०७. किब्बिधानकण्ड

७. किब्बिधानकण्ड

तेकालिक

किच्‍चप्पच्‍चयन्तनय

अथ धातूहियेव भावकम्मकत्तुकरणादिसाधनसहितं किब्बिधानमारभीयते।
तत्थ किच्‍चकितकवसेन दुविधा हि पच्‍चया, तेसु किच्‍चसञ्‍ञाय पठमं वुत्तत्ता, किच्‍चानमप्पकत्ता च किच्‍चप्पच्‍चया ताव वुच्‍चन्ते।
भू सत्तायं, ‘‘भूयते, अभवित्थ, भविस्सते वा देवदत्तेना’’ति विग्गहे –
‘‘धातुया कम्मादिम्हि णो’’ति इतो ‘‘धातुया’’ति सब्बत्थ पच्‍चयादिविधाने वत्तते, ‘‘परा, पच्‍चया’’ति च अधिकारो।
५४५. भावकम्मेसु तब्बानीया।
भावकम्मइच्‍चेतेस्वत्थेसु सब्बधातूहि तब्ब अनीयइच्‍चेते पच्‍चया परा होन्ति। योगविभागेन अञ्‍ञत्थापि।
तत्थ –
अकम्मकेहि धातूहि, भावे किच्‍चा भवन्ति ते।
सकम्मकेहि कम्मत्थे, अरहसक्‍कत्थदीपका॥
ते च –
५४६. णादयो तेकालिका।
तिकाले नियुत्ता तेकालिका, ये इध ततिये धात्वाधिकारे विहिता अनिद्दिट्ठकाला णादयो पच्‍चया, ते तेकालिका होन्तीति परिभासतो कालत्तयेपि होन्ति।
सीहगतिया ‘‘क्‍वची’’ति वत्तते।
५४७. यथागममिकारो।
यथागमं यथापयोगं जिनवचनानुपरोधेन धातूहि परो इकारागमो होति क्‍वचि ब्यञ्‍जनादिकेसु किच्‍चकितकप्पच्‍चयेसु, ‘‘अञ्‍ञेसु चा’’ति वुद्धि, ‘‘ओ अव सरे’’ति अवादेसो, ‘‘नये परं युत्ते’’ति परं नेतब्बं।
५४८. ते किच्‍चा।
ये इध वुत्ता तब्बानीयण्य तेय्य रिच्‍चप्पच्‍चया, ते किच्‍चसञ्‍ञा होन्तीति वेदितब्बा। ततो ‘‘अञ्‍ञे किति’’ति वचनतो किच्‍चप्पच्‍चयानमकितकत्ता नामब्यपदेसे असम्पत्ते ‘‘तद्धितसमासकितका नामंवातवेतुनादीसु चा’’ति एत्थ चग्गहणेन नामब्यपदेसो, ततो स्याद्युप्पत्ति। भावे भावस्सेकत्ता एकवचनमेव, ‘‘सि’’न्ति अमादेसो। भवितब्बं भवता पञ्‍ञेन, भवनीयं।
इध ब्यञ्‍जनादित्ताभावा अनुवत्तितक्‍वचिग्गहणेन इकारागमाभावो। भावे किच्‍चप्पच्‍चयन्ता नपुंसका। कम्मे तिलिङ्गा।
कम्मनि अभिपुब्बो, अभिभूयते, अभिभूयित्थ, अभिभूयिस्सतेति अभिभवितब्बो कोधो पण्डितेन, अभिभवितब्बा तण्हा, अभिभवितब्बं दुक्खं, एवं अभिभवनीयो, अभिभवनीया, अभिभवनीयं, पुरिस कञ्‍ञा चित्तसद्दनयेन नेतब्बं, एवं सब्बत्थ।
एत्थ हि –
तब्बादीहेव कम्मस्स, वुत्तत्ताव पुनत्तना।
वत्तब्बस्स अभावा न, दुतिया पठमा ततो॥
आस उपवेसने, आसीयित्थ, आसीयते, आसीयिस्सतेति आसितब्बं तया, आसनीयं। कम्मे उपासितब्बो गरु, उपासनीयो।
सी सये, असीयित्थ, सीयते, सीयिस्सतेति सयितब्बं भवता, सयनीयं, ‘‘ए अया’’ति अयादेसो, अतिसयितब्बो परो, अतिसयनीयो।
पद गतिम्हि, उप्पज्‍जित्थ, उप्पज्‍जते, उप्पज्‍जिस्सतेति उप्पज्‍जितब्बं तेन, उप्पज्‍जनीयं, एत्थ च ‘‘कत्तरी’’ति अधिकारं विना ‘‘दिवादितो यो’’ति विनाधिकारयोगविभागेन यप्पच्‍चयो, ‘‘तस्स चवग्गयकार’’इच्‍चादिना चवग्गो, ‘‘परद्वेभावो ठाने’’ति द्विभावो, पटिपज्‍जितब्बो मग्गो, पटिपज्‍जनीयो।
बुध अवगमने, अबुज्झित्थ, बुज्झते, बुज्झिस्सतेति बुज्झितब्बो धम्मो, बुज्झनीयो।
सु सवणे, असूयित्थ, सूयते, सूयिस्सतेति सोतब्बो धम्मो, इध यथागमग्गहणेन इकारागमाभावो, सुणितब्बो, ‘‘स्वादितो णु णा उणा चा’’ति विनाधिकारयोगविभागेन णापच्‍चयो, सवणीयो।
कर करणे, करीयित्थ, करीयति, करीयिस्सतीति अत्थे तब्बा’नीया।
‘‘अन्तस्स, करस्स, च, तत्त’’न्ति च वत्तते।
५४९. तुं तु न तब्बेसु वा।
करइच्‍चेतस्स धातुस्स अन्तभूतस्स रकारस्स तकारत्तं होति वा तुं तु न तब्बइच्‍चेतेसु पच्‍चयेसु परेसु। कत्तब्बो भवता धम्मो, कत्तब्बा पूजा, कत्तब्बं कुसलं, तत्ताभावे ‘‘करोतिस्सा’’ति वत्तमाने ‘‘तवेतुनादीसु का’’ति एत्थ आदिसद्देन तब्बेपि कादेसो, कातब्बं हितं।
५५०. रहादितो ण।
रकार हहाराद्यन्तेहि धातूहि परस्स अनानीयादिनकारस्स णकारो होति। आदिसद्देन रमु अपञातादितोपि।
रहादितो परस्सेत्थ, नकारस्स असम्भवा।
अनानीयादिनस्सेव, सामथ्यायं णकारता॥
करणीयो धम्मो, करणारहोति अत्थो, करणीया, करणीयं।
भर भरणे, भरीयतीति भरितब्बो, भरणीयो।
गह उपादाने, अगय्हित्थ, गय्हति, गय्हिस्सतीति गहेतब्बो, ‘‘तेसु वुद्धी’’तिआदिना इकारस्सेकारो, सङ्गण्हितब्बो, ‘‘गहादितो प्पण्हा’’ति विनाधिकारयोगविभागेन ण्हापच्‍चयो, हलोपसरलोपादि, सङ्गण्हणीयो, गहणीयो।
आदिग्गहणेन रमु कीळायं, रमीयित्थ, रमीयति, रमीयिस्सतीति रमितब्बो, रमणीयो विहारो।
अप पापुणने, उणापच्‍चयो, पापीयतीति पापुणितब्बो, ‘‘गुपादीनञ्‍चा’’ति धात्वन्तस्स लोपो, द्वित्तञ्‍च, पत्तब्बो, पत्तेय्यो, पापुणणीयो, पापणीयो।
‘‘अन्तस्स, वा’’ति च वत्तते।
५५१. गम खन हनादीनं तुंतब्बादीसु न।
गम खन हनइच्‍चेवमादीनं मकार नकारन्तानं धातूनमन्तस्स नकारो होति वा तुं तब्ब तवे तुन त्वानत्वाइच्‍चेवमादीसु तकारादिप्पच्‍चयेसु परेसु। अगच्छीयित्थ, गच्छीयति, गच्छीयिस्सतीति गन्तब्बो मग्गो, गमितब्बं, गमनीयं।
खनु अवदारणे, अखञ्‍ञित्थ, खञ्‍ञति, खञ्‍ञिस्सतीति खन्तब्बं आवाटं, खनितब्बं, ‘‘क्‍वचि धातू’’तिआदिना खनन्तस्स णत्तञ्‍च, खणितब्बं, खणणीयं, खननीयं वा।
हन हिंसा गतीसु, अहञ्‍ञित्थ, हञ्‍ञते, हञ्‍ञिस्सतेति हन्तब्बं, हनितब्बं, हननीयं।
मन ञाणे, अमञ्‍ञित्थ, मञ्‍ञते, मञ्‍ञिस्सतेति मन्तब्बो, मनितब्बो, यप्पच्‍चये चवग्गादि, मञ्‍ञितब्बं, मञ्‍ञनीयं।
पूज पूजायं, अपूजीयित्थ, पूजीयति, पूजीयिस्सतीति अत्थे तब्बानीया। ‘‘चुरादितो णे णया’’ति अकत्तरिपि णेणया, इकारागमानीयेसु ‘‘सरलोपो’’तिआदिना कारितसरस्स लोपो, पूजेतब्बो, पूजयितब्बो, पूजनीयो भगवा।
‘‘तब्बानीया’’ति योगविभागेन कत्तुकरणेसुपि, या पापुणने, निय्यातीति निय्यानीको मग्गो। गच्छन्तीति गमनीया भोगा। नह सोचे, नहायति एतेनाति नहानीयं चुण्णं।
‘‘भावकम्मेसू’’ति अधिकारो।
५५२. ण्यो च।
भावकम्मेसु सब्बधातूहि ण्यप्पच्‍चयो होति, चग्गहणेन ‘‘ञातेय्य’’न्तिआदीसु तेय्यप्पच्‍चयो च।
५५३. कारितं विय णानुबन्धो।
अनुबन्धो अप्पयोगी, णकारानुबन्धो पच्‍चयो कारितं विय दट्ठब्बोति कारितब्यपदेसो, ‘‘कारितानं णो लोप’’न्ति णलोपो, ‘‘असंयोगन्तस्स वुद्धि कारिते’’ति वुद्धि, इकारागमो, कत्तब्बं कारियं।
हर हरणे, अहरीयित्थ, हरीयति, हरीयिस्सतीति वा हरितब्बं हारियं।
भर भरणे, भरितब्बं भारियं।
लभ लाभे, लभितब्बं लब्भं, ‘‘यवतं तलन’’इच्‍चादिसुत्ते कारग्गहणेन यवतो भकारस्स भकारो, द्वित्तं।
सास अनुसिट्ठिम्हि, सासितब्बो सिस्सो, ‘‘क्‍वचि धातू’’तिआदिना आकारस्सिकारो।
वच वियत्तियं वाचायं, ण्यप्पच्‍चयादिम्हि कते ‘‘अन्तानं, णानुबन्धे’’ति च वत्तते।
५५४. कगा चजानं।
चजइच्‍चेतेसं धात्वन्तानं ककार गकारादेसा होन्ति णकारानुबन्धे पच्‍चये परेति चस्स कादेसो। वचनीयं वाक्यं।
भज सेवायं, भजनीयं भाग्यं, जस्स गादेसो।
चि चये, अचीयित्थ, चीयति, चीयिस्सतीति चेतब्बं चेय्यं, इकारस्सेकारो वुद्धि, यकारस्स द्वित्तं, विनिपुब्बो ‘‘दो धस्स चा’’ति सुत्ते चग्गहणेन चकारस्स छकारो, विनिच्छेय्यं, विनिच्छितब्बं, विनिच्छनीयं। ‘‘कियादितो ना’’ति विनाधिकारयोगविभागेन तब्बानीय तुं तुना दीसु च नापच्‍चयो, विनिच्छिनितब्बं, विनिच्छिननीयं।
नी पापुणने, अनीयित्थ, नीयति, नीयिस्सतीति नेय्यो, नेय्या, नेय्यं। नेतब्बं।
ण्यग्गहणं छट्ठीयन्तवसेनानुवत्तते, मण्डूकगतिया अन्तग्गहणञ्‍च ततियन्तवसेन।
५५५. भूतोब्ब।
भू इच्‍चेतस्मा परस्स ण्यप्पच्‍चयस्स सह धात्वन्तेन अब्बादेसो होति। भवितब्बो भब्बो, भब्बा, भब्बं।
‘‘ण्यस्स, अन्तेना’’ति च वत्तते।
५५६. वद मद गमु युज गरहाकारादीहि ज्‍जम्मग्गय्हेय्यागारो वा।
वद मद गमु युज गरहइच्‍चेवमादीहि धातूहि, आकारन्तेहि च परस्स ण्यप्पच्‍चयस्स धात्वन्तेन सह यथाक्‍कमं ज्‍ज म्म ग्ग य्ह ए य्यइच्‍चेते आदेसा होन्ति वा, गरस्स च गारादेसो, गरहस्स गरस्सेवायं गारो। ववत्थितविभासत्थोयं वासद्दो।
वद वियत्तियं वाचायं, अवज्‍जित्थ, वज्‍जति, वज्‍जिस्सतीति वा वज्‍जं वदनीयं, रस्सत्तं। वज्‍जं दोसो।
मद उम्मादे, अमज्‍जित्थ, मज्‍जते, मज्‍जिस्सति एतेनाति मज्‍जं मदनीयं। मदग्गहणेन करणेपि ण्यप्पच्‍चयो। गमु सप्प गतिम्हि, गन्तब्बं गम्मं।
युज योगे, अयुज्‍जित्थ, युज्‍जते, युज्‍जिस्सतीति योग्गं, नियोज्‍जो वा।
गरह निन्दायं, अगरय्हित्थ, गरहीयति, गरहीयिस्सतीति अत्थे ण्यप्पच्‍चयो, तस्सिमिना धात्वन्तेन सह य्हादेसो, गरस्स गारादेसो च, गारय्हो, गारय्हा, गारय्हं, गरहणीयं।
आदिसद्देन अञ्‍ञेपि दमजहन्ता गय्हन्ते। गद वियत्तियं वाचायं, गज्‍जते, गदनीयं वा गज्‍जं। पद गतिम्हि, पज्‍जनीयं पज्‍जं गाथा। खाद भक्खणे, खज्‍जतेति खज्‍जं खादनीयं। दमु दमने, अदम्मित्थ, दम्मते, दमीयिस्सतीति दम्मो दमनीयो। भुज पालनब्यवहरणेसु, अभुज्‍जित्थ, भुज्‍जति, भुज्‍जिस्सतीति भोग्गं, भोज्‍जं वा, कारग्गहणेन यस्स जकारो। गहेतब्बं गय्हमिच्‍चादि।
आकारन्ततो पन दा दाने, अदीयित्थ, दीयति, दीयिस्सतीति अत्थे ण्यप्पच्‍चयो, तस्सिमिना धात्वन्तेन आकारेन सह एय्यादेसो, देय्यं, दातब्बं। अनीये ‘‘सरलोपो’’तिआदिना पुब्बसरस्स लोपे सम्पत्ते तत्थेव तुग्गहणेन निसेधेत्वा ‘‘सरा सरे लोप’’न्ति आकारे लुत्ते परसरस्स दीघो, दानीयं।
पा पाने, अपीयित्थ, पीयति, पीयिस्सतीति पेय्यं, पातब्बं, पानीयं। हा चागे, अहीयित्थ, हीयति, हीयिस्सतीति हेय्यं, हातब्बं, हानीयं। मा माने, अमीयित्थ, मीयति, मीयिस्सतीति मेय्यं, मातब्बं, मिनितब्बं, मेतब्बं वा। ञा अवबोधने, अञ्‍ञायित्थ, ञायति, ञायिस्सतीति ञेय्यं, ञातब्बं, ञातेय्यं। ‘‘ञास्स जा जं ना’’ति जादेसे ‘‘कियादितो ना’’ति विनाधिकारयोगविभागेन नापच्‍चयो, इकारागमो च, जानितब्बं, विजाननीयं। ख्यापकथने, सङ्ख्यातब्बं, सङ्ख्येय्यं इच्‍चादि।
५५७. करम्हा रिच्‍च।
करधातुतो रिच्‍चप्पच्‍चयो होति भावकम्मेसु।
५५८. रम्हि रन्तो रादि नो।
रकारानुबन्धे पच्‍चये परे सब्बो धात्वन्तो रादि पच्‍चयरकारमरियादो नो होति, लोपमापज्‍जतेति अत्थो। रन्तोति एत्थ रकारो सन्धिजो, कत्तब्बं किच्‍चं। ‘‘रिच्‍चा’’ति योगविभागेन भरादितोपि रिच्‍चप्पच्‍चयो, यथा, भरीयतीति भच्‍चो, सरलोपो। इ गतिम्हि, पति एतब्बो पटिच्‍चो।
५५९. पेसातिसग्गपत्तकालेसु किच्‍चा।
पेस अतिसग्ग पत्तकालइच्‍चेतेस्वत्थेसु किच्‍चप्पच्‍चया होन्ति। पेसनं नाम ‘‘कत्तब्बमिदं भवता’’ति आणापनं, अज्झेसनञ्‍च। अतिसग्गोनाम ‘‘किमिदं मया कत्तब्ब’’न्ति पुट्ठस्स वा ‘‘पाणो न हन्तब्बो’’तिआदिना पटिपत्तिदस्सनमुखेन वा कत्तब्बस्स अनुञ्‍ञा। पत्तकालो नाम सम्पत्तसमयो यो अत्तनो किच्‍चकरणसमयमनुपपरिक्खित्वा न करोति, तस्स समयारोचनं, न तत्थ अज्झेसनमत्थीति। ते च ‘‘भावकम्मेसु किच्‍चत्तक्खत्था’’ति वुत्तत्ता भावकम्मेस्वेव भवन्ति।
पेसने ताव – करीयतु भवता कम्मन्ति अत्थे इमिना तब्बानीया, सेसं वुत्तनयमेव, कत्तब्बं कम्मं भवता, करणीयं किच्‍चं भवता।
अतिसग्गे भुज्‍जतु भवताति अत्थे तब्बादि, ‘‘अञ्‍ञेसु चा’’ति वुद्धि।
‘‘तस्सा’’ति वत्तते।
५६०. भुजादीनमन्तो नो द्वि च।
भुजइच्‍चेवमादीनं जकारादिअन्तानं धातूनमन्तो नो होति, परस्स किच्‍चकितकप्पच्‍चयतकारस्स च द्वेभावो होति। भोत्तब्बं भोजनं भवता, भोजनीयं भोज्‍जं भवता।
इकारागमयुत्ततकारे पन – ‘‘नमकरानमन्तानं नियुत्ततम्ही’’ति एत्थ ‘‘अन्तानं नियुत्ततम्ही’’ति योगविभागेन धात्वन्तलोपादिनिसेधो, ‘‘रुधादितो निग्गहीतपुब्ब’’न्ति विनाधिकारयोगविभागेन, ‘‘निग्गहीतञ्‍चा’’ति वा निग्गहीतागमो, भुञ्‍जितब्बं तया, युञ्‍जितब्बं।
समयारोचने पन – इ अज्झयने अधिपुब्बो, अधीयतं भवताति अत्थे तब्बानीयादि, इकारागमवुद्धिअयादेसअज्झादेसा च, ण्यप्पच्‍चये तु वुद्धि, यकारस्स द्वित्तञ्‍च, अज्झयितब्बं, अज्झेय्यं भवता, अज्झयनीयं भवता, अवस्सं कत्तब्बन्ति वाक्ये पन ‘‘किच्‍चा’’ति अधिकिच्‍च ‘‘अवस्सकाधमिणेसु णी चा’’ति अवस्सकाधमिणत्थे च तब्बादयो, कत्तब्बं मे भवता गेहं, करणीयं, कारियं। एवं दातब्बं मे भवता सतं, दानीयं, देय्यं।
धर धारणे, चुरादित्ता णेणया, वुद्धि, इकारागमो च, धारेतब्बं, धारयितब्बं इच्‍चादि।
‘‘नुदादीहि युण्वूनमनाननाकाननका सकारितेहि चा’’ति सकारितेहिपि युण्वूनमादेसविधानतोयेव धातुप्पच्‍चयन्ततोपि किच्‍चकितकप्पच्‍चया भवन्तीति दट्ठब्बो। तेन तितिक्खापीयतीति तितिक्खापेतब्बो। एवं तिकिच्छापेतब्बो तिकिच्छापनीयो। अभावीयित्थ, भावीयति, भावीयिस्सतीति भावेतब्बो मग्गो। भावयितब्बो, भावनीयो, भावनीयं, भावनीया, अकारीयित्थ, कारीयति, कारीयिस्सतीति कारेतब्बं, कारयितब्बं, कारापेतब्बं, कारापयितब्बं, कारापनीयमिच्‍चादि च सिद्धं भवति।
कत्तब्बं करणीयञ्‍च, कारियं किच्‍चमिच्‍चपि।
कारेतब्बं तथा कारा-पेतब्बं किच्‍चसङ्गहो॥
किच्‍चप्पच्‍चयन्तनयो।

तेकालिक

कितकप्पच्‍चयन्तनय

इदानि कितकप्पच्‍चया वुच्‍चन्ते।
कर करणे, पुरे विय धातुसञ्‍ञादि।
कुम्भइच्‍चुपपदं, ततो दुतिया।
‘‘कुम्भं करोति, अकासि, करिस्सती’’ति वा विग्गहे –
‘‘परा, पच्‍चया’’ति च वत्तते।
५६१. धातुया कम्मादिम्हि णो।
कम्मस्मिं आदिम्हि सति धातुया परो णप्पच्‍चयो होति।
सो च –
५६२. अञ्‍ञे कित।
ततिये धात्वाधिकारे विहिता किच्‍चेहि अञ्‍ञे पच्‍चया कितिच्‍चेव सञ्‍ञा होन्तीति कितसञ्‍ञा कता।
५६३. कत्तरि कित।
कत्तरि कारके कितपच्‍चयो होतीति नियमतो कत्तरि भवति, सो च ‘‘णादयो तेकालिका’’ति वुत्तत्ता कालत्तये च होति। पुरे विय कारितब्यपदेसणलोपवुद्धियो, पच्‍चयन्तस्सालिङ्गत्ता स्यादिम्हि असम्पत्ते ‘‘तद्धितसमासकितका नामंवातवेतुनादीसु चा’’ति कितकन्तत्ता नामंव कते स्याद्युप्पत्ति, ततो कुम्भं करोतीति अत्थे ‘‘अमादयो परपदेभी’’ति दुतियातप्पुरिससमासो, ‘‘नामान’’न्तिआदिना समाससञ्‍ञा, ‘‘तेसं विभत्तियो लोपा चा’’ति विभत्तिलोपो, ‘‘पकति चस्स सरन्तस्सा’’ति पकतिभावो, पुन समासत्ता नाममिव कते स्याद्युप्पत्ति।
सो कुम्भकारो, ते कुम्भकारा इच्‍चादि। इत्थियं कुम्भकारी, कुम्भकारियो इच्‍चादि, तथा कम्मं करोतीति कम्मकारो। एवं मालाकारो, कट्ठकारो, रथकारो, सुवण्णकारो, सुत्तकारो, वुत्तिकारो, टीकाकारो।
गह उपादाने, पत्तं अगण्हि, गण्हाति, गण्हिस्सतीति वा पत्तग्गाहो। एवं रस्मिग्गाहो, रज्‍जुग्गाहो।
वे तन्तसन्ताने, तन्तं अवायि, वायति, वायिस्सतीति वा तन्तवायो, ‘‘ते आवाया कारिते’’ति आयादेसो, वाक्ये पनेत्थ ‘‘ते आवाया’’ति योगविभागेन आयादेसो। एवं तुन्‍नवायो।
मा परिमाणे, धञ्‍ञं अमिनि, मिनाति, मिनिस्सतीति वा अत्थे णप्पच्‍चये कते –
‘‘णम्ही’’ति वत्तते।
५६४. आकारन्तानमायो।
आकारन्तानं धातूनं अन्तस्स आयादेसो होति णकारानुबन्धे पच्‍चये परे, सरलोपादि। धञ्‍ञमायो। एवं दानं ददातीति दानदायो।
कमु कन्तिम्हि, धम्मं अकामयि, कामयति, कामयिस्सतीति वा धम्मकामो पुरिसो, धम्मकामा कञ्‍ञा, धम्मकामं चित्तं। एवं अत्थकामो, हितकामो, सुखकामो, धम्मं पालेतीति धम्मपालो इच्‍चादि।
दमु दमने, ‘‘अरिं अदमि, दमेति, दमिस्सती’’ति विग्गहे ‘‘धातुया’’ति अधिकारो, ‘‘कम्मादिम्ही’’ति च वत्तते।
५६५. सञ्‍ञायमनु।
कम्मूपपदे आदिम्हि सति सञ्‍ञायं गम्यमानायं धातुया अप्पच्‍चयो होति, उपपदन्ते नुकारागमो च। एत्थ च ‘‘नु निग्गहीतं पदन्ते’’ति सुत्ते ‘‘पदन्ते’’ति वचनतो उपपदन्तेयेव नुकारागमो होतीति दट्ठब्बं। ‘‘तेसु वुद्धी’’तिआदिना उकारलोपो। अयं पन न्वागमो समासं कत्वा उपपदविभत्तिलोपे कतेयेव होतीति वेदितब्बं।
५६६. नु निग्गहीतं पदन्ते।
उपपदभूतनामपदन्ते वत्तमानो नुकारागमो निग्गहीतमापज्‍जते, निग्गहीतस्स वग्गन्तत्तं, सेसं समं, वुद्धाभावोव विसेसो, अरिन्दमो राजा।
तथा तर तरणे, वेस्सं तरतीति वेस्सन्तरो, तण्हं करोति हिंसतीति तण्हङ्करो भगवा। एवं मेधङ्करो, सरणङ्करो, दीपङ्करो।
‘‘आदिम्हि, अ’’इति च वत्तते।
५६७. पुरे ददा च इं।
पुरसद्दे आदिम्हि सति ‘‘दद दाने’’इच्‍चेताय धातुया अप्पच्‍चयो होति, पुरसद्दे अकारस्स इञ्‍च होति। एत्थ च ‘‘तदनुपरोधेना’’ति परिभासतो पुरसद्दन्तस्सेव इं होतीति दट्ठब्बं। णादीनं तेकालिकत्तेपि उपपदत्थविसेसेन अतीतेयेवायमप्पच्‍चयो होतीति दट्ठब्बं। पुरे दानं अददीति पुरिन्ददो सक्‍को। इधापि विभत्तिलोपे कतेयेव इंआदेसो।
‘‘कम्मादिम्हि, अ’’इति च वत्तते।
५६८. सब्बतो ण्वु त्वावी वा।
सब्बतो धातुतो कम्मादिम्हि वा अकम्मादिम्हि वा सति अ ण्वु तु आवी इच्‍चेते चत्तारो पच्‍चया होन्ति। वाग्गहणं ‘‘अकम्मादिम्हि वा’’ति विकप्पनत्थं।
अप्पच्‍चये ताव – धर धारणे, धम्मं अधरि, धरति, धरिस्सतीति वा धम्मधरो। एवं विनयधरो। तथा तं करोतीति तक्‍करो, द्वित्तं। एवं हितकरो, दिवसकरो, दिनकरो, दिवाकरो, निसाकरो, धनुं गण्हातीति धनुग्गहो। एवं कटग्गहो, सब्बकामं ददातीति सब्बकामददो, सब्बददो।
आतो पन – अन्‍नं अदासि, ददाति, ददिस्सतीति अन्‍नदो। एवं धनदो, सच्‍चं सन्दहतीति सच्‍चसन्धो। पा पाने, मज्‍जं पिवतीति मज्‍जपो। ता पालने, गवं सद्दं तायतीति गोत्तं। एवं कत्तरि।
अकम्मादिम्हि पन ‘‘यस्मा दपेती’’ति सुत्ते भयग्गहणेन सेससाधनेपि अप्पच्‍चयो।
नी पापुणने विपुब्बो, विनेसि, विनेति, विनेस्सति एतेन, एत्थाति वा विनयो, ‘‘अञ्‍ञेसु चा’’ति वुद्धि, अयादेसो च, नयनं नयो। सि सेवायं निपुब्बो, निस्सीयित्थ, निस्सीयति, निस्सीयिस्सतीति वा निस्सयो। सि सये, अनुसयि, अनुसेति, अनुसेस्सतीति वा अनुसयो।
इ गतिम्हि पतिपुब्बो, पटिच्‍च एकस्मा फलमेतीति पच्‍चयो, समुदयो। चि चये, विनिच्छीयते अनेन, विनिच्छयनं वा विनिच्छयो, उच्‍चयनं उच्‍चयो, सञ्‍चयो, धम्मं विचिनातीति धम्मविचयो। खी खये, खयनं खयो। जि जये, विजयनं विजयो, जयो। की दब्बविनिमये, विक्‍कयनं विक्‍कयो, कयो। ली सिलेसने, अल्‍लीयति एत्थाति आलयो, लयो। एवं इवण्णन्ततो।
आसुणन्तीति अस्सवा, अवादेसो, पटिस्सवनं पटिस्सवो। सु गतिम्हि, आभवग्गा सवन्तीति आसवा। रु सद्दे, रवतीति रवो। भवतीति भवो। पभवति एतस्माति पभवो। लू छेदने, लवनं लवो। एवं उवण्णन्ततो।
निग्गण्हाति, निग्गहणं वा निग्गहो, पग्गहो, सङ्गण्हाति तेन, सङ्गहणं वा सङ्गहो। वर वरणे, संवरणं संवरो। दर आदरे, आदरणं आदरो। आगच्छति, आगमनन्ति वा आगमो, आगमीयन्ति एत्थ, एतेन वा अत्थाति आगमो परियत्ति। सप्पतीति सप्पो। दिब्बतीति देवो। कमु पदविक्खेपे, पक्‍कमनं, पक्‍कमतीति वा पक्‍कमो। एवं विक्‍कमो।
चर चरणे, वने चरतीति वनचरो, कामो अवचरति एत्थाति कामावचरो लोको, कामावचरा सञ्‍ञा, कामावचरं चित्तं। गावो चरन्ति एत्थाति गोचरो, छट्ठीतप्पुरिसो।
पादेन पिवतीति पादपो। एवं कच्छपो, ततियातप्पुरिसो।
रुह जनने, सिरस्मिं रुहतीति सिरोरुहो, गुहायं सयतीति गुहासयं चित्तं। एवं कुच्छिसया वाता। ठा गतिनिवत्तिम्हि, पब्बते अट्ठासि, तिट्ठति, ठस्सतीति वा पब्बतट्ठो पुरिसो, पब्बतट्ठा नदी, पब्बतट्ठं ओसधं। एवं थलट्ठं, जलट्ठं, सत्तमीतप्पुरिसो।
५६९. गहस्सुपधस्से वा।
गहइच्‍चेतस्स धातुस्स उपधस्स एत्तं होति वा, उपधाति अन्तक्खरतो पुब्बक्खरस्स परसमञ्‍ञा, गय्हतीति गेहं, गहं वा।
ण्वुप्पच्‍चये रथं करोतीति अत्थे ण्वुप्पच्‍चयो, सो च ‘‘अञ्‍ञे कित’’ति कितसञ्‍ञत्ता ‘‘कत्तरि कित’’ति कत्तरियेव भवति, ततो कारितब्यपदेस णलोपवुद्धियो।
५७०. अनका युण्वूनं।
युण्वुइच्‍चेतेसं पच्‍चयानं अन अकइच्‍चेते आदेसा होन्तीति अकादेसो। सेसं कुम्भकारसद्दसमं, रथकारको। तथा अन्‍नं ददातीति अन्‍नदायको, ‘‘आकारन्तानमायो’’ति आयादेसो, ‘‘इत्थियमतो आपच्‍चयो’’ति आपच्‍चयो, ‘‘तेसु वुद्धी’’तिआदिना अकारस्स इकारो, अन्‍नदायिका कञ्‍ञा, अन्‍नदायकं कुलं। लोकं नेतीति लोकनायको, विनेति सत्तेति विनायको, ‘‘ते आवाया कारिते’’ति आयादेसो।
अकम्मूपपदे करोतीति कारको, कारिका, कारकं। ददातीति दायको, दायिका, दायकं। नेतीति नायको, नायिका, नायकं। भगवतो ओवादानुसासनिं असुणि, सुणाति, सुणिस्सतीति वा सावको, साविका, आवादेसो। लुनातीति लावको। पु पवने, पुनातीति पावको, भवतीति भावको, उपासतीति उपासको, उपासिका। गण्हातीति गाहको।
पचतीति पाचको। अयजि, यजति, यजिस्सतीति वा याजको। एत्थ हि ‘‘कगा चजान’’न्ति चजानं कगत्ते सम्पत्ते –
५७१. न कगत्तं चजा ण्वुम्हि।
धात्वन्तभूता चकारजकारा ककार गकारत्तं नापज्‍जन्ते ण्वुप्पच्‍चये परेति पटिसिद्धत्ता न भवति।
जन जनने, जनेतीति जनको, जनिका, ‘‘घटादीनं वा’’ति एत्थ वाग्गहणेन वुद्धि न होति। एवं खनतीति खनको, समेतीति समको, गमेतीति गमको, दमेतीति दमको, अहनि, हन्ति, हनिस्सतीति वा वधको, ‘‘वधो वा सब्बत्था’’ति हनस्स वधादेसो, हन्तीति यातको, ‘‘हनस्स घातो’’ति ण्वुम्हि घातादेसो, गावो हनतीति गोघातको, रुन्धतीति रुन्धको, निग्गहीतागमो, संयोगन्तत्ता न वुद्धि होति। एवं भुञ्‍जतीति भुञ्‍जको, किणातीति कायको, पालेतीति पालको, पूजेतीति पूजको।
५७२. नुदादीहि युण्वूनमनाननाकाननका सकारितेहि च।
नुदादीहि धातूहि, सकारितेहि च धातूहि परेसं युण्वुप्पच्‍चयानं यथाक्‍कमं अन आनन अक आननकइच्‍चेते आदेसा होन्ति।
एत्थ हि –
सकारितेहि युण्वूनं, कारियस्स विधानतो।
किच्‍चकित्थम्भवो धातु-प्पच्‍चयेहिपि वेदियो॥
नुद खेपे पपुब्बो, पनुदि, पनुदति, पनुदिस्सतीति वा अत्थे ण्वुप्पच्‍चयो, तस्सिमिना अकादेसो, ‘‘क्‍वचि धातू’’तिआदिना नुदिस्स दीघो, पनूदको।
सूद पग्घरणे, सूदतीति सूदको। ञा अवबोधने, अञ्‍ञासि, जानाति, जानिस्सतीति वा अत्थे ण्वुप्पच्‍चयो, तस्सानेन आननकादेसो, ‘‘ञास्स जाजंना’’ति जादेसो, सरलोपादि, जाननको।
सकारितेहि पन आण पेसने, आणापेसि, आणापेति, आणापेस्सतीति वा अत्थे ‘‘सब्बतो ण्वुत्वावी वा’’ति ण्वुप्पच्‍चयो, तस्सिमिना अकादेसो, सरलोपादि, आणापको, सञ्‍ञापेतीति सञ्‍ञापको, सञ्‍जाननको, एत्थ आननकादेसो, ‘‘क्‍वचि धातू’’तिआदिना कारितलोपो। तथा दापेतीति दापको, ‘‘अनका युण्वून’’न्ति अकादेसो, पतिट्ठापेतीति पतिट्ठापको, निब्बानं सम्पापेतीति निब्बानसम्पापको, कारापेतीति कारापको, कारापिका इच्‍चादि।
तुप्पच्‍चये अकासि, करोति, करिस्सतीति वा अत्थे ‘‘सब्बतो ण्वुत्वावी वा’’ति तुप्पच्‍चयो, सो च कितसञ्‍ञत्ता ण्वुप्पच्‍चयो विय सब्बत्थ कत्तरियेव भवति।
‘‘अन्तस्सा’’ति वत्तते।
५७३. करस्स च तत्तं तुस्मिं।
करइच्‍चेतस्स धातुस्स अन्तस्स रकारस्स तकारत्तं होति तुप्पच्‍चये परे। चसद्देन भरादीनञ्‍च, ततो नाममिव कते स्याद्युप्पत्ति, ‘‘सत्थुपितादीनमा सिस्मिं सिलोपो चा’’ति आत्तं, सिलोपो, तस्स कत्ता तक्‍कत्ता, छट्ठीसमासो। तथा भरतीति भत्ता।
हर हरणे, हरतीति हत्ता, भिन्दतीति भेत्ता, भेदिता वा, छिन्दतीति छेत्ता, ददातीति दाता, भोजनस्स दाभा भोजनदाता, सन्दहतीति सन्धाता, अवचि, वचति , वक्खतीति वा वत्ता, ‘‘भुजादीनमन्तो नो द्वि चा’’ति धात्वन्तलोपो, द्वित्तञ्‍च, भुञ्‍जतीति भोत्ता, अबुज्झि, बुज्झति, बुज्झिस्सतीति वा बुज्झिता, यकारिकारागमा, जानातीति ञाता, जिनातीति जेता, सुणातीति सोता, गण्हातीति गहेता, भवतीति भविता, सरतीति सरिता, गच्छतीति गन्ता। ‘‘गम खन हनादीनं तुं तब्बादीसु न’’इति धात्वन्तस्स नत्तं। एवं खनतीति खन्ता, हनतीति हन्ता, मञ्‍ञतीति मन्ता, पालेतीति पालेता, पालयिता।
कारिते भावेतीति भावेता, भावयिता। एवं सारेता, सारयिता, दापेता, दापयिता, हापेता, हापयिता, निरोधेता, निरोधयिता, बोधेता, बोधयिता, ञापेता, ञापयिता, सावेता, सावयिता, गाहेभा, गाहयिता, कारेता, कारयिता, कारापेता, कारापयिता इच्‍चादि।
आवीपच्‍चये दिस पेक्खने, भयं अपस्सि, पस्सति, पस्सिस्सतीति वा अत्थे आवीपच्‍चयो, ‘‘क्‍वचि धातू’’तिआदिना दिसस्स दस्सादेसो, भयदस्सावी, भयदस्साविनो इच्‍चादि दण्डीव नेय्यं। इत्थियं भयदस्साविनी। नपुंसके भयदस्सावि चित्तं।
सास अनुसिट्ठिम्हि, सदेवकं लोकं दिट्ठधम्मिकादिवसेन सासतीति अत्थे –
५७४. सासादीहि रत्थु।
सासइच्‍चेवमादीहि धातूहि रत्थुप्पच्‍चयो होति।
‘‘रम्हि रन्तो रादि नो’’ति रादिलोपो, सरलोपादि, नामब्यपदेसो, स्याद्युप्पत्ति, आत्तं, सिलोपो। सत्था, सत्थारो।
पा रक्खणे, पुत्तं पातीति अत्थे –
५७५. पादितो रितु।
पाइच्‍चेवमादितो धातुग्गणतो रितुप्पच्‍चयो होति, रादिलोपो सरलोपादि। पिता। धर धारणे, मातापितूहि धरीयतीति धीता, ‘‘क्‍वचि धातू’’तिआदिना इकारस्स दीघो।
मान पूजायं, धम्मेन पुत्तं मानेतीति अत्थे –
५७६. मानादीहि रातु।
मान भासइच्‍चेवमादीहि धातूहि रातुप्पच्‍चयो होति, रादिलोपो, माता। भास वियत्तियं वाचायं, पुब्बे भासतीति भाता इच्‍चादि।
विस पवेसने पपुब्बो, पाविसि, पविसति, पविसिस्सतीति वा अत्थे –
५७७. विस रुज पदादितो ण।
विस रुज पदइच्‍चेवमादीहि धातूहि परो णप्पच्‍चयो होतीति णप्पच्‍चयो। सो च कितसञ्‍ञत्ता कत्तरि भवति, कारितब्यपदेसणलोप वुद्धियो, पवेसो।
तथा रुज रोगे, अरुजि, रुजति, रुजिस्सतीति वा रोगो, ‘‘कगाचजान’’न्ति जकारस्स गकारो, उप्पज्‍जतीति उप्पादो। फुस फुसने, अफुसि, फुसति, फुसिस्सति, फुसन्ति वा तेन सम्पयुत्ताति फस्सो, ‘‘क्‍वचि धातू’’तिआदिना फुसस्स फस्सो, संयोगन्तत्ता न वुद्धि। भवतीति भावो। उच समवाये, उचतीति ओको, चकारस्स ककारो। अय गतिम्हि, अयि, अयति, अयिस्सति, अयति वा इतोति आयो। बुध अवगमने, सम्मा बुज्झतीति सम्बोधो, आहरतीति आहारो, उपहनतीति उपघातो, ‘‘हनस्स घातो’’ति घातादेसो।
रन्ज रागे, रन्जतीति अत्थे णप्पच्‍चयो।
५७८. निग्गहीत संयोगादि नो।
संयोगस्मिं आदिभूतो नकारो निग्गहीतमापज्‍जते। निग्गहीतस्स वग्गन्तत्तं, जकारस्स गत्तं, रङ्गो।
५७९. णम्हि रन्जस्स जो भावकरणेसु।
रन्जइच्‍चेतस्स धातुस्स अन्तभूतस्स न्जस्स जकारादेसो होति भावकरणइच्‍चेतेस्वत्थेसु विहिते णकारवतिप्पच्‍चये परे।
एत्थ हि –
णम्हि रन्जस्स करणे, जादेसस्स विधानतो।
अकत्तरिपि विञ्‍ञेय्यो, कारके णस्स सम्भवोति॥
रन्जन्ति अनेनाति रागो, रञ्‍जीयति अनेनाति वा रागो, सयं रञ्‍जतीतिपि रागो। ‘‘णम्हि रन्जस्स जो’’ति योगविभागेन जकारो। पज्‍जते अनेनाति पादो, पतुज्‍जते अनेनाति पतोदो, जरीयति अनेनाति जारो। एवं दारो। तथा कम्मादीसु, भुज्‍जतीति भोगो। एवं भागो, भारो, लब्भतीति लाभो, वोहरीयतीति वोहारो, दीयतीति दायो, विहञ्‍ञति एतस्माति विघातो, विहरन्ति एत्थाति विहारो, आरमन्ति एतस्मिन्ति आरामो। एवं पपातो इच्‍चादि।
‘‘ण’’इति वत्तते।
५८०. भावे च।
भावत्थे भावाभिधेय्ये धातूहि णप्पच्‍चयो होति। भूयते, भवनं वा भावो, पच्‍चते, पचनं वा पाको, ‘‘कगा चजान’’न्ति कादेसो।
सिच पग्घरणे, सेचनं सेको। सुच सोके, सोचनं सोको। चज हानिम्हि, अचज्‍जित्थ, चज्‍जते, चज्‍जिस्सते, चजनं वा चागो। यज देवपूजासङ्गतिकरणदानेसु, इज्‍जित्थ, इज्‍जते, इज्‍जिस्सते, यजनं वा यागो, युञ्‍जनं योगो। भज सेवायं, अभज्‍जित्थ, भज्‍जते, भज्‍जिस्सते, भजनं वा भागो, अरज्‍जित्थ, रज्‍जते, रज्‍जिस्सते, रजनं वा रागो, जस्स गकारो।
दह भस्मीकरणे, परिडय्हित्थ, परिडय्हति, परिडय्हिस्सति, परिडय्हनं वाति अत्थे णप्पच्‍चयो।
‘‘णम्हि, वा’’ति च वत्तते।
५८१. दहस्स दो लं।
दहइच्‍चेतस्स धातुस्स दकारो लत्तमापज्‍जते णप्पच्‍चये परे वा। परिळाहो, परिदाहो। भन्ज अवमद्दने, भञ्‍जनं भङ्गो। सन्ज सङ्गे, सञ्‍जनं सङ्गो, नस्स निग्गहीतं।
पच्‍चयेहि सङ्गम्म करीयति, सङ्खरीयति तेन वाति अत्थे विसरुजपदादिना, सङ्खरणन्ति अत्थे ‘‘भावे चा’’ति वा णप्पच्‍चयो।
‘‘णम्ही’’ति वत्तते।
५८२. पुरसमुपपरीहि करोतिस्स खखरा वा तप्पच्‍चयेसु च।
पुर सं उप परिइच्‍चेतेहि परस्स करोतिस्स धातुस्स ख खरइच्‍चेते आदेसा होन्ति वा तप्पच्‍चये, णप्पच्‍चये च परे। ‘‘तप्पच्‍चयेसू’’ति बहुवचननिद्देसेन तुं त्वादीसुपि। धात्वादेसस्सापि ठानोपचारेन धातुवोहारतो ‘‘असंयोगन्तस्स वुद्धि कारिते’’ति वुद्धि, सङ्खारो। एवं परिक्खारो, पुरेक्खारो।
वाति किं? उपकारो।
लुभ गिद्धिम्हि, लुब्भन्ति तेन, सयं वा लुब्भति, लुब्भनमत्तमेव वा तन्ति लोभो। दुस अप्पीतिम्हि, दुस्सन्ति तेन, सयं वा दुस्सति, दुस्सनमत्तमेव वा तन्ति दोसो। मुह वेचित्ते, मुय्हन्ति तेन, सयं वा मुय्हति, मुय्हनमत्तमेव वा तन्ति मोहो इच्‍चादि कत्तुकरणभावेसु यथारहं योजेतब्बं।
गह उपादाने, गय्हतीति अत्थे विसरुजपदादिना कम्मनि णप्पच्‍चयो।
५८३. गहस्स घर णे वा।
गहइच्‍चेतस्स धातुस्स घरादेसो होति वा णप्पच्‍चये परे, सरलोपादि, घरं, घरानि।
वाति किं? गण्हाति, गहणं वा गाहो।
सम्भवतीति अत्थे –
५८४. क्‍वि च।
सब्बधातूहि क्‍विपच्‍चयो होति, सो च कितसञ्‍ञत्ता कत्तरि भवति।
५८५. क्‍विलोपो च।
क्‍विनो सब्बस्स लोपो होति। कितन्तत्ता नाममिव कत्वा स्याद्युप्पत्ति, सिलोपो, सम्भू। एवं विभवतीति विभू, अभिभू, सयम्भू।
तथा धू कम्पने, सन्धुनातीति सन्धू। भा दित्तिम्हि, विभातीति विभा, पभातीति पभा, सह, सङ्गम्म वा भन्ति, भासन्ति वा एत्थाति सभा, सहस्स सादेसो, निग्गहीतलोपो च।
भुजेन गच्छतीति अत्थे क्‍विप्पच्‍चयो।
५८६. धात्वन्तस्स लोपो क्‍विम्हि।
धात्वन्तस्स ब्यञ्‍जनस्स लोपो होति क्‍विप्पच्‍चये परे। क्‍विलोपो, भुजगो। एवं उरसा गच्छतीति उरगो, तुरं सीघं तुरिततुरितो गच्छतीति तुरगो, खे गच्छतीति खगो, विहायसे गच्छतीति विहगो, विहादेसो, न गच्छतीति अगो, नगो।
खनु अवधारणे संपुब्बो, सङ्खनि, सङ्खनति, सङ्खनिस्सतीति वा सङ्खो। रमु कीळायं, कुञ्‍जे रमतीति कुञ्‍जरो। जन जनने, कम्मतो जातोति अत्थे क्‍विप्पच्‍चयो, धात्वन्तस्स लोपादि पुरिमसमं, पञ्‍चमीतप्पुरिसोव विसेसो। कम्मजो विपाको, कम्मजा पटिसन्धि, कम्मजं रूपं । एवं चित्तजं, उतुजं, आहारजं, अत्तजो पुत्तो। वारिम्हि जातो वारिजो। एवं थलजो, पङ्कजं, जलजं, अण्डजं, सिरजं, सत्तमीसमासो। द्विक्खत्तुं जातो द्विजो, पच्छा जातो अनुजो इच्‍चादि।
विद ञाणे, लोकं अवेदीति अत्थे क्‍विप्पच्‍चयो।
‘‘क्‍विम्ही’’ति वत्तते।
५८७. विदन्ते ऊ।
विदधातुनो अन्ते ऊकारागमो होति क्‍विम्हि, क्‍विलोपो। लोकविदू।
दिस पेक्खणे, इममिव नं अपस्सि, पस्सति, पस्सिस्सतीति, अयमिव दिस्सतीति वा अत्थे क्‍विप्पच्‍चयो।
‘‘धात्वन्तस्स लोपो क्‍विम्ही’’ति धात्वन्तलोपे सम्पत्ते –
५८८. इयतमकिएसानमन्तस्सरो दीघं क्‍वचि दिसस्स गुणं दो रं सक्खी च।
इम य त अम्ह किं एत समानइच्‍चेतेसं सब्बनामानं उपमानुपपदभावेन दिसस्स धातुस्स गुणभूतानं अन्तो सरो दीघमापज्‍जते, दिसइच्‍चेतस्स धातुस्स अन्तस्स स क्ख ईइच्‍चेते आदेसा च होन्ति। दिसस्स दकारो रकारमापज्‍जतेति क्‍विम्हि धात्वन्तस्स ससद्दादेसं कत्वा क्‍विलोपादिम्हि च कते इइति निपातनेन इमसद्दस्सिकारे, तस्सिमिना दीघे च कते स्याद्युप्पत्ति।
ईदिसो पुरिसो, ईदिसा कञ्‍ञा, ईदिसी वा, ईदिसं चित्तं। तथा यमिव नं पस्सति, यो विय दिस्सतीति वा यादिसो, यादिसा, यादिसी, यादिसं। तमिव नं पस्सति, सो विय दिस्सतीति वा तादिसो, तादिसा, तादिसी, तादिसं। ममिव नं पस्सति, अहं विय सो दिस्सतीति वा मादिसो, मादिसा, मादिसी, मादिसं, मइति निपातनेन अम्हसद्दस्स मसद्दादेसो। किमिव नं पस्सति, को विय दिस्सतीति वा कीदिसो, कीदिसा, कीदिसी, कीदिसं। एतमिव नं पस्सति, एसो विय दिस्सतीति वा एदिसो, एतादिसो वा, एदिसा, एदिसी, एदिसं, एइति निपातनेन एतसद्दस्स एकारो। समानं कत्वा नं पस्सति, समानो विय दिस्सतीति सादिसो, सदिसो, सइति निपातनेन समानस्स सादेसो, तदन्तस्स वा दीघो, सादिसा, सादिसी, सदिसा, सदिसी, सादिसं, सदिसं।
दकारस्स रकारादेसे पन ईरिसो, यारिसो, तारिसो, मारिसो, कीरिसो, एरिसो, सारिसो, सरिसो। क्खादेसे ईदिक्खो, यादिक्खो, तादिक्खो, मादिक्खो, कीदिक्खो, एदिक्खो, सादिक्खो, सदिक्खो। रकारादेसे सारिक्खो, सरिक्खो, ईकारादेसे ईदी, यादी, तादी, मादी, कीदी, एदी, सादी।
चसद्देन तुम्हादिउपपदेपि तुम्हे विय दिस्सतीति तुम्हादिसो, तुम्हादिसी, खन्धा विय दिस्सन्तीति खन्धादिसा इच्‍चादि।
धर धारणे, अपायेस्वपतमाने अधिगतमग्गादिके सत्ते धारेति, धरन्ति तेनाति वा, सलक्खणं धारेति वा, पच्‍चयेहि धरीयति वाति अत्थे –
५८९. धरादीहि रम्मो।
धरइच्‍चेवमादीहि धातूहि रम्मप्पच्‍चयो होति।
सो च –
कम्मग्गहणभो भाव- कम्मेसूतेत्थ वेदियो।
अकत्तरिपि होतीति, कारके रम्मप्पच्‍चयो॥
रादिलोपो, धम्मो, एवं करीयतीति कम्मं। वर वरणे, वम्मं।
संस पसंसने पपुब्बो, पियइच्‍चुपपदं, पियं पसंसितुं सीलं यस्साति वा पियं पसंसनसीलो, पियं पसंसनधम्मो, पियं पसंसने साधुकारीति वा अत्थे –
५९०. तस्सीलादीसु णीत्वावी च।
सीलं पकति, तस्सील तद्धम्म तस्साधुकारीस्वत्थेसु गम्यमानेसु सब्बधातूहि णी तु आवीइच्‍चेते पच्‍चया होन्तीति कत्तरि णीपच्‍चयो, संयोगन्तत्तान वुद्धि। सेसं नेय्यं।
पियपसंसी राजा। अथ वा पियं पसंसि, पसंसति, पसंसिस्सति वा सीलेन वा धम्मेन वा साधु वाति पियपसंसी, पियपसंसिनी, पियपसंसि कुलं। ब्रह्मं चरितुं सीलं यस्साति वा ब्रह्मं चरति सीलेन, धम्मेन, साधु वाति ब्रह्मचारी, ब्रह्मचारिनी, ब्रह्मचारि। एवं सच्‍चवादी, धम्मवादी, सीघयायी, पापकारी, मालाकारी इच्‍चादि।
चसद्देन अत्तमानेपि णी, पण्डितं अत्तानं मञ्‍ञतीति पण्डितमानी बालो, बहुस्सुतमानी इच्‍चादि।
वतु वत्तने पपुब्बो, पसय्ह पवत्तितुं सीलं यस्साति अत्थे इमिना तुप्पच्‍चयो, पसय्हपवत्ता। अथ वा वच वियत्तियं वाचायं, पसय्ह पवत्तितुं सीलमस्साति पसय्हपवत्ता, पसय्हपवत्तारो, भुजादित्ता धात्वन्तलोपद्वित्तानि, सेसं कत्तुसमं।
भयं पस्सितुं सीलं यस्साति वा भयं दस्सनसीलो, भयं दस्सनधम्मो, भयं दस्सने साधुकारीति वा भयदस्सावी, भयदस्साविनी, भयदस्सावि चित्तं। एवं आदीनवदस्सावी।
‘‘तस्सीलादीसू’’ति अधिकारो।
५९१. सद्द कु ध च ल म ण्ड त्थ रुचादीहि यु।
सद्द कु ध च ल मण्डत्थेहि धातूहि, रुचादीहि च युप्पच्‍चयो होति तस्सीलादीस्वत्थेसु।
घुस सद्दे, घोसितुं सीलं अस्साति वा घोसनसीलोति वा अघोसयि, घोसयति, घोसयिस्सति सीलेन, धम्मेन, साधु वाति अत्थे इमिना युप्पच्‍चयो, तस्स ‘‘अनका युण्वून’’न्ति अनादेसो, ‘‘अञ्‍ञेसु चा’’ति वुद्धि, सो घोसनो, सा घोसना। भास वियत्तियं वाचायं, भासितुं सीलमस्साति वा भासनसीलो, भासनधम्मो, भासने साधुकारीति वा भासनो।
कुध कोपे, कुज्झितुं सीलमस्साति वा कुज्झनसीलोति वा कोधनो, कोधना, कोधनं।
रुस रोसे, रोसितुं सीलमस्साति वा रोसनसीलोति वा रोसनो।
चल कम्पने, चलितुं सीलं यस्साति वा चलति सीलेनाति वा चलनो। कपिचलने, कम्पितुं सीलं यस्साति वा अकम्पि, कम्पति, कम्पिस्सति सीलेनाति वा कम्पनो, इकारानुबन्धिधातुसरतो ‘‘क्‍वचि धातू’’तिआदिना, ‘‘निग्गहीतञ्‍चा’’ति वा निग्गहीतागमो। फदि किञ्‍चिचलने, फन्दितुं सीलं यस्साति वा फन्दति सीलेनाति वा फन्दनो।
मडि भूसायं, मण्डयितुं सीलं यस्साति वा मण्डयति सीलेनाति वा मण्डनो। भूस अलङ्कारे, भूसनसीलोति वा अभूसयि, भूसयति, भूययिस्सति सीलेनाति वा भूसनो, भूसना, भूसनं।
रुच दित्तिम्हि, अरुच्‍चि, रुच्‍चति, रुच्‍चिस्सति सीलेनाति वा रोचनो। जुत दित्तिम्हि, अजोति, जोतति, जोतिस्सति सीलेनाति वा जोतनो। वड्ढ वड्ढने, वड्ढितुं सीलमस्साति वड्ढनो इच्‍चादि।
५९२. पारादिगमिम्हा रू।
पारादिउपपदेहि परस्मा गमिइच्‍चेतस्मा धातुम्हा परो रूपच्‍चयो होति तस्सीलादीस्वत्थेसु कत्तरियेव। पारो आदि येसं ते पारादयो, पारादीहि गमि पारादिगमि। रादिलोपो, भवपारं गन्तुं सीलं यस्साति वा भवपारं गमनसीलो, भवपारं गमनधम्मो, भवपारं गमने साधुकारीति वा भवपारगू, भवपारगुनो। अन्तं गमनसीलो अन्तगू। एवं वेदगू, अद्धगू।
‘‘रू’’ति वत्तते।
५९३. भिक्खादितो च।
भिक्खइच्‍चेवमादीहि धातूहि रूपच्‍चयो होति तस्सीलादीस्वत्थेसु। भिक्ख याचने, भिक्खितुं सीलं यस्साति वा अभिक्खि, भिक्खति, भिक्खिस्सति सीलेनाति वा भिक्खनधम्मोति वा भिक्खने साधुकारीति वा भिक्खु, ‘‘क्‍वचि धातू’’तिआदिना रस्सत्तं। इक्ख दस्सनङ्केसु, संसारे भयं इक्खतीतिपि भिक्खु, विजानितुं सीलं यस्स, विजाननसीलोति वा विञ्‍ञू, सब्बं जानातीति सब्बञ्‍ञू। एवं मत्तञ्‍ञू, धम्मञ्‍ञू, अत्थञ्‍ञू, कालञ्‍ञू, कतञ्‍ञू इच्‍चादयो।
५९४. हनत्यादीनं णुको।
हनत्यादीनं धातूनमन्ते णुकप्पच्‍चयो होति तस्सीलादीस्वत्थेसु कत्तरि, अन्तापेक्खायं छट्ठी, णकारो वुद्धत्थो। आहननसीलो आघातुको, घातादेसो, सरलोपादि, करणसीलो कारुको सिप्पि। भी भये, भायनसीलो भीरुको, रकारागमो। अव रक्खणे, आवुको पिता।
५९५. संहनञ्‍ञाय वा रो घो।
संपुब्बाय हनइच्‍चेताय धातुया, अञ्‍ञाय च धातुया परो रप्पच्‍चयो होति, हनस्स घो च। वाग्गहणं सम्पिण्डनत्थं, विकप्पनत्थं वा, तेन सङ्घातोतिपि सिद्धं होति।
हनस्सेवायं घो होति, अभिधानानुरूपतो।
असंपुब्बा च रो तेन, पटिघोतिपि सिज्झति॥
हन हिंसागतीसु सं पुब्बो, संहनति समग्गं कम्मं समुपगच्छति, सम्मदेव किलेसदरथे हनतीति वा सङ्घो, रादिलोपो , समन्ततो नगरस्स बाहिये खञ्‍ञतीति परिखा, इत्थियं आपच्‍चयो, अन्तं करोतीति अन्तको मच्‍चु।
‘‘भावकम्मेसू’’ति वत्तते।
५९६. नन्दादीहि यु।
नन्दइच्‍चेवमादीहि धातूहि परो युप्पच्‍चयो होति भावकम्मेसु। ‘‘अनका युण्वून’’न्ति युप्पच्‍चयस्स अनादेसो, नन्द समिद्धिम्हि, नन्द नन्दने वा। भावे – नन्दीयते नन्दनं। कम्मे – अनन्दीयित्थ, नन्दीयति, नन्दीयिस्सति, नन्दितब्बन्ति वा नन्दनं वनं, गय्हति, गहणीयं वा गहणं, गण्हनं वा, चरितब्बं चरणं, भूयते भवनं, हूयते हवनं। रुन्धितब्बं रुन्धनं, रोधनं वा, भुञ्‍जितब्बं भुञ्‍जनं, भोजनं वा। बुज्झितब्बं बुज्झनं, बोधनं वा। सूयति, सुति वा सवणं, पापीयतीति पापुणनं, पापनं वा, पालीयतीति पालनं इच्‍चादि।
‘‘यू’’ति वत्तते।
५९७. कत्तुकरणपदेसेसु च।
कत्तुकरणपदेसइच्‍चेतेस्वत्थेसु च सब्बधातूहि युप्पच्‍चयो होति। एत्थ च पदेसोति अधिकरणकारकं वुच्‍चति। कत्तरि ताव – रजं हरतीति रजोहरणं तोयं। आरमणं विजानातीति विञ्‍ञाणं, विजाननं वा, आननजादेसा। घा गन्धोपादाने, घायतीति घानं, झे चिन्तायं, झायतीति झानं, ‘‘क्‍वचि धातू’’तिआदिना आत्तं।
करणे – कर करणे, करोति तेनाति करणं, यथासरूपं सद्दा ब्याकरीयन्ति एतेनाति ब्याकरणं। पूर पूरणे, पूरयति तेनाति पूरणं। दीयति अनेनाति दानं, पमीयति अनेनाति पमानं, वुच्‍चति अनेनाति वचनं, पनुदति, पनुज्‍जते अनेनाति वा पनूदनो। सूद पग्घरणे, सूदति, सुज्‍जते अनेनाति वा सूदनो, सुणाति, सूयति एतेनाति वा सवणं। लू छेदने, लुनाति, लूयति अनेनाति वा लवनं, लवणं, लोणं वा। नयति, नीयति एतेनाति वा नयनं। पू पवने, पुनाति, पूयते अनेनाति वा पवनो, समेति, समीयति वा पापं अनेनाति समणो, समणं वा। तथा भावेति, भावीयति एकायाति वा भावना। एवं पाचनं, पाचापनं इच्‍चादि।
अधिकरणे – ठा गतिनिवत्तिम्हि, तिट्ठति तस्मिन्ति ठानं। एवं सयनं, सेनं वा, आसनं, अधिकरीयति एत्थाति अधिकरणं।
चसद्देन सम्पदानापादानेसुपि – सम्मा पकारेन ददाति अस्साति सम्पदानं, अपेच्‍च एतस्मा आददातीति अपादानं।
५९८. सञ्‍ञायं दाधातो इ।
सञ्‍ञायं गम्यमानायं दाधाइच्‍चेतेहि धातूहि इप्पच्‍चयो होति, भावकम्मादिअधिकारेवायं, सरलोपादि। दा दाने आपुब्बो, आदीयतीतिआदि। एवं उपादि। धा धारणे , उदकं दधातीति उदधि, तेसु वुद्धिलोपादिना सञ्‍ञायं उदकस्स उदादेसो। जलं धीयते अस्मिन्ति जलधि, वालानि दधाति तस्मिन्ति वालधि, सन्धीयति, सन्दधातीति वा सन्धि, निधीयतीति निधि। एवं विधीयति, विदधाति, विधानं वा विधि, सम्मा, समं वा चित्तं आदधातीति समाधि।
५९९. इत्थियमतियवो वा।
इत्थियं अभिधेय्यायं सब्बधातूहि अकारतियुइच्‍चेते पच्‍चया होन्ति वा भावकम्मादीसु। अप्पच्‍चये ताव जर वयोहानिम्हि, जीरति, जीरणन्ति वा जरा, ‘‘इत्थियमतो आपच्‍चयो’’ति आपच्‍चयो, पटिसम्भिज्‍जतीति पटिसम्भिदा। पटिपज्‍जति एतायाति पटिपदा। एवं सम्पदा, आपदा। उपादीयतीति उपादा। सञ्‍जानातीति सञ्‍ञा, पजानातीति पञ्‍ञा। उपेक्खतीति उपेक्खा। चिन्तनं चिन्ता। पतिट्ठानं पतिट्ठा। सिक्ख विज्‍जोपादाने, सिक्खनं, सिक्खीयतीति वा सिक्खा। एवं भिक्खा। झे चिन्तायं, परसम्पत्तिं अभिमुखं झायतीति अभिज्झा, हितेसितं उपट्ठपेत्वा झायतीति उपज्झा, उपज्झायो, सम्मा झायति एत्थाति सज्झा।
इसु इच्छायं, एसनन्ति अत्थे अप्पच्‍चयो, ‘‘इसु यमूनमन्तो च्छो वा’’ति च्छादेसो, इच्छा। पुच्छ पुच्छने, पुच्छनं पुच्छा, तिकिच्छनं तिकिच्छा, घसितुमिच्छा जिघच्छा, तितिक्खा, बुभुक्खा, पातुमिच्छा पिपासा, मण्डूकगतिया वाधिकारतो वादेसाभावो। ब्यापितुमिच्छा विच्छा इच्‍चादि।
तिप्पच्‍चये सम्भवनं सम्भूति। वाधिकारतो तिप्पच्‍चयम्हि न वुद्धि, सवणं सुति, नयनं, नीयति एतायाति वा नीति। मन ञाणे, मञ्‍ञतीति मति।
‘‘ते, नो, तिम्ही’’ति च वत्तते।
६००. गमखनहनरमादीनमन्तो।
गम खन हन रमइच्‍चेवमादीनं मकारनकारन्तानं धातूनं अन्तो ब्यञ्‍जनो नो होति तप्पच्‍चये, तिम्हि चाति धात्वन्तलोपो। गमनं, गन्तब्बाति वा गति, उपहननं उपहति, रमन्ति ताय, रमणं वा रति। तनु वित्थारे, तननं तति। यमु उपरमे, नियमनं नियति। ‘‘रमतो, रमती’’तिआदीसु पन अकारब्यवहितत्ता न धात्वन्तलोपो, भुञ्‍जनं भुत्ति, युञ्‍जनं युत्ति, ‘‘भुजादीनमन्तो नो द्वि चा’’ति धात्वन्तलोपो, द्वित्तञ्‍च। समापज्‍जनं, समापज्‍जतेति वा समापत्ति, सम्पत्ति, ‘‘गुपादीनञ्‍चा’’ति धात्वन्तलोपद्वित्तानि। ‘‘क्‍वचि धातू’’तिआदिना हादितो तिस्स नि होति। हानि, जानि इच्‍चादि।
युप्पच्‍चये चित सञ्‍चेतने, चेतयतीति अत्थे युप्पच्‍चयो, अनादेसवुद्धी, आपच्‍चयो, चेतना। विद अनुभवने , वेदयतीति वेदना। दिसी उच्‍चारणे, देसीयतीति देसना, भावीयतीति भावना इच्‍चादि।
‘‘इत्थियं, वा’’ति च वत्तते।
६०१. करतो रिरिय।
करधातुतो इत्थियमनित्थियं वा अभिधेय्यायं रिरियप्पच्‍चयो होति, रादिलोपो। कत्तब्बा किरिया। करणीयं किरियं।
‘‘कत्तरी’’ति वत्तते।
६०२. जितो इन सब्बत्थ।
जिइच्‍चेताय धातुया परो इनप्पच्‍चयो होति सब्बकाले कत्तरि। जि जये, पापके अकुसले धम्मे अजिनि, जिनाति, जिनिस्सतीति वा जिनो।
‘‘इना’’ति वत्तते।
६०३. सुपतो च।
सुपइच्‍चेताय धातुया च परो इनप्पच्‍चयो होति। सुप सये, सुपति, सुपनन्ति वा सुपिनो, सुपिनं।
सी सये, ‘‘ईसं’’इति उपपदं, ईसं सीयति भवताति अत्थे –
६०४. ईसंदुसूहि ख।
ईसंदुसुइच्‍चेतेहि उपपदेहि परेहि धातूहि खप्पच्‍चयो होति।
सो च –
६०५. भावकम्मेसु किच्‍चक्तक्खत्था।
भावकम्मइच्‍चेतेस्वत्थेसु किच्‍चक्तक्खत्थइच्‍चेते पच्‍चया होन्तीति नियमतो भावकम्मेस्वेव होति। ‘‘क्‍वचि धातू’’ति क्खकारानुबन्धस्स लोपो, वुद्धि, अयादेसद्वित्तानि, ईसस्सयो भवता, दुक्खेन सीयति दुस्सयो, सुखेन सीयति सुस्सयो।
कम्मे – ईसं करीयतीति ईसक्‍करं कम्मं भवता। एवं दुक्खेन करीयतीति दुक्‍करं हितं भवता, सुकरं पापं बालेन, दुक्खेन भरीयतीति दुब्भरो महिच्छो। सुखेन भरीयतीति सुभरो अप्पिच्छो। दुक्खेन रक्खितब्बन्ति दुरक्खं चित्तं। दुक्खेन पस्सितब्बोति दुद्दसो धम्मो। सुखेन पस्सितब्बन्ति सुदस्सं परवज्‍जं। दुक्खेन अनुबुज्झितब्बोति दुरनुबोधो धम्मो। सुखेन बुज्झितब्बन्ति सुबोधमिच्‍चादि।
बुध अवगमने, सब्बे सङ्खतासङ्खतसम्मुतिभेदे धम्मे अबुज्झि, बुज्झति, बुज्झिस्सतीति वा अत्थे –
‘‘त’’इति वत्तते।
६०६. बुधगमादित्थे कत्तरि।
बुधगमुइच्‍चेगमादीहि धातूहि तदत्थे गम्यमाने कत्तरि तप्पच्‍चयो होति सब्बकाले।
‘‘तस्सा’’ति वत्तते।
६०७. धढभहेहि ध ढा च।
धढन्त भहन्तेहि धातूहि परस्स पच्‍चयतकारस्स यथाक्‍कमं धकारढकारादेसा होन्तीति धभतो तकारस्स धकारो, ‘‘हचतुत्थान’’न्ति एत्थ हकारग्गहणतो हकारतोपि क्‍वचि धत्तं, अब्यवधाने चायं, तेन ‘‘रुन्धति, आराधितो, वड्ढितो, लभित्वा, गहितो’’तिआदीसु पच्‍चयागमब्यवहितत्ता न भवति।
६०८. हचतुत्थानमन्तानं दो धे।
हकारवग्गचतुत्थानं धात्वन्तभूतानं दकारादेसो होति धकारे परे। बुद्धो भगवा। सरणं अगच्छि, गच्छति, गच्छिस्सतीति वा सरणङ्गतो उपासको, ‘‘गमखनहनरमादीनमन्तो’’ति धात्वन्तलोपो। एवं जानातीति ञातो। इ गतिम्हि, उपेतीति उपेतो। चिन्त चिन्तायं, चिन्तेतीति चित्तं, ‘‘गुपादीनञ्‍चा’’ति धात्वन्तलोपद्वित्तानि। सन्ज सङ्गे, रूपादीसु असज्‍जि, सज्‍जति, सज्‍जिस्सतीति वा सत्तो, ‘‘भुजादीनमन्तो नो द्वि चा’’ति धात्वन्तलोपो, द्वित्तञ्‍च।
‘‘सञ्‍ञाय’’मिति वत्तते।
६०९. तिकिच्‍चासिट्ठे।
सञ्‍ञायमभिधेय्यायं आसिट्ठे गम्यमाने धातूहि तिप्पच्‍चयो होति, कितपच्‍चयो च। जिनो एनं बुज्झतूति जिनबुद्धि, धकारदकारादेसा, धनमस्स भवतूति धनभूति।
कितपच्‍चये भवतूति भूतो, धम्मो एनं ददातूति धम्मदिन्‍नो, ‘‘भिदादितो इन्‍न अन्‍न ईणा वा’’ति तप्पच्‍चयस्स इन्‍नादेसो। वड्ढतूति वड्ढमानो, ‘‘भूवादितो अ’’इति मानन्तेसु अप्पच्‍चयो, नन्दतूति नन्दको, जीवतूति जीवको इच्‍चादि।
६१०. आगमा तुको।
आपुब्बा गमितो तुकप्पच्‍चयो होति, कितकत्ता कत्तरि। आगच्छतीति आगन्तुको।
‘‘गमा’’ति वत्तते।
६११. भब्बे इक।
गमितो इकप्पच्‍चयो होति भब्बत्थे। गन्तुं भब्बोति गमिको भिक्खु।
तेकालिकप्पच्‍चयन्तनयो।

अतीतप्पच्‍चयन्तनय

६१२. अतीते त तवन्तु तावी।
अतीते काले सब्बेहि धातूहि त तवन्तु तावी इच्‍चेते पच्‍चया होन्ति। एते एव परसमञ्‍ञाय निट्ठसञ्‍ञकापि, ते च कितसञ्‍ञत्ता कत्तरि भवन्ति। अभवीति भूतो, भूता, भूतं, ‘‘अञ्‍ञेसु चा’’ति एत्थानुवत्तितवाग्गहणेन त तवन्तुतावीसु वुद्धि न होति। हु दानादनहब्यप्पदानेसु, अहवीति हुतो अग्गिं।
तवन्तुप्पच्‍चये – ‘‘आ सिम्ही’’ति आकारो, अग्गिं हुतवा, हुतवन्तो इच्‍चादि गुणवन्तुसमं। तावीम्हि – अग्गिं हुतावी, अग्गिं हुताविनो इच्‍चादि दण्डीसमं। इत्थियं इनीपच्‍चयो – हुताविनी, नपुंसके – रस्सत्तं हुतावि।
वस निवासे, वस्सं अवसीति अत्थे तप्पच्‍चयो, सकारन्तत्ता ‘‘सादिसन्त’’इच्‍चादिना ठादेसे सम्पत्ते –
‘‘तस्सा’’ति अधिकारो, ‘‘सादी’’ति च।
६१३. वसतो उत्थ।
वसइच्‍चेतस्मा धातुम्हा परस्स तकारस्स सहादिब्यञ्‍जनेन उत्थादेसो होति, सरलोपादि। वस्सं वुत्थो, वुत्था सा, ‘‘सरलोपो’’तिआदिसुत्ते तुग्गहणतो पुब्बलोपाभावे ‘‘अधिवत्था देवता, वत्थब्ब’’न्तिआदीसु परलोपो।
‘‘वसस्सा’’ति विपरिणामेन वत्तते।
६१४. वस्स वा वु।
वसइच्‍चेतस्स धातुस्स वकारस्स तकारे परे उकारो होति, तत्थ वकारागमो च वा होति। निट्ठतकारे एवायं। अथ वा ‘‘वू’’ति एत्थ वकारो सन्धिजो, तन्तञायेन दुतियञ्‍चेत्थ वाग्गहणमिच्छितब्बं, तेन अकारस्सपि उकारो सिद्धो भवति, उसितो ब्रह्मचरियं, वुसितो, तथा वुसितवा, वुसितावी, इकारागमेन ब्यवहितत्ता उत्थादेसो न भवति।
भुज पालनब्यवहरणेसु, ओदनं अभुञ्‍जीति अत्थे ततवन्तुतावी, ‘‘भुजादीनमन्तो नो द्वि चा’’ति धात्वन्तलोपो, तकारस्स द्वित्तञ्‍च, भुत्तो, भुत्तवा, भुत्तावी। तथा रन्ज रागे, अरञ्‍जीति रत्तो, रत्ता, रत्तं। युज योगे, अयुञ्‍जीति युत्तो, युत्ता, युत्तं। विच विवेचने विपुब्बो, विविच्‍चीति विवित्तो, विवित्ता, विवित्तं। मुच मोचने, अमुच्‍चीति बन्धना मुत्तो। तथा तिप्पच्‍चयेपि इमिना धात्वन्तलोपद्वित्तानि, आसज्‍जनं आसत्ति, विमुच्‍चनं, विमुच्‍चति एतायाति वा विमुत्ति।
कुध कोपे, अकुज्झीति अत्थे तप्पच्‍चयो, तस्स ‘‘धढभहेहि धढा चा’’ति धत्तं, ‘‘हचतुत्थानमन्तानं दोधे’’ति धकारस्स दकारो, कुद्धो। युध सम्पहारे, अयुज्झीति युद्धो, युद्धं। सिध संसिद्धिम्हि, असिज्झीति सिद्धो। आपुब्बो रभ राभस्से, आरभीति आरद्धो गन्तुं। नह बन्धने संपुब्बो, सन्‍नय्हीति सन्‍नद्धो, ‘‘धढभहेहि धढा चा’’ति नहादितो तकारस्स धकारो।
वड्ढ वड्ढने, अवड्ढीति अत्थे तप्पच्‍चयो, तस्स ढत्तं, ‘‘क्‍वचि धातू’’तिआदिना धात्वाकारस्सुत्तं, डलोपो च।
‘‘हचतुत्थानमन्तान’’न्ति वत्तते।
६१५. डो ढकारे।
हचतुत्थानं धात्वन्तानं डकारादेसो होति ढकारे परे। वुड्ढो, वुड्ढा, ‘‘बो वस्सा’’ति बत्ते बुड्ढो। तिप्पच्‍चये – बुज्झनं, बुज्झति वा एतायाति बुद्धि। एवं सिद्धि, वड्ढि। तब्बप्पच्‍चये – बोद्धब्बमिच्‍चादि।
‘‘अन्तो, नो’’ति च अधिकारो।
६१६. तरादीहि इण्णो।
तरइच्‍चेवमादीहि धातूहि परस्स तप्पच्‍चयस्स इण्णादेसो होति, धात्वन्तो च नो होति, सरलोपादि। तर तरणे, संसारण्णवं अतरीति तिण्णो तारेय्यं। एवं उत्तिण्णो, तिण्णं वा। पूर पूरणे, संपूरीति संपुण्णो, ‘‘सरलोपो’’तिआदिसुत्ते तुग्गहणतो पुब्बलोपाभावे उवण्णतो परस्स ‘‘वा परो असरूपा’’ति लोपो, संयोगे रस्सत्तं। तुर वेगे, अतुरीति तुण्णं , तुरितं वा। जर वयोहानिम्हि, परिजीरीति परिजिण्णो। किर विकिरणे, आकिरीति आकिण्णो इच्‍चादि।
६१७. सुस पच सकतो क्खक्‍का च।
सुस पच सकइच्‍चेतेहि धातूहि परस्स तप्पच्‍चयस्स क्खक्‍कादेसा होन्ति, अन्तो च ब्यञ्‍जनो नो होति। चसद्देन मुचादितो क्‍कादेसो। सुस सोसने, असुस्सीति सुक्खो रुक्खो। अपच्‍चीति पक्‍कं फलं। सक सामत्थे, असक्खीति सक्‍को अस्स, ओमुच्‍चीति ओमुक्‍का उपाहना। ‘‘पचितुं, पचितब्ब’’न्तिआदीसु पन न भवति, इकारेन ब्यवहितत्ता। एवं सब्बत्थ ब्यवधाने न भवति।
सीहगतिया तिग्गहणमनुवत्तते।
६१८. पक्‍कमादीहि न्तो च।
पक्‍कमइच्‍चेवमादीहि मकारन्तेहि धातूहि परस्स तप्पच्‍चयस्स न्तादेसो होति, धात्वन्तो च नो होति। चसद्देन तिप्पच्‍चयस्स न्ति च होति। कमु पदविक्खेपे, पक्‍कमीति पक्‍कन्तो। एवं सङ्कन्तो, निक्खन्तो, ‘‘दो धस्स चा’’ति सुत्ते चग्गहणेन कस्स खत्तं। भमु अनवट्ठाने, विब्भमीति विब्भन्तो, भन्तो। खमु सहने, अक्खमीति खन्तो। समु उपसमे, असमीति सन्तो। दमु दमने, अदमीति दन्तो।
तिम्हि – सङ्कमनं सङ्कन्ति। एवं ओक्‍कन्ति, विब्भन्ति, खन्ति, सन्ति दन्ति इच्‍चादि।
६१९. जनादीनमा तिम्हि च।
जनइच्‍चेवमादीनं धातूनमन्तस्स ब्यञ्‍जनस्स आत्तं होति तप्पच्‍चये, तिम्हि च। योगविभागेन अञ्‍ञत्थापि। जन जनने, अजनीति जातो, विजायीति पुत्तं विजाता, जननं जाति। तप्पच्‍चये सतिपि तकारे पुन तिग्गहणकरणं पच्‍चयन्तरतकारे आत्तनिवत्तनत्थं, यथा – जन्तु। ‘‘जनित्वा, जनितु’’न्तिआदीसु पन इकारेन ब्यवहितत्ता न भवति।
‘‘आ, तिम्हि, चा’’ति च वत्तते।
६२०. ठापानमिई च।
ठा पाइच्‍चेतेसं धातूनं अन्तस्स आकारस्स यथाक्‍कमं इकारईकारादेसा होन्ति तप्पच्‍चये, तिम्हि च। चसद्देन अञ्‍ञत्रापि क्‍वचि। ठा गतिनिवत्तिम्हि, अट्ठासीति ठितो, उपट्ठितो गरुं, ठितवा, अधिट्ठित्वा, ठानं ठिति। पा पाने, अपायीति पीता, यागुं पीतवा, पानं पीति, पीत्वा।
६२१. हन्तेहि हो हस्स लो वा अदहनहानं।
हकारन्तेहि धातूहि परस्स तप्पच्‍चयस्स, तिस्स च हकारादेसो होति, हस्स च धात्वन्तस्स लकारो होति वा दहनहे वज्‍जेत्वा, ढत्तापवादोयं। रुह जनने, अरुहीति आरुळ्हो रुक्खं। लळानमविसेसो, आरुल्हो वा, रुहनं रुळ्ही। गाहु विलोळने, अगाहीति गाळ्हो, अज्झोगाळ्हो महण्णवं। बह वुद्धिम्हि, अबहीति बाळ्हो, ‘‘क्‍वचि धातू’’तिआदिना दीघो। मुह वेचित्ते, अमुय्हीति मूळ्हो। गुह संवरणे, अगुहीति गूळ्हं। वह पापुणने , उपवहीति उपवुळ्हो, ‘‘वच वस वहादीनमुकारो वस्सा’’ति योगविभागेन उत्तं।
अदहनहानन्ति किमत्थं? दड्ढो, सन्‍नद्धो। वाति किं? दुद्धो, सिनिद्धो। ‘‘गहितं, महित’’न्तिआदीसु पन इकारागमेन ब्यवहितत्ता न भवति।
धातुप्पच्‍चयन्ततोपि ‘‘अतीते त तवन्तुतावी’’ति तप्पच्‍चयो, अबुभुक्खीति बुभुक्खितो। एवं जिघच्छितो, पिपासितो इच्‍चादि।
एवं कत्तरि निट्ठनयो।
‘‘अतीते’’ति वत्तते।
६२२. भावकम्मेसु त।
अतीते काले गम्यमाने सब्बधातूहि तप्पच्‍चयो होति भावकम्मइच्‍चेतेस्वत्थेसु।
भावे ताव –
गे सद्दे, गायनं, अगायित्थाति वा अत्थे तप्पच्‍चयो।
६२३. सब्बत्थ गे गी।
गेइच्‍चेतस्स धातुस्स गीआदेसो होति सब्बत्थ, तप्पच्‍चयतिपच्‍चयेस्वेवायं। तस्स गीतं, गायनं, गायितब्बाति वा गीति।
भावे – तप्पच्‍चयन्ता नपुंसका। कम्मनि – तिलिङ्गा।
नत गत्तविनामे, नच्‍चनं, अनच्‍चित्थाति वा अत्थे तप्पच्‍चयो।
६२४. पच्‍चया दनिट्ठा निपातना सिज्झन्ति।
ये इध सप्पच्‍चया सद्दा पच्‍चयेहि न निट्ठं गता, ते निपातनतो सिज्झन्तीति धात्वन्तेन सह तप्पच्‍चयस्स च्‍च ट्टादेसा। नच्‍चं, नट्टं। हस हसने, हसनं हसितं, इकारागमो। गमनं गतं। एवं ठितं, सयितं, वाधिकारस्स ववत्थितविभासत्ता वुद्धि। रुद अस्सुविमोचने, अरुज्झित्थाति रोदितं, रुण्णं वा इच्‍चादि।
कम्मनि –
अभिभूयित्थाति अभिभूतो कोधो भवता, अभिभूता, अभिभूतं। भास ब्यत्तियं वाचायं, अभासित्थ तेनाति भासितो धम्मो, भासिता गाथा, भासितं सुत्तं। दिसी उच्‍चारणे, चुरादित्ता णे। अदेसीयित्थाति देसितो धम्मो भगवता, इकारागमे कारितसरलोपो। जि जये, अजीयित्थाति जितो मारो। नी पापुणने, अनीयिंसूति नीता गाममजा, सुतो तया धम्मो, ञातो।
सास अनुसिट्ठिम्हि, अनुसासीयित्थाति अत्थे तप्पच्‍चयो।
६२५. सासदिसतो तस्स रिट्ठो च।
सासदिसइच्‍चेतेहि धातूहि परस्स तप्पच्‍चयस्स रिट्ठादेसो होति, चसद्देन तिस्स रिट्ठि च, दिसतो किच्‍चतकारतुंत्वादीनञ्‍च रट्ठ रट्ठुं रट्ठादेसा च होन्ति, रादिलोपो, अनुसिट्ठो सो मया, अनुसिट्ठा सा, अनुसिट्ठं। दिस पेक्खणे, अदिस्सित्थाति दिट्ठं मे रूपं।
तिम्हि – अनुसासनं अनुसिट्ठि, दस्सनं दिट्ठि।
किच्‍चादीसु – दस्सनीयं दट्ठब्बं, दट्ठेय्यं, पस्सितुन्ति दट्ठुं गच्छति, पस्सित्वाति नेक्खमं दट्ठुं, दट्ठा, इकारागमेन अन्तरिकस्स न भवति, यथा – अनुसासितं, अनुसासितब्बं, अनुसासितुं, अनुसासित्वा, दस्सितं इच्‍चादि।
तुस पीतिम्हि, अतुस्सीति अत्थे कत्तरि तप्पच्‍चयो।
‘‘तस्सा’’ति अधिकारो।
६२६. सादि, सन्तपुच्छभन्जहन्सादीहि ट्ठो।
आदिना सह वत्ततीति सादि। सकारन्तेहि, पुच्छ भन्जहन्सइच्‍चेवमादीहि च धातूहि परस्स अनन्तरिकस्स तकारस्स सहादिब्यञ्‍जनेन धात्वन्तेनट्ठादेसो होति। हन्सस्स सतिपि सन्तत्ते पुनग्गभणं क्‍वचि ट्ठादेसस्स अनिच्‍चतादीपनत्थं, तेन ‘‘विद्धस्तो उत्रस्तो’’तिआदीसु न होति। तुट्ठो, सन्तुसितो। भस भस्सने, अभस्सीति भट्ठो, भस्सितो। नस अदस्सने, नस्सीति नट्ठो। दंस दंसने, अदंसीयित्थाति दट्ठो सप्पेन, डंसितो वा, ‘‘क्‍वचि धातू’’तिआदिना दस्स डत्तं। फुस फस्सने, अफुसीयित्थाति फुट्ठो रोगेन, फुस्सितो वा। इसु इच्छायं, एसीयित्थाति इट्ठो, इच्छितो, एसितो। मस आमसने, आमसीयित्थाति आमठो। वससेचने, अवस्सीति वुट्ठो देवो, पविसीयित्थाति पविट्ठो, उद्दिसीयित्थाति उद्दिट्ठो। पुच्छ पुच्छने, अपुच्छीयित्थाति पुट्ठो पञ्हं, पुच्छितो। भन्ज अवमद्दने, अभञ्‍जीयित्थाति भट्ठं धञ्‍ञं। हन्स पीतिम्हि, अहंसीति हट्ठो, पहट्ठो, पहंसितो।
आदिसद्देन यज देवपूजासङ्गतिकरणदानेसु, इज्‍जित्थाति अत्थे तप्पच्‍चयो, तस्स ट्ठादेसो।
६२७. यजस्स सरस्सि ट्ठे।
यजइच्‍चेतस्स धातुस्स सरस्स इकारादेसो होति ट्ठे परे। यिट्ठो मया जिनो। सज विस्सग्गे संपुब्बो, संसज्‍जित्थाति संसट्ठो तेन, विस्सट्ठो। मज सुद्धिम्हि, अमज्‍जीति मट्ठो इच्‍चादि।
किच्‍चतकारादीसु तुस्सितब्बं तोट्ठब्बं, फुसितब्बं फोट्ठब्बं, पुच्छितुं पुट्ठुं, यजितुं यिट्ठुं, अभिहरितुं अभिहट्ठुं, तोसनं तुट्ठि, एसनं एट्ठि, वस्सनं वुट्ठि, विस्सज्‍जनं विस्सट्ठि इच्‍चादि।
‘‘तस्स, सादी’’ति च वत्तते।
६२८. भन्जतो ग्गो च।
भन्जतो धातुम्हा तप्पच्‍चयस्स सहादिब्यञ्‍जनेन ग्गो आदेसो होति। भग्गो रागो अनेन। वसनिवासे, परिवसीयित्थाति परिवुट्ठो परिवासो, वुसितं ब्रह्मचरियं, उट्ठ उआदेसा। वस अच्छादने, निवसीयित्थाति निवत्थं वत्थं, ‘‘क्‍वचि धातू’’तिआदिना स्तकारसंयोगस्स त्थत्तं, एवं निवत्थब्बं। संस पसंसने, पसंसीयित्थाति पसत्थो पसंसितो, पसंसनं पसत्थि। बध बन्धने, अबज्झित्थाति बद्धो रञ्‍ञा, अलभीयित्थाति लद्धं मे धनं, धत्तदत्तानि। रभ राभस्से, आरभीयित्थाति आरद्धं वीरियं। दह भस्मीकरणे , अदय्हित्ताति दड्ढं वनं, अभुज्‍जित्थाति भुत्तो ओदनो, भुजादित्ता धात्वन्तलोपो, द्वित्तञ्‍च। चज हानिम्हि, परिच्‍चजीयित्थाति परिच्‍चत्तं धनं, अमुच्‍चित्थाति मुत्तो सरो।
वच वियत्तियं वाचायं, अवचीयित्थाति अत्थे तप्पच्‍चयो।
‘‘अन्तो, नो, द्वि, चा’’ति च अधिकारो।
६२९. वच वा वु।
चतुप्पदमिदं। वचइच्‍चेतस्स धातुस्स वकारस्स उकारादेसो होति वा, धात्वन्तो च चकारो नो होति, तप्पच्‍चयस्स च द्विभावो होति। वाग्गहणमवधारणत्थं, धात्वादिम्हि वकारागमो। वुत्तमिदं भगवता, उत्तं वा।
६३०. गुपादीनञ्‍च।
गुपइच्‍चेवमादीनं धातूनमन्तो च ब्यञ्‍जनो नो होति, परस्स तकारस्स च द्विभावो होति। गुप गोपने, सुगोपीयित्थाति सुगुत्तो, सुगोपितो, इकारेन ब्यवहितत्ता न धात्वन्तलोपो, ‘‘अञ्‍ञेसु चा’’ति सुत्ते वाधिकारस्स ववत्थितविभासत्ता निट्ठतकारेपि क्‍वचि वुद्धि। गोपनं गुत्ति।
लिप लिम्पने, अलिम्पीयित्थाति लित्तो सुगन्धेन। तप सन्तापे, सन्तपीयित्थाति सन्तत्तो तेजेन। दीप दित्तिम्हि, आदीपीयित्थातिआदित्तो अग्गिना, रस्सत्तं, दीपनं दित्ति। अप पापुणने, पापीयित्थाति पत्तो गामो, पापुणीति पत्तो सुखं, पापुणनं पत्ति, पत्तब्बं। मद उम्मादे, पमज्‍जीति पमत्तो। सुप सयने, असुपीति सुत्तो इच्‍चादि।
चर चरणे, अचरीयित्थाति चिण्णो धम्मो, इण्णादेसो, चरितो वा। एवं पुण्णो, पूरितो।
नुद खेपे, पनुज्‍जित्थाति पणुन्‍नो, नस्स णत्तं, पनुदितो। दा दाने, आदीयित्थातिआदिन्‍नो, अत्तो वा, ‘‘क्‍वचि धातू’’तिआदिना दासद्दस्स तकारो, रस्सत्तं।
६३१. भिदादितो इन्‍नअन्‍नईणा वा।
भिदइच्‍चेवमादीहि धातूहि परस्स तप्पच्‍चयस्स इन्‍न अन्‍नईणइच्‍चेते आदेसा होन्ति वा, अन्तो च नो होति। ववत्थितविभासत्थोयं वासद्दो, सरलोपादि।
भिदि विदारणे, अभिज्‍जित्थाति भिन्‍नो घटो भवता, भिज्‍जीति वा भिन्‍नो देवदत्तो। छिदि द्विधाकरणे, अछिज्‍जित्थाति छिन्‍नो रुक्खो, अच्छिन्‍नं चीवरं, उच्छिज्‍जीति उच्छिन्‍नो। अदीयित्थाभि दिन्‍नो सुङ्को। सद विसरणगत्यावसानेसु, निसीदीति निसिन्‍नो। खिद उत्तासने, खिद दीनभावे वा, अखिज्‍जीति खिन्‍नो।
अन्‍नादेसे छद अपवारणे, अच्छादीयित्थाति छन्‍नो, पटिच्छन्‍नं गेहं, पसीदीति पसन्‍नो। पद गतिम्हि, उप्पज्‍जीति उप्पन्‍नो, झानं समापन्‍नो। रुदि अस्सुविमोचने, रुण्णो, परलोपो।
खी खये ईणादेसो, अखीयीति खीणो दोसो, खीणा जाति, खीणं धनं। हा चागे, ‘‘क्‍वचि धातू’’तिआदिना हादितो ईणादेसे णकारस्स नत्तं, पहीयित्थाति पहीनो किलेसो, परिहायीति परिहीनो। आस उपवेसने , अच्छीति आसीनो। ली सिलेसने, लीयीति लीनो, निलीनो। जि जये, जियीति जीनो वित्तमनुसोचति, जितो वा। दी खये, दीनो। पी तप्पने, पीनो। लू छेदने, लूयित्थाति लूनो इच्‍चादि।
वमु उग्गिरणे, वमीयित्थाति वन्तं, वमितं, ‘‘पक्‍कमादीहि न्तो’’ति न्तादेसो। अगच्छीयित्थाति गतो गामो तया, गामं गतो वा, ‘‘गमखनहनरमादीनमन्तो’’ति धात्वन्तलोपो। अखञ्‍ञित्थाति खतो कूपो, उपहञ्‍ञित्थाति उपहतं चित्तं, अरमीति रतो, अभिरतो। मन ञाणे, अमञ्‍ञित्थाति मतो, सम्मतो। तनु वित्थारे, अतनित्थाति ततं, विततं। यमु उपरमे, नियच्छीति नियतो।
‘‘नो, तम्हि, तिम्ही’’ति च वत्तते।
६३२. रकारो च।
रकारो च धातूनमन्तभूतो नो होति तप्पच्‍चये, तिप्पच्‍चये च परे। पकरीयित्थाति पकतो कटो भवता, कता मे रक्खा, कतं मे पुञ्‍ञं। ‘‘दो धस्स चा’’ति एत्त चसद्देन टो तस्स, यथा – सुकटं, दुक्‍कटं, पुरे अकरीयित्थाति पुरक्खतो, ‘‘पुरसमुपपरीहि करोतिस्स खखरा वा तप्पच्‍चयेसु चा’’ति खकारो, पच्‍चयेहि सङ्गम्म करीयित्थाति सङ्खतो, अभिसङ्खतो, उपकरीयित्थाति उपक्खतो, उपक्खटो, परिकरीयित्थाति परिक्खतो।
तिप्पच्‍चये पकरण पकति। सर गतिचिन्तायं, असरीति सतो, विसरीति विसटो, सरणं, सरति एतायाति वा सति, नीहरीयित्थाति नीहटो। धर धारणे, उद्धरीयित्थाति उद्धटो, अभरीयित्थाति भतो, भरणं, भरति एतायाति वा भति।
इकारागमयुत्तेसु ‘‘गमितो’’तिआदीसु धात्वन्तलोपे सम्पत्ते –
‘‘लोपो’’ति वत्तते।
६३३. नमकरानमन्तानं नियुत्ततम्हि।
नकार मकार ककार रकारानं धात्वन्तानं लोपो न होति इकारागमयुत्ते तकारे परेति लोपाभावो। अगच्छी, गमीयित्थाति वा गमितो, रमित्थाति रमितो। एवं वमितो, नमितो। सकि सङ्कायं, सङ्कितो, सरितो, भरितो। तथा खनितब्बं, हनितब्बं, गमितब्बं, रमितब्बं इच्‍चादि।
निधीयित्थाति निहितो, ‘‘क्‍वचि धातू’’तिआदिना धिस्स हि तप्पच्‍चये। एवं विहितो।
कारिते अभावीयित्थाति अत्थे ‘‘भावकम्मेसु त’’इति तप्पच्‍चयो, ‘‘यथागममिकारो’’ति इकारागमो, सरलोपादि, भावितो मग्गो तेन, भावयितो, अपाचीयित्थाति पाचितो ओदनं यञ्‍ञदत्तो देवदत्तेन, पाचयितो, पाचापितो, पाचापयितो, कम्मं कारीयित्थाति कारितो, कारयितो, कारापितो, कारापयितो इच्‍चादि।
‘‘भावकम्मेसु त’’इति एत्थ ‘‘त’’इति योगविभागेन अचलन गति भोजनत्थादीहि अधिकरणेपि तप्पच्‍चयो, यथा – आस उपवेसने, अधिकरणे अच्छिंसु एत्थ तेति इदं तेसं आसितं ठानं। भावे इध तेहि आसितं। कम्मनि अयं तेहि अज्झासितो गामो। कत्तरि इध ते आसिता। तथा अट्ठंसु एत्थाति इदं तेसं ठितं ठानं, इध तेहि ठितं, अयं तेहि अधिट्ठितो ओकासो, इध ते ठिता। निसीदिंसु एत्थाति इदं तेसं निसिन्‍नं ठानं, अयं तेसं निसिन्‍नकालो, ते इध निसिन्‍ना। निपज्‍जिंसु एत्थाति इदं तेसं निपन्‍नं ठानं, इध ते निपन्‍ना।
या गतिपापुणने। अयासुं ते एत्थाति अयं तेसं यातो मग्गो, इध तेहि यातं, अयं तेहि यातो, मग्गो, इध ते याता। तथा इदं तेसं गतट्ठानं, अयं तेसं गतकालो, इध तेहि गतं, अयं तेहि गतो गामो, इध ते गता।
भुञ्‍जिंसु एतस्मिन्ति इदं तेसं भुत्तट्ठानं, अयं तेसं भुत्तकालो, इध तेहि भुत्तो ओदनो, इध ते भुत्ता। पिविंसु ते एत्थाति इदं तेसं पीतं ठानं, इध तेहि पीता यागु, इध ते पीता। दिस्सन्ति एत्थाति इदं तेसं दिट्ठट्ठानं इच्‍चादि।
‘‘कत्तरि किति’’ति इतो मण्डूकगतिया ‘‘कत्तरी’’ति वत्तते।
६३४. कम्मनि दुतियायं क्तो।
कम्मत्थे दुतियायं विभत्तियं विज्‍जमानायं धातूहि कत्तरि क्तप्पच्‍चयो होति। इदमेव वचनं ञापकं अभिहिते कम्मादिम्हि दुतियादीनमभावस्स। दानं अदासीति अत्थे क्तप्पच्‍चयो, ‘‘क्‍वचि धातू’’तिआदिना पच्‍चयककारस्स लोपो, तस्स इन्‍नादेसो, दानं दिन्‍नो देवदत्तो। रक्ख पालने, सीलं अरक्खीति सीलं रक्खितो, भत्तं अभुञ्‍जीति भत्तं भुत्तो, गरुं उपासीति गरुमुपासितो इच्‍चादि।
६३५. भ्यादीहि मतिबुधिपूजादीहि च क्तो।
भीइच्‍चेवमादीहि धातूहि, मति बुधि पूजादीहि च क्तप्पच्‍चयो होति। सो च ‘‘भावकम्मेसु किच्‍चत्तक्खत्था’’ति वुत्तत्ता भावकम्मेस्वेव भवति।
भी भये, अभायित्थाति भीतं भवता। सुप सये, असुपीयित्थाति सुत्तं भवता। एवं सयितं भवता। अस भोजने, असितं भवता, पचितो ओदनो भवता।
इध मत्यादयो इच्छत्था, बुधिआदयो ञाणत्था।
मन ञाणे संपुब्बो, ‘‘बुधगमादित्थे कत्तरी’’ति तप्पच्‍चये सम्पत्ते इमिना कम्मनि क्तप्पच्‍चयो, ‘‘गम खना’’तिआदिना धात्वन्तलोपो, रञ्‍ञा सम्मतो। कप्प तक्‍कने, सङ्कप्पितो। धर धारणे, चुरादित्ता णे, वुद्धि, इकारागमो, सरलोपादि, अवधारितो।
बुध अवगमने, अवबुज्झित्थाति बुद्धो भगवा महेसक्खेहि देवमनुस्सेहि। इ अज्झयने, अधीयित्थाति अधीतो।
इ गतिम्हि, अभिसमितो। विद ञाणे, अवेदीयित्थाति विदितो। ञा अवबोधने, अञ्‍ञायित्थाति ञातो। विध वेधने, पटिविज्झित्थाति पटिविद्धो धम्मो। तक्‍क वितक्‍के, तक्‍कितो।
पूजनत्थेसु –
पूज पूजायं, अपूजीयित्थाति पूजितो भगवा। चाय सन्तानपूजनेसु अपपुब्बो, अपचायितो। मान पूजायं, मानितो। चि चये, अपचितो। वन्द अभिवन्दने, वन्दितो। कर करणे, सक्‍कतो। सक्‍कार पूजायं, सक्‍कारितो इच्‍चादि।
हुतो हुतावी हुतवा, वुट्ठो वुसित जिण्णको।
पक्‍कं पक्‍कन्तको जातो, ठितो रुळ्हो बुभुक्खितो॥
गीतं नच्‍चं जितो दिट्ठो, तुट्ठो यिट्ठो च भग्गवा।
वुत्तञ्‍च गुत्तो अच्छिन्‍नो, पहीनो गमितो गतो॥
कतोभिसङ्खतो भुत्तं, ठानं गरुमुपासितो।
भीतञ्‍च सम्मतो बुद्धो, पूजितोतीतकालिका॥
अतीतप्पच्‍चयन्तनयो।

तवेतुनादिप्पच्‍चयन्तनय

‘‘पुञ्‍ञानि कातुमिच्छि, इच्छति, इच्छिस्सति वा’’ति विग्गहे –
६३६. इच्छत्थेसु समान कत्तु केसु त वे तुं वा।
इच्छा अत्थो येसं ते इच्छत्था, तेसु इच्छत्थेसु धातूसु समानकत्तुकेसु सन्तेसु सब्बधातूहि तवेतुंइच्‍चेते पच्‍चया होन्ति वा, ‘‘तवेतुं वा’’ति योगविभागेन तदत्थक्रियायञ्‍च, ते च कितकत्ता कत्तरि होन्ति।
‘‘करोतिस्स, वा’’ति च वत्तते।
६३७. तवेतुनादीसु का।
तवेतुनइच्‍चेवमादीसु पच्‍चयेसु परेसु करोतिस्स धातुस्स कादेसो होति वा, आदिसद्देन तुंत्वान त्वा तब्बेसु च।
‘‘तद्धितसमासकितका नामंवातवेतुनादीसु चा’’ति एत्थ ‘‘अतवे तुनादीसू’’ति नामब्यपदेसस्स निसेधनतो तदन्तानं निपातत्तं सिद्धं भवति, ततो निपातत्ता तवेतुनमन्ततो ‘‘सब्बासमावुसो’’तिआदिना विभत्तिलोपो। सो पुञ्‍ञानि कातवे इच्छति, कातुमिच्छति।
कादेसाभावे ‘‘तुंतुनतब्बेसु वा’’ति रकारस्स तत्तं। कत्तुं कामेतीति कत्तुकामो, अभिसङ्खरितुमाकङ्खति। तथा सद्धम्मं सोतवे, सोतुं, सुणितुं वा पत्थेति। एवं अनुभवितुं, पचितुं, गन्तुं, गमितुं, खन्तुं, खनितुं, हन्तुं, हनितुं, मन्तुं, मनितुं, हरितुं, अनुस्सरितुमिच्छति, एत्थ इकारयुत्ततम्हि ‘‘नमकरान’’मिच्‍चादिना पटिसिद्धत्ता न धात्वन्तलोपो।
तथा तुदब्यथने, तुदितुं, पविसितुं, उद्दिसिभुं, होतुं, सयिभुं, नेतुं, जुहोतुं, पजहितुं, पहातुं, दातुं। रोद्धुं, रुन्धितुं, तुंतुनादीसुपि योगविभागेन कत्तरि विकरणप्पच्‍चया, सरलोपादि च। भोत्तुं, भुञ्‍जितुं, छेत्तुं, छिन्दितुं। सिब्बितुं, बोद्धुं, बुज्झितुं। जायितुं, जनितुं। पत्तुं, पापुणितुं। जेतुं, जिनितुं, केतुं, किणितुं, विनिच्छेतुं, विनिच्छिनितुं, ञातुं, जानितुं, गहेतुं, गण्हितुं। चोरेतुं, चोरयितुं, पालेतुं, पालयितुं।
कारिते भावेतुं, भावयितुं, कारेतुं, कारयितुं, कारापेतुं, कारापयितुमिच्छति इच्‍चादि।
‘‘तवेतुं वा’’ति योगविभागेन क्रियत्थक्रियायञ्‍च गम्ममानायं तुंपच्‍चयो। यथा – सुबुद्धुं वक्खामि, भोत्तुं वजति, भोजनाय वजतीति अत्थो। एवं दट्ठुं गच्छति, गन्तुमारभति, गन्तुं पयोजयति, दस्सेतुमाह इच्‍चादि।
‘‘तु’’मिति वत्तते।
६३८. अरहसक्‍कादीसु च।
अरहसक्‍कभब्बानुच्छविकानुरूपइच्‍चेवमादीस्वत्थेसु पयुज्‍जमानेसु सब्बधातूहि तुंपच्‍चयो होति, चसद्देन कालसमयवेलादीसुपि। निन्द गरहायं, को तं निन्दितुमरहति , राजा अरहसि भवितुं, अरहो भवं वत्तुं। सक्‍का जेतुं धनेन वा, सक्‍का लद्धुं, कातुं सक्खिस्सति। भब्बो नियामं ओक्‍कमितुं, अभब्बो कातुं। अनुच्छविको भवं दानं पटिग्गहेतुं। इदं कातुं अनुरूपं। दानं दातुं युत्तं, दातुं वत्तुञ्‍च लभति, एवं वट्टति भासितुं, छिन्दितुं न च कप्पति इच्‍चादि। तथा कालो भुञ्‍जितुं, समयो भुञ्‍जितुं, वेला भुञ्‍जितुं।
‘‘तु’’मिति वत्तते।
६३९. पत्तवचने अलमत्थेसु च।
अलमत्थेसु पत्तवचने सति सब्बधातूहि तुंपच्‍चयो होति, अलंसद्दस्स अत्था अलमत्था भूसनपरियत्तिनिवारणा, तेसु अलमत्थेसु। पत्तस्स वचनं पत्तवचनं, अलमेव दानानि दातुं, अलमेव पुञ्‍ञानि कातुं, सम्पत्तमेव परियत्तमेवाति अत्थो।
कत्वा कम्मं अगच्छि, गच्छति, गच्छिस्सतीति वा अत्थे –
६४०. पुब्बकालेककत्तुकानं तुन त्वान त्वा वा।
पुब्बकालोति पुब्बक्रिया, एको कत्ता येसं ते एककत्तुका, तेसं एककत्तुकानं समानकत्तुकानं धातूनमन्तरे पुब्बकाले वत्तमानधातुम्हा तुन त्वान त्वाइच्‍चेते पच्‍चया होन्ति वा।
वासद्दस्स ववत्थितविभासत्ता तुनप्पच्‍चयो कत्थचियेव भवति। ते च कितसञ्‍ञत्ता, ‘‘एककत्तुकान’’न्ति वुत्तत्ता च कत्तरियेव भवन्ति। तुने ‘‘तवेतुनादीसु का’’ति कादेसो, निपातत्ता सिलोपो। सो कातुन कम्मं गच्छति, अकातुन पुञ्‍ञं किलमिस्सन्ति सत्ता।
त्वानत्वासु ‘‘रकारो चा’’ति धात्वन्तलोपो, कम्मं कत्वान भद्रकं, दानादीनि पुञ्‍ञानि कत्वा सग्गं गच्छति, अभिसङ्खरित्वा, करित्वा। तथा सिब्बित्वा, जायित्वा, जनित्वा, धम्मं सुत्वा, सुत्वान धम्मं मोदति, सुणित्वा, पत्वा, पापुणित्वा। किणित्वा, जेत्वा, जिनित्वा, जित्वा। चोरेत्वा, चोरयित्वा, पूजेत्वा, पूजयित्वा। तथा मेत्तं भावेत्वा, भावयित्वा, विहारं कारेत्वा, कारयित्वा, कारापेत्वा, कारापयित्वा सग्गं गमिस्सन्ति इच्‍चादि।
पुब्बकालेति किमत्थं? पठति, पचति। एककत्तुकानन्ति किं? भुत्ते देवदत्ते यञ्‍ञदत्तो वजति।
‘‘अपत्वान नदिं पब्बतो, अतिक्‍कम्म पब्बतं नदी’’तिआदीसु पन सब्बत्थ ‘‘भवती’’ति सम्बन्धतो एककत्तुकता, पुब्बकालता च गम्यते।
‘‘वा’’ति वत्तते।
६४१. सब्बेहि तुनादीनं यो।
सब्बेहि सोपसग्गानुपसग्गेहि धातूहि परेसं तुनादीनं पच्‍चयानं यसद्दादेसो होति वा। वन्द अभिवन्दने अभिपुब्बो, त्वापच्‍चयस्स यो, इकारागमो च, अभिवन्दिय भासिस्सं, अभिवन्दित्वा, वन्दिय, वन्दित्वा। तथा अभिभुय्य, द्वित्तरस्सत्तानि, अभिभवित्वा, अभिभोत्वा।
सि सेवायं, ‘‘क्‍वचि धातू’’तिआदिना इकारस्स आत्तं, निस्साय, निस्सित्वा।
भज सेवायं, ‘‘तथा कत्तरि चा’’ति पुब्बरूपत्तं, विभज्‍ज, विभजिय, विभजित्वा।
दिस अतिसज्‍जने, उद्दिस्स, उद्दिसिय, उद्दिसित्वा। पविस्स, पविसिय, पविसित्वा।
नी पापुणने, उपनीय, उपनेत्वा। अतिसेय्य, अतिसयित्वा। ओहाय, ओहित्वा, जहित्वा, हित्वा। आदाय, आदियित्वा, ‘‘दिवादितो यो’’ति यप्पच्‍चयो, ‘‘क्‍वचि धातू’’तिआदिना धात्वन्तस्सिकारो च, दत्वा, दत्वान। पिधाय, पिदहित्वा। भुञ्‍जिय, भुञ्‍जित्वा, भोत्वा। विचेय्य, विचिनित्वा। विञ्‍ञाय, विजानित्वा, ञत्वा।
‘‘यथागमं, तुनादीसू’’ति च वत्तते।
६४२. दधन्ततो यो क्‍वचि।
दकारधकारन्तेहि धातूहि यथागमं यकारागमो होति क्‍वचि तुनादीसु पच्‍चयेसु। यवतो दकारस्स जकारो, समापज्‍जित्वा, उप्पज्‍जित्वा, भिज्‍जित्वा, छिज्‍जित्वा गतो। बुध अवगमने, ‘‘तथा कत्तरि चा’’ति सखात्वन्तस्स यकारस्स चवग्गो, बुज्झिय, बुज्झित्वा। विरज्झिय, विरज्झित्वा। रुन्धिय, रुन्धित्वा।
‘‘तुनादीन’’न्ति अधिकारो, ‘‘वा’’ति च।
६४३. चनन्तेहि रच्‍चं।
चकारनकारन्तेहि धातूहि परेसं तुनादीनं पच्‍चयानं रच्‍चादेसो होति वा, ‘‘रच्‍च’’न्ति योगविभागेन अञ्‍ञस्मापि, ववत्थितविभासत्थोयं वासद्दो, रादिलोपो। विच विवेचने विपुब्बो, विविच्‍च, विविच्‍चित्वा, ‘‘यो क्‍वची’’ति योगविभागेन यकारागमो।
पव पाके, पच्‍च, पच्‍चिय, पच्‍चित्वा। विमुच्‍च, विमुच्‍चित्वा।
हन हिंसागतीसु, आहच्‍च, उपहच्‍च, आहन्त्वा, उपहन्त्वा।
वाति किं? अवमञ्‍ञ, अवमञ्‍ञित्वा, मन्त्वा, न्यस्सञकारो।
इ गतिम्हि, योगविभागेन रच्‍चादेसो, पटिच्‍च, अवेच्‍च, उपेच्‍च उपेत्वा। कर करणे, सक्‍कच्‍च, अधिकिच्‍च, इकारागमो, करिय।
दिस पेक्खणे –
६४४. दिसा स्वानस्वान्तलोपो च।
दिसइच्‍चेताय धातुया परेसं तुनादीनं पच्‍चयानं स्वान स्वाइच्‍चादेसा होन्ति वा, धात्वन्तस्स लोपो च। दिस्वानस्स एतदहोसि, चक्खुना रूपं दिस्वा।
वाति किं? नेक्खम्मं दट्ठुं, दट्ठा। पस्सिय, पस्सितुन, पस्सित्वा।
अन्तग्गहणं अन्तलोपग्गहणञ्‍चानुवत्तते।
६४५. म ह द भेहि म्म य्ह ज्‍ज ब्भ द्धा च।
म ह द भइच्‍चेवमन्तेहि धातूहि परेसं तुनादीनं पच्‍चयानं यथाक्‍कमं म्म य्ह ज्‍ज ब्भ द्धाइच्‍चेते आदेसा होन्ति वा, धात्वन्तलोपो च। मकारन्तेहि ताव आगम्म, आगन्त्वा। कमु पदविक्खेपे, ओक्‍कम्म, ओक्‍कमित्वा, निक्खम्म, निक्खमित्वा, अभिरम्म, अभिरमित्वा।
हकारन्तेहि पग्गय्ह, पग्गण्हित्वा, पग्गहेत्वा। मुह वेचित्ते, सम्मुय्ह, सम्मुय्हित्वा, यकारागमो, आरुय्ह, आरुहित्वा, ओगय्ह, ओगहेत्वा।
दकारन्तेहि उप्पज्‍ज, उप्पज्‍जित्वा, पमज्‍ज, पमज्‍जित्वा, उपसम्पज्‍ज, उपसम्पज्‍जित्वा। छिदि द्विधाकरणे, अच्छिज्‍ज, छिज्‍ज, छिज्‍जित्वा, छिन्दिय, छिन्दित्वा, छेत्वा।
भकारन्तेहि रभ राभस्से, आरब्भ कथेसि, आरद्धा, आरभित्वा। लभ लाभे, उपलब्भ, उपलद्धा, सद्धं पटिलभित्वा पुञ्‍ञानि करोन्ति इच्‍चादि।
तवेतुनादिप्पच्‍चयन्तनयो।

वत्तमानकालिकमानन्तप्पच्‍चयन्तनय

६४६. वत्तमाने मानन्ता।
आरद्धो अपरिसमत्तो अत्थो वत्तमानो, तस्मिं वत्तमाने काले गम्ममाने सब्बधातूहि मानअन्तइच्‍चेते पच्‍चया होन्ति। ते च कितसञ्‍ञत्ता ‘‘कत्तरि कित’’ति कत्तरि भवन्ति।
अन्तमानप्पच्‍चयानञ्‍चेत्थ ‘‘परसमञ्‍ञापयोगे’’ति परसमञ्‍ञावसेन परस्सपदत्तनोपदसञ्‍ञत्ता त्यादीसु विय अन्तमानेसु च विकरणप्पच्‍चया भवन्ति।
तेनेव मानप्पच्‍चयो ‘‘अत्तनोपदानि भावे च कम्मनी’’ति भावकम्मेसुपि होति, तस्स च ‘‘अत्तनोपदानि परस्सपदत्त’’न्ति क्‍वचि अन्तप्पच्‍चयादेसो च।
गमु, सप्प गतिम्हि, गच्छतीति अत्थे अन्तप्पच्‍चयो, ‘‘भूवादितो अ’’इति अप्पच्‍चयो, ‘‘गमिस्सन्तो च्छो वा सब्बासू’’ति धात्वन्तस्स च्छादेसो, सरलोपादि, नामब्यपदेसे स्याद्युप्पत्ति। गच्छन्त सि इतीध ‘‘वा’’ति वत्तमाने ‘‘सिम्हि गच्छन्तादीनं न्तसद्दो अं’’ इति न्तस्स अमादेसो।
वासद्दस्स ववत्थिभविभासत्ता एकारोकारपरस्स न भवति, सरलोपादि, सो पुरिसो गच्छं, गच्छन्तो गण्हाति, सेसं गुणवन्तुसमं।
इत्थियं ‘‘नदादितो वा ई’’ति ईपच्‍चयो, ‘‘सेसेसु न्तुवा’’ति न्तुब्यपदेसे ‘‘वा’’ति अधिकिच्‍च ‘‘न्तुस्स तमीकारे’’ति तकारे सरलोपसिलोपा, सा कञ्‍ञा गच्छती, गच्छन्ती इच्‍चादि इत्थिसमं।
नपुंसके पुरे विय न्तस्स अमादेसो, तं चित्तं गच्छं, गच्छन्तं, गच्छन्तानि इच्‍चादि पुल्‍लिङ्गसमं।
तथा गच्छतीति अत्थे मानप्पच्‍चयो, च्छादेसादि च, सो गच्छमानो गण्हाति, ते गच्छमाना इच्‍चादि पुरिससद्दसमं। सा गच्छमाना, ता गच्छमानायो इच्‍चादि कञ्‍ञासद्दसमं। तं गच्छमानं, तानि गच्छमानानि इच्‍चादि चित्तसद्दसमं।
गच्छीयतीति अत्थे ‘‘अत्तनोपदानि भावे च कम्मनी’’ति कम्मनि मानप्पच्‍चयो, ‘‘भावकम्मेसु यो’’ति यप्पच्‍चयो, ‘‘इवण्णागमो वा’’ति इकारागमो, च्छादेसो, सो तेन गच्छियमानो, सा गच्छियमाना, तं गच्छियमानं।
च्छादेसाभावे ‘‘पुब्बरूपञ्‍चा’’ति यकारस्स मकारो, धम्मो अधिगम्ममानो हिताय भवति, अधिगम्ममाना, अधिगम्ममानं।
तथा मह पूजायं, महतीति महं, महन्तो, महती, महन्ती, महं, महन्तं, महमानो, महमाना, महमानं। कम्मनि ‘‘यम्हि दाधामाठाहापा मह मथादीनमी’’इति धात्वन्तस्स अकारस्स ईकारो, महीयमानो, महीयमाना, महीयमानं।
एवं चरतीति चरं, चरती, चरन्ती, चरन्तं, चरमानो, चरियमानो, पचतीति पचं, पचती, पचन्ती, पचन्तं, पचमानो, पच्‍चमानो, ‘‘तस्स चवग्ग’’इच्‍चादिना चवग्गत्तं, द्वित्तञ्‍च।
भू सत्तायं, भवतीति अत्थे अन्तप्पच्‍चयो, अप्पच्‍चयवुद्धिअवादेसादि, सो भवं, भवन्तो। इत्थियं ईपच्‍चयो, ‘‘भवतो भोतो’’ति भोतादेसो, भोती, भोती, भोतियो। नपुंसके भवं, भवन्तं, भवन्तानि, अभिभवमानो। भावे भूयमानं। कम्मनि अभिभूयमानो।
जर वयोहानिम्हि, ‘‘जर मरान’’न्तिआदिना जीर जीय्यादेसा, जीरतीति जीरं, जीरन्ती, जीरन्तं, जीरमानो, जीरीयमानो, जीयं, जीयन्ती, जीयन्तं, जीयमानो, जीय्यमानो।
मर पाणचागे, ‘‘क्‍वचि धातू’’तिआदिना एकस्स यकारस्स लोपो, मरतीति मीयं, मीयन्ती, मीयन्तं, मीयमानो, मीय्यमानो, मरं, मरन्ती, मरन्तं, मरमानो, मरीयमानो। लभं, लभन्ती, लभन्तं, लभमानो, लब्भमानो। वहं, वहन्ती, वहन्तं, वहमानो, वुय्हमानो। ‘‘इसुयमूनमन्तो च्छो वा’’ति च्छादेसो, इच्छतीति इच्छं, इच्छन्ती, इच्छन्तं, इच्छमानो, इच्छीयमानो, इस्समानो।
‘‘दिसस्स पस्सदिस्सदक्खा वा’’ति पस्स दिस्स दक्खादेसा, पस्सतीति पस्सं, पस्सन्ती, पस्सन्तं, पस्समानो, विपस्सीयमानो, दिस्समानो, दिस्सन्तो, मानस्स अन्तादेसो, दिस्सं, दिस्सन्ती, दिस्सन्तं, दक्खं, दक्खन्ती, दक्खन्तं, दक्खमानो दक्खियमानो इच्‍चादि।
तुद ब्यथने, तुदतीति तुदं, तुदन्ती, तुदन्तं, तुदमानो, तुज्‍जमानो। पविसतीति पविसं, पविसन्ती, पविसन्तं, पविसमानो, पविसीयमानो इच्‍चादि।
हू, भू सत्तायं, अप्पच्‍चयलोपो, पहोतीति पहोन्तो, पहोन्ती, पहोन्तं, पहूयमानं तेन। सेतीति सेन्तो, सेन्ती, सेन्तं, सेमानो, सयं, सयन्ती, सयन्तं, सयमानो, सयानो वा, मानस्स आनादेसो, अतिसीयमानो।
अस सब्भावे, ‘‘सब्बत्थासस्सादिलोपो चा’’ति अकारस्स लोपो, अत्थीति सं, सन्तो, सती, सन्ती, सन्तं, समानो, समाना, समानं।
ठा गतिनिवत्तिम्हि, ‘‘वा’’ति वत्तमाने ‘‘ठा तिट्ठो’’ति तिट्ठादेसो, तिट्ठं, तिट्ठन्ती, तिट्ठन्तं, तिट्ठमानो। तिट्ठाभावे ‘‘क्‍वचि धातू’’तिआदिना ठातो हकारागमो, रस्सत्तञ्‍च, उपट्ठहं, उपट्ठहन्ती, उपट्ठहन्तं, उपट्ठहमानो। ठीयमानं तेन, उपट्ठीयमानो, उपट्ठहीयमानो।
पा पाने, ‘‘पा पिबो’’ति पिबादेसो, पिबतीति पिबं, पिबन्ती, पिबन्तं, पिबमानो, ‘‘क्‍वचि धातू’’तिआदिना बकारस्स वत्तं, पिवं, पिवन्ती, पिवन्तं, पिवमानो, पीयमानो, पीयमाना, पीयमानं इच्‍चादि।
हु दानादनहब्यप्पदानेसु, अप्पच्‍चये पुरे विय द्विभावादि, जुहोतीति जुहं, जुहन्ती, जुहन्तं, जुहमानो, हूयमानो। एवं जहं, जहन्ती, जहन्तं, जहमानो, जहीयमानो। ददातीति ददं, ददन्ती, ददन्तं, ददमानो, द्वित्ताभावे दानं देन्तो, देन्ती, देन्तं, दीयमानो।
रुधि आवरणे, ‘‘रुधादितो निग्गहीतपुब्बञ्‍चा’’ति अप्पच्‍चयनिग्गहीतागमा, रुन्धतीति रुन्धं, रुन्धन्ती, रुन्धन्तं, रुन्धमानो, रुज्झमानो। भुञ्‍जतीति भुञ्‍जं, भुञ्‍जन्ती, भुञ्‍जन्तं, भुञ्‍जमानो, भुज्‍जमानो इच्‍चादि।
दिवु कीळायं, ‘‘दिवादितो यो’’ति यप्पच्‍चयो, ‘‘तथा कत्तरि चा’’ति पुब्बरूपत्तं, बत्तञ्‍च, दिब्बतीति दिब्बं, दिब्बन्ती, दिब्बन्तं, दिब्बमानो। एवं बुज्झतीति बुज्झं, बुज्झन्तो, बुज्झमानो, चवग्गादेसो। जनी पातुभावे, ‘‘जनादीनमा’’ति योगविभागेन आत्तं, जायतीति जायं, जायमानो, जञ्‍ञमानो।
सु सवणे, ‘‘स्वादितो’’तिआदिना णु णा उणा च, सुणातीति सुणं, सुणन्तो, सुणमानो, सूयमानो, सुय्यमानो। पापुणातीति पापुणं, पापुणमानो, पापीयमानो।
‘‘कियादितो ना’’ति ना, रस्सत्तं, किणातीति किणं, कीणमानो, कीयमानो। विनिच्छिनातीति विनिच्छिनं, विनिच्छिनमानो, विनिच्छीयमानो, चिनं, चीयमानो। जानातीति जानं, जानमानो, जादेसो, ञायमानो। गण्हातीति गण्हं, गण्हमानो, गय्हमानो।
कर करणे, करोतीति अत्थे ‘‘वत्तमाने मानन्ता’’ति अन्तप्पच्‍चयो, ‘‘तनादितो ओयिरा’’ति ओ, ‘‘तस्स वा’’ति अधिकिच्‍च ‘‘उत्तमोकारो’’ति उत्तं, ‘‘करस्साकारो चा’’ति अकारस्सुकारो। ‘‘यवकारा चा’’ति सरे उकारस्स वत्तं, द्वित्तं, ‘‘बो वस्सा’’ति बकारद्वयञ्‍च, ‘‘क्‍वचि धातू’’तिआदिना रलोपो, सो कुब्बं, कुब्बन्तो, कुब्बती, कुब्बन्ती, कुब्बन्तं। उत्ताभावे – कम्मं करोन्तो, करोन्ती, करोन्तं। माने – उत्तद्वयं, कुरुमानो, कुरुमाना, कुरुमानं, कुब्बानो वा। कम्मनि कयिरमानो, करीयमानो वा इच्‍चादि।
चुर थेय्ये, ‘‘चुरादितो’’तिआदिना णे णया, चोरेतीति चोरेन्तो, चोरेन्ती, चोरेन्तं, चोरयं, चोरयती, चोरयन्तं, चोरयमानो, चोरीयमानो। पालेतीति पालेन्तो, पालेन्ती, पालेन्तं, पालयं, पालयन्ती, पालयन्तं, पालयमानो, पालीयमानो इच्‍चादि।
कारिते भावेतीति भावेन्तो, भावेन्ती, भावेन्तं, भावयं, भावयन्ती, भावयन्तं, भावयमानो, भावीयमानो। कारेतीति कारोन्तो, कारेन्ती, कारेन्तं, कारयं, कारयन्ती, कारयन्तं, कारयमानो, कारीयमानो, कारापेन्तो, कारापेन्ती, कारापेन्तं, कारापयं, कारापयन्ती, कारापयन्तं, कारापयमानो, कारापीयमानो इच्‍चादि।
वत्तमानकालिकमानन्तप्पच्‍चयन्तनयो।

अनागतकालिकप्पच्‍चयन्तनय

‘‘काले’’ति अधिकारो।
६४७. भविस्सति गमादीहि णी घिण।
भविस्सति काले गम्ममाने गमादीहि धातूहि णी घिणइच्‍चेते पच्‍चया होन्ति। णकारा वुद्धत्था। आयति गमनं सीलमस्साति अत्थे णी, वुद्धिणलोपा। गामी, गामिनो, आगामी कालो। घिणपच्‍चये – ‘‘क्‍वचि धातू’’तिआदिना घलोपो, गामं गामि, गामी, गामयो।
भज सेवायं, आयति भजितुं सीलमस्साति भाजी, भाजि, ‘‘न कगत्तं चजा’’ति योगविभागेन निसेधनतो ‘‘सचजानं कगा णानुबन्धे’’ति गत्तं न भवति।
सु गतिम्हि, कारिते वुद्धिआवादेसा च, आयति पस्सवितुं सीलमस्साति पस्सावी, पस्सावि। आयति पट्ठानं सीलमस्साति पट्ठायी, पट्ठायि, ‘‘आकारन्तानमायो’’ति आयादेसो।
‘‘भविस्सती’’ति अधिकारो।
६४८. किरियायं ण्वुतवो।
किरियायं किरियत्थायं गम्ममानायं धातूहि ण्वुतुइच्‍चेते पच्‍चया होन्ति भविस्सति काले। ण्वुम्हि – णलोपवुद्धिअकादेसा, करिस्सं वजतीति कारको वजति।
तुम्हि – ‘‘करस्स च तत्तं तुस्मि’’न्ति तकारो, सेसं कत्तुसमं, कत्ता वजति, कत्तुं वजतीति अत्थो। एवं पचिस्सं वजतीति पाचको वजति, पचिता वजति। भुञ्‍जिस्सं वजतीति भुञ्‍जको वजति, भोत्ता वजति इच्‍चादि।
६४९. कम्मनि णो।
कम्मस्मिं उपपदे धातूहि णप्पच्‍चयो होति भविस्सति काले णलोपवुद्धी। नगरं करिस्सतीति नगरकारो वजति। लू छेदने, सालिं लविस्सतीति सालिलावो वजति। वप बीजसन्ताने, धञ्‍ञं वपिस्सतीति धञ्‍ञवापो वजति। भोगं ददिस्सतीति भोगदायो वजति, सिन्धुं पिविस्सतीति सिन्धुपायो वजति इच्‍चादि।
‘‘कम्मनी’’ति वत्तते।
६५०. सेसे स्सं न्तु मानाना।
कम्मस्मिं उपपदे सेसे अपरिसमत्तत्थे धातूहि स्संन्तु मान आनइच्‍चेते पच्‍चया होन्ति भविस्सति काले गम्ममाने, ते च कितकत्ता कत्तरि भवन्ति। कम्मं करिस्सतीति अत्थे स्संपच्‍चयो, इकारागमो, सिलोपो, कम्मं करिस्सं वजति, सापेक्खत्ता न समासो। न्तुपच्‍चये ‘‘तनादितो ओयिरा’’ति ओ, ‘‘सिम्हि वा’’ति न्त्व’न्तस्स अत्तं, कम्मं करिस्सतीति कम्मं करोन्तो वजति इच्‍चादि गुणवन्तुसमं।
अथ वा ‘‘भविस्सति गमादीहि णी घिण’’ति एत्थ ‘‘भविस्सती’’ति वचनतो ‘‘स्सन्तु’’इति एकोव पच्‍चयो दट्ठब्बो, ततो ‘‘सिम्हि वा’’ति अत्तं, ‘‘न्तसद्दो अ’’मितियोगविभागेन अमादेसो, सिलोपो, करिस्सं करिस्सन्तो, करिस्सन्ता, करिस्सन्तं, करिस्सन्ते, करिस्सता करिस्सन्तेन, करिस्सन्तेहि, करिस्सतो करिस्सन्तस्स, करिस्सतं करिस्सन्तानं, करिस्सता, करिस्सन्तेहि, करिस्सतो करिस्सन्तस्स, करिस्सतं करिस्सन्तानं, करिस्सति करिस्सन्ते, करिस्सन्तेसूतिआदि गुणवन्तुसदिसं नेय्यं।
मानम्हि – ओकाराकारानं उत्तं, कम्मं करिस्सतीति कम्मं कुरुमानो, कम्मं करानो वजति। एवं भोजनं भुञ्‍जिस्सं वजति, भोजनं भुञ्‍जन्तो, भुञ्‍जमानो, भुञ्‍जानो वजति।
सब्बत्थ कत्तरि न्तुमानेसु सकसकविकरणप्पच्‍चयो कातब्बो।
खादनं खादिस्सतीति खादनं खादिस्सं वजति, खादनं खादन्तो, खादनं खादमानो, खादनं खादानो वजति। मग्गं चरिस्सतीति मग्गं चरिस्सं, मग्गं चरन्तो, मग्गं चरमानो, मग्गं चरानो वजति। भिक्ख आयाचने, भिक्खं भिक्खिस्सतीति भिक्खं भिक्खिस्सं चरति, भिक्खं भिक्खन्तो, भिक्खं भिक्खमानो, भिक्खं भिक्खानो चरति इच्‍चादि।
अनागतकालिकप्पच्‍चयन्तनयो।

उणादिप्पच्‍चयन्तनय

अथ उणादयो वुच्‍चन्ते।
‘‘धातुया’’ति अधिकारो।
६५१. काले वत्तमानातीते ण्वादयो।
अतीते काले, वत्तमाने च गम्ममाने धातूहि णुप्पच्‍चयो होति। आदिसद्देन यु क्त मिइच्‍चादयो च होन्ति।
कर करणे, अकासि, करोतीति वा अत्थे णुप्पच्‍चयो, णलोपो, वुद्धि, कारु सिप्पी, कारू कारवो। वा गतिगन्धनेसु, अवायि, वायतीति वा वायु, आयादेसो। सद अस्सादने, अस्सादीयतीति सादु। राध, साध संसिद्धिम्हि, साधीयति अनेन हितन्ति साधु। बन्ध बन्धने, अत्तनि परं बन्धतीति बन्धु। चक्ख वियत्तियं वाचायं, चक्खतीति चक्खु। इ गतिम्हि, एन्ति गच्छन्ति पवत्तन्ति सत्ता एतेनाति आयु। दर विदारणे, दरीयतीति दारु कट्ठं। सनु दाने। सनोतीति सानु पब्बतेकदेसो। जनीयतीति जानु जङ्घासन्धि। चरीयतीति चारु दस्सनीयो। रह चागे, रहीयतीति राहु असुरिन्दो। तर तरणे, तालु, लो रस्स।
मरादीनं पनेत्थ णुम्हि ‘‘घटादीनं वा’’ति एत्थ वासद्देन न वुद्धि, मरु, तरु, तनु, धनु, हनु, मनु, असु, वसु, वटु, गरु इच्‍चादि।
चदि हिलादने, युप्पच्‍चयो, ‘‘नुदादीहि युण्वूनमनाननाकाननका सकारितेहि चा’’ति अनादेसो, निग्गहीतागमो च, चन्दनं। भवति एत्थाति भुवनं, ‘‘झलानमियुवासरे वा’’ति उवादेसो। किर विक्खेपे, किरणो। विचक्खणो, कम्पनं करोतीति करुणा, अकारस्सुत्तं।
क्तप्पच्‍चये – कलोपो, अभवि, भवतीति वा भूतं यक्खादि, भूतानि। वायतीति वातो, तायतीति तातो। मिम्हि – भवन्ति एत्थाति भूमि, नेतीति नेमि इच्‍चादि।
६५२. ख्यादीहि मन म च तो वा।
खी भी सु रु हु वा धू हि लूपी अदइच्‍चेवमादीहि धातूहि मनपच्‍चयो होति, मस्स च तो होति वा।
अदधातुपरस्सेव, मकारस्स तकारता।
तदञ्‍ञतो न होतायं, ववत्थितविभासतो॥
खी खये, खीयन्ति एत्थ उपद्दवुपसग्गादयोति अत्थे मनपच्‍चयो, ‘‘क्‍वचि धातू’’तिआदिना नलोपो, ‘‘अञ्‍ञेसु चा’’ति वुद्धि, खेमो। तथा भी भये, भायन्ति एतस्माति भीमो, वाधिकारतो न वुद्धि। सु अभिसवे, सवतीति सोमो। रु गतिम्हि, रोमो। हु दानादनहब्यप्पदानेसु, हूयतीति होमो। वा गतिगन्धनेसु, वामो। धू कम्पने, धुनातीति धूमो। हि गतिम्हि, हिनोतीति हेमो। लू छेदने, लूयतीति लोमो। पी तप्पने, पीणनं पेमो। अद भक्खणे, अदतीति अत्थे मन, मस्स च वा तकारो, ‘‘तो दस्सा’’ति तकारो, अत्ता, आतुमा, ‘‘क्‍वचि धातू’’तिआदिना अदस्स दीघो, उकारागमो च। या पापणे, यामो।
‘‘वा’’ति वत्तमाने –
६५३. समादिहि थमा।
समदमदर रह लप वस यु दु हि सि दा सा ठा भस बहउसुइच्‍चेवमादीहि धातूहि थ मइच्‍चेते पच्‍चया होन्ति वा।
सम उपसमे, क्‍वचिग्गहणाधिकारा न धात्वन्तलोपो, किलेसे समेतीति समथो समाधि। एवं दमनं दमथो। दर दाहे, दरणं दरथो परिदाहो। रह उपादाने, रहीयतीति रथो, ‘‘क्‍वचि धातू’’तिआदिना हलोपो। सप अक्‍कोसे, सपनं सपथो। वस निवासे, आवसन्ति एतस्मिन्ति आवसथो। यु मिस्सने, यूथो, दीघो। दु गतिवुद्धिम्हि, दवति वड्ढतीति दुमो। हिनोतीति हिमो उस्सावो। सि बन्धने, सीयतीति सीमा, दीघो। दा अवखण्डने, दामो। सा सामत्थे, सामो। ठा गतिनिवत्तिम्हि, थामो, ठस्स थत्तं। भस भस्मीकरणे, भस्मा, ब्रह्मादित्ता ‘‘स्या चा’’ति आत्तं। बह वुद्धिम्हि, ब्रह्मा, निपातनतो ब्रो बस्स। उसु दाहे, उस्मा इच्‍चादि।
६५४. मसुस्स सुस्स च्छ र च्छेरा।
मसुइच्‍चेतस्स धातुस्स सुस्स च्छरच्छेरइच्‍चेते आदेसा होन्ति। मसु मच्छेरे, क्‍विप्पच्‍चयो, च्छरच्छेरादेसा, मच्छरो, मच्छेरो।
‘‘च्छर च्छेरा’’ति वत्तते।
६५५. आपुब्बचरस्स च।
आपुब्बस्स चरइच्‍चेतस्स धातुस्स च्छरच्छेरादेसा होन्ति, चसद्देन च्छरियादेसो च। भुसो चरणन्ति अत्थे क्‍विप्पच्‍चयो, च्छरियादिआदेसो, रस्सत्तञ्‍च। अच्छरियं , अच्छरं, अच्छेरं। अच्छरं पहरितुं युत्तन्तिपि अच्छरियं।
६५६. अल कल सलेहि लया।
अल कल सल इच्‍चेतेहि धातूहि ल यइच्‍चेते पच्‍चया होन्ति। अल परिसमत्तिम्हि, अल्‍लं, अल्यं। कल सङ्ख्याने, कल्‍लं, कल्यं। सल, हुल, पद गतिम्हि, सल्‍लं, सल्यं।
‘‘कल सलेही’’ति वत्तते।
६५७. याण लाणा।
तेहि कल सलइच्‍चेतेहि धातूहि याण लाणप्पच्‍चया होन्ति। कल्याणं, पटिसल्याणं, कल्‍लाणो, पटिसल्‍लाणो। यदा पन ली सिलेसनेति धातु, तदा ‘‘पटिसल्‍लयनं, पटिसल्‍लाण’’न्ति युप्पच्‍चयेन सिद्धं, उपसग्गन्तस्स निग्गहीतस्स लत्तं, रहादिपरत्ता नस्स णत्तं, एकारस्स ‘‘क्‍वचि धातू’’तिआदिना अत्तञ्‍च।
६५८. मथिस्स थस्स लो च।
मथइच्‍चेतस्स धातुस्स थस्स लादेसो होति, चसद्देन लप्पच्‍चयो, मथ विलोळने, मल्‍लो, सो एव मल्‍लको, यथा हीनको।
‘‘किच्‍चा’’ति वत्तते।
६५९. अवस्सकाधमिणेसु णी च।
अवस्सक अधमिणइच्‍चेतेस्वत्थेसु, णीपच्‍चयो होति, किच्‍चा चाति णीपच्‍चयो, णलोप वुद्धिसिलोपा, अवस्सं मे कम्मं कातुं युत्तोसीति कारीसि मे कम्मं अवस्सं, कारिनो मे कम्मं अवस्सं, हारीसि मे भारं अवस्सं।
अधमिणे – सतं मे इणं दातुं युत्तोसीति दायीसि मे सतं इणं, धारीसि मे सहस्सं इणं इच्‍चादि, किच्‍चप्पच्‍चया पन हेट्ठायेव दस्सिता।
६६०. वजादीहि पब्बज्‍जादयो निपच्‍चन्ते।
आकतिगणोयं। वजइच्‍चेवमादीहि धातूहि पच्‍चयादेसलोपागमनिसेधलिङ्गादिविधिना यथाभिधानं पब्बज्‍जादयो सद्दा निपच्‍चन्ते।
वज गतिम्हि पपुब्बो, पठममेव वजितब्बन्ति अत्थे ‘‘भावकम्मेसू’’ति अधिकिच्‍च ‘‘ण्योचा’’ति ण्यप्पच्‍चयो, णलोपादि। ‘‘पव्वज्य’’न्ति रूपे सम्पत्ते इमिना ज्झस्स ज्‍जादेसो, वकारद्वयस्स बकारद्वयं, वुद्धिनिसेधो, इत्थिलिङ्गत्तञ्‍च निपच्‍चन्ते, पब्बज्‍जा।
तथा इञ्‍ज कम्पने, इञ्‍जनं इज्‍जा। यज देवपूजायं, यजनं इज्‍जा, ‘‘यजस्सादिस्सी’’ति इत्तं। अञ्‍ज ब्यत्तिगतीसु संपुब्बो, समञ्‍जनं समज्‍जा, ञ्झस्स ज्‍जादेसो। सद विसरणगत्यावसानेसु, निसीदनं निसज्‍जा। विद ञाणे, विजाननं, विदतीति वा विज्‍जा। सज विस्सग्गे, विस्सज्‍जनं विस्सज्‍जा। पद गतिम्हि, निपज्‍जनं निपज्‍जा।
हन हिंसागतीसु, हन्तब्बन्ति अत्थे ण्यम्हि कते ‘‘वधो वा सब्बत्था’’ति हनस्स वधादेसो, झस्सिमिना ज्झादेसो च, सो वज्झो, सा वज्झा। सी सये, सयनं, सयन्ति एत्थाति वा सेय्या, वुद्धि, यकारस्स द्वित्तञ्‍च । धा धारणे संपुब्बो, सम्मा चित्तं निधेति एताय, सयं वा सद्दहतीति अत्थे ‘‘इत्थियमतियवो वा’’ति अप्पच्‍चयो, ‘‘सन्धा’’ति रूपे सम्पत्ते इमिना नकारस्स दकारो, सद्धा। चर चरणे, चरणन्ति अत्थे ण्यप्पच्‍चये, इकारागमे च कते इमिना वुद्धिनिसेधो, चरिया।
रुज रोगे, रुजनन्ति अत्थे इमिना छप्पच्‍चयो, ‘‘ब्यञ्‍जनन्तस्स चो छप्पच्‍चयेसु चा’’ति धात्वन्तस्स चकारो, रुच्छा, रुजाति अप्पच्‍चयेन सिद्धं। तथा कुच सङ्कोचने, छप्पच्‍चयो, कोचनं कुच्छा। लभ लाभे, छम्हि चादेसो, लच्छा। रद विलेखने, रच्छा। मुह वेचित्ते, मुय्हनं मुच्छा, मुच्छनं वा मुच्छा। वस निवासे, वच्छा। कच दित्तिम्हि, कच्छा। कथ कथने संपुब्बो, सद्धिं कथनन्ति अत्थे ण्यप्पच्‍चयो, इमिना थ्यस्स च्छादेसो, संसद्दस्स सादेसो च, साकच्छा। तुद ब्यथने, तुच्छा। पद गतिम्हि, ब्यापज्‍जनन्ति अत्थे ण्यम्हि कते ‘‘ब्यापाद्या’’ति रूपे सम्पत्ते इमिना निपातनेन द्यस्स ज्‍जादेसो, रस्सत्तञ्‍च, ब्यापज्‍जा।
मर पाणचागे, मरति मरणन्ति च अत्थे इमिना त्यत्युप्पच्‍चया, धात्वन्तलोपोच, ततो ‘‘यवत’’मिच्‍चादिना चकारो, मच्‍चो, मच्‍चु। सत सातच्‍चे, इमिना यप्पच्‍चयो, त्यस्स चकारो, सच्‍चं। तथा नत गत्तविनामे, नच्‍चं। निति निच्‍चे, निच्‍चं। मा माने, माया। जन जनने, जाया, कन दित्तिकन्तीसु, न्यस्स ञत्तं, द्वित्तञ्‍च, कञ्‍ञा। धन धञ्‍ञे, धञ्‍ञं। पुनातीति पुञ्‍ञं, नकारागमो इच्‍चादि।
६६१. वे पु सी दवव मु कु दा भूह्वादीहि थुत्तिम णिमा निब्बत्ते।
वेपुसीदववमुइच्‍चेवमादीहि धातूहि, कु दा भूआदितो, ह्वादितो च यथाक्‍कमं थुत्तिमणिमइच्‍चेते पच्‍चया होन्ति निब्बत्तत्थे। वेपु कम्पने, थुप्पच्‍चयो, ‘‘क्‍वचि धातू’’तिआदिना अकारागमो, अथ वा ‘‘अथू’’ति वत्तब्बे सरलोपं कत्वा ‘‘थू’’ति वुत्तन्ति दट्ठब्बं, वेपेन निब्बत्तो वेपथु। सी सये, सयनेन निब्बत्तो सयथु। दव दवने, दवेन निब्बत्तो दवथु। वमु उग्गिरणे, वमेन निब्बत्तो वमथु।
कुत्ति करणं, तेन निब्बत्तं कुत्तिमं, ‘‘कु’’इति निपातनतो करस्स कुत्तं। दा दाने, दाति दानं, तेन निब्बत्तं दत्तिमं, रस्सत्तं। भूति भवनं, तेन निब्बत्तं भोत्तिमं। अवहुति अवहनं, तेन निब्बत्तं ओहाविमं, णलोपवुद्धिआवादेसा।
६६२. अक्‍कोसे नम्हानि।
अक्‍कोसे गम्ममाने नम्हि निपाते उपपदे सति धातुतो आनिप्पच्‍चयो होति। न गमितब्बो ते जम्म देसोति अत्थे आनिप्पच्‍चयो, कितकत्ता नाममिव कत्वा सिम्हि कते न गमानीति अत्थे कम्मधारयसमासो, नस्स अत्तं, पुन समासत्ता नाममिव कते स्याद्युप्पत्ति, अगमानि ते जम्म देसो। न कत्तब्बं ते जम्म कम्मन्ति अकरानि ते जम्म कम्मं।
नम्हीति किं? विपत्ति ते। अक्‍कोसेति किं? अगति ते।
६६३. सुनस्सुनस्सोणवानुवानुनुनखुणाना ।
सुनइच्‍चेतस्स पाटिपदिकस्स सम्बन्धिनो उनसद्दस्स ओण वान उवान उन उनख उण आ आनइच्‍चेते आदेसा होन्ति। सुनस्सुनस्स ओणादिआदेसे, परनयने च कते स्याद्युप्पत्ति, सोणो, सोणा, स्वानो, स्वाना, सुवानो, सुवाना, सुनो, सुना, सुनखो, सुनखा, सुणो, सुणा, सा सानो, साना इच्‍चादि।
६६४. तरुणस्स सुसु च।
तरुणइच्‍चेतस्स सद्दस्स सुसुइच्‍चादेसो होति। चसद्दो अनियमत्थो, सुसु, तरुणो वा।
६६५. युवस्सुवस्सुवुवानुनूना।
युवइच्‍चेतस्स पाटिपदिकस्स उवसद्दस्स उवउवानउनऊनइच्‍चेते आदेसा होन्ति। युवा तिट्ठति, युवानो तिट्ठति, युनो तिट्ठति, यूनो तिट्ठति।
६६६. छदादीहि तत्रण।
छदइच्‍चेवमादीहि धातूहि तत्रणइच्‍चेते पच्‍चया होन्ति। छद अपवारणे, ‘‘क्‍वचि धातू’’तिआदिना धात्वन्तस्स तकारो। आतपं छादेतीति छत्तं, छत्रं, ब्यञ्‍जनत्तये सरूपानमेकस्स लोपो।
चिन्त चिन्तायं, चिन्तेतीति चित्तं, नकारस्स संयोगादित्ता निग्गहीतं, तस्स ‘‘ब्यञ्‍जने चा’’ति लोपो, चित्रं, ‘‘घटादीनं वा’’ति न वुद्धि।
सु अभिसवे, ‘‘परद्वेभावो ठाने’’ति तस्स द्वित्तं, अत्थे अभिसवेतीति सुत्तं, सुत्रं।
सूद पग्घरणे, अत्थे सूदेतीति सुत्तं, रस्सत्तं, भुजादित्ता दलोपो, द्वित्तञ्‍च। सु सवने, सुणातीति सोतं, सोत्रं, वुद्धि।
नि पापणे, नेतीति नेत्तं, नेत्रं। विद मङ्गल्‍ले, तो दस्स, पवित्तं, पवित्रं। पू पवने, पुनातीति पवित्तं, पवित्रं, इकारागमो, वुद्धिअवादेसा च।
पत गतिम्हि, पततीति पत्तं, पत्रं, पततो तायतीति पत्तो, पत्रो। तनु वित्थारे, तञ्‍ञतीति तन्तं, तन्त्रं। यत यतने, यत्तं, यत्रं। या पापणे, यापना यत्रा। यमु उपरमे, यन्तं, यन्त्रं। अद भक्खणे, अदतीति अत्तं, अत्रं। युज योगे, युज्‍जतीति योत्तं, योत्रं, भुजादित्ता धात्वन्तलोपद्वित्तानि।
वतु वत्तने, वत्तं, वत्रं। मिद सिनेहने, मिज्‍जतीति मित्तं, मित्रं। मा परिमाणे, मत्ता परिमाणं, द्वित्तरस्सत्तानि। एवं पुनातीति पुत्तो, पुत्रो। कल सङ्ख्याने, कलत्तं, कलत्रं भरिया। वर संवरणे, वरत्तं, वरत्रं चम्ममययोत्तं। वेपु कम्पने, वेपतीति वेत्तं, वेत्रं।
गुप संवरणे, गोत्तं, गोत्रं, ‘‘गुपादीनञ्‍चा’’ति धात्वन्तलोपो, द्वित्तञ्‍च, गत्तं वा, ‘‘क्‍वचि धातू’’तिआदिना उकारस्स अकारो। दा अवखण्डने, दात्तं, दात्रं। हु हवने, अग्गिहुत्तं। वह पापणे, वहित्तं, वहित्रं। चर चरणे, चरित्तं, चरित्रं। मुच मोचने, मुत्तं पस्सावो। भास दित्तिम्हि, भस्त्रा इच्‍चादि।
६६७. वदादीहि णित्तो गणे।
वद चर वरइच्‍चेवमादीहि धातूहि णित्तप्पच्‍चयो होति गणे गम्ममाने। वद वियत्तियं वाचायं, वदितानं गणो वादित्तं। चर चरणे, चरितानं गणो चारित्तं। वर वरणे, वरितानं गणो वारित्तं। अथ वा चरन्ति तस्मिं परिपूरकारितायाति चारित्तं। वारितं तायन्ति एत्थ, एतेनाति वा वारित्तं।
६६८. मिदादीहि त्तितियो।
मिद पद रन्ज तनु धाइच्‍चेवमादीहि धातूहि यथाभिधानं त्ति तिइच्‍चेते पच्‍चया होन्ति। मिज्‍जति सिनिय्हतीति मेत्ति, धात्वन्तलोपो। पज्‍जतीति पत्ति। रन्ज रागे, रन्जति एत्थाति रत्ति। वित्थारीयतीति तन्ति। धारेतीति धाति। पा रक्खणे, पाति। वस निवासे, वसति।
६६९. उसुरन्जदंसानं दंसस्स दड्ढो ढ ठा च।
उसु रन्ज दंसइच्‍चेतेसं धातूनं अन्तरे दंसस्स दड्ढादेसो होति, सेसेहि धातूहि ढ ठइच्‍चेते पच्‍चया होन्ति। उसु दाहे, रन्ज रागे, ढ ठप्पच्‍चया, ‘‘क्‍वचि धातू’’तिआदिना धात्वन्तलोपो, द्वित्तं, उड्ढो, रट्ठं। दंस दंसने, क्‍विप्पच्‍चयो, क्‍विलोपो, दंसस्स दड्ढादेसो च, दड्ढं।
६७०. सूवुसानमूवुसानमतो थो च।
सू वु असइच्‍चेतेसं धातूनं ऊ उ असानं अतइच्‍चादेसो होति, अन्ते थप्पच्‍चयो च।
सू हिंसायं, सत्थं। वु संवरणे, वत्थं। अस भुवि, अत्थो। यदा पन ससु हिंसायं, वस अच्छादने, अर गतिम्हीति च धातु, तदा ‘‘समादीहि थ मा’’ति थप्पच्‍चयो, ‘‘क्‍वचि धातू’’तिआदिना धात्वन्तलोपो, ‘‘वग्गे घोसा’’तिआदिना द्वित्तं, ससतीति सत्थं, वसीयतीति वत्थं, अरीयतीति अत्थो।
६७१. रन्जुदादीहि धदिद्दकिरा क्‍वचि ज द लोपो च।
रन्ज उदिइच्‍चेवमादीहि धातूहि ध द इद्द क इरइच्‍चेते पच्‍चया होन्ति क्‍वचि, धात्वन्तानं जदानं लोपो च होति।
रन्ज रागे, धप्पच्‍चयो, जलोपो च, रन्धं। उदि पसवनक्‍लेदनेसु संपुब्बो, दप्पच्‍चयो, समुद्दो, उद्दो। खुद पिपासायं, खुद्दो। छिदि द्विधाकरणे, छिद्दो। रुदि हिंसायं, रुद्दो, लुद्दो, लो रस्स। भदि कल्याणे, भद्दो। निदि कुच्छायं, निद्दा। मुद हासे, मुद्दा। दल दुग्गतिम्हि, इद्दप्पच्‍चयो, दलिद्दो।
सुस सोसने, सुच सोके वा, कप्पच्‍चयो, धात्वन्तस्स ककारो, सुक्‍कं। वच वियत्तियं वाचायं, वक आदाने वा, वक्‍कं। सक सत्तिम्हि, सक्‍को। उसु दाहे, उक्‍का।
वज गतिम्हि, इरप्पच्‍चयो, अप्पटिहतं वजतीति वजिरं। मद उम्मादे, मदिरा। एवं मन्दिरं, रुधिरं, रुहिरं, रुचिरं। बध बन्धने, बधिरो, बधिरा, बधिरं, तिमिरो, तिमिरं, सिरो। सर हिंसायं, सरिरं। ‘‘कलिलं, सलिल’’न्तिआदीसु लो रस्स। कुटिलो, कोकिलो इच्‍चादयो।
६७२. पटितो हिस्स हेरण हीरण।
पटितो परस्स हिइच्‍चेतस्स धातुस्स हेरण हीरणइच्‍चेते आदेसा होन्ति। हि गतिम्हि पटिपुब्बो, पटिपक्खे मद्दित्वा गच्छतीति अत्थे ‘‘क्‍वि चा’’ति क्‍विप्पच्‍चयो, क्‍विलोपो, इमिना हेरण हीरणआदेसा, णलोपो, ‘‘तेसु वुद्धी’’तिआदिना पटिसद्दादिस्स वुद्धि, पाटिहेरं, पाटिहीरं, यदा पन हर हरणेति धातु, तदा पटिपक्खे हरतीति ‘‘पाटिहारिय’’मिति ण्येनपि सिद्धं।
६७३. कड्यादीहि को।
कडिइच्‍चेवमादीहि धातूहि कप्पच्‍चयो होति।
कडि छेदने, कप्पच्‍चये कते ‘‘क्‍वचि धातू’’तिआदिना, ‘‘निग्गहीतञ्‍चा’’ति वा इकारानुबन्धस्स धातुस्स निग्गहीतागमो, कलोपो च, निग्गहीतस्स वग्गन्तत्तं, कण्डो उसु, परिमाणञ्‍च। एवं घटि घट्टने, घण्टो, घण्टा वा। वटि आवत्तने, वटि धारणबन्धनसङ्घातेसु वा, वण्टो। करडि भाजनत्थे, करण्डो। मडि मण्डनत्थे, मण्डो। सडि गुम्बत्थे, सण्डो। भडि भण्डत्थे, भण्डं। पडि लिङ्गवेकल्‍लत्थे, पण्डो, सो एव पण्डको। दडि आणायं, दण्डो। रडि हिं सायं, रण्डो। तडि चलनत्थे, वितण्डो। चडि चण्डत्थे, चण्डो। गडि सन्‍निच्‍चये, गण्डो। अडि अण्डत्थे, अण्डो। लडि जिगुच्छायं, लण्डं। मेडि कुटिलत्थे, मेण्डो, मेण्डको वा। एरडि हिंसायं, एरण्डो। खडि छेदनत्थे, खण्डो। मदि हासे, मन्दो। इदि परमिस्सरिये, इन्दो। चदि इच्छाकन्तीसु, चन्दो। खुर छेदने, खुरो इच्‍चादि।
‘‘को’’ति वत्तते।
६७४. खादामगमानं खन्धन्धगन्धा।
खाद अम गमुइच्‍चेतेसं धातूनं खन्ध अन्ध गन्धइच्‍चेते आदेसा होन्ति, कप्पच्‍चयो च होति। खाद भक्खने, जातिजरामरणादीहि संसारदुक्खेहि खज्‍जतीति खन्धो। अम रोगे, अन्धो। गमु, सप्प गतिम्हि, गन्धो। क्‍वचिग्गहणेन कलोपाभावे खन्धको, अन्धको, गन्धको। अथ वा रासट्ठेन खन्धो। गन्ध सूचने, अत्तनो निस्सयस्स गन्धनतो सूचनतो गन्धो।
६७५. पटादीह्यलं।
पटइच्‍चेवमादीहि धातूहि, पाटिपदिकेहि च अलप्पच्‍चयो होति। अट, पट गतिम्हि, पटे अलं समत्थन्ति अत्थे इमिना अलप्पच्‍चयो, ‘‘सि’’न्ति अमादेसो, पटलं, पटलानि। तथा कल कलले, कललं। कुस छेदनभूत दान सञ्‍चयेसु, कुसलं, यदा पन सल लू लाइति धातु, तदा कुच्छितानं सलनतो, कुसानं लवनतो, कुसो विय लवनतो वा कुसेन लातब्बत्ता कुसलन्ति अप्पच्‍चयेन कप्पच्‍चयेन वा रूपसिद्धि वेदितब्बा।
कद मदे, कदलं। भगन्द सेचने, भगन्दलं। मेख कटिविचित्ते, मेखलं, मेखला वा। वक्‍क रुक्खतचे, वक्‍कलं। तक्‍क रुक्खसिलेसे, तक्‍कलं। पल्‍ल निन्‍नट्ठाने, पल्‍ललं। सद्द हरिते, सद्दलं, परलोपो। मूल पतिट्ठायं, मुलालं, रस्सत्तं। बिल निस्सये, बिलालं। विद सत्तायं, विदालं। चडि चण्डिक्‍के, चण्डालो, दीघत्तं। वा गतिगन्धनेसु, वालं। वस अच्छादने, वसलो। पचि वित्थारे, पचलो, पञ्‍चालो , पञ्‍चन्‍नं राजूनं अलन्तिपि पञ्‍चालो। मच चोरे, मचलो। मुस थेय्ये, मुसलो।
गोत्थु वंसे, गोत्थुलो। पुथु वित्थारे, पुथुलो। बहु सङ्ख्याने, बहुलं, परलोपो। यदा पन ला आदाने इति धातु, तदा गोत्थुं लातीति गोत्थुलो। एवं पुथुलो, बहुलं।
मङ्ग मङ्गल्ये, मङ्गलं। बह वुद्धिम्हि, बहलं। कम्ब सञ्‍चलने, कम्बलं। सबि मण्डले, सम्बलं, निग्गहीतागमो, सबलो वा। अग्ग गतिकोटिल्‍ले, अग्गलं। मडि भूसायं, मण्डलं। कुडि दाहे, कुण्डलं इच्‍चादि।
६७६. पुथस्स पुथुपथामो वा।
पुथइच्‍चेतस्स धातुस्स पुथु पथइच्‍चेते आदेसा होन्ति, अमप्पच्‍चयो च होति वा, क्‍वचत्थोयं वासद्दो। पुथ वित्थारे, पत्थटाति अत्थे क्‍विप्पच्‍चयो, इमिना पुथस्स पुथुपथादेसा, क्‍विलोपो। इत्थियं ईपच्‍चयो, ‘‘ओ सरे चा’’ति सुत्ते चसद्देन अवादेसो, पुथवी, पथवी, पधवी, थस्स वत्तं, अमप्पच्‍चये पथादेसो, पथमो।
६७७. सस्वादीहि तुदवो।
ससुइच्‍चेवमादीहि धातूहि तु दुइच्‍चेते पच्‍चया होन्ति। ससु हिंसागतीसु, तुप्पच्‍चयो, ‘‘क्‍वचि धातू’’तिआदिना धात्वन्तस्स तकारो, सत्तु। जन जनने, जत्तु। दद दाने, दद्दु कुट्ठविसेसो। अद भक्खणे, अद्दु। मदउम्मादे, मद्दु इच्‍चादि।
६७८. झादीहि ईवरो।
चिपाधाइच्‍चेवमादीहि धातूहि ईवरप्पच्‍चयो होति। चि चये, चीयतीति चीवरं। पा पाने, पातीति पीवरो पीनो। धा धारणे, धीवरो केवट्टो।
६७९. मुनादीहि चि।
मुनादीहि धातूहि इप्पच्‍चयो होति, चसद्देन पाटिपदिकेहि च। मुन ञाणे, मुनातीति मुनि, वाधिकारा न वुद्धि। यत यतने, यततीति यति। अग्ग गतिकोटिल्‍ले, अग्गि। पत गतिम्हि, पति। सुच सोचकम्मनि, सुचि। रुच दित्तिम्हि, रुचि। इस परियेसने, सीलादिगुणे एसतीति इसि। कु सद्दे, कवि, वुद्धि, अवादेसो च। रु सद्दे, रवि, दधि, कुटि। असु खेपने, असि। राज दित्तिम्हि, राजि। गपु, सप्प गतिम्हि, सप्पि। अच्‍च पूजायं, अच्‍चि। जुत दित्तिम्हि, जोति, नन्दि, दीपि, किमि, अकारस्स इत्तं। तमु कङ्खायं, तिमि। बुध बोधने, बुज्झतीति बोधि। कस विलेखने, कसि। कपि चलने, कपि, कलि, बलि, मसि, धनि, हरि, अरि, गिरि इच्‍चादयो।
पाटिपदिकतो पन महालि, भद्दालि, मणि, अरणि, तरणि, धरणि, सरणि, धमणि, अवनि, असनि, वसनि इच्‍चादि।
६८०. विदादीह्यूरो।
विदइच्‍चेवमादीहि धातूहि ऊरप्पच्‍चयो होति। विद लाभे, वन्दितुं अलं अनासन्‍नत्ताति अत्थे ऊरप्पच्‍चयो। विदूरो, विज्‍जूरो वा, विदूरे जातो वेदूरो मणि। वल, वल्‍ल साधारणबन्धनेसु, वल्‍लूरो। मस आमसने, मसूरो। सिद सिङ्गारे, सिन्दूरो, निग्गहीतागमो। दु गतिम्हि, दूरो। कु सद्दे, कूरो। कपु हिंसातक्‍कलगन्धेसु, कप्पूरो, द्वित्तं। मय गतिम्हि, मयूरो, महियं रवतीति वा मयूरोति।
‘‘वण्णागमो वण्णविपरिययो च,
द्वे चापरे वण्णविकारनासा।
धातुस्स चत्थातिसयेन योगो,
तदुच्‍चते पञ्‍चविधं निरुत्त’’न्ति –
वुत्तनिरुत्तिलक्खणानुसारेन ‘‘तेसु वुद्धी’’तिआदिना, ‘‘क्‍वचि धातू’’तिआदिना च रूपसिद्धि वेदितब्बा।
उदि पसवनक्‍लेदनेसु, उन्दितुमलं समत्थोति उन्दूरो। खज्‍ज भक्खणे, खादितुं अलन्ति खज्‍जूरो। कुर अक्‍कोसे, अक्‍कोसितुमलन्ति कुरूरो। सु हिंसायं, सूरो।
६८१. हनादीहि णुनुतवो।
हनइच्‍चेवमादीहि धातूहि णु नु तुइच्‍चेते पच्‍चया होन्ति। णुप्पच्‍चये हन हिंसागतीसु, हनतीति हणु। जन जनने, जायतीति जाणु, धात्वन्तलोपो, दीघो। भा दित्तिम्हि, भातीति भाणु। रि सन्ताने, रयतीति रेणु रजो। खनु अवदारणे, खन्ति, खञ्‍ञतीति वा खाणु। अम गत्यादीसु, अमतीति अणु, धात्वन्तलोपो।
नुप्पच्‍चये – वे तन्तसन्ताने, वायतीति वेनु, वेणु वा। धे पाने, धायति वच्छं पायेतीति धेनु, भातीति भानु।
तुप्पच्‍चये – धा धारणे, क्रियं, लक्खणं वा धारेतीति धातु। सि बन्धने, सीयति बन्धीयतीति सेतु। की धनवियोगे, कि उन्‍नतिम्हि, उद्धं गच्छतीति केतु। हि गतिम्हि, हिनोतीति हेतु। जन जनने, जायतीति जन्तु। तनु वित्थारे, तनोतीति तन्तु। वस निवासे, वसति एत्थ फलं तदायत्तवुत्तितायाति वत्थु, ‘‘क्‍वचि धातू’’तिआदिना सतकारसंयोगस्स त्थादेसो।
६८२. कुटादीहिठो।
कुटादीहि धातूहि ठप्पच्‍चयो होति। कुट छेदने, कुटति छिन्दतीति कुट्ठो ब्याधि। कुस छेदनपूरणगन्धेसु, कुसतीति कोट्ठो उदरं, धात्वन्तलोपद्वित्तानि। कटमद्दने, कटति मद्दतीति कट्ठं। कण निमीलने, कण्ठो।
६८३. मनुपूरसुणादीहि उस्सनुसिसा।
मनु पूर सुणइच्‍चेवमादीहि धातूहि, पाटिपदिकेहि च उस्सनुसइसइच्‍चेते पच्‍चया होन्ति।
मनु बोधने, उस्स नुसा, मनते जानातीति मनुस्सो, मानुसो वा, धात्वन्तस्स आत्तं।
पूर दानपूरणेसु, पूरतीति पुरिसो, रस्सत्तं, पोसो, रकारिकारानं लोपो, वुद्धि च, पुरे उच्‍चे ठाने सेतीति पुरिसो।
सुण हिंसाकुलसन्धानेसु, सुणति कुलं सन्दहतीति सुणिसा। कु कुच्छिते, कवीयतीति करीसं मलं, कुस्स करत्तं, दीघो च। सु हिंसायं, अन्धकारविधमनेन सत्तानं भयं हिंसतीति सूरियो, रकारागमो, सकारस्स यत्तञ्‍च। मह पूजायं, महतीति महिसो, महियं सेतीतिपि महिसो। सि बन्धने, सीयति बन्धीयतीति सीसं इच्‍चादि।
६८४. अक्खरेहि कार।
अक्खरेहि अक्खरवाचकेहि वण्णेहि कारप्पच्‍चयो होति। तद्धितादिसुत्ते चग्गहणेन नामब्यपदेसे स्याद्युप्पत्ति, अकारो, अकारं, अकारेन इच्‍चादि, आकारो, ओकारो, ककारो, यकारो, हकारो, ळकारो। एवकारादीसु पन करीयति उच्‍चारीयतीति कारो सद्दो, एव च सो कारो चाति एवकारो। एवं धिकारो, हुंकारो, साधुकारो।
इकारो धातुनिद्देसे, विकरणन्धितोति च।
भवन्तेत्थ गमिस्सादि, हनत्यादीति ञापका॥
उणादिप्पच्‍चयन्तनयो।
तब्बादी णादयो निट्ठा, तवे तुनादयो तथा।
मानन्तादि उणादीति, छद्धा कितकसङ्गहो॥
इति पदरूपसिद्धियं किब्बिधानकण्डो
सत्तमो।

निगमन

सन्धि नामं कारकञ्‍च, समासो तद्धितं तथा।
आख्यातं कितकं कण्डा, सत्तिमे रूपसिद्धियं॥
तेधा सन्धिं चतुद्धा पदमपि चतुधा पञ्‍चधा नामिकञ्‍च,
ब्यासा छक्‍कारकं छस्समसनमपि छब्भेदतो तद्धितञ्‍च।
आख्यातं अट्ठधा छब्बिधमपि कितकं पच्‍चयानं पभेदा,
दीपेन्ती रूपसिद्धी चिरमिध जनताबुद्धिवुड्ढिं करोतु॥
विख्यातानन्दथेरव्हयवरगुरुनं तम्बपण्णिद्धजानं,
सिस्सो दीपङ्कराख्यद्दमिळवसुमती दीपलद्धप्पकासो।
बालादिच्‍चादिवासद्वितयमधिवसं सासनं जोतयी यो,
सोयं बुद्धप्पियव्हो यति इममुजुकं रूपसिद्धिं अकासि॥
इति पदरूपसिद्धिपकरणं निट्ठितं।