०५. णादिकण्ड

५. णादिकण्ड
समासो पदसंखेपो, पदपच्चयसंहितं।
तद्धितं नाम होतीति, विञ्ञेय्यं तेस+मन्तरं॥

१. णो वा+पच्चे

छट्ठीयन्ता नामस्मा वा णपच्चयो होति अपच्चे+भिधेय्ये। अपच्चसद्दसम्बन्धित्तेन अपच्चवन्ततो कतसरपच्चयो समत्थ्यतो छट्ठ्यन्ततो होतीति ‘‘छट्ठीयन्ता नामस्मा’’ति सुत्ते अवुत्तम्पि वुत्तं। णादीनं तद्धितन्ति पुब्बाचरियसञ्ञा। णकारो वुद्ध्यत्थो। एव+मञ्ञत्रापि। णादिवुत्तित्ता ‘‘एकत्थतायं’’ति विभत्तिलोपो।

१२४. सरान+मादिस्सा+युवण्णस्सा+एओ णानुबन्धे

सरान+मादिभूता ये अकारि+वण्णु+वण्णा, तेसं आ+ए+ओ वा होन्ति यथाक्कमं णानुबन्धेति अकारस्स आकारो। आ+ए+ओनं वुद्धीतिपि पुब्बाचरियसञ्ञा। वसिट्ठस्सा+पच्चं वासिट्ठो। वीम्हि वासिट्ठी। वेति वसिट्ठस्सा+पच्चंति वाक्यस्स च वसिट्ठापच्चंति समासस्स च विकप्पत्थं। सो च वासद्दो याव ‘‘सकत्थे’’ति अधिकरीयति।
नपुंसकेन लिङ्गेन, सद्दो+दाहु पुमेन वा।
निद्दिस्सतीति ञातब्ब+मविसेसे पनि+च्छितेति –
वुत्तत्था अपच्चसद्दस्स नपुंसकत्थेपि पुत्तपुत्तीनं द्विन्नम्पि वाचको होति।
णादयो+भिधेय्यलिङ्गा , अपच्चे त्व+नपुंसका।
नपुंसके सकत्थे ण्यो, भिय्यो भावसमूहजा।
ता तु+त्थिय+मसंख्याने, त्वादिचीपच्चयन्तका॥
भारद्वाजस्स अपच्चं=पुत्तो भारद्वाजो, एवं वेस्सामित्तो, गोतमो। एत्थ च अ+युवण्णन्ताभावा आ+ए+ओनं न वुद्धि। वासुदेवस्स अपच्चं वासुदेवो, बलदेवो। चित्तकोतिआदीसु पन संयोगन्तत्ता ‘‘संयोगे क्वची’’ति क्वचि न वुद्धि। उपगुनो अपच्चं ओपगवो ओपगवी। एत्थ ‘‘उवण्णस्सा+वङ सरे’’ति उकारस्स अवङ।
वच्छस्सा+पच्चन्ति विग्गय्ह पुब्बसुत्तेन णपच्चये कते पुन वच्छस्सा+पच्चंति विग्गहो।

२. वच्छादितो णान+णायना

वच्छादीहि अपच्चपच्चयन्तेहि गोत्तादीहि च सद्देहि णान+णायनपच्चया वा होन्ति अपच्चे। वच्छानो, वच्छायनो, ‘‘संयोगे क्वची’’ति न वुद्धि। कतिस्सा+पच्चं कच्चो, ‘‘ण्य दिच्चादीही’’ति ण्यो, ‘‘लोपो+वण्णि+वण्णानं’’ति अकारलोपे चवग्गपुब्बरूपानि। कच्चस्सा+पच्चं कच्चानो, कच्चायनो, यागमे कातियानो। मुग्गस्सा+पच्चं=नत्तादीति वाक्ये वुद्धि+इकारलोप+पुब्बरूपानि। मोग्गल्लस्सा+पच्चंति पुनणान+णायना होन्ति, मोग्गल्लानो मोग्गल्लायनो। इमे चत्तारो अपच्चपच्चयन्ता। गोत्तादितो यथासकटस्सा+पच्चं नत्तादीहि सकटानो सकटायनो। कण्हस्सा+पच्चं नत्तादि कण्हानो कण्हायनो। एवं अग्गिवेस्सानो अग्गिवेस्सायनो , मुञ्जानो मुञ्जायनो, कुञ्जानो कुञ्जायनो। सब्बत्थ संयोगत्ता न वुद्धि। आकतिगणो+यं।

३. कत्तिकाविधवादीहि णेय्यणेरा

कत्तिकादीहि विधवादीहि च णेय्यणेरप्पच्चया होन्ति वा यथाक्कमं। कत्तिकाय अपच्चं कत्तिकेय्यो, गरुळो विनताय=सुपण्णमातुया अपच्चं वेनतेय्यो। रोहिणिया अपच्चं रोहिणेय्यो, गङ्गाय अपच्चं गङ्गेय्यो। एवं भागिनेय्यो, नादेय्यो, अन्तेय्यो, आहेय्यो, कापेय्यो, सुचिया अपच्चं सोचेय्यो, बालेय्यो। णेरे-विधवाय अपच्चं वेधवेरो। बन्धकिया=अभिसारिकाय अपच्चं बन्ध-केरो। समणस्स उपज्झायस्सा+पच्चं सामणेरो, नाळिकेरो इच्चादि।

४. ण्य दिच्चादीहि

दितिप्पभुतीहि ण्यो होति अपच्चे।

१२५. संयोगे क्वचि

संयोगविसये क्वचि आ+ए+ओवुद्धियो होन्ति णानुबन्धे।

१३१. लोपो+वण्णि+वण्णानम्

अवण्णि+वण्णानं लोपो होति यकारादो पच्चये। दितिया=असुरमातुया अपच्चं देच्चो आदिच्चो। कुण्डनिया अपच्चं कोण्डञ्ञो, नस्स ञ्ञे पुब्बरूपं। अदितीति देवमाता।
भातुनो अपच्चं भातब्यो, ‘‘यम्हि गोस्स चा’’ति यम्हि उस्स अवङ अकारलोपपुब्बरूपानि।

५. आ णि

अकारन्ततो णि वा होत+पच्चे बहुलं। आ=ति नामविसेसनत्ता अ-कारन्ततोति वुत्तं। दक्खस्सा+पच्चं दक्खि, दत्ति, दोणि, वासवि, वारुणि। जिनदत्तस्सा+पच्चं जेनदत्ति, सुद्धोदनि, आनुरुद्धि इच्चादि।

६. राजतो ञ्ञो जातियम्

राजतो ञ्ञो वा होत+पच्चे खत्थियजातियं गम्यमानायं। रञ्ञो अपच्चं राजञ्ञो। जातीयन्ति किं, राजापच्चं।

७. खत्ता यि+या

तिजातियं अपच्चे य+इया होन्ति। खत्तस्सा+पच्चं खत्यो खत्तियो। जातियं त्वेव, खत्ति।

८. मनुतो स्स+सण

मनुतो जातिसमुदाये स्स+सण होन्तु+पच्चे। मनुनो अपच्चं मनुस्सो मानुसो, मनुस्सी मानुसी। जातियं त्वेव, मानवो, नस्स णो, माणवो।

९. जनपदनामस्मा खत्तिया रञ्ञे च णो

जनपदस्स यं नामं, तं नामस्मा खत्तिया अपच्चे रञ्ञे च णो होति। पञ्चालानं अपच्चं राजा वा पञ्चालो, कोसलो , मागधो, ओक्काको। जनपदनामस्माति किं, दासरथि। खत्तियाति किं, पञ्चालस्स ब्राह्मणस्सा+पच्चं पञ्चालि।

१०. ण्य कुरुसिवीहि

कुरुसिवीहि अपच्चे रञ्ञे च ण्यो होति। कुरूनं अपच्चं राजा वा कोरब्यो। ‘‘यम्हि गोस्स चा’’तिमिना अवङ, बकारपुब्बरूपानि। सेब्बो, इलोपो। (अपच्चतद्धितं)।

११. ण रागा तेन रत्तम्

रागवाचीततियन्ततो रत्त+मिच्चे+तस्मिं अत्ते णो होति। कुसुम्भादीहि वण्णन्तरपत्तं रत्तं नाम। कसावेन रत्तं कासावं। एवं कुसुम्भेन रत्तं कोसुम्भं, हालिद्दं, पत्तङ्गं, मञ्जेट्ठं, कुङ्कुमं। इध न होति नीलं पीतन्ति, गुणवचनत्ता णेन विनापि दब्बस्सा+भिधानतो।

१२. नक्खत्तेनि+न्दुयुत्तेन काले

ततियन्ततो नक्खत्ता तेन लक्खिते काले णो होति, तं चे नक्खत्त+मिन्दुयुत्तं होति। फुस्सेन इन्दुयुत्तेन लक्खिता पुण्णमासी फुस्सी रत्ति, फुस्सो अहो, मघाय इन्दुयुत्ताय लक्खिता पुण्णमासी माघी, माघो।

१३. सा+स्स देवता पुण्णमासी

सेति पठमन्ता अस्सेति छट्ठियत्थे णो होति, यं पठमन्तं, सा चे देवता पुण्णमासी वा। सुगतो देवता अस्स सोगतो, माहिन्दो, यामो, वारुणो। बुद्धो अस्स देवताति बुद्धो। फुस्सी पुण्णमासी अस्स सम्बन्धिनीति फुस्सो मासो। एवं माघो, फग्गुनो, चित्तो, वेसाखो, जेट्ठमूलो, आसाळ्हो, सावणो, पोट्ठपादो, अस्सयुजो, कत्तिको, मागसिरो। पुण्णमासी च भतकमाससम्बन्धिनी न होति, पुण्णो मा अस्सन्ति निब्बचना, अतो एव निपातना णो, सागमो च।

१४. त+मधीते तं जानाति क+णिका च

दुतियन्ततो त+मधीते तं जानातीति एतेस्व+त्थेसु णो होति को णिको च। एत्थ चसद्दो को चणिको च होतीति समुच्चिनो, नो णपच्चयं। ब्याकरण+मधीते जानातीति वा वेय्याकरणो, वि+आ+करणन्ति विच्छिज्ज कतयादेसस्सि+कारस्स ‘‘तदादेसा तदीव भवन्ती’’ति ञाया ‘‘सरान’’मिच्चादिना एकारे यागमद्वित्तानि। एवं मोहुत्तो, नेमित्तो, अङ्गविज्जो, वत्थुविज्जो, छन्दसो, ‘‘मना, दीनं सक’’ इति सकागमो। कमको, पदको, वेनयिको, सुत्तन्तिको, आभिधम्मिको। द्वितग्गहणं अज्झेनजानने च विसुं विसुं पच्चयविधानत्थं, अज्झेनविसयदस्सनत्थं, पसिद्धुपसंहरणत्थञ्च।

१५. तस्स विसये देसे

छट्ठियन्ता विसये देससरूपे णो होति। वसातीनं विसयो देसो वासातो। देसेति किं, चक्खुस्स विसयो रूपं, देवदत्तस्स विसयो+नुवाको।

१६. निवासे तन्नामे

ति तन्नामे निवासे देसे णो होति। सिवीनं निवासो देसो सेब्बो। एत्थ ‘‘यवा सरे’’ति यकारे बकारपुब्बरूपानि। वासातो।

१७. अदूरभवेति

णो, विदिसाय अदूरभवं वेदिसं।

१८. तेन निब्बत्तेति

ततियन्ता निब्बत्तत्थे णो होति। कुसम्बेन निब्बत्ता कोसम्बी नगरं, एवं काकन्दी, माकन्दी, सहस्सेन निब्बत्ता साहस्सी परिखा, हेतुम्हि कत्तरि करणे च यथायोगं ततिया।

१९. त+मिध+त्थि

तन्ति पठमन्ता इधाति सत्तम्यत्थे देसे तन्नामे णो होति, यं तं पठमन्त+मत्थि चे। उदुम्बरा अस्मिं देसे सन्तीति ओदुम्बरो, बादरो, पब्बजो।

२०. तत्र भवेति

सत्तम्यन्ता भवत्थे णो। उदके भवो ओदको, ओरसो, जानपदो, मागधो, कापिलवत्थवो, कोसम्बो, मनसि भवं मानसं सुखं, सकागमो। सारसो सकुणो, सारसी सकुणी, सारसं पुप्फं। मित्ते भवा मेत्ता मेत्ती वा। पुरे भवा पोरी वाचा। पावुसे भवो पावुसो मेघो। पावुसा रत्ति, पावुसं अब्भं। सारदो, सारदा, सारदं पुप्फं। माधुरो जनो, माधुरा गणिका, माधुरं वत्थं।

२१. अज्जादीहि तनोति

भवत्थे तनो। अज्ज भवो अज्जतनो, स्वातनो, हिय्यतनो। ‘‘एओन+म वण्णे’’ति एओनं अ होति।

२२. पुरातो णो चति

भवत्थे णो तनो च। एत्थ णकारो अवयवो, नेवा+नुबन्धो। पुराणो, पुरातनो।

२३. अमात्व+च्चोति

भवत्थे अच्चो होति। अमा=सह भवो अमच्चो।

२४. मज्झादित्वि+मोति

भवत्थे इमो, मज्झे भवो मज्झिमो। एवं अन्तिमो, हेट्ठिमो, उपरिमो, ओरिमो, पारिमो, पच्छिमो, अब्भन्तरिधो, पच्चन्तिमो।

२५. कण+णेय्य+णेय्यक+यि+याति

भवत्थे कणआदयो होन्ति। कण-कुसिनारायं भवो कोसिनारको, मागधको, आरञ्ञको विहारो, राजगहको, कोसम्बको, इन्दपत्तको, कापिलको, भारुकच्छको, नागरको। अङ्गेसु जातो अङ्गको, कोसलको, वेदेहको, कम्बोजको, गन्धारको, सोवीरको, सिन्धवको, अस्सको इच्चादि। णेय्य-गङ्गेय्यो, पब्बतेय्यो, वानेय्यो। णेय्यक-कोसलेय्यको , बाराणसेय्यको, चम्पेय्यको, सिलाय जातं सेलेय्यकं, मिथिलेय्यको। बाराणसेय्यकोत्यादीसु ‘‘दिस्सन्त+ञ्ञेपि पच्चया’’ति एय्यको, एवं उपरि सुत्ते दस्सितपच्चयतो विसुं पच्चये दस्सिते इमिना सुत्तेनाति दट्ठब्बं। य-गम्मो, यम्हि अकारलोपे पुब्बरूपं रस्सो च। दिब्बो। इय-उदरियो, दिवियो, पञ्चालियो, बोधिपक्खियो, लोकियो।

२६. णिको

सत्तम्यन्ता भवत्थे णिको होति। सरदे भवो सारदिको दिवसो, सारदिका रत्ति।

२७. त+मस्स सिप्पं सीलं पण्यं पहरणं पयोजनम्

पठमन्ता सिप्पादिवाचका अस्सेति छट्ठ्यत्थे णिको होति। वीणावादनं सिप्प+मस्स वेणिको, वीणावादनं अभेदोपचारेन वीणा नाम। मोदिङ्गिको, वंसिको। पंसुकूलधारणं सील+मस्स पंसुकूलिको, तेचीवरिको। गन्धो पण्य+मस्स गन्धिको, तेलिको, गोळिको, पूविको, पण्णिको, तम्बुलिको, लोणिको। चापोपहरण+मस्स चापिको, तोमरिको, मुग्गरिको, मोसलिको। उपधि=क्खन्धादि पयोजन+मस्स ओपधिकं, सातिकं, साहस्सिकं।

२८. तं हन्त+रहति गच्छतु+ञ्छति+चरति

दुतियन्ता हन्तीति एवमादीस्व+त्थेसु णिको होति। पक्खिनो हन्तीति पक्खिको, साकुणिको, मायूरिको, मच्छे हन्तीति मच्छिको, मेनिको। मिगे हन्तीति मागविको, वकारागमो । मिगस्स ‘‘तदमिना’’दिना मगवादेसेपि मागविको। ओरब्भिको, हारिणिको। सूकरिकोति इको। सत+मरहतीति सातिकं, सन्दिट्ठिकं, एहि पस्स विधिं अरहतीति एहिपस्सिको। एत्थ त्याद्यन्तसमुदायतो अनुकरणत्ता वा तद्धितस्स अभिधानलक्खणत्ता वा बहुलंविधानेन वा पच्चयो। साहस्सिको, कुम्भिको, दोणिको, अद्धमासिको, कहापणिको, आसीतिका गाथा, नावुतिका। सहस्सियोति इयो। परदारं गच्छतीति पारदारिको, मग्गिको, पञ्ञासयोजनिको, पथिको। बदरे उञ्छतीति बादरिको, सामाकिको। धम्मं चरतीति धम्मिको, अधम्मिको।

२९. तेन कतं कीतं बद्ध+मभिसङ्खतं संसट्ठं हतं हन्ति जितं जयति दिब्बति खनति तरति चरति वहति जीवतिति

कतादीस्व+त्थेसु णिको। कायेन कतं कायिकं, वाचसिकं, मानसिकंति सकागमो। वातेन कतो आबाधो वातितो, सेम्हिको, पित्तिको। सतेन कीतं सातिकं, साहस्सिकं, वत्थेन कीतं वत्थिकं, कुम्भिकं, सोवण्णिकं, घातिकं। मूलतोव पच्चयो, अमूलवाचित्ता देवदत्तेन कीतोति न होति, तदत्थाप्पतीतिया। वरत्थाय बद्धो वारत्तिको, आयसिको, पासिको, सुत्तिको। घतेन अभिसङ्खतं संसट्ठं वा घातिकं, गोळिकं, दधिकं, मारीचिकं। जालेन हतो हन्तीति वा जालिको, बालिसिको। अक्खेहि जितं अक्खिकं धनं, सालाकिकं, तिन्दुकिको, अम्बफलिको। अक्खेहि जयति दिब्बति वा अक्खिको। खणित्तिया खनतीति खाणित्तिको, कुद्दालिको। देवदत्तेन जितं, अङ्गुल्या खनतीति न होति, तदत्थानवगमा। उळुम्पेन तरतीति ओळुम्पिको, उळुम्पिकोति इको। कुल्लिको, गोपुच्छिको, नाविको। सकटेन चरतीति साकटिको, रथिको। परप्पिकोति इको। खन्धेन वहतीति खन्धिको। अंसिको, सीसिकोति इको। वेतनेन जीवतीति वेतनिको, भतिको, कयिको, विक्कयिको, कयविक्कयिकोति इको।

३०. तस्स संवत्तति

चतुत्थ्यन्ता संवत्ततीति अस्मिं अत्थेणिको होति। पुनब्भवाय संवत्ततीति पोनोब्भविको, इत्थियं पोनोब्भविका। लोकाय संवत्ततीति लोकिको। सुट्ठु अग्गोति सग्गो, सग्गाय संवत्ततीति सोवग्गिको, सस्सो+वक तदमिनादीपाठा। धनाय संवत्ततीति धञ्ञं।

३१. ततो सम्भूत+मागतम्

पञ्चम्यन्ता सम्भूत+मागतन्ति एतेस्व+त्थेसु णिको होति। मातितो सम्भूत+मागतंवा+ति एत्थ ‘‘मातितो च भगिनियंच्छो’’ति ‘‘मातितो’’ति भागेन उस्स इम्हि वाक्यं, रस्सद्वित्तेसु मत्तिकं, पेत्तिकं। ण्य+रियण+र्यपच्चयापि दिस्सन्ति। सुरभितो सम्भूतं सोरभ्यं। यम्हि थञ्ञं। उभयत्थ ‘‘लोपो+वण्णि+वण्णानं’’ति लोपो। रियण-पितुतो सम्भूतो पेत्तियो, मातियो, ‘‘रानुबन्धे+न्तसरादिस्सा’’ति उलोपो, मत्तियो। र्यम्हि-उलोपो, चवग्गपुब्बरूपानि, मच्चो वा।

३२. तत्थ वसति विदितो भत्तो नियुत्तो

सत्तम्यन्ता वसतीत्वेवमादीस्व+त्थेसु णिको होति। रुक्खमूले वसतीति रुक्खमूलिको, आरञ्ञिको, राजगहिको, मागधिको, सोसानिको। लोके विदितो लोकिको। चतुमहाराजेसु भत्ता चातुम्महाराजिका। द्वारे नियुत्तो दोवारिको, दस्सोक तदमिनादिपाठा। भण्डागारिको। इके-नवकम्मिको, आदिकम्मिको। किये-जातिकियो, अन्धकियो।

३३. तस्सि+दम्

छट्ठियन्ता इद+मिच्च+स्मिं अत्थे णिको होति। सङ्घस्स इदं सङ्घिकं, पुग्गलिकं, सक्यपुत्तिको, नाटपुत्तिको, जेनदत्तिको। किये-सस्स इदं सकियो, परकियो। नियेअत्तनियं। के-सको, रञ्ञो इदं राजकं भण्डं।

३४. णो

छट्ठियन्ता इद+मिच्च+स्मिं अत्थे णो होति। कच्चायनस्स इदं कच्चायनं, ब्याकरणं, सोगतं सासनं, माहिसं मंसादि।

३५. गवादीहि यो

गवादीहि छट्ठियन्तेहि इद+मिच्च+स्मिं अत्थे यो होति। गुन्नं इदं गब्यं, अवङ, मंसादि। इलोपे कब्बं। दुनो इदं दब्बं।

३६. पितितो भातरि रेय्यण

‘‘पितितो मातितो’’ति तेन तेन सुत्तनिपातेनेव उस्स इ। पितुसद्दा तस्स भातरि रेय्यण। पितु भाता पेत्तेय्यो।

३७. मातितो च भगिनियं च्छो

मातुतो च पितुतो च तेसं भगिनियं च्छो होति। मातु भगिनि मातुच्छा, पितु भगिनि पितुच्छा। कथं ‘‘मातु भाता मातुलो’’ति, ‘‘मातुलादित्वानी’’ति निपातना लपच्चयो।

३८. मातापितूस्वा+महो

मातापितूहि तेसं मातापितूस्वा+महो होति। मातु माता मातामही, मातु पिता मातामहो। पितु माता पितामही, पितु पिता पितामहो। न यथासङ्ख्यं पच्चेकाभिसम्बन्धतो विसुं विसुं मातापितुसद्देहि तेसं मातापितुन्नं अत्थे पच्चयो होति।

३९. हिते रेय्यण

मातापितूहि हिते रेय्यण होति। मातु हितो मत्तेय्यो, पेत्तेय्यो।

४०. निन्दा+ञ्ञात+प्प पटिभाग रस्स दया सञ्ञासु को

निन्दादीस्व+त्थेसु नामस्मा को होति। निन्दायं-निन्दितो मुण्डो मुण्डको, एवं समणको, पण्डितको, ब्राह्मणको , वेय्याकरणको। अञ्ञाते-कस्सा+यं अस्सो अस्सको, पयोगसामत्थिया सम्बन्धिविसेसानावगमो+वगम्यते। अप्पत्थे-अप्पकं तेलं तेलकं, घतकं। पटिभागत्थे-हत्थी विय हत्थिको, अस्सको, बलीबद्धको। ‘‘इमे नो हत्थिका अस्सा, बलीबद्धा च नो इमे’’त्यादिपाठे ‘‘लोपो’’ति कपच्चयलोपेन वा अभेदोपचारेन वा दट्ठब्बं, इमे च दारुआदीहि कतरूपानि। रस्सेरस्सो मानुसो मानुसको, रुक्खको, पिलक्खको। दयायं-दयितो=नुकम्पितो पुत्तो पुत्तको, वच्छको। सञ्ञायं-मोरो विय मोरको, कतको, भतको।

४१. त+मस्स परिमाणं णिको च

पठमन्ता अस्सेति अस्मिं अत्थे णिको होति को च, तञ्चे पठमन्तं परिमाणं भवति। दोणादीनं परिमितवीहादीनं करणत्ता ‘‘परिमीयन्त्य+नेनाति परिमाण’’न्ति होति। दोणो परिमाण+मस्साति दोणिको वीहि, खारसतिको, खारसहस्सिको, आसीतिको वयो, उपड्ढकायो परिमाण+मस्स उपड्ढकायिकं बिम्बोहनं। पञ्चकं, छक्कं।

४२. य+ते+तेहि+त्तको

यादीहि पठमन्तेहि अस्सेति छट्ठ्यत्थे त्तको होति, तञ्चे पठमन्तं परिमाणं भवति। यं परिमाण+मस्स यत्तकं, तत्तकं, ‘‘एतस्सेट त्तके’’ति एतस्स एट, एत्तकं। आवतके-यं परिमाण+मस्स यावतको, तावतको।

४३. सब्बा चा+वन्तु

सब्बतो पठमन्ता यादीहि च अस्सेति छट्ठ्यत्थे आवन्तु होति, तञ्चे पठमन्तं परिमाणं भवति। सब्बं परिमाण+मस्स सब्बावन्तं, ‘‘अंङं नपुंसके’’ति अं। यावन्तं, तावन्तं।

४४. किम्हा रति+रीव+रीवतक+रित्तका

किम्हा पठमन्ता अस्सेति छट्ठ्यत्थे रति+रीव+रीवतक+रित्तका होन्ति। किंसङ्ख्यानं परिमाण+मेसं कति, रानुबन्धत्ता इंभागलोपो। कीव, कीवतकं, कित्तकं। रीवन्तो सभावतो असंख्यो।

४५. सञ्जातं तारकादित्वि+तोति

सञ्जातत्थे इतो। तारका सञ्जाता अस्स तारकितं गगनं, पुप्फानि सञ्जातानि अस्स पुप्फितो रुक्खो, पल्लविता लता।

४६. माने मत्तो

पठमन्ता मानवुत्तितो अस्सेति अस्मिं अत्थे मत्तो होति। पलं उम्मान+मस्स पलमत्तं। हत्थो पणाम+मस्स हत्थमत्तं। सतं मान+मस्स सतमत्तं। दोणो परिमाण+मस्स दोणमत्तं। अभेदोपचारा दोणोतिपि होति। मीयते+नेनाति मानं, मानस्स सम्बन्धित्ता छट्ठ्यन्तभूतानमेव विधि होति। एत्थ च –
उद्धमानन्तु उम्मानं, परिमाणन्तु सब्बतो।
पमाणं होति आयामो, संख्यासेसो तु सब्बतो॥

४७. तग्घो चु+द्धम्

उद्धमानवुत्तितो तग्घो होति मत्तो च। जण्णु परिमाण+मस्स जण्णुतग्घं, जण्णुमत्तं।

४८. णो च पुरिसाति

पुरिसा णो होति मत्तादयो च। पुरिसो परिमाण+मस्स पोरिसं, पुरिसमत्तं+पुरिसतग्घं।

४९. अयु+भद्वितीहं+से

उभद्वितीहि अवयववुत्तीहि अयो होति। उभो अंसा अस्स उभयं, द्वयं, तयं। अंससम्बन्धेन समुदाये विधि होतीति न उभयादितो बहुवचनन्ति चे, ‘‘राहुनो सिरो’’ त्यादो अभेदेपि भेदविवक्खाय लब्भमानतो बहुवचनं होतेव।

५०. सङ्ख्याय सच्चु+ती+सा+स+दसन्ताया+धिका+स्मिं सतसहस्से डो

सत्यन्ताय उत्यन्ताय ईसन्ताय आसन्ताय दसन्ताय सङ्ख्याय पठमन्ताय अस्मिन्ति सत्तम्यत्थे डो होति, सा चे सङ्ख्या अधिका होति, य+दस्मिन्ति, तं चे सतं सहस्सं सतसहस्सं वा होति। वीसति अधिका अस्मिं सतेति वीसंसतं।

१३९. डे सतिस्स तिस्सति

डे परे सत्यन्तस्स तिकारस्स लोपो होति। एकवीसंसतं सहस्सं सतसहस्सं वा। तिंसति अधिका अस्मिं सतादिकेति तिंससतं एकतिंससतं इच्चादि। उत्यन्तायनवुति अधिका अस्मिं सतादिकेति नवुतंसतं सहस्सं सतसहस्सं वा। ईसन्ताय-चत्तालीसं अधिका अस्मिं सते सहस्से सतसहस्सेति चत्तालीससत+मिच्चादि। आसन्ताय एवं, पञ्ञासंसत+मिच्चादि। दसन्ताय-एकादसंसत+मिच्चादि।

५१. तस्स पूरणे+कादसादितो वा

छट्ठियन्ताये+कादसादिकाय संख्याय डो होति पूरणत्थे विभासा। सा संख्या पूरियते येन तं पूरणं। एकादसन्नं पूरणो एकादसो। अञ्ञत्र ‘‘म पञ्चादिकतीही’’ति मो, एकादसमो। वीसतिया पूरणो वीसो वीसतिमो, तिंसो, तिंसतिमो। वासद्दस्स ववत्थितविभासत्ता निच्चं चत्तालीसो पञ्ञासो।

५२. म पञ्चादिकतीहिति

मपच्चये पञ्चमो, पञ्चमी। सत्तमो, सत्तमी। अट्ठमो, अट्ठमी। कतिमो, कतिमी इच्चादि।

५३. सथादीन+मि चति

सतादीनं मो च अन्तादेसो इ च। सतस्स पूरणो सतिमो, सहस्सिमो।

५४. छा ट्ठ+ट्ठमाति

छसद्दा पूरणत्थे ट्ठ+ट्ठमा। छन्नं पूरणो छट्ठो, छट्ठमो। इत्थियं छट्ठी, छट्ठमी। ‘‘चतुत्थदुतियेस्वे+सं ततियपठमा’’ति निपातना पूरणत्थे द्वितो तियो द्विस्स दु च, तिचतूहि तिस्स अ, तिय+त्था च यथाक्कमं, दुतियो ततियो, चतुत्थो।

५५. एका का+क्य+सहाये

‘‘सति ब्यभिचारे विसेसनं सात्थकं’’ति ञाया संख्यातो विसेसेतुं ‘‘असहाये’’ति वुत्तं। एकस्मा असहायत्थे क+आकी होन्ति वा। एकोव एकको, एकाकी, एको वा।

५६. वच्छादीहि तनुत्ते तरो

वच्छादीनं सभावस्स तनुत्ते=किञ्चिमत्तावसेसे तरो होति। सो=सको भावो सभावो अत्तनियपवत्तिनिमित्तं। सुसुत्तस्स तनुत्ते वच्छतरो, इत्थियं वच्छतरी। योब्बनस्स तनुत्ते ओक्खतरो। ओक्खा=दुतियवयट्ठगोणो। अस्सभावस्स तनुत्ते अस्सतरो। गावोति जातिसामत्थियस्स तनुत्ते उसभतरो। एत्थ तनुत्तं अप्पबलता।

५७. किम्हा निद्धारणे रतर+रतमा

किंसद्दा निद्धारणे रतर+रतमा होन्ति। को एवाति कतरो भवतं देवदत्तो, कतरो भवतं कट्ठो। कतमो भवतं देवदत्तो, कतमो भवतं कट्ठो। भारद्वाजानं कतमो+सि ब्रह्मे।

५८. तेन दत्ते लि+याति

दत्ते+भिधेय्ये ल+इया होन्ति बहुलाधिकारा मनुस्ससञ्ञायं। देवेन दत्तो देवलो देवियो, ब्रह्मलो ब्रह्मियो। सीवलो सीवियो सिस्स दीघो। देव+ब्रह्म+सिवाति तन्नामका मनुस्सा। (रत्तमिच्चादिअनेकत्थतद्धितं)।

५९. तस्स भावकम्मेसुत्त+ता+त्तन+ण्य+णेय्य+णि+य+णिया

छट्ठियन्ता भावे कम्मे च त्तादयो होन्ति बहुलं। न सब्बे पच्चया सब्बतो होन्ति अञ्ञत्रत्त+ताहि। भवन्ति एतस्मा बुद्धिसद्दाति भावो सद्दपवत्तिनिमित्तं। वुत्तञ्च –
होन्त्य+स्मा सद्दबुद्धीति, भावो तं सद्दवुत्तिया।
निमित्तभूतं नामञ्च, जाति दब्बं क्रिया गुणोति॥
नीलस्स पटस्स भावो नीलत्तं नीलताति गुणो भावो। एत्थ नीलगुणवसेन पटे नीलसद्दस्स वुत्तिया पटबुद्धिया निमित्तं भावो नाम। नीलस्स गुणस्स भावो नीलत्तं नीलताति नीलगुणजाति, एत्थ नीलगुणजाति निमित्तं हुत्वा नीलसद्दस्स गुणवुत्तिया नीलगुणजाति निमित्तं। गोत्तं गोताति गोजाति, एत्थ जातिसद्दानं दब्बवुत्तिया सति जाति निमित्तं। पाचकस्स भावो पाचकत्तंति क्रियासम्बन्धित्तं भावो, एत्थ पचनक्रियासम्बन्धित्तं भावो। दण्डित्तं विसाणित्तं राजपुरिसत्तंति दण्ड+विसाण+राजदब्बानं सम्बन्धित्तं भावो, दण्डीत्यादिसद्दपवत्तिया निमित्तत्ता।
देवदत्तस्स भावो देवदत्तत्तं, चन्दत्तं, सूरियत्तंति तदवत्था विसेससामञ्ञं, देवदत्तस्स बालतादिअवत्थाभेदो, चन्दस्स कलादिअवत्थभेदो च, सूरियस्स मन्दपटुतादिअवत्थाभेदो च सामञ्ञं, तदेत्थ निमित्तं। एत्थ विज्जमानपदत्थानं विसयभूतसञ्ञासद्दानं पवत्तिनिमित्तं वुत्तं। आकासत्तं अभावत्तंति, तत्थ घटाकास+पीठराकास, पटाभाव+घटाभावादिना उपचरितभेदसामञ्ञं भावो।
त्तन-पुथुज्जनत्तनं। वेदनाय भावो वेदनत्तनं, रस्सो। एवं जायत्तनं, जारत्तनं।
ण्य-अलसस्स भावो कम्मं वा आलस्यं, एत्थ ‘‘लोपो+वण्णि+वण्णानं’’ति अ-लोपे ‘‘सरान+मादिस्सा’’दिना आकारो, एव+मुपरि च। ब्राह्मणस्स भावो ब्रह्मञ्ञं, ञ्ञकारपुब्बरूपानि। चापल्यं, नेपुञ्ञं, पेसुञ्ञं, रञ्ञो भावो रज्जं, आधिपच्चं, दायज्जं, वेसम्मं, वेसमं, णपच्चयो। सखिनो भावो सख्यं, वाणिज्जं, आरोग्यं, ओदग्यं, आनण्यं, दुब्बल्यं, बल्यं, पण्डिच्चं, बाहुस्सच्चं, पोरोहिच्चं। मुट्ठस्सतिस्स भावो मुट्ठस्सच्चं, इलोपो। कोसल्लं, वेपुल्लं। समानस्स भावो सामञ्ञं, पेरिस्सं, सोमनस्सं, दोमनस्सं, सोवचस्सं, दोवचस्सं, निपकस्स भावो नेपक्कं, आधिक्कं, दुभगस्स भावो दोभग्गं, सरूपस्स भावो सारुप्पं, ओपम्मं, सोखुम्मं, तथस्स भावो तच्छं। दुम्मेधस्स भावो दुम्मेज्झं। भेसजस्स भावो भेसज्जं, ब्यावटस्स कम्मं वेय्यावच्चं यथा वेय्याकरणं।
णेय्य-सुचिनो भावो सोचेय्यं, आधिपतेय्यं, कपिस्स भावो कापेय्यं। सठस्स भावो कम्मं वा साठेय्यं।
ण-गरूनं भावो गारवं, उ अवङ। पाटवं, अज्जवं, मद्दवं, ‘‘कोसज्जा’’दिना उस्स अत्तं द्वित्तञ्च। परमानं भावो पारमी, वीपच्चयो। समग्गानं भावो सामग्गी।
इय-अधिपतिनो भावो अधिपतियं, पण्डितियं, बहुस्सुतियं, नग्गियं, सूरियं।
णिय-अलसस्स भावो कम्मं वा आलसियं, तालुसियं, मन्दियं, दक्खियं, पोरोहितियं, वेय्यत्तियं।
कथं रामणीयकंति, सकत्थे कन्ता णेन सिद्धा। कम्मं=क्रिया, तत्थ अलसस्स कम्मं अलसत्तं अलसता अलसत्तनं आलस्यं आलसियं वा।

१२२. सकत्थेति

सकत्थेपि यथायोगं त्तादयो होन्ति। यथाभूतमेव यथाभुच्चं, कारुञ्ञं, पत्तकल्लं। आकासानन्तमेव आकासानञ्चं, एत्थ अकारलोपो, तस्स चे पुब्बरूपे च कते ‘‘तदमिना’’दिना नस्स ञ्ञो च लोपो च होति, कायपागुञ्ञता।

६०. ब्य वद्धदासा वा

छट्ठियन्ता वद्धा दासा च ब्यो होति भावकम्मेसु। वद्धस्स भावो कम्मं वा वद्धब्यं, वद्धता। दासस्स भावो कम्मं वा दासब्यं, दास्यं, दासता। कथं वद्धवंति, णे वागमो।

६१. नस युवा बो च वस्स

छट्ठियन्ता युवसद्दा भावकम्मेसु नण वा होति वस्स बो च। युवस्स भावो योब्बनं, युवत्तं युवता वा।

६२. अण्वादित्वि+मोति

भावे वा इमो। अणुनो भावो अणिमा, लघिमा, महतो भावो महिमा। किसस्स भावो कसिमा।

१३३. किस+महत+मिमे कस, महाति

इमम्हि महतो महो च किसस्स कसादेसो च होति।

६३. भावा तेन निब्बत्तेति

क्रियावाचकसद्दतो इमो, पाकेन निब्बत्तं पाकिमं, सेकिमं।

१२७. कोसज्जा+ज्जव+पारिसज्ज+सोहज्ज+मद्दवा+रिस्सा+सभा+जञ्ञ+थेय्य+ बाहुसच्चा

एते सद्दा निपच्चन्ते णानुबन्धे। कुसीतस्स भावोति भावे ण्यो होति, इमिना ईस्स अकारे च तस्स जे च कते यस्स पुब्बरूपं, कोसज्जं। उजुनो भावे अज्जवंति णो, इमिना उस्स अत्तं, ‘‘उवण्णस्सा+वङ सरे’’ति अवङआदेसे जस्स द्वित्तं। परिसासु साधूति वाक्ये ‘‘ण्यो तत्थ साधू’’ति ण्यो, इमिना जागमो च, ‘‘ब्यञ्जने दीघरस्सा’’ति आस्स रस्से च कते जस्स पुब्बरूपं, पारिसज्जो। इमिना कमेन वाक्येनेव सद्दसिद्धि वेदितब्बा। सुहदयोव सुहज्जो, तस्स भावो सोहज्जं, इमिना अयलोपो। मुदुनो भावो मद्दवं, इमिना उस्स अत्तं। इसिनो इदं भावो वा आरिस्सं, ण्यपच्चये इमिना आरञागमे ‘‘लोपो+वण्णि+वण्णानं’’ति अन्तइकारलोपो च। उसभस्स इदं भावो वा आसभं, इमिना उस्स आ। आजानीयस्स भावो आजञ्ञं, इमिना यलोपे ‘‘लोपो+वण्णि+वण्णानं’’ति ईकारलोपो। थेनस्स भावो थेय्यं, इमिना नस्स यकारो। बहुस्सुतस्स भावो बाहुसच्चं, इमिना उस्स अकारो संयोगादिलोपो। (भावतद्धितं)।

६४. तर+तमि+स्सिकि+यि+ट्ठा+तिसये

अतिसये वत्तमानतो होन्ते+ते पच्चया। अतिसयेन पापो पापतरो पापतमो पापिस्सितो पापियो पापिट्ठो, इत्थियं पापतरा इच्चादि। अतिसयप्पच्चयन्तापि अतिसयप्पच्चयो, अतिसयेन पापिट्ठो पापिट्ठतरो पापिट्ठतमो। एवं पटुतरो पटुतमो, पटिस्सिको, पटियो, पटिट्ठो, वरतरो इच्चादि पणीततरो इच्चादि च।

१३५. जो वुद्धस्सि+यि+ट्ठेसु

वुद्धस्स जो होति इयइट्ठेसु। अतिसयेन वुद्धो जेय्यो जेट्ठो, जादेसे पुब्बसरलोपे लुत्ता सरा इस्स एकारे च यस्स द्वित्तं।

१३६. बाळ्ह+न्तिक+पसत्थानं साध+नेद+सा

इयइट्ठेसु बाळ्ह+न्तिक+पसत्थानं साध+नेद+सा होन्ति यथाक्कमं। अतिसयेन बाळ्हो साधियो साधिट्ठो। अतिसयेन अन्तिको नेदियो नेदिट्ठो। अतिसयेन पसत्थो सेय्यो सेट्ठो, पुब्बेव सरे लुत्ते इस्स ए द्वित्तञ्च।

१३७. कण+कन+प्प+युवानम्

इयइट्ठेसु अप्पयुवानं कण+कना होन्ति यथाक्कमं। अतिसयेन अप्पो कणियो कणिट्ठो। अतिसयेन युवा कनियो कनिट्ठो।

१३८. लोपो वी+मन्तु+वन्तूनन्ति

इयइट्ठेसु वी+मन्तु+वन्तूनं लोपो। अतिसयेन मेधावी मेधियो मेधिट्ठो। अतिसयेन सतिमा सतियो सतिट्ठो। अतिसयेन गुणवा गुणियो गुणिट्ठो। एत्थ यथाक्कमं मन्त्वत्थे वी+मन्तु+वन्तु होति।

६५. तन्निस्सिते ल्लो

ल्लपच्चयो होति दुतियन्ता तन्निस्सितत्थे। वेदं निस्सितं वेदल्लं। दुट्ठु निस्सितं दुट्ठुल्लं। वेदन्ति तुट्ठि। इल्ले सङ्खारं निस्सितं सङ्खारिल्लं।

६६. तस्स विकारावयवेसु ण+णिक+णेय्य+मया

पकतिया उत्तर+मवत्थन्तरं विकारो। छट्ठियन्ता नामस्मा विकारे+वयवे च णादयो होन्ति बहुलं। ण-अयसो विकारो आयसं बन्धनं, सकागमो। उदुम्बरस्स अवयवो विकारो वा ओदुम्बरं भस्मं पण्णं वा। कापोतं मंसं सत्ति वा। णिक-कप्पासस्स विकारो कप्पासिकं वत्थं। णेय्य-एणिस्स विकारो+वयवो वा एणेय्यं। कोसानं विकारो कोसेय्यं वत्थं। मय-तिणानं विकारो तिणमयं, दारुमयं, नळमयं, मत्तिकामयं, सुवण्णमयो रथो, रूपियमयं। ‘‘अञ्ञस्मिं’’ति मयो, गुन्नं करीसं गोमयं।

६७. जतुतो स्सण वा

विकारावयवेसु जतुतो स्सण वा होति। एत्थ ‘‘विकारावयवेसू’’ति वत्तन्तेसुपि बहुलाधिकारा विकारेयेव होति। जतुनो विकारो जातुस्सं जतुमयं।

१२३. लोपोति

बहुलं पच्चयलोपोपि। ‘‘फलितस्स रुक्खस्स फल+मवयवो विकारो च, पल्लवितस्सेव पल्लवं’’ति वुत्तत्ता फलादयो अवयवा विकारा च होन्ति, तस्मा इदं वुच्चति फलपुप्फमूलेसु विकारावयवेसु-पियालस्स फलानि पियालानि, मल्लिकाय पुप्फानि मल्लिका, उसीरस्स मूलं उसीरं। तंसद्देन वा तदभिधानं अभेदोपचारेन, तस्मा पच्चयलोपं विनापि सिज्झति।

६८. समूहे कण+ण+णिका

छट्ठियन्ता समूहे कण+ण+णिका होन्ति। गोत्तपच्चयन्ता कण-राजञ्ञानं समूहो राजञ्ञकं, मानुसकं। उक्खादीहि उक्खानं समूहो ओक्खकं, ‘‘संयोगे क्वची’’ति ओकारो। ओट्ठकं। उरब्भानं समूहो ओरब्भकं। राजकं, राजपुत्तकं, हत्थिकं, धेनुकं, मायूरकं, कापोतकं, माहिसकं। ण-काकानं समूहो काकं, भिक्खं। णिक अचित्ता-अपूपानं समूहो आपूपिकं, संकुलिकं।

६९. जनादीहि ताति

समूहत्थे ता। जनानं समूहो जनता, गजता, बन्धुता, गामता, सहायता, नागरता। तान्ता सभावतो इत्थिलिङ्गा।
मदनीयन्ति करणे+धिकरणे वा अनीयेन सिद्धं। धूमायितत्तन्तिक्तन्ता नामधातुतो त्तेन सिद्धं, धूमो विय आचरतीति ‘‘कत्तुता+यो’’ति आये ‘‘गमनत्थाकम्मकाधारे चा’’ति क्तपच्चये ऊआगमे च कते धूमायितस्स भावोति धूमायितत्तं।

७०. इयो हितेति

हितत्थे इयो। उपादानानं हितं उपादानियं।

७१. चक्खादितो स्सोति

हितत्थे स्सो। चक्खुनो हितं चक्खुस्सं, आयुस्सं।

७२. ण्यो तत्थ साधु

सत्तम्यन्ता तत्थ साधूति अस्मिं अत्थे ण्यो होति। साधूति कुसलो योग्गो हितो वा। सभायं कुसलो सब्भो, आकारलोपो। परिसायं साधु पारिसज्जो, ‘‘कोसज्जा’’दिना जागमे अकारवुद्धि। मेधाय हितं मेज्झं घतं। पादानं हितं पज्जं तेलं। ‘‘अञ्ञस्मिं’’ति ण्यो, रथं वहतीति रच्छा।

७३. कम्मा निय+ञ्ञाति

कम्मसद्दा साध्वत्थे निय+ञ्ञा होन्ति। कम्मे साधु कम्मनियं कम्मञ्ञं।

७४. कथादित्वि+कोति

इको। कथायं कुसलो कथिको। धम्मकथिको, सङ्गामिको, पवासिको, उपवासिको।

७५. पथादीहि णेय्योति

णेय्यो। पथे हितं पाथेय्यं, सपतिस्मिं हितं सापतेय्यं धनं। पदीपेय्यं तेलं।

७६. दक्खिणाया+रहेति

अरहत्थे णेय्यो। दक्खिणं अरहतीति दक्खिणेय्यो।

७७. रायो तुमन्ताति

अरहत्थे तुमन्ता रायो वा। घातेतुं अरहतीति घातेतायं, ‘‘रानुबन्धे+न्तसरादिस्सा’’ति उंलोपो। जापेतायं, पब्बाजेतायं। वाति किं, घातेतुं। (संकिण्णतद्धितं)।

७८. त+मेत्थ+स्स+त्थीति मन्तु

पठमन्ता एत्थ अस्स अत्थीति एतेस्व+त्थेसु मन्तु होति। गावो एत्थ देसे अस्स वा पुरिसस्स सन्तीति गोमा, गोमन्तो इच्चादि गुणवन्तुसमं।
अत्थीति वत्तमानकालोपादानतो भूताहि भविस्सन्तीहि वा गोहि न गोमा। कथं गोमा आसि, गोमा भविस्सतीति। तदापि वत्तमानाहियेव गोहि गोमा, आसि भविस्सतीति पदन्तरा कालन्तरं। इतिसद्दतो विसयनियमो। वुत्तञ्हि –
पहूते च पसंसायं, निन्दायञ्चा+तिसायने।
निच्चयोगे च संसग्गे, होन्ति+मे मन्तुआदयोति॥

१३४. आयुस्सा+यस मन्तुम्हि

मन्तुम्हि आयुस्स आयसादेसो होति। आयु अस्स अत्थीति आयस्मा। गो अस्सोति जातिसद्दानं दब्बाभिधान- सामत्थिया मन्त्वादयो न होन्ति, तथा गुणसद्दानं सेतो पटोति। येसं तु गुणसद्दानं दब्बाभिधानसामत्थियं नत्थि, तेहि होन्तेव, बुद्धि अस्स अत्थीति बुद्धिमा। ‘‘वन्त्व+वण्णा’’ति वन्तुम्हि रूपवा रसवा गन्धवा सद्दवा। ‘‘दण्डादित्वि+कई वा’’ति इक+ई, रसी रसिको, रूपी रूपिको, गन्धी गन्धिकोति।

७९. वन्त्व+वण्णाति

वन्तु। पसत्थं सील+मस्स अत्थीति सीलवा। पहुता पसत्था वा पञ्ञा अस्स अत्थीति पञ्ञवा।

८०. दण्डादित्वि+क+ई वाति

इक+ई होन्ति वा मन्तत्थे। बहुलंविधाना कुतोचिसद्दतो द्वे होन्ति, कुतो चे+कमेकंव। निच्चयुत्तो दण्डो अस्स अत्थीति दण्डिको दण्डी। गन्धिको गन्धी। वात्वेव, दण्डवा।
‘‘उत्तमिणेव धना इको’’ति गणसुत्तेन इको धनिको। अञ्ञो धनी धनवा।
‘‘असन्निहिते अत्था’’ असन्निहितो अत्थो अस्स अत्थीति अत्थिको अत्थी। सन्निहिते अत्थवा। ‘‘तदन्ता च’’ पुञ्ञत्थो अस्स अत्थीति पुञ्ञत्थिको पुञ्ञत्थी।
‘‘वण्णन्ता ईयेव’’। ब्रह्मवण्णं अस्स अत्थीति ब्रह्मवण्णी, देववण्णी।
‘‘हत्थदन्तेहि जातियं’’। हत्थ+मस्स अत्थीति हत्थी, दन्ती। अञ्ञत्र हत्थवा दन्तवा।
‘‘वण्णतो ब्रह्मचारिम्हि’’। वण्णो अस्स अत्थीति वण्णिको ब्रह्मचारी।
‘‘पोक्खरादितो देसे’’। पोक्खरं जलं पदुमं वा अस्स अत्थीति पोक्खरी, ‘‘युवण्णेहि नी’’ति नीम्हि ‘‘घरण्यादयो’’ति ईस्स अत्तं, नस्स णो च, पोक्खरणी, उप्पलिनी, कुमुदिनी, भिसिनी, मुलालिनी, सालुकिनी।
‘‘क्वचा+देसेपि’’। पदुम+मस्स अत्थीति पदुमी पदुमिनी पदुमिनीपण्णं। देसतो+ञ्ञत्र पोक्खरवा हत्थी।
‘‘नावायि+को’’ नाविको। सिखी, बाली, सीली, बली।
‘‘सुखदुक्खा ई’’। सुखी दुक्खी। ‘‘बला बाहूरुपुब्बा च’’। बाहुबली, ऊरुबली।

८१. तपादीहि स्सीति

स्सी। तपो अस्स अत्थीति तपस्सी, यसस्सी, तेजस्सी, मनस्सी, पयस्सी। वात्वेव, यसवा।

८२. मुखादितो रोति

रो। निन्दितं मुख+मस्स अत्थीति मुखरो। सुसि=छिद्दं अस्स अत्थीति सुसिरो। ऊसो=खारमत्तिका अस्मिं अत्थीति ऊसरो । मधुरो गुळो, मधुरा सक्खरा, मधुरं खीरं। खं=गीवाय विवरं अस्स अत्थीति खरो गद्रभो। कुञ्जो=हनु अस्स अत्थीति कुञ्जरो। नगरो।
‘‘दन्तस्स च उन्नतदन्ते’’ति गणसुत्तेन दन्तस्स उ च, उन्नतं दन्त+मस्स अत्थीति दन्तुरो।

८३. तुट्ठ्यादीहि भोति

भो वा। तुट्ठि अस्स अत्थीति तुट्ठिभो, सालिभो, वालिभो।

८४. सद्धादित्व

इति वा अ होति। अतिसया सद्धा अस्स अत्थीति सद्धो, पञ्ञो, पञ्ञवा, सद्धा कञ्ञा, सद्धं कुलं।

८५. णो तपाति

णो, तापसो, सकागमो। तापसी।

८६. आल्व+भिज्झादीहिति

आलु वा। अभिज्झा अस्स अत्थीति अभिज्झालु, सीतालु, धजालु, दयालु, दयावा। अभिज्झालु एव अभिज्झालुको।

८७. पिच्छादित्वि+लोति

इलो वा। पिच्छ+मस्स अत्थीति पिच्छिलो, पिच्छवा। फेणिलो, जटिलो, तुण्डिलो। निन्दिता वाचा अस्स अत्थीति वाचालोति परस्सरलोपो।

८८. सीलादितो वोति

वो होति वा। सीलवो, सीलवा। केसवो, केसवा।
‘‘अण्णा निच्चं’’ अण्णवो। ‘‘गण्डीराजीहि सञ्ञायं’’ गण्डी=मेण्डसिङ्गं अस्स अत्थीति गण्डीवं धनु, राजीवं पङ्कजं।

८९. माया मेधाहि वीति

वी। मायावी, मेधावी पुमा। नीम्हि मेधाविनी। मेधावी कुलं, ‘‘एकवचनयोस्व+घोनं’’ति सिम्हि रस्सो। एवं मायावी।

९०. सि+स्सरे आम्यु+वामी

इस्सरे+भिधेय्ये ससद्दा आमी+उवामी होन्ति मन्त्वत्थे। सं=आयत्तं अस्स अत्थीति सामी सुवामी। सुवामिनी कञ्ञा।

९१. लक्ख्या णो अ च

लक्खीसद्दा णो होति मन्त्वत्थे अ च+न्तस्स। लक्खी अस्स अत्थीति लक्खणो।

९२. अङ्गा नो कल्याणेति

अङ्गस्मा नो होति। कल्याणानि सोभणानि अङ्गानि अस्सा अत्थीति अङ्गना।

९३. सो लोमाति

लोमा सो, पहूता लोमा अस्स अत्थीति लोमसो, लोमसा कञ्ञा।

९४. इमि+याति

इम+इया होन्ति, पुत्तो अस्स अत्थीति पुत्तिमो, कित्तिमो, पुत्तियो, कप्पियो, जटियो, हानभागियो, सेनियो। (अत्थ्यत्थतद्धितं)।

९५. तो पञ्चम्या

पञ्चम्यन्ता बहुलं तो होति वा। तोआदिपच्चयन्ता निप्फन्ननिपाता, तेहि परासं विभत्तीनं ‘‘असंख्येहि सब्बासं’’ति लोपोव। गामतो आगच्छतीति गामस्मा आगच्छति, चोरतो भायतीति चोरेहि भायति, सत्थतो परिहीनो सत्था परिहीनो। एवं पुरिसतो, राजतो, अग्गितो, हत्थितो, हेतुतो, युत्तितो, इत्थितो, भिक्खुनितो, यागुतो, जम्बुतो, चित्ततो, आयुतो। सब्बादितो-सब्बतो, यतो, ततो इच्चादि।

९६. इतो+ते+त्तो कुतो

तोम्हि इमस्स टि निपच्चते एतस्स ट+एट किं सद्दस्स कुत्तञ्च। इतो इमस्मा, अतो एत्तो एतस्मा, कुतो कस्मा।

९७. अभ्यादीहिति

तो। अभितो, परितो, पच्छतो, हेट्ठतो।

९८. आद्यादीहिति

सत्तम्यन्तेहि तो होति। आदो आदितो, मज्झतो, अन्ततो, पिट्ठितो, पस्सतो, मुखतो। पठमन्ता यतो+दकं त+दादित्तं, यं उदकं, तदेवा+दित्तन्ति अत्थो।

९९. सब्बादितो सत्तम्या त्र+त्था

सब्बादीहि सत्तम्यन्तेहि त्र+त्था वा होन्ति। सब्बत्र सब्बत्थ सब्बस्मिं, यत्र यत्थ, तत्र तत्थ इच्चादि। बहुलाधिकारा न तुम्हअम्हेहि।

१००. कत्थे+त्थ+कुत्रा+त्र क्वे+हि+ध

एतेहि ‘‘सब्बादितो’’तिआदिना त्र+त्था। सेसादेसा च पच्चया च इमिनाव निपच्चन्ते। इमिना किस्स क+कु च, एतस्स टे+टा च, वपच्चये किस्स इलोपो च, ह+धपच्चयेसु इमस्स टि च निपच्चते। कस्मिं कत्थ कुत्र क्व, एतस्मिं एत्थ अत्र, इमस्मिं इह इध।

१०१. धि सब्बा वाति

सब्बस्मा धि वा। सब्बस्मिं सब्बधि सब्बत्र।

१०२. या हिन्ति

यसद्दा हिं, यस्मिं यहिं यत्र।

१०३. ता हञ्चति

तसद्दा हं होति हिञ्च। तहं तहिं तत्र।

१०४. कुहिं कहन्ति

हिं हं निपच्चन्ते किस्स कु+का च। कुहिं कहं। कुहिञ्चनंति निपातन्तरं।

१०५. सब्बे+क+ञ्ञ+य+तेहि काले दा

एतेहि काले दा होति वा। सब्बस्मिं काले सब्बदा, एकदा, अञ्ञदा, यदा, तदा।

१०६. कदा कुदा सदा+धुने+दानि

एते सद्दा निपच्चन्ते। कस्मिंकाले कदा कुदा, सब्बस्मिं काले सदा, इमस्मिं काले अधुना इदानि।

१०७. अज्ज सज्ज्व+परज्ज्वे+तरहि करहा

पकति पच्चयो आदेसो कालविसेसोति सब्ब+मेतं निपातना लब्भति। इमस्स टो ज्जो चा+हनि निपच्चन्ते, अस्मिं अहनि अज्ज। समानस्स स-भावो ज्जु चा+हनि। समाने अहनि सज्जु। अपरस्मा ज्जु, अपरस्मिं अहनि अपरज्जु। इमस्स एतो, काले रहि च, इमस्मिंकाले एतरहि। किं सद्दस्स को, रह चा+नज्जतने। कस्मिं काले करह।

१०८. सब्बादीहि पकारे था

सामञ्ञस्स भेदको विसेसो पकारो, तस्मिं थापच्चयो होति। सब्बेन पकारेन सब्बथा, यथा, तथा।

१०९. कथ+मित्थम्

कि+मिमेहि थंपच्चयो, क+इत्तं तेसं यथाक्कमं। केन पकारेन कथं, इमिना पकारेन इत्थं।

११०. धा सङ्ख्याहिति

पकारे धा होति। द्वीहि पकारेहि द्वे वा पकारे करोति द्विधा करोति, बहुधा करोति, एकं रासिं पञ्चप्पकारं करोति पञ्चधा करोति। पञ्चप्पकार+मेकप्पकारं करोति एकधा करोति।

१११. वे+का+ज्झन्ति

एकस्मा पकारे ज्झं वा होति। एकेन पकारेन एकं वा पकारं करोति एकज्झं करोति, एकधा करोति वा।

११२. द्वितीहे+धाति

एधा वा। द्वीहि पकारेहि द्वे वा पकारे करोति द्वेधा, तेधा। द्विधा तिधा।

११३. तब्बति जातियो

पकारवति तंसामञ्ञवाचका सद्दा जातियो होति। पटुजातियो, मुदुजातियो।

११४. वारसङ्ख्याय क्खत्तुम्

वारसम्बन्धिनिया संख्याय क्खत्तुं होति। द्वे वारे भुञ्जति द्विक्खत्तुं दिवसस्स भुञ्जति। वारग्गहणं किं, पञ्च भुञ्जति। सङ्ख्यायाति किं, पहूते वारे भुञ्जति।

११५. कतिम्हाति

क्खत्तुं होति। कति वारे भुञ्जति कतिक्खत्तुं भुञ्जति।

११६. बहुम्हा धा च पच्चासत्तियम्

वारसम्बन्धिनिया बहुसंख्याय धा होति क्खत्तुञ्च, वारानं चे पच्चासत्ति होति। बहुवारे भुञ्जति बहुधा दिवसस्स भुञ्जति, बहुक्खत्तुं वा। पच्चासत्तियंति किं, बहुक्खत्तुं मासस्स भुञ्जति।

११७. स किं वाति

किंपच्चयो एकस्स सादेसो च निपच्चते। एकं वारं भुञ्जति सकिं भुञ्जति, एकक्खत्तुं वा।

११८. सो विच्छा+पकारेसु

विच्छायं पकारे च सो होति। खण्डं खण्डं करोति खण्डसो करोति। पुथुप्पकारेन पुथुसो। सब्बेन पकारेन सब्बसो।

११९. अभूततब्भावे करा+स+भूयोगे विकारा ची

अवत्थावतो+वत्थन्तरेना+भूतस्स ताया+वत्थाय भावे करा+स+भूहि सम्बन्धे सति विकारवाचकाची होति। अधवलं धवलं करोति धवली करोति। अधवलो धवलो सिया धवली सिया। अधवलो धवलो भवति धवली भवति। अभूततब्भावेति किं, घटं करोति, दधि अत्थि, घटो भवति । करासभूयोगेति किं, अधवलो धवलो जायते। विकाराति किं, पकतिया मा होतु, सुवण्णं कुण्डली करोति। (निपाततद्धितं)।

१२०. दिस्सन्त+ञ्ञेपि पच्चयाति

वुत्ततो+ञ्ञेपि पच्चया दिस्सन्ति। विविधा मातरो विमातरोति विसेसनसमासो, तासं पुत्ता वेमातिकाति रिकणपच्चये रानुबन्धत्ता उलोपे वुद्धिम्हि कते वेमातिका। पथं गच्छन्तीति पथाविनो, आवी। इस्सा अस्स अत्थीति इस्सुकी, उकी। धुरं वहन्तीति धोरय्हा, य्हण।
सामञ्ञञ्च विसेसो च, भावजो च निपातजो।
इति विञ्ञूहि विञ्ञेय्यो, तद्धितो तु चतुब्बिधो॥
इति पयोगसिद्धियं णादिकण्डो पञ्चमो।