्स भावोति च, विरूपो सरो अस्सेति च, तस्स भावोति च वाक्यं।
३४७.
यदा रत्यादयो भावा,
ठितिसीला न होन्ति चे।
तदा सब्बेपि ते भावा,
भवन्ति ब्यभिचारिनो॥
३४७. न केवलं वुत्तायेव ब्यभिचारिनो, रत्यादयोपीति आह ‘‘यदा’’इच्चादि। भवन्ति ब्यभिचारिनोति यथायोगं यथासम्बन्धं ब्यभिचारिनो होन्तीति अत्थो। सेसं सुबोधं।
३४७. इदानि निब्बेदादयो विय रतिहासादयोपि किस्मिञ्चि काले ब्यभिचारिनोपि होन्तीति दस्सेति ‘‘यदा’’ इच्चादिना। रत्यादयो रतिहासादयो भावा नव ठायीभावा यदा ठितिसीला न होन्ति चे विरोधीहि तेहि तेहि भावन्तरेहि ब्यवहितत्ता सभावतो ठितिसभावा यदि न होन्ति, तदा ते भावा रत्यादयो सब्बेपि ब्यभिचारिनो भवन्तीति। यथासकं ब्यभिचारितानुरूपविभावानुभावानं योगानुरूपेन ब्यभिचारीभावा होन्ति। रतिआदि येसं हासादीनमिति च, ठिति सीलं येसं रत्यादीनमिति च विग्गहो।
३४८.
विभावो कारणं तेसु’-
प्पत्तियु’द्दीपने तथा।
यो सिया बोधको तेस-
मनुभावो’य’मीरितो॥
३४८. इदानि विभावानुभावे दस्सेति ‘‘विभावो’’इच्चादिना। तेसं रत्यादीनं भावानं उप्पत्तिया, तथा उद्दीपने च कारणं आलम्बणउद्दीपनवसेन दुविधो विभावो नाम। तत्थ आलम्बणविभावो कन्तादि, उद्दीपनविभावो चन्दादि। तेसं बोधको ञापको कायिको च वाचसिको च ब्यापारो सिया, अयं अनुभावो ईरितो।
३४८. इदानि विभावानुभावे दस्सेति ‘‘विभावो’’इच्चादिना। तेसं ठायीभावादीनं तिण्णं उप्पत्तिया च तथा उद्दीपने च उप्पन्नानं दीपने च कारणं आलम्बणउद्दीपनवसेन दुविधो हेतु विभावो नाम, तेसं ठायीभावादीनं बोधको कायिकवाचसिको यो सिया नटकवीनं ब्यापारो अत्थि, अयं अनुभावोति ईरितोति। विसेसेन भावेति वड्ढेतीति विभावो। अनुभावेति बोधेतीति अनुभावो। एत्थ विभावो नाम रतिविसये नरनारीनं अञ्ञमञ्ञं आलम्बणविभावो, चन्दरम्मदेसादि उद्दीपनविभावो चेति दुविधो। हासादीनम्पि दुविधविभावं यथारहं योजेतब्बं। अनुभावो नाम ठायीभावादीनं तेसं तेसं भावानं पकासकवाचसिकब्यापारसङ्खातकविपयोगो च कायिकपयोगभूतो नटानं अभिनयसङ्खातो तंतंभावसरूपनिरूपको चेति दुविधो ब्यापारो।
३४९.
नेकहेतुं मनोवुत्ति-विसेसञ्च विभावितुं।
भावं विभावानुभावा, वण्णिया बन्धने फुटं॥
३४९. विभावादिवण्णनायमेव भावविसेसावबोधो सिया, अञ्ञथा ‘‘देवदत्तस्स सास्सुलोचनयुगं सञ्जात’’मिति वुत्ते सोका आनन्दा रोगा चेति को नाम सक्कोति कारणं निच्छितुं, चित्तवुत्तिविसेसञ्च भावं विना विभावानुभावं कवि वण्णेतुं नटोभिनेतुं सामज्जिको वा विञ्ञातुं को सक्कोतीति दस्सेतुमाह ‘‘नेक’’इच्चादि। नेकहेतुं बहुहेतुं मनोवुत्तिविसेसञ्च भावं विभावितुं पकासेतुं विभावानुभावा वुत्तलक्खणा बन्धने सभावनिरूपकपदे फुटं वण्णनीया, विभावादिरूपकेनेव अवुत्तम्पि किञ्चि पतीयते।
३४९. ‘‘देवदत्तस्स चक्खूनि अस्सुपुण्णानी’’ति वुत्ते सोकेन सन्तोसेन रोगेन वाति यथा अस्सुकारणकथनं विना न जानाति, एवं चित्तस्स पवत्तिसङ्खाता रतिहासादयो ते ते भावा अत्तनो पतीतियानुरूपं विभावानुभावकथनं विना कवीहि वण्णेतब्बा, नटेहि दस्सेतब्बा, सब्भेहि अस्सादनीया नत्थीति ठायीआदीनं वण्णनमेव कातब्बन्ति इदानि अनुसासेन्तो आह ‘‘नेक’’इच्चादि। नेकहेतुं तेसं तेसं भावानं उप्पत्यादो आलम्बणविभावादिबहुकारणवन्तं मनोवुत्तिविसेसं भावञ्च चित्तस्स पवत्तिविसेससङ्खातभावञ्च विभावितुं पकासेतुं विभावानुभावा अनन्तरनिद्दिट्ठा बन्धने रसभावप्पकासने फुटं पकासं कत्वा वण्णिया कविना वण्णनीया होन्तीति। न एकोति च, सो हेतु अस्सेति च, मनसो वुत्तीति च, ताय विसेसोति च, विभावो च अनुभावो चेति च वाक्यं।
३५०.
सविभावानुभावेहि, भावा ते ते यथारहं।
वण्णनीया यथोचित्यं, लोकरूपानुगामिना॥
३५०. इदानि ते भावा लोकसभावानतिक्कमेन विभावादीहि वण्णनीयाति आह ‘‘सविभावे’’च्चादि। सह विभावेहि सविभावा, ते च ते अनुभावा च, तेहि। यथारहन्ति अत्तनो सम्बन्धीनं वसेन यथारहं वण्णनीया।
३५०. इदानि विभावानुभावे निस्साय वण्णनीया ते भावा लोकसभावमनतिक्कम्म कातब्बाति अनुसासन्तो आह ‘‘सविभावा’’इच्चादि। लोकरूपानुगामिना लोकवोहारमनुवत्तमानेन ते ते भावा ठायीभावादयो तयो यथोचित्यं ओचित्यानुरूपं सविभावानुभावेहि विभावसहितेहि अनुभावेहि करणभूतेहि यथारहं तेहि तेहि भावेहि सम्बन्धीनं विभावादीनं वसेन अनुरूपतो वण्णनीया वण्णेतब्बा होन्तीति। विभावेहि सह ये वत्तन्तीति च, ते च ते अनुभावा चेति च, अनतिक्कम्म अरहन्ति च, अनतिक्कम्म ओचित्यमिति च, लोकस्स रूपं सरूपमिति च, तं अनुगच्छति सीलेनाति च विग्गहो।
३५१.
चित्तवुत्ति विसेसत्ता, मानसा सात्तिक’ङ्गतो।
बहिनिस्सटसेदादि-अनुभावेहि वण्णिया॥
३५१. सात्तिका कथं वण्णनीयाति आह ‘‘चित्ते’’च्चादि। चित्तस्स वुत्तिविसेसो येसं, तेसं भावो, तस्मा मानसा मनसि भवा सात्तिका अङ्गतो सरीरतो बहिनिस्सटेहि निग्गतेहि सेदादीहि अनुभावेहि वण्णनीया, न पन सेदसलिलमेव भावोति अधिप्पायो।
३५१. एवं सामञ्ञेन भाववण्णनक्कमं दस्सेत्वा इदानि विसेसेन सात्तिकभाववण्णना ईदिसाति दस्सेति ‘‘चित्त’’इच्चादिना। चित्तवुत्तिविसेसत्ता चित्तस्स पवत्तिविसेसत्ता मानसा चित्ते भवा सात्तिकाभावा अङ्गतो सरीरतो बहिनिस्सटसेदादिअनुभावेहि बहिनिक्खन्तसेदादीहि अनुभावेहि करणभूतेहि वण्णिया वण्णनीया होन्तीति, अङ्गतो बहि निस्सटन्ति विसेसनेन विसिट्ठभूतसेदादीनमेव भावानुभावत्तं विना केवलं सेदादयो वुत्ता समाना भावादयो नाम न होन्तीति अधिप्पायो। चित्तस्स वुत्तीति च, सा एव विसेसो येसं सात्तिकानमिति च, तेसं भावोति च, मनसि भवाति च, सेदो आदि येसं खेळादीनमिति च, निस्सटा निग्गता च ते सेदादयो चेति च, ते एव अनुभावाति च वाक्यं।
रसअधिप्पाय
३५२.
सामज्जिकान’मानन्दो, यो बन्धत्थानुसारिनं।
रसीयतीति तञ्ञूहि, रसो नामा’य’मीरितो॥
३५२. इदानि ‘‘रसस्सादाय साधून’’न्ति वुत्तत्ता रसे निद्दिसन्तो आह ‘‘सामज्जिकान’’मिच्चादि। बन्धस्स अत्थो, तदनुस्सरन्ति मनोभावनावसेनाति बन्धत्थानुसारिनो, तेसं सामज्जिकानं सब्भानं मनसि यो आनन्दो, अयं लोकमधुरादिरसो विय बन्धे सिङ्गारादि रसो नाम ईरितो तञ्ञूहि रसञ्ञूहि। कथमित्याह ‘‘रसीयती’’ति, अस्सादीयतीति अत्थो। किञ्च? यथा नानाब्यञ्जनसङ्खतमन्नं भुञ्जमाना रसे अस्सादियन्ति सुमानसा पुरिसा सन्तोसञ्चाधिगच्छन्ति, तथा नानाभिनयब्यञ्जिते वाचङ्गसत्थोपेते ठायीभावे अस्सादेन्ति सुमानसापेक्खका, तस्मा एते नाट्यातिपि वुच्चन्ति।
३५२. इदानि ‘‘रसस्सादाय साधून’’न्ति वत्वा उद्दिट्ठक्कमेन सम्पत्तं रसं दस्सेति ‘‘साम’’इच्चादिना। बन्धत्थानुसारिनं बन्धस्स अत्थानुरूपसारीनं बुद्धिया पवत्तानं सामज्जिकानं सब्भानं चित्ते भवो यो आनन्दो सन्तोसो अत्थि, अयं लोके मधुरादिरसो विय अस्सादनीयो होतीति अत्थयुत्तेन ‘‘रसीयती’’ति इमिना वचनत्थेन रसो नामाति तञ्ञूहिरसञ्ञूहि ईरितो कथितोति। समज्जायं नियुत्ताति च, बन्धस्स अत्थोति च, तं अनुस्सरन्तीति च, तं जानन्तीति च वाक्यं। यथा नानाब्यञ्जनेहि अभिसङ्खतमाहारं परिभुञ्जन्ता सत्ता लवणम्बिलादयो ते ते रसे अस्सादेय्युं, सन्तुट्ठा च भवेय्युं, एवमेव नानप्पकारअभिनयेहि पकासितवण्णनाय अङ्गभूतेहि अनुरूपेहि सत्थेहि युत्ते ठायीभावे इस्सादिरहितपञ्ञवन्ता अस्सादेन्ति, तस्मा इमे ठायीभावा नटाभिनयेहि ब्यञ्जितत्ता च सब्भानं सन्तोससङ्खतरसस्स हेतुत्ता च नटरसातिपि वुच्चन्ति।
रसप्पभेद
३५३.
सविभावानुभावेहि,
सात्तिकाब्यभिचारिहि।
अस्सादियत्त’मानीय-
मानो ठायेव सो रसो॥
३५३. ठायीनमेव रसत्तापत्तिमाह ‘‘सविभावे’’च्चादिना। ठायेव सोति सो यथावुत्तो रसो ठायीभावोयेव, नाञ्ञोति अत्थो।
३५३. इदानि ठायीभावानमेव रससरूपस्स पापुणनत्थं विभावेति ‘‘सविभावा’’इच्चादिना। सो रसो अनन्तरनिद्दिट्ठो सविभावानुभावेहि तेसं तेसं ठायीनं अनुरूपेहि विभावसहितेहि अनुभावेहि च, सात्तिकाब्यभिचारिहि पकासेतब्बठायीभावस्सेव अनुकूलसात्तिकभावब्यभिचारीभावेहि करणभूतेहि अस्सादियत्तं आनीयमानो कविनो सामत्थिया पापुणियमानो ठायेव ठायीभावो एवाति कारियोपचारेन रसो नामाति वेदितब्बोति। सह भावेहि पवत्तन्तीति च, सविभावा च ते अनुभावा चेति च, सात्तिका च ब्यभिचारिनो चेति च, अस्सादियस्स भावोति च वाक्यं।
३५४.
सिङ्गारहस्सकरुणा, रुद्दवीरभयानका।
बीभच्छब्भुतसन्ता च, रसा ठायीन’नुक्कमा॥
३५४. तेसं नामवसेन विभागमाह ‘‘सिङ्गारे’’च्चादिना। ठायीननुक्कमाति ‘‘रतिहासा च सोको चा’’तिआदिना वुत्तानं ठायीभावानं अनुक्कमा, पटिपाटियाति अत्थो।
३५४. रसावत्थासम्पत्तरतिहासादीनं ठायीभावानं इदानि कमेन नामन्तरं दस्सेति ‘‘सिङ्गार’’इच्चादिना। ठायीनं हेट्ठा वुत्तानं रतिहासादिठायीभावानं अनुक्कमा पटिपाटिया सिङ्गारहस्सकरुणा सिङ्गारो हस्सो करुणा च रुद्दवीरभयानका रुद्दो वीरो भयानको च बीभच्छब्भुतसन्ता च बिभच्छो अब्भुतो सन्तो चेति नव रसा नाम होन्तीति। सिङ्गाररसो हस्सरसोतिआदिना रससद्दो पच्चेकं योजेतब्बो। सिङ्गारो च हस्सो च करुणा चेति च विग्गहो। सेसेसुपि लिङ्गसमासा इमेयेव। इमे सिङ्गारादीनं रत्यादीहि अनञ्ञत्ता उपरि रत्यादिविवरणेयेव ञातब्बा।
३५५.
दुक्खरूपे’य’मानन्दो,
कथं नु करुणादिके।
सिया सोतून’मानन्दो,
सोको वेस्सन्तरस्स हि॥
३५५. सोकादिरूपोकरुणादि कथं रसो सियाति आह ‘‘दुक्खे’’च्चादि। वेस्सन्तरस्स पुत्तदारवियोगा करुणा सोकरूपो दुक्खमेव अहोसि, सम्पति पन सोतूनं सब्भानं आनन्दोयेवाति एत्थाधिप्पायो।
३५५. हेट्ठा वुत्तरसो सन्तोसोव, सोककोधादिलक्खणो करुणारुद्दादिको कथं रसो नाम भवेय्याति आसङ्कायमाह ‘‘दुक्खरूपे’’इच्चादि। अयं आनन्दो ‘‘सामज्जिकानमानन्दो’’तिआदिना निद्दिट्ठो दुक्खरूपे दुक्खलक्खणे करुणादिके करुणारुद्दादिके विसये कथं भवेय्याति चे, नेस दोसो हि तथेव वेस्सन्तरस्स बोधिसत्तस्स सोको पुत्तदारविरहतो जातसोको सोतूनं इदानि सुणन्तानं सब्भानं आनन्दो सिया आनन्दस्स कारणत्ता कारियोपचारेन सन्तोसो नाम भवेय्याति। वत्तुनो सामत्थिया करुणारसादिकं पापेत्वा पकासियमानस्स सोकादिकस्स दुक्खरूपेन ठितत्ता सुणन्तानं पीति उप्पादियतेवाति अधिप्पायो। दुक्खं रूपं सभावो यस्स करुणादिनोति च, करुणा आदि यस्स रुद्दादिनोति च वाक्यं।