४. अत्थालङ्कारावबोध-चतुत्थपरिच्छेद
१६४.
अत्थालङ्कारसहिता, सगुणा बन्धपद्धति।
अच्चन्तकन्ता कन्ता [यतो अच्चन्तकन्ता (क॰)] व वुच्चन्ते ते ततो’धुना॥
१६५.
सभाव, वङ्कवुत्तीनं, भेदा द्विधा अलंक्रिया।
पठमा तत्थ वत्थूनं, नानावत्था’विभाविनी॥
यथा
१६६.
लीला विकन्ति सुभगो, दिसा थिर विलोकनो।
बोधिसत्तङ्कुरो भासं, विरोचि वाच मासभिं॥
१६७.
वुत्ति वत्थुसभावस्स, या’ञ्ञथा सा’परा भवे।
तस्सा’नन्तविकप्पत्ता, होति बीजो’पदस्सनं॥
वङ्कवुत्ति अत्थालङ्कार
उद्देस
१६८.
तत्था’तिसय, उपमा, रूपका, वुत्ति, दीपकं,।
अक्खेपो, त्थन्तरन्यासो, ब्यतिरेको, विभावना॥
१६९.
हेतु , क्कमो, पियतरं, समास, परिकप्पना।
समाहितं, परियाय, वुत्ति, ब्याजोपवण्णनं॥
१७०.
विसेस, रुळ्हाहङ्कारा, सिलेसो, तुल्ययोगिता।
निदस्सनं, महन्तत्तं, वञ्चना, प्पकतत्थुति,॥
१७१.
एकावलि, अञ्ञमञ्ञं, सहवुत्ति, विरोधिता।
परिवुत्ति, ब्भमो, भावो, मिस्स, मासी, रसी, इति॥
१७२.
एते भेदा समुद्दिट्ठा, भावो जीवित मुच्चते।
वङ्कवुत्तीसु पोसेसि, सिलेसो तु सिरिं परं॥
निद्देस
१७३.
पकासका विसेसस्स, सिया’तिसयवुत्ति या।
लोका’तिक्कन्तविसया, लोकिया,ति च सा द्विधा॥
१७४.
लोकियातिसयस्से’ते,
भेदा ये जातिआदयो।
पटिपादीयते त्व’ज्ज, लोकातिक्कन्तगोचरा॥
१७५.
पिवन्ति देहकन्ती ये, नेत्तञ्जलिपुटेन ते।
ना’लं हन्तुं जिने’सं त्वं, तण्हं तण्हाहरोपि किं?
१७६.
उपमानो’पमेय्यानं, सधम्मत्तं सियो’पमा।
सद्द, त्थगम्मा, वाक्यत्थ, विसया,ति च सा भिधा॥
१७७.
समास, पच्चये, वा’दी, सद्दा तेसं वसा तिधा।
सद्दगम्मा समासेन, मुनिन्दो चन्दिमा’ननो॥
१७८.
आयादी पच्चया तेहि, वदनं पङ्कजायते।
मुनिन्दनयन द्वन्दं, नीलुप्पलदलीयति॥
१७९.
इवादी इव, वा, तुल्य, समान, निभ, सन्निभा।
यथा, सङ्कास, तुलित, प्पकास, पतिरूपका॥
१८०.
सरी, सरिक्ख, संवादी, विरोधि, सदिसा, विय।
पटिपक्ख, पच्चनीका, सपक्खो, पमितो, पमा॥
१८१.
पटिबिम्ब, पटिच्छन्न, सरूप, सम, समिता।
सवण्णा, भा, पटिनिधि, सधम्मा, दि सलक्खणा॥
१८२.
जयत्य , क्कोसति, हसति, पतिगज्जति, दूभति।
उसूयत्य, वजानाति, निन्दति, स्सति, रुन्धति॥
१८३.
तस्स चोरेति सोभग्गं, तस्स कन्तिं विलुम्पति।
तेन सद्धिं विवदति, तुल्यं तेना’धिरोहति॥
१८४.
कच्छं विगाहते, तस्स, त मन्वेत्य, नुबन्धति।
तंसीलं, तंनिसेधेति, तस्स चा’नुकरोति, मे॥
१८५.
उपमानो’पमेय्यानं, सधम्मत्तं विभाविभि।
इमेहि उपमाभेदा, केचि निय्यन्ति सम्पति॥
१८६.
विकासिपदुमं’वा’ति, सुन्दरं सुगता’ननं।
इति धम्मोपमा नाम, तुल्यधम्मनिदस्सना॥
१८७.
धम्महीना ‘‘मुख’म्भोज, सदिसं मुनिनो’’इति।
विपरीतो’पमा ‘‘तुल्य, माननेन’म्बुजं तव’’॥
१८८.
तवा’नन’मिव’म्भोजं, अम्भोज’मिव ते मुखं।
अञ्ञमञ्ञोपमा सा’यं, अञ्ञमञ्ञोपमानतो॥
१८९.
‘‘यदि किञ्चि भवे’म्भोजं, लोचन’ब्भमुविब्भमं।
धारेतुं मुखसोभं तं, तवे’’ति अब्भुतोपमा॥
१९०.
‘‘सुगन्धि सोभा सम्बन्धी, सिसिरं’सु विरोधि च।
मुखं तव’म्बुजंवे’ति’’, सा सिलेसोपमा मता॥
१९१.
सरूपसद्दवाच्चत्ता, सा सन्तानोपमा यथा।
बाला’वु’य्यानमाला’यं, सा’लका’ननसोभिनी॥
१९२.
खयी चन्दो, बहुरजं, पदुमं, तेहि ते मुखं।
समानम्पि समुक्कंसि, त्य’यं निन्दोपमा मता॥
१९३.
असमत्थो मुखेनि’न्दु, जिन! ते पटिगज्जितुं।
जळो कलङ्की’ति अयं, पटिसेधोपमा सिया॥
१९४.
‘‘कच्छं चन्दारविन्दानं, अतिक्कम्म मुखं तव।
अत्तना’व समं जात’’, मित्य’साधारणोपमा॥
१९५.
‘‘सब्ब’म्भोज’प्पभासारो, रासिभूतो’व कत्थचि।
तवा’ननं विभाती’’ति, होता’भूतोपमा अयं॥
१९६.
पतीयते’त्थगम्मा तु, सद्दसामत्थिया क्वचि।
समास, प्पच्चये, वादि, सद्दयोगं विना अपि॥
१९७.
भिङ्गाने’मानि चक्खूनि, ना’म्बुजं मुख’मेवि’दं।
सुब्यत्तसदिसत्तेन, सा सरूपोपमा मता॥
१९८.
‘‘मये’व मुखसोभा’स्से, त्यल’मिन्दु! विकत्थना।
यतो’म्बुजेपि सा’त्थीति’’, परिकप्पोपमा अयं॥
१९९.
‘‘किं वा’म्बुज’न्तोभन्तालि, किं लोलनयनं मुखं।
मम दोलायते चित्त’’, मिच्च’यं संसयोपमा॥
२००.
किञ्चि वत्थुं पदस्सेत्वा, सधम्मस्सा’भिधानतो।
साम्यप्पतीतिसब्भावा, पतिवत्थुपमा यथा॥
२०१.
जनेसु जायमानेसु, ने’कोपि जिनसादिसो।
दुतियो ननु नत्थे’व, पारिजातस्स पादपो॥
२०२.
वाक्यत्थेने’व वाक्यत्थो, यदि कोचू’पमीयते।
इवयुत्ता, वियुत्तत्ता, सा वाक्यत्थोपमा द्विधा॥
इवयुत्ता
२०३.
जिनो संक्लेसतत्तानं, आविभूतो जनान’यं।
घम्मसन्तापतत्तानं, घम्मकाले’म्बुदो विय॥
इववियुत्ता
२०४.
मुनिन्दानन माभाति, विलासेकमनोहरं।
उद्धं समुग्गतस्सा’पि, किं ते चन्द विजम्भना॥
२०५.
समुब्बेजेति धीमन्तं, भिन्नलिङ्गादिकं तु यं।
उपमादूसनाया’ल, मेतं कत्थचि तं यथा॥
२०६.
हंसी’वा’यं ससी भिन्न, लिङ्गा, कासं सरानि’व।
विजाति वचना, हीना, सा’व भत्तो भटो’धिपे॥
२०७.
‘‘खज्जोतो भाणुमाली’व, विभाति’’त्यधिकोपमा।
अफुट्ठत्था ‘‘बलम्बोधि, सागरो विय संखुभि॥’’
२०८.
‘‘चन्दे कलङ्को भिङ्गो’वे’, त्यु’पमापेक्खिनी अयं।
खण्डिता केरवा’कारो, सकलङ्को निसाकरो॥
२०९.
इच्चेवमादिरूपेसु, भवन्ति विगता’दरा।
करोन्ति चा’दरं धीरा, पयोगे क्वचि दे’व तु॥
२१०.
इत्थीयं’वा’जनो याति, वदत्ये’सा पुमा विय।
पियो पाणा इवा’यं मे, विज्जा धन’मिव’च्चिता॥
२११.
भवं विय महीपाल, देवराजा विरोचते।
अल’मंसुमतो कच्छं, तेजसा रोहितुं अयं॥
२१२.
उपमानो’पमेय्यानं, अभेदस्स निरूपना।
उपमा’व तिरोभूत, भेदा रूपक मुच्चते॥
२१३.
असेस वत्थु विसयं, एकदेस विवुत्ति [विवत्ति (टीका)], च।
तं द्विधा पुन पच्चेकं, समासादिवसा तिधा॥
असेसवत्थुविसयसमास
२१४.
अङ्गुलिदल संसोभिं, नखदीधिति केसरं।
सिरसा न पिलन्धन्ति, के मुनिन्द पद’म्बुजं॥
असेसवत्थुविसयअसमास
२१५.
रतनानि गुणा भूरी, करुणा सीतलं जलं।
गम्भीरत्त मगाधत्तं, पच्चक्खो’यं जिनो’म्बुधि॥
असेसवत्थुविसयमिस्सक
२१६.
चन्दिका मन्दहासा ते, मुनिन्द! वदनि’न्दुनो।
पबोधयत्य’यं साधु, मनो कुमुद काननं॥
२१७.
असेसवत्थुविसये, पभेदो रूपके अयं।
एकदेसविवुत्तिम्हि, भेदो दानि पवुच्चति॥
एकदेसविवुत्तिसमास
२१८.
विलास हास कुसुमं, रुचिरा’धर पल्लवं।
सुखं के वा न विन्दन्ति, पस्सन्ता मुनिनो मुखं॥
एकदेसविवुत्तिअसमास
२१९.
पादद्वन्दं मुनिन्दस्स, ददातु विजयं तव।
नखरंसी परं कन्ता, यस्स पापजयद्धजा॥
एकदेसविवुत्तिमिस्सक
२२०.
सुनिम्मलकपोलस्स, मुनिन्द वदनि’न्दुनो।
साधु’प्पबुद्ध हदयं, जातं केरव काननं॥
२२१.
रूपकानि बहून्ये’व [टीकायं उद्धटं युत्तरूपकं सितपुप्फुजलं लोल, नेत्तभिङ्ग तवा’ननं। कस्स नाम मनो धीर, नाकड्ढति मनोहरं।], युत्ता, युत्तादिभेदतो।
विसुं न तानि वुत्तानि, एत्थे’व’न्तोगधानि’ति॥
२२२.
‘‘चन्दिमा’कासपदुम’’, मिच्चेतं खण्डरूपकं।
दुट्ठ, ‘‘मम्बोरुहवनं, नेत्तानि’च्चा’’दि सुन्दरं॥
२२३.
परियन्तो विकप्पानं, रूपकस्सो’पमाय च।
नत्थि यं तेन विञ्ञेय्यं, अवुत्त मनुमानतो॥
२२४.
पुनप्पुन मुच्चारणं [पुनप्पुनुच्चारणं यं (सी॰ क॰)], यमत्थस्स, पदस्स च।
उभयेसञ्च विञ्ञेय्या, सा’य’मावुत्ति नामतो॥
अत्थावुत्ति
२२५.
मनो हरति सब्बेसं, आददाति दिसा दस।
गण्हाति निम्मलत्तञ्च, यसोरासि जिनस्स’यं॥
पदावुत्ति
२२६.
विभासेन्ति दिसा सब्बा, मुनिनो देहकन्तियो।
विभा सेन्ति च सब्बापि, चन्दादीनं हता विय॥
उभयावुत्ति
२२७.
जित्वा विहरति क्लेस, रिपुं लोके जिनो अयं।
विहरत्य’रिवग्गो’यं, रासिभूतो’व दुज्जने॥
२२८.
एकत्थ वत्तमानम्पि, सब्बवाक्यो’पकारकं।
दीपकं नाम तं चादि, मज्झ, न्तविसयं तिधा॥
आदि दीपक
२२९.
अकासि बुद्धो वेनेय्य, बन्धून ममितो’दयं।
सब्बपापेहि च समं, नेकतित्थियमद्दनं॥
मज्झे दीपक
२३०.
दस्सनं मुनिनो साधु, जनानं जायते’मतं।
तद’ञ्ञेसं तु जन्तूनं, विसं निच्चो’पतापनं॥
अन्तदीपक
२३१.
अच्चन्त कन्त लावण्य, चन्दा’तप मनोहरो।
जिना’ननि’न्दु इन्दु च, कस्स ना’नन्दको भवे॥
मालादीपक
२३२.
होता’विप्पटिसाराय, सीलं, पामोज्जहेतु सो।
तं पीतिहेतु, सा चा’यं, पस्सद्ध्या’दि पसिद्धिया॥
२३३.
इच्चा’दिदीपकत्तेपि, पुब्बं पुब्ब मपेक्खिनी।
वाक्यमाला पवत्ताति, तं मालादीपकं मतं॥
२३४.
अनेने’व’प्पकारेन, सेसान मपि दीपके।
विकप्पानं विधातब्बा, नुगति सुद्धबुद्धिभि॥
२३५.
विसेस वचनि’च्छायं, निसेधवचनं तु यं।
अक्खेपो नाम सोयञ्च, तिधा कालप्पभेदतो॥
२३६.
एकाकी’ नेकसेनं तं, मारं स विजयी जिनो।
कथं त मथवा तस्स, पारमीबल मीदिसं॥
अतीतक्खेपो।
२३७.
किं चित्ते’जासमुग्घातं, अपत्तो’स्मीति खिज्जसे।
पणामो ननु सो ये’व, सकिम्पि सुगते गतो॥
वत्तमानक्खेपो।
२३८.
सच्चं न ते गमिस्सन्ति, सिवं सुजनगोचरं।
मिच्छादिट्ठि परिक्कन्त [परिकन्त (क॰)], मानसा ये सुदुज्जना॥
अनागतक्खेपो।
२३९.
ञेय्यो अत्थन्तरन्यासो, यो, ञ्ञवाक्यत्थसाधनो।
सब्बब्यापी विसेसट्ठो, हिविसिट्ठ’स्स भेदतो॥
हि रहित सब्बब्यापी
२४०.
तेपि लोकहिता सत्ता, सूरियो चन्दिमा अपि।
अत्थं पस्स गमिस्सन्ति, नियमो केन लङ्घ्यते॥
हि सहित सब्बब्यापी
२४१.
सत्था देवमनुस्सानं, वसी सोपि मुनिस्सरो।
गतो’व निब्बुतिं सब्बे, सङ्खारा न हि सस्सता॥
हि रहित विसेसट्ठ
२४२.
जिनो संसारकन्तारा, जनं पापेति [पापेसि (क॰)] निब्बुतिं।
ननु युत्ता गति सा’यं, वेसारज्ज समङ्गिनं॥
हि सहित विसेसट्ठ
२४३.
सुरत्तं ते’धरफुटं, जिन! रञ्जेति मानसं।
सयं रागपरीता हि, परे रञ्जेन्ति सङ्गते॥
२४४.
वाच्चे गम्मे थ वत्थूनं, सदिसत्ते पभेदनं।
ब्यतिरेको’य’मप्ये’को, भयभेदा चतुब्बिधो॥
वाच्चएकब्यतिरेक
२४५.
गम्भीरत्त महत्तादि, गुणा जलधिना जिन!।
तुल्यो त्व मसि भेदो तु, सरीरेने’दिसेन ते॥
वाच्च उभयब्यतिरेक
२४६.
महासत्ता’तिगम्भीरा, सागरो सुगतोपि च।
सागरो’ञ्जनसङ्कासो, जिनो चामीकरज्जुति॥
गम्म एकब्यतिरेक
२४७.
न सन्तापापहं नेवि, च्छितदं मिगलोचनं।
मुनिन्द! नयनद्वन्दं, तव तग्गुण भूसितं॥
गम्मउभयब्यतिरेक
२४८.
मुनिन्दानन मम्भोज, मेसं नानत्त मीदिसं।
सुवुत्ता’मतसन्दायी, वदनं ने’दिस’म्बुजं॥
२४९.
पसिद्धं कारणं यत्थ, निवत्तेत्वा’ ञाकारणं।
साभाविकत्त मथवा, विभाब्यं सा विभावना॥
कारणन्तरविभावना
२५०.
अनञ्जिता’सितं नेत्तं, अधरो रञ्जिता’रुणो।
समानता भमु चा’यं, जिना’नावञ्चिता तव॥
साभाविक विभावना
२५१.
न होति खलु दुज्जन्य, मपि दुज्जनसङ्गमे।
सभावनिम्मलतरे, साधुजन्तून चेतसि॥
२५२.
जनको , ञापको चेति, दुविधा हेतवो सियुं।
पटिसङ्खरणं तेसं, अलङ्कारतायो’दितं॥
२५३.
भावा’भाव किच्चवसा, चित्तहेतुवसापि च।
भेदा’नन्ता इदं तेसं, मुखमत्त निदस्सनं॥
२५४.
परमत्थपकासे’क, रसा सब्बमनोहरा।
मुनिनो देसना’यं मे, कामं तोसेति मानसं॥
भावकिच्चो कारकहेतु।
२५५.
धीरेहि सह संवासा, सद्धम्मस्सा’भियोगतो।
निग्गहेनि’न्द्रियानञ्च, दुक्खस्सु’पसमो सिया॥
अभावकिच्चो कारकहेतु।
२५६.
मुनिन्द’चन्द संवादि, कन्तभावो’पसोभिना।
मुखेने’व सुबोधं ते, मनं पापा’भिनिस्सटं॥
भावकिच्चो ञापकहेतु।
२५७.
साधुहत्था’रविन्दानि, सङ्कोचयति ते कथं।
मुनिन्द! चरणद्वन्द, रागबाला’तपो फुसं?
अयुत्तकारी चित्तहेतु।
२५८.
सङ्कोचयन्ति जन्तूनं, पाणिपङ्केरुहानि’ह।
मुनिन्द! चरणद्वन्द, नख चन्दान’ मंसवो॥
युत्तकारी चित्तहेतु।
२५९.
उद्दिट्ठानं पदत्थानं, अनुद्देसो यथाक्कमं।
‘सङ्ख्यान’मिति निद्दिट्ठं, यथासङ्ख्यं कमोपि च॥
२६०.
आलाप हास लीळाहि, मुनिन्द! विजया तव।
कोकिला कुमुदानि चो, पसेवन्ते वनं जलं॥
२६१.
सिया पियतरं नाम, अत्थरूपस्स कस्सचि।
पियस्सा’तिसयेने’तं, यं होति पटिपादनं॥
२६२.
पीतिया मे समुप्पन्ना, सन्त! सन्दस्सना तव।
कालेना’यं भवे पीति, तवे’व पुन दस्सना॥
२६३.
वण्णितेनो’पमानेन, वुत्या’धिप्पेत वत्थुनो।
समासवुत्ति नामा’यं, अत्थ सङ्खेप रूपतो॥
२६४.
सा’यं विसेस्यमत्तेन, भिन्ना’भिन्नविसेसना।
अत्थे’व अपरा प्य’त्थि, भिन्ना’भिन्नविसेसना॥
अभिन्नविसेसन
२६५.
विसुद्धा’मतसन्दायी, पसत्थरतना’लयो।
गम्भीरो चा’य’ मम्बोधि, पुञ्ञेना’पादितो मया॥
भिन्नाभिन्नविसेसन
२६६.
इच्छित’त्थपदो सारो, फलपुप्फो’पसोभितो।
सच्छायो’य’मपुब्बोव कप्परुक्खो समुट्ठितो॥
२६७.
सागरत्तेन सद्धम्मो, रुक्खत्तेनो’दितो जिनो।
सब्बे साधारणा धम्मा, पुब्बत्रा’ञ्ञत्र तु’त्तयं॥
२६८.
वत्थुनो’ञ्ञप्पकारेन, ठिता वुत्ति तद’ञ्ञथा।
परिकप्पीयते यत्थ, सा होति परिकप्पना॥
२६९.
उपमा’ब्भन्तरत्तेन, किरियादिवसेन च।
कमेनो’दाहरिस्सामि, विविधा परिकप्पना॥
उपमाब्भन्तरपरिकप्पना
२७०.
इच्छाभङ्गा’तुरा’सीना, ता’तिनिच्चल मच्छरा।
वसं नेन्ति’व धीरं तं, तदा योगा’भियोगतो॥
क्रियापरिकप्पना
२७१.
गजं मारो समारुळ्हो, युद्धाय’च्चन्त’मुन्नतं।
मग्ग मन्वेसती नून, जिनभीतो पलायितुं॥
गुणपरिकप्पना
२७२.
मुनिन्द! पादद्वन्दे ते, चारु राजिव सुन्दरे।
मञ्ञे पापा’भि’सम्मद्द, जातसोणेन सोणिमा॥
२७३.
मञ्ञे, सङ्के, धुवं, नून, मिव, मिच्चेव मादिहि।
सा’यं ब्यञ्जीयते क्वा’पि, क्वा’पि वाक्येन गम्यते॥
गम्मपरिकप्पना
२७४.
दया सञ्जात सरसा, देहा निक्खन्तकन्तियो।
पीणेन्ता जिन! ते साधु, जनं सरसतं नयुं॥
२७५.
आरब्भन्तस्स यंकिञ्चि, कत्तुं पुञ्ञवसा पुन।
साधन’न्तरलाभो यो, तं वदन्ति समाहितं॥
२७६.
मारा’रिभङ्गा’भिमुख, मानसो तस्स सत्थुनो।
महामही महारवं, रवी’य’मुपकारिका॥
२७७.
अवत्वा’भिमतं तस्स, सिद्धिया दस्सन’ञ्ञथा।
वदन्ति तं ‘परियाय, वुत्ती’ति सुचिबुद्धयो॥
२७८.
विवट’ङ्गणनिक्खित्तं, धन’मारक्ख वज्जितं।
धनकाम! यथाकामं, तुवं गच्छ यदिच्छसि॥
२७९.
थुतिं करोति निन्दन्तो, विय तं ब्याजवण्णनं।
दोसा’भासा गुणा एव, यन्ति सन्निधि मत्र हि॥
२८०.
सञ्चालेतु मलं त्वं’सि, भुसं कुवलया’खिलं।
विसेसं तावता नाथ!, गुणानं ते वदाम किं?
२८१.
विसेसि’च्छायं दब्बस्स, क्रिया, जाति, गुणस्स च।
वेकल्लदस्सनं यत्र, विसेसो नाम यं भवे॥
२८२.
न रथा, न च मातङ्गा, न हया, न पदातयो।
जितो मारारि मुनिना, सम्भारावज्जनेन हि॥
दब्बविसेसवुत्ति।
२८३.
न बद्धा भूकुटि, नेव, फुरितो दसनच्छदो।
मारारिभङ्गं चा’कासि, मुनि वीरो वरो सयं॥
क्रियाविसेसवुत्ति।
२८४.
न दिसासु ब्यात्ता [तता (क॰)] रंसि,
ना’लोको लोकपत्थटो।
तथाप्य’न्धतमहरं, परं साधुसुभासितं॥
जातिविसेसवुत्ति।
२८५.
न खरं, न हि वा थद्धं, मुनिन्द! वचनं तव।
तथापि गाळ्हं खणति, निम्मूलं जनतामदं॥
गुणविसेसवुत्ति
२८६.
दस्सीयते’तिरित्तं तु, सूरवीरत्तनं यहिं।
वदन्ति विञ्ञूवचनं, रुळ्हाहङ्कार मीदिसं॥
२८७.
दमे नन्दोपनन्दस्स, किं मे ब्यापारदस्सना?
पुत्ता मे पादसम्भत्ता, सज्जा सन्ते’व तादिसे॥
२८८.
सिलेसो वचना’नेका, भिधेय्ये’कपदायुतं।
अभिन्नपदवाक्यादि, वसा तेधा’य मीरितो॥
२८९.
अन्धतमहरो हारी, समारुळ्हो महोदयं।
राजते रंसिमाली’यं, भगवा बोधयं जने॥
अभिन्नपदवाक्यसिलेसो।
२९०.
सारदा’मलका’भासो, समानीत परिक्खयो।
कुमुदा’करसम्बोधो, पीणेति जनतं सुधी॥
भिन्नपदवाक्यसिलेसो।
२९१.
समाहित’त्तविनयो, अहीन मद मद्दनो।
सुगतो विसदं पातु, पाणिनं सो विनायको॥
भिन्नाभिन्नपदवाक्यसिलेसो।
२९२.
विरुद्धा, विरुद्धा, भिन्न, कम्मा, नियमवा, परो।
नियम’क्खेपवचनो, अविरोधि, विरोध्य’पि॥
२९३.
ओचित्य सम्पोसकादि, सिलेसो, पदजा’दि [पदजाति (क॰)] पि।
एसं निदस्सनेस्वे’व, रूप मावि भविस्सति॥
विरुद्धकम्मसिलेस
२९४.
सवसे वत्तयं लोकं, अखिलं कल्लविग्गहो।
पराभवति मारारि, धम्मराजा विजम्भते॥
अविरुद्धकम्मसिलेस
२९५.
सभावमधुरं पुञ्ञ विसेसो’दय सम्भवं।
सुणन्ति वाचं मुनिनो, जना पस्सन्ति चा’मतं॥
अभिन्नकम्मसिलेस
२९६.
अन्धकारा’पहाराय , सभाव मधुराय च।
मनो पीणेति जन्तूनं, जिनो वाचाय भाय च॥
नियमवन्तसिलेस
२९७.
केस’क्खीनं’व कण्हत्तं, भमूनंयेव वङ्कता।
पाणिपादा’धरानं’व, मुनिन्दस्सा’भिरत्तता॥
नियमक्खेपसिलेस
२९८.
पाणिपादा’धरेस्वे’व, सारागो तव दिस्सति।
दिस्सते सो’य मथवा, नाथ! साधुगुणेस्व’पि॥
अविरोधिसिलेस
२९९.
सलक्खणो’तिसुभगो, तेजस्सी नियतो’दयो।
लोकेसो जितसंक्लेसो,
विभाति समणिस्सरो॥
विरोधिसिलेस
३००.
असमोपि समो लोके,
लोकेसोपि नरुत्तमो।
सदयो प्य’दयो पापे, चित्ता’यं मुनिनो गति॥
ओचित्यसम्पोसकपदसिलेस
३०१.
संसारदुक्खो’पहता, वनता जनता त्वयि।
सुख मिच्छित मच्चन्तं, अमतन्दद! विन्दति॥
३०२.
गुणयुत्तेहि वत्थूहि, समं कत्वान कस्सचि।
संकित्तनं भवति यं, सा मता तुल्ययोगिता॥
३०३.
सम्पत्तसम्मदो लोको, सम्पत्ता’लोकसम्पदो।
उभोहि रंसिमाली च, भगवा च तमोनुदो॥
३०४.
अत्थन्तरं साधयता, किञ्चि तं सदिसं फलं।
दस्सीयते असन्तं वा, सन्तं वा तं निदस्सनं॥
असन्तफलनिदस्सन
३०५.
उदया समणिन्दस्स, यन्ति पापा पराभवं।
धम्मराजविरुद्धानं, सूचयन्ता दुर’न्ततं॥
सन्तफलनिदस्सन
३०६.
सिरो निक्खित्त चरणो, च्छरियान’म्बुजान’यं।
परम’ब्भुततं लोके, विञ्ञापेत’त्तनो जिनो॥
३०७.
विभूतिया महन्तत्तं, अधिप्पायस्स वा सिया।
परमुक्कंसतं यातं, तं महन्तत्त मीरितं॥
विभूतिमहन्तत्त
३०८.
किरीट रतन’च्छाया, नुविद्धा’तप वारणो।
पुरा परं सिरिं विन्दि, बोधिसत्तो’ भिनिक्खमा॥
अधिप्पायमहन्तत्त
३०९.
सत्तो सम्बोधियं बोधि, सत्तो सत्तहिताय सो।
हित्वा स्नेहरसाबन्ध, मपि राहुलमातरं॥
३१०.
गोपेत्वा वण्णनीयं यं, किञ्चि दस्सीयते परं।
असमं वा समं तस्स, यदि सा वञ्चना मता॥
असमवञ्चना
३११.
पुरतो न सहस्सेसु, न पञ्चेसु च तादिनो।
मारो परेसु तस्से’सं, सहस्सं दसवड्ढितं॥
समवञ्चना
३१२.
विवाद मनुयुञ्जन्तो, मुनिन्दवदनि’न्दुना।
सम्पुण्णो चन्दिमा ना’यं, छत्त मेतं मनोभुनो॥
३१३.
परानुवत्तनादीहि, निब्बिन्देनि’ह या कता।
थुति र’प्पकते सा’यं, सिया अप्पकतत्थुति॥
३१४.
सुखं जीवन्ति हरिणा, वनेस्व’परसेविनो।
अनायासो पलाभेहि, जलदब्भङ्कुरादिभि॥
३१५.
उत्तरं उत्तरं यत्थ, पुब्बपुब्बविसेसनं।
सिया एकावलि सा’यं, द्विधा विधि, निसेधतो॥
विधिएकावलि
३१६.
पादा नखालि रुचिरा, नखालि रंसि भासुरा।
रंसीतमोपहाने’क, रसा सोभन्ति सत्थुनो॥
निसेधएकावलि
३१७.
असन्तुट्ठो यति नेव,
सन्तोसो ना’लयाहतो।
ना’लयो यो स जन्तूनं, ना’नन्त ब्यसना वहो॥
३१८.
यहिं भूसिय भूसत्तं, अञ्ञमञ्ञं तु वत्थुनं।
विना’व सदिसत्तं तं, अञ्ञमञ्ञविभूसनं॥
३१९.
ब्यामं’सु मण्डलं तेन, मुनिना लोकबन्धुना।
महन्तिं विन्दती कन्तिं, सोपि तेनेव तादिसिं॥
३२०.
कथनं सहभावस्स, क्रियाय च, गुणस्स च।
‘सहवुत्ती’ति विञ्ञेय्यं, त’दुदाहरणं यथा॥
क्रियासहवुत्ति
३२१.
जलन्ति चन्दरंसीहि, समं सत्थु नखं सवो।
विजम्भति च चन्देन, समं तम्मुखचन्दिमा॥
गुणसहवुत्ति
३२२.
जिनो’दयेन मलीनं, सह दुज्जन चेतसा।
पापं दिसा सुविमला, सह सज्जन चेतसा॥
३२३.
विरोधीनं पद’त्थानं, यत्थ संसग्गदस्सनं।
समुक्कंसा’भिधानत्थं, मता सा’यं विरोधिता॥
३२४.
गुणा सभाव मधुरा, अपि लोके’क बन्धुनो।
सेविता पाप सेवीनं, सम्पदूसेन्ति मानसं॥
३२५.
यस्स कस्स चि दानेन, यस्स कस्स चि वत्थुनो।
विसिट्ठस्स य मादानं, ‘परिवुत्ती’ति सा मता॥
३२६.
पुरा परेसं दत्वान, मनुञ्ञं नयनादिकं।
मुनिना समनुप्पत्ता, दानि सब्बञ्ञुतासिरी [मुनिन्द! समनुप्पत्तो, दानि सब्बञ्ञुतासिरिं (क॰)]॥
३२७.
किञ्चि दिस्वान विञ्ञाता, पटिपज्जति तंसमं।
संसया’पगतं वत्थुं, यत्थ सो’यं भमो मतो॥
३२८.
समं दिसासु’ज्जलासु, जिन पाद नखं’सुना।
पस्सन्ता अभिनन्दन्ति, चन्दा’तप मना जना॥
३२९.
पवुच्चते यं नामादि, कवीनं भावबोधनं।
येन केनचि वण्णेन, भावो नामा’य मीरितो॥
३३०.
ननु तेये’व सन्तानो, सागरा न कुलाचला।
मनम्पि मरियादं ये, संवट्टेपि जहन्ति नो॥
३३१.
अङ्गङ्गि भावा सदिस, बलभावा च बन्धने।
संसग्गो’लङ्कतीनं यो, तं ‘मिस्स’न्ति पवुच्चति॥
अङ्गङ्गीभावमिस्स
३३२.
पसत्था मुनिनो पाद, नख रंसि महानदी।
अहो! गाळ्हं निमुग्गेपि, सुखयत्ये’व ते जने॥
सदिस बल भाव मिस्स
३३३.
वेसो सभाव मधुरो, रूपं नेत्त रसायनं।
मधू’व मुनिनो वाचा, न सम्पीणेति कं जनं॥
३३४.
आसी नाम सिया’त्थस्स, इट्ठस्सा’सीसनं यथा।
तिलोके’कगति नाथो,
पातु लोक मपायतो॥
३३५.
रस’प्पतीति जनकं, जायते यं विभूसनं।
‘रसवन्त’न्ति तं ञेय्यं, रसवन्त विधानतो॥
३३६.
रागा’नत’ब्भुत सरोज मुखं धराय,
पादा तिलोकगरुनो’धिक बन्धरागा।
आदाय निच्चसरसेन करेन गाळ्हं,
सञ्चुम्बयन्ति सतता’हित सम्भमेन॥
३३७.
इच्चा’नुगम्म पुरिमाचरिया’नुभावं,
सङ्खेपतो निगदितो’य मलङ्कतीनं।
भेदो’परूपरि कवीहि विकप्पियानं,
को नाम पस्सितु मलं खलु तास मन्तं॥
इति सङ्घरक्खितमहासामि विरचिते सुबोधालङ्कारे
अत्थालङ्कारावबोधो नाम
चतुत्थो परिच्छेदो।