०६. आख्यातकण्ड

६. आख्यातकण्ड

भूवादिगण

विभत्तिविधान

अथ आख्यातविभत्तियो क्रियावाचीहि धातूहि परा वुच्‍चन्ते।
तत्थ क्रियं आचिक्खतीति आख्यातं, क्रियापदं। वुत्तञ्हि ‘‘कालकारकपुरिसपरिदीपकं क्रियालक्खणमाख्यातिक’’न्ति। तत्थ कालोति अतीतादयो, कारकमिति कम्मकत्तुभावा, पुरिसाति पठममज्झिमुत्तमा, क्रियाति गमनपचनादिको धात्वत्थो, क्रियालक्खणं सञ्‍ञाणं एतस्साति क्रियालक्खणं, अतिलिङ्गञ्‍च।
वुत्तम्पि चेतं –
‘‘यं तिकालं तिपुरिसं, क्रियावाचि तिकारकं।
अतिलिङ्गं द्विवचनं, तदाख्यातन्ति वुच्‍चती’’ति॥
कालादिवसेन धात्वत्थं विभजन्तीति विभत्तियो, त्यादयो, ता पन वत्तमाना पञ्‍चमी सत्तमी परोक्खाहिय्यत्तनी अज्‍जतनी भविस्सन्ती कालातिपत्ति चाति अट्ठविधा भवन्ति।
क्रियं धारेन्तीति धातवो, भूवादयो, खादिधातुप्पच्‍चयन्ता च, ते पन अत्थवसा द्विधा भवन्ति सकम्मका, अकम्मका चाति। तत्र सकम्मका ये धातवोकम्मापेक्खं क्रियं वदन्ति, यथा – कटं करोति, गामं गच्छति, ओदनं पचतीतिआदयो, अकम्मका ये कम्मनिरपेक्खं क्रियं वदन्ति, यथा – अच्छति, सेति, तिट्ठतीतिआदयो।
ते पन सत्तविधा भवन्ति विकरणप्पच्‍चयभेदेन, कथं? अविकरणा भूवादयो। निग्गहीतपुब्बकअविकरणा रुधादयो, यविकरणा दिवादयो, णुणा उणाविकरणा स्वादयो, नाप्पण्हाविकरणा कियादयो, ओयिरविकरणा तनादयो, सकत्थे णे णयन्ता चुरादयोति।
तत्थ पठमं अविकरणेसु भूवादीसु धातूसु पठमभूता अकम्मका भूइच्‍चेतस्मा धातुतो त्यादयो परा योजीयन्ते।
भूसत्तायं, ‘‘भू’’इच्‍चयं धातु सत्तायमत्थे वत्तते, क्रियासामञ्‍ञभूते भवने वत्ततेति अत्थो।
‘‘भू’’इति ठिते –
४२४. भूवादयो धातवो।
भूइच्‍चेवमादयो ये क्रियावाचिनो सद्दगणा, ते धातुसञ्‍ञा होन्ति। भू आदि येसं ते भूवादयो, अथ वा भूवा आदी पकारा येसं ते भूवादयो।
भूवादीसु वकारोयं, ञेय्यो आगमसन्धिजो।
भूवाप्पकारा वा धातू, सकम्माकम्मकत्थतो॥
‘‘क्‍वचि धातू’’तिआदितो ‘‘क्‍वची’’ति वत्तते।
४२५. धातुस्सन्तो लोपोनेकस्सरस्स।
अनेकस्सरस्स धातुस्स अन्तो क्‍वचि लोपो होति।
क्‍वचिग्गहणं ‘‘महीयति समथो’’तिआदीसु निवत्तनत्थं, इति अनेकस्सरत्ताभावा इध धात्वन्तलोपो न होति।
ततो धात्वाधिकारविहितानेकप्पच्‍चयप्पसङ्गे ‘‘वत्तिच्छानुपुब्बिका सद्दप्पटिपत्ती’’ति कत्वा वत्तमानवचनिच्छायं –
४२६. वत्तमाना तिअन्ति, सिथ, मिम, तेअन्ते, सेव्हे, एम्हे।
त्यादयो द्वादस वत्तमानासञ्‍ञा होन्तीति त्यादीनं वत्तमानत्थविसयत्ता वत्तमानासञ्‍ञा।
४२७. काले।
अयमधिकारो।
इतो परं त्यादिविभत्तिविधाने सब्बत्थ वत्तते।
४२८. वत्तमाना पच्‍चुप्पन्‍ने।
पच्‍चुप्पन्‍ने काले गम्यमाने वत्तमानाविभत्ति होति, कालोति चेत्थ क्रिया, करणं कारो, रकारस्स लकारो, कालो।
तस्मा –
क्रियाय गम्यमानाय, विभत्तीनं विधानतो।
धातूहेव भवन्तीति, सिद्धं त्यादिविभत्तियो॥
इध पन कालस्स अतीतानागतपच्‍चुप्पन्‍नाणत्तिपरिकप्पकालाभिपत्तिवसेन छधा भिन्‍नत्ता ‘‘पच्‍चुप्पन्‍ने’’ति विसेसेति। तं तं कारणं पटिच्‍च उप्पन्‍नो पच्‍चुप्पन्‍नो, पटिलद्धसभावो, न ताव अतीतोति अत्थो।
पच्‍चुप्पन्‍नसमीपेपि, तब्बोहारूपचारतो।
वत्तमाना अतीतेपि, तंकालवचनिच्छयाति॥
तस्मिं पच्‍चुप्पन्‍ने वत्तमानाविभत्तिं कत्वा, तस्सा ठानानियमे ‘‘धातुलिङ्गेहि परा पच्‍चया’’ति परिभासतो धातुतो परं वत्तमानप्पच्‍चये कत्वा, तेसमनियमप्पसङ्गेसति ‘‘वत्तिच्छानुपुब्बिका सद्दप्पटिपत्ती’’ति परस्सपदवचनिच्छायं –
४२९. अथ पुब्बानि विभत्तीनं छ परस्सपदानि।
अथ तद्धितानन्तरं वुच्‍चमानानं सब्बासं वत्तमानादीनं अट्ठविधानं विभत्तीनं यानि यानि पुब्बकानि छ पदानि, तानि तानि अत्थतो अट्ठचत्तालीसमत्तानि परस्सपदसञ्‍ञानि होन्तीतिआदिम्हि छन्‍नं परस्सपदसञ्‍ञा, परस्सत्थानि पदानि परस्सपदानि, तब्बाहुल्‍लतो तब्बोहारो।
‘‘धातूहि णे णय’’इच्‍चादितो ‘‘धातूही’’ति वत्तमाने –
४३०. कत्तरि परस्सपदं।
कत्तरिकारके अभिधेय्ये सब्बधातूहि परस्सपदं होतीति परस्सपदं कत्वा, तस्साप्यनियमप्पसङ्गे वत्तिच्छावसा –
विपरिणामेन ‘‘परस्सपदानं, अत्तनोपदान’’न्ति च वत्तते।
४३१. द्वे द्वे पठममज्झिमुत्तमपुरिसा।
तासं विभत्तीनं परस्सपदान’मत्तनोपदानञ्‍च द्वे द्वे वचनानि यथाक्‍कमं पठममज्झिमुत्तमपुरिससञ्‍ञानि होन्ति। तं यथा? ति अन्तिइति पठमपुरिसा, सि थइति मज्झिमपुरिसा, मि मइति उत्तमपुरिसा। अत्तनोपदेसुपि ते अन्तेइति पठमपुरिसा, से व्हेइति मज्झिमपुरिसा, ए म्हेइति उत्तमपुरिसा। एवं सेसासु सत्तसु विभत्तीसुपि योजेतब्बन्ति । एवं अट्ठविभत्तिवसेन छन्‍नवुतिविधे आख्यातपदे द्वत्तिंस द्वत्तिंस पठममज्झिमउत्तमपुरिसा होन्तीति वत्तमानपरस्सपदादिम्हि द्विन्‍नं पठमपुरिससञ्‍ञा।
४३२. नामम्हि पयुज्‍जमानेपितुल्याधिकरणे पठमो।
तुम्हाम्हसद्दवज्‍जिते तुल्याधिकरणभूते साधकवाचके नामम्हि पयुज्‍जमानेपि अप्पयुज्‍जमानेपि धातूहि पठमपुरिसो होतीति पठमपुरिसं कत्वा, तस्साप्यनियमप्पसङ्गे क्रियासाधकस्स कत्तुनो एकत्ते वत्तुमिच्छिते ‘‘एकम्हि वत्तब्बे एकवचन’’न्ति वत्तमानपरस्सपदपठमपुरिसेकवचनं ति।
‘‘परो, पच्‍चयो, धातू’’ति च अधिकारो, ‘‘यथा कत्तरि चा’’ति इतो ‘‘कत्तरी’’ति विकरणप्पच्‍चयविधाने सब्बत्थ वत्तते।
४३३. भूवादितो अ।
भूइच्‍चेवमादितो धातुगणतो परो अपच्‍चयो होति कत्तरि विहितेसु विभत्तिप्पच्‍चयेसु परेसु। सब्बधातुकम्हियेवायमिस्सते।
‘‘असंयोगन्तस्स, वुद्धी’’ति च वत्तते।
४३४. अञ्‍ञेसु च।
कारिततो अञ्‍ञेसु पच्‍चयेसु असंयोगन्तानं धातूनं वुद्धि होति। चग्गहणेन णुप्पच्‍चयस्सापि वुद्धि होति। एत्थ च ‘‘घटादीनं वा’’ति इतो वासद्दो अनुवत्तेतब्बो, सो च ववत्थितविभासत्थो। तेन –
इवण्णुवण्णन्तानञ्‍च, लहूपन्तान धातुनं।
इवण्णुवण्णानमेव, वुद्धि होति परस्स न॥
युवण्णानम्पि य णु णा-नानिट्ठादीसु वुद्धि न।
तुदादिस्साविकरणे, न छेत्वादीसु वा सिया॥
तस्साप्यनियमप्पसङ्गे – ‘‘अयुवण्णानञ्‍चायो वुद्धी’’ति परिभासतो ऊकारस्सोकारो वुद्धि।
विपरिणामेन ‘‘धातून’’न्ति वत्तते।
४३५. ओ अव सरे।
ओकारस्स धात्वन्तस्स सरे परे अवादेसो होति। ‘‘सरलोपो मादेस’’इच्‍चादिना सरलोपादिम्हि कते ‘‘नये परं युत्ते’’ति परनयनं कातब्बं।
सो पुरिसो साधु भवति, सा कञ्‍ञा साधु भवति, तं चित्तं साधु भवति।
एत्थ हि –
कत्तुनोभिहितत्ताव, आख्यातेन न कत्तरि।
ततिया पठमा होति, लिङ्गत्थं पनपेक्खिय॥
सतिपि क्रियायेकत्ते कत्तूनं बहुत्ता ‘‘बहुम्हि वत्तब्बे बहुवचन’’न्ति वत्तमानपरस्सपदपठमपुरिसबहुवचनं अन्ति, पुरे विय अप्पच्‍चयवुद्धिअवादेसा, सरलोपादि। ते पुरिसा भवन्ति, अप्पयुज्‍जमानेपि भवति, भवन्ति।
‘‘पयुज्‍जमानेपि, तुल्याधिकरणे’’ति च वत्तते।
४३६. तुम्हे मज्झिमो।
तुल्याधिकरणभूते तुम्हसद्दे पयुज्‍जमानेपि अप्पयुज्‍जमानेपि धातूहि मज्झिमपुरिसो होतीति वत्तमानपरस्सपदमज्झिमपुरिसेकवचनंसि, सेसं पुरिमसमं। त्वं भवसि, तुम्हे भवथ, अप्पयुज्‍जमानेपि भवसि, भवथ।
तुल्याधिकरणेति किमत्थं? तया पच्‍चते ओदनो।
तस्मिंयेवाधिकारे –
४३७. अम्हे उत्तमो।
तुल्याधिकरणभूते अम्हसद्दे पयुज्‍जमानेपि अप्पयुज्‍जमानेपि धातूहि उत्तमपुरिसो होतीति वत्तमानपरस्सपदउत्तमपुरिसेकवचनं मि, अप्पच्‍चयवुद्धिअवादेसा।
४३८. अकारो दीघं हिमिमेसु।
अकारो दीघमापज्‍जते हिमिमइच्‍चेतासु विभत्तीसु। अहं भवामि, मयं भवाम। भवामि, भवाम।
‘‘विभत्तीनं, छा’’ति च वत्तते।
४३९. पराण्यत्तनोपदानि।
सब्बासं वत्तमानानं अट्ठविधानं विभत्तीनं यानि यानि परानि छ पदानि, तानि तानि अत्तनोपदसञ्‍ञानि होन्तीति तेआदीनं अत्तनोपदसञ्‍ञा।
‘‘धातूहि, अत्तनोपदानी’’ति च वत्तते।
४४०. कत्तरि च।
कत्तरि च कारके अभिधेय्ये धातूहि अत्तनोपदानि होन्ति। चग्गहणं कत्थचि निवत्तनत्थं, सेसं परस्सपदे वुत्तनयेनेव वेदितब्बं। भवते, भवन्ते, भवसे, भवव्हे, भवे, भवाम्हे।
पच पाके, धातुसञ्‍ञायं धात्वन्तलोपो, वुत्तनयेनेव त्याद्युप्पत्ति, इवण्णुवण्णानमभावा वुद्धिअभावोवेत्थ विसेसो। सो देवदत्तो ओदनं पचति, पचन्ति, पचसि , पचथ, पचामि, पचाम, सो ओदनं पचते, ते पचन्ते, त्वं पचसे, तुम्हे पचव्हे, अहं पचे, मयं पचाम्हे।
पठमपुरिसादीनमेकज्झप्पवत्तिप्पसङ्गे परिभासमाह –
४४१. सब्बेसमेकाभिधाने परो पुरिसो।
सब्बेसं पठममज्झिमानं, पठमुत्तमानं, मज्झिमुत्तमानं तिण्णं वा पुरिसानं एकतोभिधाने कातब्बे परो पुरिसो योजेतब्बो। एककालानमेवाभिधाने चायं। सो च पचति, त्वञ्‍च पचसीति परियायप्पसङ्गे तुम्हे पचथाति भवति। एवं सो च पचति, अहञ्‍च पचामीति मयं पचाम, तथा त्वञ्‍च पचसि, अहञ्‍च पचामि, मयं पचाम, सो च पचति, त्वञ्‍च पचसि, अहञ्‍च पचामि, मयं पचाम। एवं सब्बत्थ योजेतब्बं।
एकाभिधानेति किमत्थं? ‘‘सो च पचति, त्वञ्‍च पचिस्ससि, अहं पचिं’’ एत्थ भिन्‍नकालत्ता ‘‘मयं पचिम्हा’’ति न भवति।
गमु सप्प गतिम्हि, पुरे विय धातुसञ्‍ञायं धात्वन्तलोपो।
कत्तरि त्याद्युप्पत्ति।
४४२. गमिस्सन्तो च्छो वा सब्बासु।
गमुइच्‍चेतस्स धातुस्सन्तो मकारो च्छो होति वा सब्बासु विभत्तीसु, सब्बग्गहणेन मानन्त य कारितप्पच्‍चयेसु च। ववत्थितविभासत्थोयं वासद्दो। तेनायं –
विधिं निच्‍चञ्‍च वासद्दो, मान’न्तेसु तु कत्तरि।
दीपेतानिच्‍चमञ्‍ञत्थ, परोक्खायमसन्तकं॥
अप्पच्‍चयपरनयनानि , सो पुरिसो गामं गच्छति, ते गच्छन्ति, ‘‘क्‍वचि धातू’’तिआदिना गरुपुब्बरस्सतो परस्स पठमपुरिसबहुवचनस्स रे वा होति, गच्छरे। त्वं गच्छसि, तुम्हे गच्छथ। अहं गच्छामि, मयं गच्छाम।
च्छादेसाभावे ‘‘लोपञ्‍चेत्तमकारो’’ति अप्पच्‍चयस्स एकारो। गमेति, गमेन्ति, सरलोपो। गमेसि, गमेथ। गमेमि, गमेम।
अत्तनोपदेपि सो गामं गच्छते, गच्छन्ते, गच्छरे। गच्छसे, गच्छव्हे। गच्छे, गच्छाम्हे।
‘‘कुतो नु त्वं आगच्छसि, राजगहतो आगच्छामी’’तिआदीसु पन पच्‍चुप्पन्‍नसमीपे वत्तमानवचनं।
‘‘वा’’ति वत्तते।
४४३. गमिस्स घम्मं।
गमुइच्‍चेतस्स धातुस्स सब्बस्स घम्मादेसो होति वा। घम्मति, घम्मन्ति इच्‍चादि।
भावकम्मेसु पन –
४४४. अत्तनोपदानि भावे च कम्मनि।
भावे च कम्मनि च कारके अभिधेय्ये अत्तनोपदानि होन्ति, चसद्देन कम्मकत्तरिपि। भवनं भावो, सो च कारकन्तरेन असंसट्ठो केवलो भवनलवनादिको धात्वत्थो। करीयतीति कम्मं। अकम्मकापि धातवो सोपसग्गा सकम्मकापि भवन्ति, तस्मा कम्मनि अनुपुब्बा भूधातुतो वत्तमानत्तनोपदपठमपुरिसेकवचनं ते।
‘‘धातूहि णे णय’’इच्‍चादितो ‘‘धातूही’’ति वत्तमाने –
४४५. भावकम्मेसु यो।
सब्बधातूहि परो भावकम्मेसु यप्पच्‍चयो होति। अत्तनोपदविसयेवायमिस्सते, ‘‘अञ्‍ञेसु चा’’ति सुत्ते अनुवत्तितवाग्गहणेन यप्पच्‍चये वुद्धि न भवति, अनुभूयते सुखं देवदत्तेन।
आख्यातेन अवुत्तत्ता, ततिया होति कत्तरि।
कम्मस्साभिहितत्ता न, दुतिया पठमाविध॥
अनुभूयन्ते सम्पत्तियो तया। अनुभूयसे त्वं देवदत्तेन, अनुभूयव्हे तुम्हे। अहं अनुभूये तया, मयं अनुभूयाम्हे।
‘‘क्‍वचि धातु’’इच्‍चादितो ‘‘क्‍वची’’ति वत्तमाने –
४४६. अत्तनोपदानि परस्सपदत्तं।
अत्तनोपदानि क्‍वचि परस्सपदत्तमापज्‍जन्ते, अकत्तरियेवेतं। यकारस्स द्वित्तं, अनुभूय्यति मया सुखं, अनुभूय्यते वा, अनुभूय्यन्ति। अनुभूय्यसि, अनुभूय्यथ। अनुभूय्यामि, अनुभूय्याम। द्वित्ताभावे – अनुभूयति, अनुभूयन्ति।
क्‍वचीति किं? अनुभूयते।
भावे अदब्बवुत्तिनो भावस्सेकत्ता एकवचनमेव, तञ्‍च पठमपुरिसस्सेव, भूयते देवदत्तेन, देवदत्तेन सम्पति भवनन्ति अत्थो।
पचधातुतो कम्मनि अत्तनोपदे यप्पच्‍चये च कते –
विपरिणामेन ‘‘यस्सा’’ति वत्तमाने –
४४७. तस्स चवग्गयकारवकारत्तं सधात्वन्तस्स।
तस्स भावकम्मविसयस्स यप्पच्‍चयस्स चवग्गयकारवकारत्तं होति धात्वन्तेन सह यथासम्भवं। एत्थ च ‘‘इवण्णागमो वा’’ति इतो सीहगतिया वासद्दो अनुवत्तेतब्बो, सो च ववत्थितविभासत्थो। तेन –
चवग्गो च त वग्गानं, धात्वन्तानं यवत्तनं।
रवानञ्‍च सयप्पच्‍च-यानं होति यथाक्‍कमन्ति॥
धात्वन्तस्स चवग्गादित्ता चकारे कते ‘‘परद्वेभावो ठाने’’ति चकारस्स द्वित्तं। पच्‍चते ओदनो देवदत्तेन, ‘‘क्‍वचि धातू’’तिआदिना गरुपुब्बरस्सतो परस्स पठमपुरिसबहुवचनस्स क्‍वचि रे होति। पच्‍चरे, पच्‍चन्ते। पच्‍चसे, पच्‍चव्हे। पच्‍चे, पच्‍चाम्हे।
परस्सपदादेसे पच्‍चति, पच्‍चन्ति। पच्‍चसि, पच्‍चथ। पच्‍चामि, पच्‍चाम। तथा कम्मकत्तरि पच्‍चते ओदनो सयमेव, पच्‍चन्ते। पच्‍चति, पच्‍चन्ति वा इच्‍चादि।
गमितो कम्मनि अत्तनोपदे, यप्पच्‍चये च कते –
‘‘धातूहि, तस्मिं, ये’’ति च वत्तते।
४४८. इवण्णागमो वा।
सब्बेहि धातूहि तस्मिं भावकम्मविसये यप्पच्‍चये परे इवण्णागमो होति वाति ईकारागमो। ववत्थितविभासत्थोयं वासद्दो। च्छादेसो, गच्छीयते गामो देवदत्तेन , गच्छीयन्ते। गच्छीयसे, गच्छीयव्हे। गच्छीये, गच्छीयाम्हे।
च्छादेसाभावे –
‘‘धातूहि, यो, वा’’ति च वत्तते।
४४९. पुब्बरूपञ्‍च।
हेट्ठानुत्तेहि परस्सेवेदं, तेन कटपवग्गयकारलसन्तेहेव धातूहि परो यप्पच्‍चयो पुब्बरूपमापज्‍जते वाति मकारा परस्स यकारस्स मकारो। गम्मते, गमीयते, गम्मन्ते, गमीयन्ते। गम्मसे, गमीयसे, गम्मव्हे, गमीयव्हे। गम्मे, गमीये, गम्माम्हे, गमीयाम्हे।
परस्सपदत्ते – गच्छीय्यति, गच्छीय्यन्ति। गच्छीयति, गच्छीयन्ति वा। गम्मति, गम्मन्ति। गमीयति, गमीयन्ति। इकारागमे गमिय्यति, गमिय्यन्ति। तथा घम्मीयति, घम्मीयन्ति इच्‍चादि।
वत्तमानाविभत्ति।
४५०. पञ्‍चमी तु अन्तु, हि थ, मि म, तं अन्तं, स्सुव्हो, ए आमसे।
त्वादयो द्वादस पञ्‍चमीसञ्‍ञा होन्ति।
४५१. आणत्यासिट्ठेनुत्तकाले पञ्‍चमी।
आणत्यत्थे च आसीसत्थे अनुत्तकाले पञ्‍चमीविभत्ति होति।
सतिपि कालाधिकारे पुन कालग्गहणेन विधिनिमन्तनाज्झेसनानुमतिपत्थनापत्तकालादीसु च पञ्‍चमी। आणापनमाणत्ति, आसीसनमासिट्ठो, सो च इट्ठस्स असम्पत्तस्स अत्थस्स पत्थनं, तस्मिं आणत्यासिट्ठे। अनु समीपे उत्तकालो अनुत्तकालो, पच्‍चुप्पन्‍नकालोति अत्थो, न उत्तकालोति वा अनुत्तकालो, तस्मिं अनुत्तकाले, कालमनामसित्वा होतीति अत्थो।
तत्थ आसीसनत्थे भूधातुतो पञ्‍चमीपरस्सपदपठमपुरिसेकवचनं तु, अप्पच्‍चयवुद्धिअवादेसा। सो सुखी भवतु, ते सुखिता भवन्तु।
विपरिणामेन ‘‘अकारतो’’ति वत्तते।
४५२. हिलोपं वा।
अकारतो परो हिविभत्ति लोपमापज्‍जते वा। त्वं सुखी भव, भवाहि वा, हिम्हि दीघो। तुम्हे सुखिता भवथ। अहं सुखी भवामि, मयं सुखिनो भवाम।
अत्तनोपदे सो सुखी भवतं, ते सुखिता भवन्तं। त्वं सुखी भवस्सु, तुम्हे सुखिता भवव्हो। अहं सुखी भवे, मयं सुखिता भवामसे।
कम्मनि अनुभूयतं तया, अनुभूयन्तं। अनुभूयस्सु, अनुभूयव्हो। अनुभूये, अनुभूयामसे। परस्सपदत्ते अनुभूय्यतु, अनुभूय्यन्तु। अनुभूयतु, अनुभूयन्तु वा, अनुभूय्याहि इच्‍चादि। भावे भूयतं।
आणत्तियं कत्तरि देवदत्तो दानि ओदनं पचतु, पचन्तु। पच, पचाहि, पचथ। पचामि, पचाम। पचतं, पचन्तं। पचस्सु, पचव्हो। पचे, पचामसे।
कम्मनि यप्पच्‍चयचवग्गादि, पच्‍चतं ओदनो देवदत्तेन, पच्‍चन्तं। पच्‍चस्सु, पच्‍चव्हो। पच्‍चे, पच्‍चामसे। परस्सपदत्ते पच्‍चतु, पच्‍चन्तु। पच्‍च, पच्‍चाहि, पच्‍चथ। पच्‍चामि, पच्‍चाम।
तथा सो गामं गच्छतु, गच्छन्तु। गच्छ, गच्छाहि, गच्छथ। गच्छामि, गच्छाम। गमेतु, गमेन्तु। गम, गमाहि, गमेथ। गमेमि, गमेम। गच्छतं, गच्छन्तं। गच्छस्सु, गच्छव्हो। गच्छे, गच्छामसे। घम्मादेसे घम्मतु, घम्मन्तु इच्‍चादि।
कम्मनि गच्छीयतं, गच्छीयतु, गमीयतं, गमीयतु, गम्मतं, गम्मतु इच्‍चादि।
विधिम्हि इध पब्बतो होतु, अयं पासादो सुवण्णमयो होतूतिआदि।
निमन्तने अधिवासेतु मे भन्ते भगवा भोजनं, इध निसीदतु भवं।
अज्झेसने देसेतु भन्ते भगवा धम्मं।
अनुमतियं पुच्छतु भवं पञ्हं, पविसतु भवं, एत्थ निसीदतु।
पत्थना याचना, ददाहि मे गामवरानि पञ्‍च, एकं मे नयनं देहि।
पत्तकाले सम्पत्तो ते कालो कटकरणे, कटं करोतु भवं इच्‍चादि।
पञ्‍चमीविभत्ति।
४५३. सत्तमी एय्य एय्युं, एय्यासि एय्याथ, एय्यामिएय्याम, एथ एरं, एथो एय्याव्हो, एय्यंएय्याम्हे।
एय्यादयो द्वादस सत्तमीसञ्‍ञा होन्ति।
‘‘अनुत्तकाले’’ति वत्तते।
४५४. अनुमतिपरिकप्पत्थेसु सत्तमी।
अनुमत्यत्थे च परिकप्पत्थे च अनुत्तकाले सत्तमीविभत्ति होति।
अत्थग्गहणेन विधिनिमन्तनादीसु च सत्तमी। कत्तुमिच्छतो परस्स अनुजाननं अनुमति, परिकप्पनं परिकप्पो, ‘‘यदि नाम भवेय्या’’ति सल्‍लक्खणं निरूपनं, हेतुक्रियाय सम्भवे फलक्रियाय सम्भवपरिकप्पो च।
तत्थ परिकप्पे सत्तमीपरस्सपदपठमपुरिसेकवचनं एय्य, अप्पच्‍चयवुद्धादि पुरिमसमं, ‘‘क्‍वचि धातु विभत्ती’’तिआदिना एय्य एय्यासि एय्यामि एय्यंइच्‍चेतेसं विकप्पेन एकारादेसो। सो दानि किं नु खो भवे, यदि सो पठमवये पब्बजेय्य, अरहा भवेय्य, सचे सङ्खारा निच्‍चा भवेय्युं, न निरुज्झेय्युं। यदि त्वं भवेय्यासि, तुम्हे भवेय्याथ। कथमहं देवो भवेय्यामि, किं नु खो मयं भवेय्याम। तथा भवेथ, भवेरं। भवेथो, भवेय्याव्हो।
पत्थने तु अहं सुखी भवे, बुद्धो भवेय्यं, भवेय्याम्हे।
कम्मनि सुखं तया अनुभूयेथ, अनुभूयेरं। अनुभूयेथो, अनुभूयेय्याव्हो। अनुभूये, अनुभूयेय्यं, अनुभूयेय्याम्हे। परस्सपदत्ते अनुभूयेय्य, अनुभूयेय्युं। अनुभूयेय्यासि इच्‍चादि। भावे भूयेथ।
विधिम्हि सो ओदनं पचे, पचेय्य, पचेय्युं। त्वं पचे, पचेय्यासि, तुम्हे पचेय्याथ। अहं पचे, पचेय्यामि, मयं पचेय्याम। पचेथ, पचेरं। पचेथो, पचेय्याव्हो। पचे, पचेय्यं, पचेय्याम्हे।
कम्मनि पच्‍चेथ, पच्‍चेरं। पच्‍चेथो, पच्‍चेय्याव्हो। पच्‍चे, पच्‍चेय्यं, पच्‍चेय्याम्हे। परस्सपदत्ते पच्‍चे, पच्‍चेय्य, पच्‍चेय्युं। पच्‍चेय्यासि इच्‍चादि।
अनुमतियं सो गामं गच्छे, गच्छेय्य, ‘‘क्‍वचि धातू’’तिआदिना एय्युस्स उं वा, गच्छुं, गच्छेय्युं। त्वं गच्छे, गच्छेय्यासि, गच्छेय्याथ। गच्छे, गच्छेय्यामि, गच्छेय्याम। गमे, गमेय्य, गमुं, गमेय्युं। गमे, गमेय्यासि, गमेय्याथ। गमे, गमेय्यामि, गमेय्याम। गच्छेथ, गच्छेरं। गच्छेथो, गच्छेय्याव्हो। गच्छे, गच्छेय्यं, गच्छेय्याम्हे। गमेथ, गमेरं इच्‍चादि।
कम्मनि गच्छीयेथ, गमीयेथ, गच्छीयेरं, गमीयेरं इच्‍चादि। परस्सपदत्ते गच्छीयेय्य, गमीयेय्य, गम्मेय्य, गम्मेय्युं इच्‍चादि। तथा घम्मे, घम्मेय्य, घम्मेय्युं इच्‍चादि।
सत्तमीविभत्ति।
पच्‍चुप्पन्‍नाणत्तिपरिकप्पकालिकविभत्तिनयो।
४५५. हिय्यत्तनी आऊ, ओत्थ, अंम्हा, त्थत्थुं, सेव्हं, इंम्हसे।
आआदयो द्वादस हिय्यत्तनीसञ्‍ञा होन्ति।
‘‘अप्पच्‍चक्खे, अतीते’’ति च वत्तते।
४५६. हिय्योपभुति पच्‍चक्खे हिय्यत्तनी।
हिय्योपभुति अतीते काले पच्‍चक्खे वा अप्पच्‍चक्खे वा हिय्यत्तनीविभत्ति होतीति हिय्यत्तनीपरस्सपदपठमपुरिसेकवचनं आ।
‘‘क्‍वचि धातु’’इच्‍चादितो ‘‘क्‍वचि, धातून’’न्ति च वत्तते।
४५७. अकारागमो हिय्यत्तनी अज्‍जतनीकालातिपत्तीसु।
क्‍वचि धातूनमादिम्हि अकारागमो होति हिय्यत्तनीअज्‍जतनीकालातिपत्तिइच्‍चेतासु तीसु विभत्तीसु। कथमयमकारागमो धात्वादिम्हीति चे?
सतिस्सरेपि धात्वन्ते, पुनकारागमस्सिध।
निरत्थत्ता पयोगानु रोधा धात्वादितो अयं॥
अप्पच्‍चयवुद्धिअवादेससरलोपादि वुत्तनयमेव।
अभवा, अभवू। अभवो, ‘‘क्‍वचि धातू’’तिआदिना ओकारस्स अआदेसो वा, अभव, अभवत्थ। अभवं, अभवम्हा। अभवत्थ, अभवत्थुं। अभवसे, अभवव्हं। अभविं, अभवम्हसे।
कम्मनि यप्पच्‍चयो, तया सुखमन्वभूयत्थ, अकारागमाभावे अनुभूयत्थ, ‘‘क्‍वचि धातू’’तिआदिना त्थस्स थादेसो, अन्वभूयथ, अनुभूयथ, अन्वभूयत्थुं, अनुभूयत्थुं। अन्वभूयसे, अनुभूयसे, अन्वभूयव्हं, अनुभूयव्हं। अन्वभूयिं, अनुभूयिं, अन्वभूयम्हसे, अनुभूयम्हसे। परस्सपदत्ते अन्वभूया, अनुभूया इच्‍चादि। भावे अन्वभूयत्थ।
तथा सो ओदनं अपचा, पचा, अपचू, पचू। अपचो, पचो, अपचत्थ, पचत्थ। अपचं, पचं, अपचम्हा, पचम्हा। अपचत्थ, पचत्थ, अपचत्थु, पचत्थुं। अपचसे, पचसे, अपचव्हं, पचव्हं। अपचिं, पचिं, अपचम्हसे, पचम्हसे।
कम्मनि अपच्‍चथ, अपच्‍चत्थ, अपच्‍चत्थुं। अपच्‍चसे, अपच्‍चव्हं। अपच्‍चिं, अपच्‍चम्हसे। अपच्‍चा, अपच्‍चू इच्‍चादि।
तथा अगच्छा, अगच्छू। अगच्छो, अगच्छ, अगच्छत्थ। अगच्छं, अगच्छम्हा। अगच्छत्थ, अगच्छत्थुं। अगच्छसे, अगच्छव्हं। अगच्छिं, अगच्छम्हसे। अगमा, अगमू। अगमो, अगम, अगमत्थ। अगमं, अगमम्हा। अगमत्थ, अगमत्थुं। अगमसे, अगमव्हं। अगमिं, अगमम्हसे।
कम्मनि अगच्छीयत्थ, गच्छीयत्थ, अगमीयत्थ, गमीयत्थ, अगच्छीयत्थुं, गच्छीयत्थुं, अगमीयत्थुं, गमीयत्थुं इच्‍चादि। तथा अघम्मा, अघम्मू इच्‍चादि।
हिय्यत्तनीविभत्ति।
४५८. हिय्यत्तनी सत्तमी पञ्‍चमी वत्तमाना सब्बधातुकं।
हिय्यत्तनादयो चतस्सो विभत्तियो सब्बधातुकसञ्‍ञा होन्तीति हिय्यत्तनादीनं सब्बधातुकसञ्‍ञत्ता ‘‘इकारागमो असब्बधातुकम्ही’’ति वुत्तो इकारागमो न भवति।
सब्बधातुकं।
४५९. परोक्खा अ उ, ए त्थ, अं म्ह, त्थ रे, थो व्हो, इंम्हे।
अआदयो द्वादस परोक्खासञ्‍ञा होन्ति। अक्खानं इन्द्रियानं परं परोक्खा, तद्दीपकत्ता अयं विभत्ति परोक्खाति वुच्‍चति।
४६०. अपच्‍चक्खे परोक्खातीते।
अपच्‍चक्खे वत्तुनो इन्द्रियाविसयभूते अतीते काले परोक्खाविभत्ति होति। अतिक्‍कम्म इतोति अतीतो, हुत्वा अतिक्‍कन्तोति अत्थो।
हेट्ठा वुत्तनयेन परोक्खापरस्सपदपठमपुरिसेकवचनं अ। ‘‘भू अ’’इतीध –
विपरिणामेन ‘‘धातून’’न्ति वत्तते।
४६१. क्‍वचादिवण्णानमेकस्सरानं द्वेभावो।
धातूनमादिभूतानं वण्णानमेकस्सरानं क्‍वचि द्वेभावो होति। ववत्थितविभासत्थोयं क्‍वचिसद्दो, तेन –
ख छ सेसु परोक्खायं, द्वेभावो सब्बधातुनं।
अप्पच्‍चये जुहोत्यादि-स्सपि किच्‍चादिके क्‍वचि॥
‘‘भू भू अ’’इतीध –
४६२. पुब्बोब्भासो।
द्वेभूतस्स धातुस्स यो पुब्बो अवयवो, सो अब्भाससञ्‍ञो होतीति अब्भाससञ्‍ञा।
अब्भासग्गहणमनुवत्तते।
४६३. अन्तस्सिवण्णाकारो वा।
अब्भासस्स अन्तस्स इवण्णो होति वा, अकारो च। ववत्थितविभासत्थोयं वासद्दो। तेन –
ख छ सेसु अवण्णस्स,
इकारो सगुपुस्स ई।
वास्स भूस्स परोक्खायं,
अकारो नापरस्सिमेति॥
ऊकारस्स अकारो।
४६४. दुतियचतुत्थानं पठमततिया।
अब्भासगतानं दुतियचतुत्थानं वग्गब्यञ्‍जनानं यथाक्‍कमं पठमततिया होन्तीति भकारस्स बकारो।
४६५. ब्रूभूनमाहभूवा परोक्खायं।
ब्रूभूइच्‍चेतेसं धातूनं आहभूवइच्‍चेते आदेसा होन्ति परोक्खाविभत्तियन्ति भूसद्दस्स भूवआदेसो, ‘‘सरलोपो मादेसप्पच्‍चयादिम्ही’’तिआदिना सरलोपादि, सो किर राजा बभूव, ते किर बभूवु। त्वं किर बभूवे।
‘‘धातूही’’ति वत्तते, सीहगतिया क्‍वचिग्गहणञ्‍च।
४६६. इकारागमो असब्बधातुकम्हि।
सब्बस्मिं असब्बधातुकम्हि परे क्‍वचि धातूहि परो इकारागमो होति।
असब्बधातुके ब्यञ्‍ज-नादिम्हे वायमागमो।
क्‍वचाधिकारतो ब्यञ्‍ज-नादोपि क्‍वचि नो सिया॥
एत्थ च ‘‘न सब्बधातुकं असब्बधातुक’’मिति कत्वा ‘‘हिय्यत्तनी सत्तमी पञ्‍चमी वत्तमाना सब्बधातुक’’न्ति हिय्यत्तनीआदीनं सब्बधातुकसञ्‍ञाय वुत्तत्ता तदञ्‍ञा चतस्सो विभत्तियो असब्बधातुकन्ति वुच्‍चति।
तुम्हे किर बभूवित्थ। अहं किर बभूवं, मयं किर बभूविम्ह। अत्तनोपदे सो बभूवित्थ, बभूविरे। बभूवित्थो, बभूविव्हो। बभूविं, बभूविम्हे।
कम्मनि अत्तनोपदे ईकारागमयप्पच्‍चयिकारागमा, अनुबभूवीयित्थ, यप्पच्‍चयस्स असब्बधातुकम्हि ‘‘क्‍वचि धातू’’तिआदिना लोपे कते इवण्णागमो न भवति, तया किर अनुबभूवित्थ, अनुबभूविरे इच्‍चादि। भावे बभूवीयित्थ, बभूवित्थ वा।
तथा पपच, पपचू। पपचे, पपचित्थ। पपचं, पपचिम्ह। पपचित्थ, पपचिरे। पपचित्थो, पपचिव्हो। पपचिं, पपचिम्हे।
कम्मनि पपच्‍चित्थ, पपच्‍चिरे इच्‍चादि। तथा अपच्‍च, अपच्‍चू इच्‍चादि।
गमिम्हि ‘‘क्‍वचादिवण्णान’’न्तिआदिना द्वेभावो, ‘‘पुब्बोब्भासो’’ति अब्भाससञ्‍ञा।
‘‘अब्भासे’’ति वत्तते।
४६७. कवग्गस्स चवग्गो।
अब्भासे वत्तमानस्स कवग्गस्स चवग्गो होतीति वकारस्स जकारो, ‘‘क्‍वचि धातू’’तिआदिना अनब्भासस्स पठमपुरिसेकवचनम्हि दीघो। सो गामं जगाम किर, जगम वा, जगमु। जगमे, जगमित्थ। जगमं, जगमिम्ह। जगमित्थ, जगमिरे। जगमित्थो, जगमिव्हो। जगमिं, जगमिम्हे।
कम्मनि जगमीयित्थ, जगमित्थ वा इच्‍चादि।
परोक्खाविभत्ति।
४६८. अज्‍जतनी ई उं, ओ त्थ, इं म्हा, आ ऊ, से व्हं, अम्हे।
ईआदयो द्वादस अज्‍जतनीसञ्‍ञा होन्ति। अज्‍ज भवो अज्‍जतनो, तद्दीपकत्ता अयं विभत्ति अज्‍जतनीति वुच्‍चति।
‘‘अपच्‍चक्खे, अतीते, पच्‍चक्खे’’ति च वत्तते।
४६९. समीपेज्‍जतनी।
समीपे समीपतो पट्ठाय अज्‍जप्पभुति अतीते काले पच्‍चक्खे च अपच्‍चक्खे च अज्‍जतनीविभत्ति होतीति अज्‍जतनीपरस्सपदपठमपुरिसेकवचनं ई।
पुरे विय अकारागमो, वुद्धादि च, ‘‘क्‍वचि धातुविभत्ती’’तिआदिना ईम्हादिविभत्तीनं क्‍वचि रस्सत्तं, ओआअवचनानं इत्थअमादेसा च, सरलोपादि, सो अभवि, अभवी वा, अकारागमाभावे भवि।
मण्डूकगतिया ‘‘वा’’ति वत्तते।
४७०. सब्बतो उं इं सु।
सब्बेहि धातूहि उंविभत्तिस्स इंस्वादेसो होति वा।
ते अभविंसु, भविंसु वा, अभवुं, भवुं वा। त्वं अभवि, भवि वा, अभवो, भवो वा, तुम्हे अभवित्थ, भवित्थ वा, इकारागमो। अहं अभविं, भविं वा, मयं अभविम्ह, भविम्ह वा, अभविम्हा, भविम्हा वा। सो अभवित्थ, भवित्थ वा, अभवा, भवा वा, अभवू, भवू वा। अभविसे, भविसे वा, अभविव्हं, भविव्हं वा। अभवं , भवं वा, अभव, भव वा, अभविम्हे, भविम्हे वा।
कम्मनि यप्पच्‍चयलोपे वुद्धिअवादेसादि, सुखं तया अनुभवित्थ, अन्वभूयित्थ, अनुभूयित्थ वा इच्‍चादि। परस्सपदत्ते तया अन्वभूयि, अनुभूयि, अन्वभूयी, अनुभूयी वा, अन्वभूयिंसु, अनुभूयिंसु, अन्वभूयुं, अनुभूयुं। त्वं अन्वभूयि, अनुभूयि, तुम्हे अन्वभूयित्थ, अनुभूयित्थ। अहं अन्वभूयिं, अनुभूयिं, मयं अन्वभूयिम्ह, अनुभूयिम्ह, अन्वभूयिम्हा, अनुभूयिम्हा वा। भावे अभवित्थ, अभूयित्थ तया।
सो अपचि, पचि, अपची, पची वा, ते अपचिंसु, पचिंसु, अपचुं, पचुं। त्वं अपचि, पचि, अपचो, पचो वा, तुम्हे अपचित्थ, पचित्थ। अहं अपचिं, पचिं, मयं अपचिम्ह, पचिम्ह, अपचिम्हा, पचिम्हा वा। सो अपचित्थ, पचित्थ, अपचा, पचा वा, अपचू, पचू। अपचिसे, अपचिव्हं। अपचं, पचं, अपच, पच वा, अपचिम्हे, पचिम्हे।
कम्मनि अपच्‍चित्थ, पच्‍चित्थ इच्‍चादि। परस्सपदत्ते अपच्‍चि, पच्‍चि, अपच्‍ची, पच्‍ची वा, अपच्‍चिंसु, पच्‍चिंसु, अपच्‍चुं, पच्‍चुं। अपच्‍चि, पच्‍चि, अपच्‍चो, पच्‍चो वा, अपच्‍चित्थ, पच्‍चित्थ। अपच्‍चिं, पच्‍चिं, अपच्‍चिम्ह, पच्‍चिम्ह, अपच्‍चिम्हा, पच्‍चिम्हा वा।
सो गामं अगच्छी, गच्छी, अगच्छि, गच्छि वा, ते अगच्छिंसु, गच्छिंसु, अगच्छुं, गच्छुं। त्वं अगच्छि, गच्छि, अगच्छो, गच्छो वा, तुम्हे अगच्छित्थ, गच्छित्थ। अहं अगच्छिं, गच्छिं, मयं अगच्छिम्ह, गच्छिम्ह, अगच्छिम्हा, गच्छिम्हा वा।
‘‘क्‍वचि धातू’’तिआदिना अज्‍जतनिम्हि गमिस्स च्छस्स क्‍वचि ञ्छादेसो, अगञ्छि, गञ्छि, अगञ्छी, गञ्छी वा, ते अगञ्छिंसु , गञ्छिंसु, अगञ्छुं, गञ्छुं। त्वं अगञ्छि, गञ्छि, अगञ्छो, गञ्छो वा, तुम्हे अगञ्छित्थ, गञ्छित्थ। अहं अगञ्छिं, गञ्छिं, मयं अगञ्छिम्ह, गञ्छिम्ह, अगञ्छिम्हा, गञ्छिम्हा वा।
च्छादेसाभावे सो अगमि, गमि, अगमी, गमी वा, ‘‘करस्स कासत्तमज्‍जतनिम्ही’’ति एत्थ भावनिद्देसेन, ‘‘सत्तमज्‍जतनिम्ही’’ति योगविभागेन वा सागमे ‘‘क्‍वचि धातू’’तिआदिना ब्यञ्‍जनतो आकारागमो, अगमासि, उंवचनस्स क्‍वचि अंस्वादेसो, उचागमो त्थम्हेसु क्‍वचि, अगमिंसु, गमिंसु, अगमंसु, गमंसु, अगमुं, गमुं, त्वं अगमि, गमि, अगमो, गमो वा, अगमित्थ, गमित्थ, अगमुत्थ, गमुत्थ। अहं अगमिं, गमिं, अगमिम्ह, गमिम्ह, अगमुम्ह, गमुम्ह, अगमिम्हा, गमिम्हा वा।
‘‘क्‍वचि धातू’’तिआदिना गमिस्स अज्‍जतनिम्हि गादेसो च, सो अज्झगा, परलोपो, ते अज्झगुं। त्वं अज्झगो, तुम्हे अज्झगुत्थ। अहं अज्झगिं, मयं अज्झगुम्ह।
अत्तनोपदे सो अगच्छित्थ, गच्छित्थ, अगञ्छित्थ, गञ्छित्थ इच्‍चादि। च्छादेसाभावे सो अगमित्थ, गमित्थ, अगमा, गमा, ते अगमू, गमू, अज्झगू, अगू। त्वं अगमिसे, गमिसे, अगमिव्हं, गमिव्हं। अहं अगमं, गमं, अगम, गम, अज्झगं वा, अगमिम्हे, गमिम्हे।
कम्मे गामो अगच्छीयित्थ तेन, गच्छीयित्थ, अगञ्छियित्थ, गञ्छियित्थ, अगमीयित्थ, गमीयित्थ, अगमित्थ, गमित्थ इच्‍चादि। परस्सपदत्ते अगच्छीयि, गच्छीयि वा, अगमीयि, गमीयि वा, अगच्छीयुं, अगमीयुं वा। तथा अघम्मीयि, अघम्मीयिंसु इच्‍चादि।
‘‘हिय्यत्तनी, अज्‍जतनी’’ति च वत्तते।
४७१. मायोगे सब्बकाले च।
यदामायोगो, तदा हिय्यत्तनज्‍जतनीविभत्तियो सब्बकालेपि होन्ति, चसद्देन पञ्‍चमी च। मा भवति, मा भवा, मा भविस्सतीति वा अत्थे हिय्यत्तनज्‍जतनीपञ्‍चमी विभत्तियो, सेसं नेय्यं, सो मा भवा, मा भवी, मा ते भवन्त्वन्तराया। मा पचा, मा पची, मा पचतु। मा गच्छा, मा गच्छी, मा गच्छतु। मा कञ्‍चि पापमागमा, मा अगमि, मा गमा, मा गमी, मा गमेतु। त्वं मा गच्छो, मा गच्छि, मा गच्छाहि इच्‍चादि।
अतीतकालिकविभत्ति।
४७२. भविस्सन्ती स्सति स्सन्ति, स्ससि स्सथ, स्सामिस्साम, स्सते स्सन्ते, स्ससे स्सव्हे, स्संस्साम्हे।
स्सत्यादीनं द्वादसन्‍नं वचनानं भविस्सन्तीसञ्‍ञा होति। भविस्सतीति भविस्सन्तो, तंकालदीपकत्ता अयं विभत्ति भविस्सन्तीति वुच्‍चति।
४७३. अनागते भविस्सन्ती।
अनागते काले भविस्सन्तीविभत्ति होति।
अतीतेपि भविस्सन्ती, तंकालवचनिच्छया।
‘‘अनेकजातिसंसारं, सन्धाविस्स’’न्तिआदिसु॥
न आगतो अनागतो, पच्‍चयसामग्गियं सति आयतिं उप्पज्‍जनारहोति अत्थो, इकारागमो, वुद्धिअवादेसा, सरलोपादि च।
भविस्सति, भविस्सन्ति। भविस्ससि, भविस्सथ। भविस्सामि, भविस्साम। भविस्सते, भविस्सन्ते। भविस्ससे, भविस्सव्हे। भविस्सं, भविस्साम्हे।
कम्मे यप्पच्‍चयलोपो, सुखं तया अनुभविस्सते, अनुभविस्सन्ते। अनुभविस्ससे, अनुभविस्सव्हे। अनुभविस्सं, अनुभविस्साम्हे। परस्सपदत्ते अनुभविस्सति देवदत्तेन, अनुभविस्सन्ति इच्‍चादि। भावे भविस्सते तेन, यप्पच्‍चयलोपाभावे अनुभूयिस्सते, अनुभूयिस्सन्ते इच्‍चादि। भावे भूयिस्सते।
तथा पचिस्सति, पचिस्सन्ति। पचिस्ससि, पचिस्सथ। पचिस्सामि, पचिस्साम। पचिस्सते, पचिस्सन्ते। पचिस्ससे, पचिस्सव्हे। पचिस्सं, पचिस्साम्हे।
कम्मे पच्‍चिस्सते ओदनो देवदत्तेन, पच्‍चिस्सन्ते इच्‍चादि। परस्सपदत्ते पच्‍चिस्सति, पच्‍चिस्सन्ति। पच्‍चिस्ससि, पच्‍चिस्सथ। पच्‍चिस्सामि, पच्‍चिस्साम।
गच्छिस्सति, गच्छिस्सन्ति। गच्छिस्ससि, गच्छिस्सथ। गच्छिस्सामि, गच्छिस्साम। गच्छिस्सते, गच्छिस्सन्ते। गच्छिस्ससे, गच्छिस्सव्हे। गच्छिस्सं, गच्छिस्साम्हे। सो सग्गं गमिस्सति, गमिस्सन्ति। गमिस्ससि, गमिस्सथ। गमिस्सामि, गमिस्साम इच्‍चादि।
कम्मे गच्छीयिस्सते, गच्छीयिस्सन्ते। गच्छीयिस्सति, गच्छीयिस्सन्ति वा, गमीयिस्सते, गमीयिस्सन्ते। गमीयिस्सति, गमीयिस्सन्ति वा इच्‍चादि। यप्पच्‍चयलोपे गमिस्सते , गमिस्सन्ते। गमिस्सति, गमिस्सन्ति वा। तथा घम्मिस्सति, घम्मिस्सन्ति इच्‍चादि।
भविस्सन्तीविभत्ति।
४८४. कालातिपत्ति स्सा स्संसु, स्से स्सथ, स्संस्साम्हा, स्सथ स्सिसु, स्ससे स्सव्हे, स्सिंस्साम्हसे।
स्सादीनं द्वादसन्‍नं कालातिपत्तिसञ्‍ञा होति। कालस्स अतिपतनं कालातिपत्ति, सा पन विरुद्धपच्‍चयूपनिपाततो, कारणवेकल्‍लतो वा क्रियाय अनभिनिब्बत्ति, तद्दीपकत्ता अयं विभत्ति कालातिपत्तीति वुच्‍चति।
४७५. क्रियातिपन्‍नेतीते कालातिपत्ति।
क्रियातिपन्‍नमत्ते अतीते काले कालातिपत्तिविभत्ति होति। क्रियाय अतिपतनं क्रियातिपन्‍नं, तं पन साधकसत्तिविरहेन क्रियाय अच्‍चन्तानुप्पत्ति। एत्थ च किञ्‍चापि न क्रिया अतीतसद्देन वोहरितब्बा, तथापि तक्‍किरियुप्पत्तिप्पटिबन्धकरक्रियाय कालभेदेन अतीतवोहारो लब्भतेवाति दट्ठब्बं।
कालातिपत्तिपरस्सपदपठमपुरिसेकवचनं स्सा, अकारिकारागमा, वुद्धिअवादेसा च, ‘‘क्‍वचि धातू’’तिआदिना स्सा स्साम्हाविभत्तीनं क्‍वचि रस्सत्तं, स्सेवचनस्स च अत्तं।
सो चे पठमवये पब्बज्‍जं अलभिस्स, अरहा अभविस्स, भविस्स, अभविस्सा, भविस्सावा, ते चे तं अलभिस्संसु, अरहन्तो अभविस्संसु, भविस्संसु। एवं त्वं अभविस्स, भविस्स, अभविस्से वा, तुम्हे अभविस्सथ, भविस्सथ। अहं अभविस्सं, भविस्सं, मयं अभविस्सम्ह, भविस्सम्ह, अभविस्साम्हा, भविस्साम्हा वा। सो अभविस्सथ, अभविस्सिसु। अभविस्ससे, अभविस्सव्हे। अभविस्सिं, अभविस्साम्हसे।
कम्मे अन्वभविस्सथ, अन्वभविस्सिसु। अन्वभूयिस्सथ वा इच्‍चादि। परस्सपदत्ते अन्वभविस्स, अन्वभविस्संसु। अन्वभूयिस्स वा इच्‍चादि। भावे अभविस्सथ देवदत्तेन, अभूयिस्सथ।
तथा सो चे तं धनं अलभिस्स, ओदनं अपचिस्स, पचिस्स, अपचिस्सा, पचिस्सा वा, अपचिस्संसु, पचिस्संसु। अपचिस्स, पचिस्स, अपचिस्से, पचिस्से वा, अपचिस्सथ, पचिस्सथ। अपचिस्सं, पचिस्सं, अपचिस्सम्ह, पचिस्सम्ह, अपचिस्साम्हा, पचिस्साम्हा वा। अपचिस्सथ, पचिस्सथ, अपचिस्सिसु, पचिस्सिसु। अपचिस्ससे, पचिस्ससे, अपचिस्सव्हे, पचिस्सव्हे। अपचिस्सिं, पचिस्सिं, अपचिस्साम्हसे, पचिस्साम्हसे।
कम्मे अपचिस्सथ ओदनो देवदत्तेन, अपचिस्सिसु। यप्पच्‍चयलोपाभावे अपचीयिस्सथ इच्‍चादि। परस्सपदत्ते अपच्‍चिस्स तेन, पच्‍चिस्स, अपच्‍चिस्सा, पच्‍चिस्सा वा, अपच्‍चिस्संसु, पच्‍चिस्संसु इच्‍चादि।
सो अगच्छिस्स, गच्छिस्स, अगच्छिस्सा, गच्छिस्सावा, अगच्छिस्संसु, गच्छिस्संसु। त्वं अगच्छिस्स, गच्छिस्स, अगच्छिस्से, गच्छिस्से वा, अगच्छिस्सथ, गच्छिस्सथ। अगच्छिस्सं, गच्छिस्सं, अगच्छिस्सम्ह, गच्छिस्सम्ह, अगच्छिस्साम्हा, गच्छिस्साम्हा वा। अगमिस्स, गमिस्स, अगमिस्सा, गमिस्सा वा, अगमिस्संसु, गमिस्संसु। अगमिस्स, गमिस्स, अगमिस्से वा, अगमिस्सथ, गमिस्सथ। अगमिस्सं , गमिस्सं, अगमिस्सम्ह, गमिस्सम्ह, अगमिस्साम्हा, गमिस्साम्हा वा। अगच्छिस्सथ, गच्छिस्सथ वा इच्‍चादि।
कम्मे अगच्छीयिस्सथ, अगमीयिस्सथ, अगच्छीयिस्स, अगमीयिस्सइच्‍चादि। तथा अघम्मिस्सा, अघम्मिस्संसु इच्‍चादि।
कालातिपत्तिविभत्ति।
पञ्‍चमी सत्तमी वत्त-माना सम्पतिनागते।
भविस्सन्ती परोक्खादी, चतस्सोतीतकालिका॥
छकालिकविभत्तिविधानं।

विकरणविधान

इसु इच्छाकन्तीसु, पुरे विय धात्वन्तलोपो, त्याद्युप्पत्ति, अप्पच्‍चयो च।
‘‘धातून’’न्ति वत्तमाने –
४७६. इसुयमूनमन्तो च्छो वा।
इसुयमुइच्‍चेतेसं धातूनं अन्तो च्छो होति वा। ववत्थितविभासत्थोयं वासद्दो, ‘‘अन्तो च्छो वा’’ति योगविभागेन आसस्सपि। सो सग्गं इच्छति, इच्छन्ति। इच्छसि, इच्छथ। इच्छामि, इच्छाम। च्छादेसाभावे असंयोगन्तत्ता ‘‘अञ्‍ञेसु चा’’ति वुद्धि, एसति, एसन्ति इच्‍चादि।
कम्मे अत्तनोपदस्स येभुय्येन परस्सपदत्तमेव पयोजीयति, तेन चेत्थ अत्तनोपदे रूपानि सङ्खिपिस्साम। सो इच्छीयति, एसीयति, इस्सते, इस्सति, यकारस्स पुब्बरूपत्तं। तथा इच्छतु, एसतु। इच्छेय्य, एसेय्य। परोक्खाहिय्यत्तनीसु पन रूपानि सब्बत्थ पयोगमनुगम्म पयोजेतब्बानि, इच्छि, एसि। इच्छिस्सति, एसिस्सति। इच्छिस्सा, एसिस्सा इच्छादि।
यमु उपरमे, निपुब्बो, च्छादेसो च। नियच्छति, नियच्छन्ति। नियमति, नियमन्ति। संपुब्बो ‘‘सये चा’’ति ञत्तं, द्वित्तञ्‍च। सञ्‍ञमति, सञ्‍ञमन्ति।
कम्मे नियच्छीयति, नियमीयति, नियम्मति, सञ्‍ञमीयति वा। तथा नियच्छतु, सञ्‍ञमतु। नियच्छेय्य, सञ्‍ञमेय्य। नियच्छी, सञ्‍ञमी। नियच्छिस्सति, सञ्‍ञमिस्सति। नियच्छिस्स, सञ्‍ञमिस्स इच्‍चादि।
आस उपवेसने, योगविभागेन च्छादेसो, रस्सत्तं। अच्छति, अच्छन्ति। अच्छसि, अच्छथ। अच्छामि, अच्छाम। अञ्‍ञत्र उपपुब्बो उपासति, उपासन्ति। अच्छीयति, उपासीयति। अच्छतु, उपासतु। अच्छेय्य, उपासेय्य। अच्छी, उपासी। अच्छिस्सति, उपासिस्सति। अच्छिस्स, उपासिस्स इच्‍चादि।
लभ लाभे, लभति, लभन्ति। लभसि, लभथ। लभामि, लभाम। लभते, लभन्ते। लभसे, लभव्हे। लभे, लभाम्हे।
कम्मे यकारस्स पुब्बरूपत्ते कते ‘‘क्‍वचि धातू’’तिआदिना पुरिमभकारस्स बकारो, लब्भते, लब्भन्ते। लब्भति, लब्भन्ति। लब्भतं, लब्भतु। लब्भे, लब्भेय्य।
अज्‍जतनिम्हि ‘‘वा, अन्तलोपो’’ति च वत्तमाने –
४७७. लभस्मा ई इंनं त्थत्थं।
लभइच्‍चेतस्मा धातुतो परेसं ईइंनं विभत्तीनं त्थ त्थंइच्‍चेते आदेसा होन्ति वा, धात्वन्तस्स लोपो च। अलत्थ, अलभि, लभि, अलभिंसु, लभिंसु। अलभो, लभो, अलभि, लभि, अलभित्थ, लभित्थ। अलत्थं, अलभिं, लभिं, अलभिम्ह, लभिम्ह इच्‍चादि।
भविस्सन्तिम्हि ‘‘करस्स सप्पच्‍चयस्स काहो’’ति एत्थ सप्पच्‍चयग्गहणेन वच मुच भुजादितो स्सस्सखादेसो, वस छिद लभादितो छादेसो च वा होतीति स्सस्स छादेसो, ‘‘ब्यञ्‍जनन्तस्स चो छप्पच्‍चयेसु चा’’ति धात्वन्तस्स चकारो, लच्छति, लच्छन्ति। लच्छसि, लच्छथ। लच्छामि, लच्छाम। छादेसाभावे लभिस्सति, लभिस्सन्ति। लभिस्ससि, लभिस्सथ। लभिस्सामि, लभिस्साम इच्‍चादि। अलभिस्स, अलभिस्संसु इच्‍चादि।
वच वियत्तियं वाचायं, वचति, वचन्ति। वचसि, वचथ। वचामि, वचाम।
कम्मे अत्तनोपदे, यप्पच्‍चये च कते –
४७८. वच वस वहादीनमुकारो वस्स ये।
वच वस वहइच्‍चेवमादीनं धातूनं वकारस्स उकारो होति यप्पच्‍चये परे, आदिसद्देन वड्ढस्स च। ‘‘वस्स अ व’’इति समासेन दुतियञ्‍चेत्थ वग्गहणं इच्छितब्बं, तेन अकारस्सपि उकारो होति, पुरिमपक्खे परलोपो। ‘‘तस्स चवग्ग’’इच्‍चादिना सधात्वन्तस्स यकारस्स चकारो, द्वित्तं। उच्‍चते, उच्‍चन्ते। वुच्‍चते, वुच्‍चन्ते। वुच्‍चति, वुच्‍चन्ति वा इच्‍चादि। तथा वचतु, वुच्‍चतु। वचेय्य, वुच्‍चेय्य। अवचा, अवच्‍चा, अवचू, अवच्‍चू। अवच, अवचो, अवचुत्थ। अवच, अवचं, अवचम्हा। अवचुत्थ इच्‍चादि।
४७९. वचस्सज्‍जतनिम्हि मकारो ओ।
वचइच्‍चेतस्स धातुस्स अकारो ओत्तमापज्‍जते अज्‍जतनिम्हि विभत्तिम्हि। अवोचि, अवोचुं। अवोचो, अवोचुत्थ। अवोचिं, अवोचुम्ह, उकारागमो। अवोच, रस्सत्तं, अवोचु इच्‍चादि। अवुच्‍चित्थ।
भविस्सन्तिम्हि सप्पच्‍चयग्गहणेन स्सस्स खादेसो, ‘‘ब्यञ्‍जनन्तस्सा’’ति वत्तमाने ‘‘को खे चा’’ति धात्वन्तस्स कादेसो, वक्खति, वक्खन्ति। वक्खसि, वक्खथ। वक्खामि, वक्खाम इच्‍चादि।
वस निवासे, वसति, वसन्ति।
कम्मे उत्तं, पुब्बरूपत्तञ्‍च वुस्सति, वुस्सन्ति इच्‍चादि। वसतु। वसेय्य। अवसि, वसि।
भविस्सन्तियं स्सस्स छादेसो, धात्वन्तस्स चकारो च, वच्छति, वच्छन्ति। वच्छसि, वच्छथ। वच्छामि, वच्छाम। वसिस्सति, वसिस्सन्ति। अवसिस्स, अवसिस्संसु।
तथा रुद अस्सुविमोचने, रोदति, रुच्छति। रोदिस्सति इच्‍चादि।
कुस अक्‍कोसे, आपुब्बो द्वित्तरस्सत्तानि, अप्पच्‍चयवुद्धियो च। अक्‍कोसति। अक्‍कोसतु। अक्‍कोसेय्य।
‘‘अन्तलोपो’’ति वत्तते, मण्डूकगतिया ‘‘वा’’ति च।
४८०. कुसस्मा दी च्छि।
कुस इच्‍चेतस्मा धातुतो ईविभत्तिस्स च्छिआदेसो होति, धात्वन्तस्स लोपो च। अक्‍कोच्छि मं, अक्‍कोसि वा। अक्‍कोसिस्सति। अक्‍कोसिस्स इच्‍चादि।
वह पापुणने, वहति, वहन्ति।
कम्मे अत्तनोपदे, यप्पच्‍चये च कते –
‘‘ये’’ति वत्तते।
४८१. ह विपरिययो लो वा।
हकारस्स विपरिययो होति यप्पच्‍चये परे, यप्पच्‍चयस्स च लकारो होति वा। ववत्थितविभासत्थोयं वासद्दो, तेन ‘‘गय्हती’’तिआदीसु लत्तं न होति, निमित्तभूतस्स यकारस्सेवेतं लत्तं, ‘‘वचवस’’इच्‍चादिना उत्तं। वुय्हति, वुल्हति, वुय्हन्ति। वहतु, वुय्हतु। वहेय्य, वुय्हेय्य। अवही, अवुय्हित्थ, अवहित्थ। अवहिस्सति, वुय्हिस्सति। अवहिस्स, अवुय्हिस्स इच्‍चादि।
जर वयोहानिम्हि।
४८२. जरमरानं जीरजीय्यमीय्या वा।
जरमर इच्‍चेतेसं धातूनं जीरजीय्यमीय्यादेसा होन्ति वा, सरलोपादि। जीरति, जीरन्ति। जीय्यति, जीय्यन्ति। ‘‘क्‍वचा’’दिसुत्तेन एकयकारस्स क्‍वचि लोपो होति। जीयति, जीयन्ति।
कम्मे जीरीयति, जीरीयन्ति। जीयिय्यति, जीयिय्यन्ति। जीरतु, जीय्यतु। जीरेय्य, जीय्येय्य। अजीरी, जीरी, जीय्यी। जीरिस्सति, जीय्यिस्सति। अजीरिस्स, अजीय्यिस्स।
मर पाणचागे, मीय्यादेसो, मीय्यति, मीय्यन्ति। मीयति, मीयन्ति वा। मरति, मरन्ति इच्‍चादि।
दिस पेक्खणे।
४८३. दिसस्स पस्स दिस्स दक्खा वा।
दिसइच्‍चेतस्स धातुस्स पस्स दिस्स दक्खइच्‍चेते आदेसा होन्ति वा। ववत्थितविभासत्थोयं वासद्दो, तेन दिस्सादेसो कम्मनि सब्बधातुके एव। पस्सति, पस्सन्ति। दक्खति, दक्खन्ति।
कम्मनि यकारलोपो, दिस्सते, दिस्सन्ते। दिस्सति, दिस्सन्ति। विपस्सीयति, दक्खीयति। पस्सतु, दक्खतु, दिस्सतु। पस्सेय्य, दक्खेय्य, दिस्सेय्य।
हिय्यत्तनियं ‘‘क्‍वचि धातू’’तिआदिना धातुइकारस्स अत्तं, अद्दसा, अद्दस। कम्मनि अदिस्स।
तथा अपस्सि, पस्सि, अपस्सिंसु, पस्सिंसु। अपस्सि, पस्सि, अपस्सित्थ, पस्सित्थ। अपस्सिं, पस्सिं, अपस्सिम्ह, पस्सिम्ह। अद्दसि, दसि, अद्दसंसु, दसंसु। कम्मनि अदिस्संसु। अद्दक्खि, अद्दक्खिंसु।
पस्सिस्सति, पस्सिस्सन्ति। ‘‘भविस्सन्तिम्हि स्सस्स चा’’ति योगविभागेन स्सस्स लोपो, इकारागमो च, दक्खिति, दक्खिन्ति। लोपाभावे दक्खिस्सति, दक्खिस्सन्ति। अपस्सिस्स, अदक्खिस्स इच्‍चादि।
सद विसरणगत्यावसानेसु।
‘‘सब्बत्था’’ति वत्तते, मण्डूकगतिया ‘‘क्‍वची’’ति च।
४८४. सदस्स सीदत्तं।
सदइच्‍चेतस्स धातुस्स सीदादेसो होति सब्बत्थ विभत्तिप्पच्‍चयेसु क्‍वचि। सेसं नेय्यं। निसीदति, निसीदन्ति। भावे निसज्‍जते, इध क्‍वचाधिकारेन सीदा-देसो न भवति। निसीदतु। निसीदे। निसीदि। निसीदिस्सति। निसीदिस्स इच्‍चादि।
यज देवपूजासङ्गतिकरणदानेसु। यजति, यजन्ति।
कम्मनि ‘‘यम्ही’’ति वत्तते।
४८५. यजस्सादिस्सि।
यजइच्‍चेतस्स धातुस्स आदिस्स यकारस्स इकारादेसो होति यप्पच्‍चये परे, सरलोपो। इज्‍जते मया बुद्धो। तथा यजतु, इज्‍जतं। यजे, इज्‍जेथ। यजि, इज्‍जित्थ। यजिस्सति, इज्‍जिस्सते। यजिस्स, इज्‍जिस्सथ इच्‍चादि।
वद वियत्तियं वाचायं, त्याद्युप्पत्ति, अप्पच्‍चयो च।
‘‘वा’’ति वत्तते।
४८६. वदस्स वज्‍जं।
वदइच्‍चेतस्स धातुस्स सब्बस्स वज्‍जादेसो होति वा सब्बासु विभत्तीसु। विभत्याधिकारत्ता चेत्थ सब्बासूति अत्थतो सिद्धं।
‘‘वा’’ति वत्तते।
४८७. लोपञ्‍चेत्तमकारो।
भूवादितो परो अप्पच्‍चयो एत्तमापज्‍जते, लोपञ्‍च वा। विकरणकारियविधिप्पकरणतो चेत्थ अकारोति अप्पच्‍चयो गय्हति।
भूवादितो जुहोत्यादि-तो च अप्पच्‍चयो परो।
लोपमापज्‍जते नाञ्‍ञो, ववत्थितविभासतोति॥
अप्पच्‍चयस्स एकारो, सरलोपादि, वज्‍जेति, वदेति, वदति, अन्तिम्हि –
४८८. क्‍वचि धातुविभत्तिप्पच्‍चयानं दीघविपरीतादेसलोपागमा च।
इध धात्वाधिकारे आख्याते, कितके च अविहितलक्खणेसु पयोगेसु क्‍वचि धातूनं, त्यादिविभत्तीनं, धातुविहितप्पच्‍चयानञ्‍च दीघतब्बिपरीतआदेसलोपागमइच्‍चेतानि कारियानि जिनवचनानुरूपतो भवन्ति। तत्थ –
नाम्हि रस्सो कियादीनं, संयोगे चञ्‍ञधातुनं।
आयूनं वा विभत्तीनं, म्हा, स्सान्तस्स च रस्सता॥
गमितो च्छस्स ञ्छो वास्स, गमिस्सज्‍जतनिम्हि गा।
उचागमो वा त्थम्हेसु, धातूनं यम्हि दीघता॥
एय्येय्यासेय्यामेत्तञ्‍च, वा स्सेस्सेत्तञ्‍च पापुणे।
ओकारा अत्तमित्तञ्‍च, आत्था पप्पोन्ति वा त्थथे॥
तथा ब्रूतोति अन्तीनं, अउ वाह च धातुया।
परोक्खाय विभत्तिम्हि, अनब्भासस्स दीघता॥
संयोगन्तो अकारेत्थ, विभत्तिप्पच्‍चयादि तु।
लोप मापज्‍जते निच्‍च-मेकारोकारतो परोति॥
एकारतो परस्स अन्तिअकारस्स लोपो, वज्‍जेन्ति, वदेन्ति, वदन्ति। वज्‍जेसि, वदेसि, वदसि, वज्‍जेथ, वदेथ, वदथ। वज्‍जेमि, वज्‍जामि, वदेमि, वदामि, वज्‍जेम, वदेम, वज्‍जाम, वदाम।
कम्मनि वज्‍जीयति, वज्‍जीयन्ति। वज्‍जति, वज्‍जन्ति। वदीयति वा। वज्‍जेतु, वदेतु, वदतु। वज्‍जे, वज्‍जेय्य, वदे, वदेय्य, वज्‍जेय्युं, वदेय्युं। वज्‍जेय्यासि, वज्‍जेसि, वदेय्यासि। अवदि, वदि, वदिंसु। वदिस्सति, वदिस्सन्ति। अवदिस्स इच्‍चादि।
कमु पदविक्खेपे, अप्पच्‍चये कते ‘‘क्‍वचादिवण्णानमेकस्सरानं द्वेभावो’’ति द्वित्तं, कवग्गस्स चवग्गो।
अब्भासग्गहणमन्तग्गहणं, वाग्गहणञ्‍च वत्तते।
४८९. निग्गहीतञ्‍च।
अब्भासन्ते निग्गहीतञ्‍चागमो होति वा। ववत्थितविभासत्थोयं वासद्दो, तेन कमादीनमेवेतं। चङ्कमति, चङ्कमन्ति इच्‍चादि। कमति, कमन्ति इच्‍चादि।
चल कम्पने, चञ्‍चलति, चलति।
चल दलने, दद्दल्‍लति।
झेचिन्तायं, अप्पच्‍चये ‘‘ओ, सरे, ए’’ति च अधिकिच्‍च ‘‘ते आवाया’’ति योगविभागेन अकारितेपि एकारस्स आयादेसो, झायति, झायन्ति इच्‍चादि, विसेसविधानं।
अवुद्धिकभूवादिनयो।
तुद ब्यथने, त्याद्युप्पत्ति अप्पच्‍चयो, ‘‘अञ्‍ञेसु चा’’ति एत्थानुवत्तित वाग्गहणेन तुदादीनं वुद्धिअभावोव विसेसो, तुदति, तुदन्ति। तुदसि, तुदथ। तुदामि, तुदाम।
कम्मे ‘‘तस्स चवग्ग’’इच्‍चादिना सदकारस्स यप्पच्‍चयस्स जकारो द्वित्तं, तुज्‍जते, तुज्‍जन्ते। तुज्‍जति, तुज्‍जन्ति, तुज्‍जरे वा। तथा तुदतु, तुदन्तु। तुदे, तुदेय्य, तुदेय्युं। अतुदि, तुदिंसु। अतुदि, अतुदित्थ। अतुदिं, अतुदिम्ह। अतुज्‍जित्थ, अतुज्‍जि। तुदिस्सति। अतुदिस्स इच्‍चादि।
विस पवेसने पपुब्बो, सो गामं पविसति, पविसन्ति। पविससि, पविसथ। पविसामि, पविसाम।
कम्मे पविसिय्यते, पविसिय्यन्ते। पविसिय्यति, पविसिय्यन्ति। पविस्सते वा। तथा पविसतु, पविसन्तु। पविसेय्य। पाविसि, पविसि, पावेक्खि पथविं, ‘‘क्‍वचि धातू’’तिआदिना अज्‍जतनिम्हि विसस्स वेक्खादेसो च। पाविसिंसु, पविसिंसु।
कम्मे पाविसीयित्थ, पविसीयित्थ, पाविसीयि, पविसीयि। पविसिस्सति, पविसिस्सन्ति। पविसीयिस्सते, पविसिस्सते। पाविसिस्स। पाविसीयिस्स इच्‍चादि।
नुद खेपे, नुदति, नुदन्ति।
दिस अतिसज्‍जने, उद्दिसति, उद्दिसन्ति।
लिख लेखने, लिखति, लिखन्ति।
फुस सम्फस्से, फुसति, फुसन्ति इच्‍चादि।
तुदादिनयो।
हू, भू सत्तायं, त्याद्युप्पत्ति ‘‘भूवादितो अ’’इति अप्पच्‍चयो, ‘‘वा’’ति अधिकिच्‍च ‘‘लोपञ्‍चेत्तमकारो’’ति भूवादितो परस्स अप्पच्‍चयस्स लोपो, ‘‘अञ्‍ञेसु चा’’ति वुद्धि। सो होति, ते होन्ति, ‘‘क्‍वचि धातू’’तिआदिना परसरस्स लोपो। होसि, होथ। होमि, होम। भावे हूयते।
तथा होतु, होन्तु। होहि, अनकारपरत्ता हिलोपो न भवति, होथ। होमि, होम। भावे हूयतं।
सत्तमियं सरलोपादि, हेय्य, हेय्युं। हेय्यासि, हेय्याथ। हेय्यामि, हेय्याम। हेय्यं वा। भावे हूयेथ।
हिय्यत्तनियं अप्पच्‍चयलोपे ‘‘क्‍वचि धातू’’तिआदिना हूधातुस्स ऊकारस्स उवादेसो। अहुवा, अहुवु, अहुवू। अहुव, अहुवो, अहुवत्थ। अहुवं, अहुवम्ह। अहुवत्थ, अहुवत्थुं। अहुवसे, अहुवव्हं। अहुविं, अहुवम्हसे। भावे अहूयत्थ।
अज्‍जतनिम्हि ‘‘क्‍वचि धातू’’तिआदिना हूतो ईविभत्तिस्स लोपो रस्सत्तं, सो अहु, लोपाभावे ‘‘करस्स कासत्तमज्‍जतनिम्ही’’ति एत्थ ‘‘सत्तमज्‍जतनिम्ही’’ति योगविभागेन सागमो, वुद्धि, अहोसि, अहेसुं, ‘‘क्‍वचि धातू’’तिआदिना ओकारस्सेकारो। अहवुं वा। अहोसि, अहोसित्थ। अहोसिं, अहुं, परसरस्स लोपो, रस्सत्तञ्‍च, अहोसिम्ह, अहुम्ह, रस्सत्तं। भावे अहूयित्थ।
‘‘हि लोपं वा’’ति इतो ‘‘लोपो, वा’’ति च वत्तते।
४९०. होतिस्सरे’होहे भविस्सन्तिम्हि स्सस्स च।
हूइच्‍चेतस्स धातुस्स सरो एह ओह एत्तमापज्‍जते भविस्सन्तिम्हि विभत्तिम्हि, स्सस्स च लोपो होति वा। इकारागमो, सरलोपादि।
हेहिति, हेहिन्ति। हेहिसि, हेहिथ। हेहामि, हेहाम। लोपाभावे – हेहिस्सति, हेहिस्सन्ति। हेहिस्ससि, हेहिस्सथ। हेहिस्सामि, हेहिस्साम। ओहादेसे – होहिति, होहिन्ति। होहिसि, होहिथ। होहामि, होहाम। तथा होहिस्सति, होहिस्सन्ति। होहिस्ससि, होहिस्सथ। होहिस्सामि, होहिस्साम। एकारादेसे – हेति, हेन्ति। हेसि, हेथ। हेमि , हेम। हेस्सति, हेस्सन्ति। हेस्ससि, हेस्सथ। हेस्सामि, हेस्साम। भावे हूयिस्सते।
कालातिपत्तियं अहविस्स, अहविस्संसु। अहुयिस्सथ इच्‍चादि।
हू, भू सत्तायं, भू इतीध अनुपुब्बो, त्याद्युप्पत्ति अप्पच्‍चयस्स लोपवुद्धियो, अनुभोति, अनुभोन्ति। अनुभोसि, अनुभोथ। अनुभोमि, अनुभोम।
कम्मे अनुभूयति, अनुभूयन्ति। तथा अनुभोतु, अनुभोन्तु। अनुभोहि, अनुभोथ। अनुभोमि, अनुभोम। अनुभूयतु, अनुभूयन्तु। अनुभवे, अनुभवेय्य। अनुभूयेय्य। अनुभोसि, अनुभवि। अनुभोस्सति, अनुभोस्सन्ति। अनुभोस्ससि, अनुभोस्सथ। अनुभोस्सामि, अनुभोस्साम। अनुभविस्सति वा। अनुभोस्स, अनुभविस्स वा इच्‍चादि।
सी सये अप्पच्‍चयलोपो, वुद्धि च, सेति, सेन्ति। सेसि, सेथ। सेमि, सेम। सेते, सेन्ते इच्‍चादि।
अप्पच्‍चयलोपाभावे –
‘‘सरे’’ति वत्तते, धातुग्गहणञ्‍च।
४९१. ए अय।
एकारस्स धात्वन्तस्स सरे परे अयादेसो होति, सरलोपादि। सयति, सयन्ति। सयसि, सयथ। सयामि, सयाम।
कम्मे अतिपुब्बो, ‘‘क्‍वचि धात्वा’’दिना यम्हि रस्ससरस्स धात्वन्तस्स दीघो, अतिसीयते, अतिसीयन्ते। अतिसीयति, अतिसीयन्ति। भावे सीयते।
तथा सेतु, सेन्तु। सेहि, सेथ। सेमि, सेम। सयतु, सयन्तु। सय, सयाहि, सयथ। सयामि, सयाम। सयतं, सयन्तं। सयस्सु, सयव्हो। सये, सयामसे। अतिसीयतं, अतिसीयन्तं। अतिसीयतु, अतिसीयन्तु। भावे सीयतं।
सये, सयेय्य, सयेय्युं। अतिसीयेय्य। भावे सीयेथ।
असयि, सयि, असयिंसु, सयिंसु, असयुं। सागमे अतिसेसि, अतिसेसुं। कम्मे अच्‍चसीयित्थ, अच्‍चसीयि, अतिसीयि। भावे सीयित्थ।
सयिस्सति, सयिस्सन्ति। इकारागमाभावे सेस्सति, सेस्सन्ति। कम्मे अतिसीयिस्सथ, अतिसीयिस्सति। भावे सीयिस्सते।
असयिस्सा, असयिस्संसु। कम्मे अच्‍चसीयिस्सथ इच्‍चादि।
नी पापुणने, द्विकम्मकोयं, अजं गामं नेति, नेन्ति। नेसि, नेथ। नेमि, नेम। लोपाभावे नयति, नयन्ति इच्‍चादि। कम्मे नीयते गामं अजो देवदत्तेन, नीयरे, नीयन्ते। नीयति, नीयन्ति।
तथा नेतु, नयतु। नीयतं, नीयन्तं। नये, नयेय्य। नीयेथ, नीयेय्य। अनयि, नयि, अनयिंसु, नयिंसु। विनेसि, विनेसुं। अनीयित्थ, नीयित्थ। नयिस्सति , नेस्सति। नयिस्सते, नीयिस्सते, नीयिस्सति। अनयिस्स, अनीयिस्स इच्‍चादि।
ठा गतिनिवत्तिम्हि, ‘‘वा’’ति वत्तते।
४९२. ठा तिट्ठो।
ठाइच्‍चेतस्स धातुस्स तिट्ठादेसो होति वा। ववत्थितविभासत्थोयं वासद्दो, अप्पच्‍चयलोपो। तिट्ठति, तिट्ठन्ति। ठाति, ठन्ति। लोपाभावे ‘‘क्‍वचि धातू’’तिआदिना ठातो हकारागमो च रस्सत्तं, संपुब्बो सण्ठहति, सण्ठहन्ति। एत्ते अधिट्ठेति, अधिट्ठेन्ति।
कम्मे –
४९३. यम्हि दाधा मा ठा हा पा मह मथादीनमी।
भावकम्मविसये यम्हि पच्‍चये परे दा धा मा ठा हापा मह मथ इच्‍चेवमादीनं धातूनं अन्तो ईकारमापज्‍जते, निच्‍चत्थोयमारम्भो। उपट्ठीयति, उपट्ठीयन्ति। हकारागमे रस्सत्तं, ईकारागमो च, पतिट्ठहीयति, पतिट्ठहीयन्ति। भावे ठीयते।
तथा तिट्ठतु, तिट्ठन्तु। ठातु, ठन्तु। सण्ठहतु, सण्ठहन्तु। तिट्ठे, तिट्ठेय्य। सण्ठे, सण्ठेय्य, सण्ठेय्युं। सण्ठहे, सण्ठहेय्युं। अट्ठासि, अट्ठंसु। सण्ठहि, सण्ठहिंसु। पकिट्ठिस्सति, पतिट्ठिस्सन्ति। ठस्सति, ठस्सन्ति। पतिट्ठहिस्सति, पतिट्ठहिस्सन्ति। पतिट्ठिस्स, पतिट्ठिस्संसु। पतिट्ठहिस्स, पतिट्ठहिस्संसु इच्‍चादि।
पा पाने, ‘‘वा’’ति वत्तते।
४९४. पा पिबो।
पाइच्‍चेतस्स धातुस्स पिबादेसो होति वा। ववत्थितविभासत्थोयं वासद्दो।
पिबति। पिबतु। पिबेय्य। ‘‘क्‍वचि धात्वा’’दिना बकारस्स वकारो, पिवति, पिवन्ति। पाति, पान्ति, पन्ति वा। पीयते, पीयन्ते। पीयति, पीयन्ति। पिवतु। पिवेय्य। अपायि, पिवि। पिविस्सति। अपिविस्स इच्‍चादि।
अस भुवि, विभत्तुप्पत्ति, अप्पच्‍चयलोपो, अस इतीध –
‘‘असस्मा, अन्तलोपो’’ति च वत्तते।
४९५. तिस्स त्थित्तं।
असइच्‍चेतस्मा धातुम्हा परस्स तिस्स विभत्तिस्स त्थित्तं होति, धात्वन्तस्स लोपो च। अत्थि।
‘‘वा’’ति वत्तते।
४९६. सब्बत्थासस्सादि लोपो च।
सब्बत्थ विभत्तिप्पच्‍चयेसु च असइच्‍चेताय धातुया आदिस्स लोपो होति वा, ववत्थितविभासत्थोयं वासद्दो। सन्ति।
‘‘असस्मा, अन्तलोपो’’ति च अधिकारो।
४९७. सिम्हि च।
असधातुस्स अन्तलोपो होति सिम्हि विभत्तिम्हि च। त्वं असि।
४९८. थस्स त्थत्तं।
असइच्‍चेताय धातुया परस्स थस्स विभत्तिस्स त्थत्तं होति, धात्वन्तस्स लोपो च। तुम्हे अत्थ।
‘‘वा’’ति वत्तते।
४९९. असस्मा मिमानं म्हिम्हान्तलोपो च।
असइच्‍चेताय धातुया परासं मि मइच्‍चेतासं विभत्तीनं म्हिम्हइच्‍चेते आदेसा होन्ति वा, धात्वन्तस्स लोपो च। अम्हि, अम्ह। अस्मि, अस्म।
५००. तुस्स त्थुत्तं।
असइच्‍चेताय धातुया परस्स तुस्स विभत्तिस्स त्थुत्तं होति, धात्वन्तस्स लोपो च। अत्थु। असस्सादिलोपो च, सन्तु। आहि, अत्थ। अस्मि, अस्म।
सत्तमियं असस्सादिलोपो, ‘‘क्‍वचि धातू’’तिआदिना असतो एय्यएय्युं विभत्तीनं इयाइयुञ्‍च होन्ति। सिया, सियुं।
लोपाभावे ‘‘क्‍वचि धात्वा’’दिना असतो एय्यादीनं सधात्वन्तानं स्स स्सु स्स स्सथ स्सं स्सामआदेसा होन्ति।
एवमस्स वचनीयो, अस्सु। अस्स, अस्सथ। अस्सं, अस्साम।
अज्‍जतनियं अकारागमो, दीघो च, आसि, आसिंसु, आसुं। आसि, आसित्थ। आसिं, आसिम्ह।
‘‘वा , असस्सा’’ति च वत्तते।
५०१. असब्बधातुके भू।
असस्सेव धातुस्स भूआदेसो होति वा असब्बधातुके। भविस्सति, भविस्सन्ति। अभविस्स, अभविस्संसु।
वाति किमत्थं? आसुं।
ब्रू वियत्तियं वाचायं, त्याद्युप्पत्ति, अप्पच्‍चयलोपो च।
‘‘क्‍वची’’ति वत्तते।
५०२. ब्रूतो ई तिम्हि।
ब्रूइच्‍चेताय धातुया परो ईकारागमो होति तिम्हि विभत्तिम्हि क्‍वचि, वुद्धिअवादेसा, सरलोपादि। ब्रवीति, ब्रूति, ‘‘अञ्‍ञेसु चा’’ति सुत्तानुवत्तितवाग्गहणेन ब्रूधातुस्स ब्यञ्‍जने वुद्धि न होति, बहुवचने ‘‘झलानमियुवा सरे वा’’ति ऊकारस्स सरे उवादेसो, ब्रुवन्ति। ‘‘क्‍वचि धात्वा’’दिना ब्रूतो तिअन्तीनं वा अ उ आदेसा ब्रूस्स आहादेसो च।
आह, आहु। ब्रूसि, ब्रूथ। ब्रूमि, ब्रूम। ब्रूते, ब्रुवन्ते। ब्रूसे, ब्रुवव्हे। ब्रुवे, ब्रूम्हे। ब्रूतु, ब्रुवन्तु। ब्रूहि, ब्रूथ। ब्रूमि, ब्रूम। ब्रूतं, ब्रुवन्तं। ब्रुवे, ब्रुवेय्य, ब्रुवेय्युं। ब्रुवेय्यासि, ब्रुवेय्याथ। ब्रुवेय्यामि, ब्रुवेय्याम। ब्रुवेथ, ब्रुवेरं। अब्रुवा, अब्रुवू।
परोक्खायं ‘‘ब्रूभूनमाहभूवा परोक्खाय’’न्ति ब्रूधातुस्स आहआदेसो, सरलोपादि, सुपिने किर माह, तेनाहु पोराणा, आहंसु वा इच्‍चादि।
अज्‍जतनियं अब्रवि, अब्रुवि, अब्रवुं। ब्रविस्सति। अब्रविस्स इच्‍चादि।
हन हिंसागतीसु, तिम्हि क्‍वचि अप्पच्‍चयलोपो, हन्ति, हनति, हनन्ति। हनसि, हनथ। हनामि, हनाम।
कम्मे ‘‘तस्स चवग्ग’’इच्‍चादिना ञत्तं, द्वित्तञ्‍च, हञ्‍ञते, हञ्‍ञन्ते, हञ्‍ञरे। हञ्‍ञति, हञ्‍ञन्ति। हनतु, हनन्तु। हनेय्य।
‘‘हनस्सा’’ति वत्तते।
५०३. वधो वा सब्बत्थ।
हनइच्‍चेतस्स धातुस्स वधादेसो होति वा सब्बत्थ विभत्तिप्पच्‍चयेसु, ववत्थितविभासत्थोयं वासद्दो। वधेति। वधीयति। वधेतु। वधीयतु। वधेय्य। अवधि, अवधिंसु। अहनि, अहनिंसु। वधिस्सति, हनिस्सति। खादेसे पटिहङ्खामि, पटिहनिस्सामि। अवधिस्स, अहनिस्स इच्‍चादि।
हूवादिनयो।
हु दानादनहब्यप्पदानेसु, त्याद्युप्पत्ति, अप्पच्‍चयो च, ‘‘क्‍वचादिवण्णानमेकस्सरानं द्वेभावो’’ति द्वित्तं, ‘‘पुब्बोब्भासो’’ति अब्भाससञ्‍ञा।
‘‘अब्भासे’’ति वत्तते।
५०४. हस्स जो।
हकारस्स अब्भासे वत्तमानस्स जो होति। ‘‘लोपञ्‍चेत्त मकारो’’ति अप्पच्‍चयलोपो, वुद्धि। जुहोति।
लोपाभावे ‘‘झलानं, सरे’’ति च वत्तमाने –
५०५. यवकारा च।
झलसञ्‍ञानं इवण्णुवण्णानं यकारवकारादेसा होन्ति सरे परेति अपदन्तस्स उकारस्स वकारो।
जुह्वति, जुहोति, जुह्वन्ति, जुहोन्ति। जुह्वसि, जुहोसि, जुह्वथ, जुहोथ। जुह्वामि, जुहोमि, जुह्वाम, जुहोम।
कम्मे ‘‘क्‍वचि धातू’’तिआदिना दीघो, हूयते, हूयन्ते। हूयति, हूयन्ति।
तथा जुहोतु, जुहोन्तु, जुह्वन्तु वा। जुहे, जुहेय्य, जुहेय्युं। अजुहवि, अजुहवुं। अजुहोसि, अजुहोसुं। अहूयित्थ अग्गि। जुहिस्सति, जुहिस्सन्ति। जुहोस्सति, जुहोस्सन्ति वा। अजुहिस्स, अजुहिस्संसु इच्‍चादि।
हा चागे, पुरे विय द्वेभावजादेस अप्पच्‍चयलोपा।
‘‘अब्भासे’’ति वत्तते।
५०६. रस्सो।
अब्भासे वत्तमानस्स सरस्स रस्सो होति।
जहाति, जहन्ति। जहासि, जहाथ। जहामि, जहाम।
कम्मे ‘‘यम्हि दाधामाठाहापामहमथादीनमी’’ति धात्वन्तस्स ईकारो। हीयते, हीयन्ते, हीयरे। हीयति, हीयन्ति।
तथा जहातु, जहन्तु। जहे, जहेय्य, जहेय्युं। हीयेथ, हीयेय्य। अजहासि, अजहिंसु, अजहासुं। पजहि, पजहिंसु, पजहंसु, पजहुं। कम्मे पजहीयित्थ, पजहीयि। पजहिस्सति, पजहिस्सन्ति। हीयिस्सति, हीयिस्सन्ति। पजहिस्स, पजहिस्संसु इच्‍चादि।
दा दाने, त्याद्युप्पत्ति, द्वेभावरस्सत्तानि, अप्पच्‍चयस्स लोपो, ददाति, ददन्ति। ददासि, ददाथ। ददामि, ददाम।
द्वित्ताभावे मण्डूकगतिया ‘‘वा’’ति वत्तते।
५०७. दाधातुस्स दज्‍जं।
दाइच्‍चेतस्स धातुस्स सब्बस्स दज्‍जादेसो होति वा, ववत्थितविभासत्थोयं वासद्दो, अप्पच्‍चयलोपो। दज्‍जति, दज्‍जन्ति। दज्‍जसि, दज्‍जथ। दज्‍जामि, दज्‍जाम। दज्‍जादेसाभावे ‘‘लोपञ्‍चेत्तमकारो’’ति अप्पच्‍चयस्स एकारो, दानं देति, देन्ति। देसि, देथ।
‘‘वा’’ति वत्तते।
५०८. दादन्तस्सं मिमेसु।
दाइच्‍चेतस्स धातुस्स अन्तस्स अं होति वा मिमइच्‍चेतेसु परेसु, निग्गहीतस्स वग्गन्तत्तं। दम्मि, दम्म। देमि, देम।
कम्मे ‘‘यम्हि दाधा’’इच्‍चादिना ईकारो, दीयते, दीयन्ते। दीयति, दीयन्ति। दीय्यते, दीय्यन्ते। दीय्यति, दीय्यन्ति वा इच्‍चादि।
ददातु , ददन्तु। ददाहि, ददाथ। ददामि, ददाम। ददतं, ददन्तं। ददस्सु, ददव्हो। ददे, ददामसे। दज्‍जतु, दज्‍जन्तु इच्‍चादि। देतु, देन्तु। देहि, देथ। देमि, देम। कम्मे दीयतं, दीयन्तं। दीयतु, दीयन्तु।
सत्तमियं ददे, ददेय्य, ददेय्युं। ददेय्यासि, ददेय्याथ। ददेय्यामि, ददेय्याम। ददेथ, ददेरं। ददेथो, ददेय्याव्हो। ददेय्यं, ददेय्याम्हे। दज्‍जे, दज्‍जेय्य।
‘‘क्‍वचि धातू’’तिआदिना एय्यस्सात्तञ्‍च, दज्‍जा, दज्‍जुं, दज्‍जेय्युं। दज्‍जेय्यासि, दज्‍जेय्याथ। दज्‍जं, एय्यामिस्स अमादेसो च, दज्‍जेय्यामि, दज्‍जेय्याम। द्वित्ताभावे देय्य, देय्युं। देय्यासि, देय्याथ। दीयेथ, दीयेय्य।
हिय्यत्तनियं अददा, अददू। अददो, अददत्थ। अददं, अददम्ह। अददत्थ, अददम्हसे। कम्मे अदीयित्थ।
अज्‍जतनिम्हि अददि, अददिंसु, अददुं। अदज्‍जि, अदज्‍जिंसु। अदासि, अदंसु। अदासि, अदो, अदित्थ। अदासिं, अदासिम्ह, अदम्ह। अदादानं पुरिन्ददो। कम्मे अदीयित्थ, अदीय्यि।
भविस्सन्तियं इकारागमो, सरलोपादि, ददिस्सति, ददिस्सन्ति। दज्‍जिस्सति, दज्‍जिस्सन्ति। रस्सत्तं, दस्सति, दस्सन्ति। दस्ससि, दस्सथ। दस्सामि, दस्साम। दस्सते। दीयिस्सते, दीयिस्सति।
कालातिपत्तियं अददिस्स, अदज्‍जिस्स, अदज्‍जिस्सा, अदस्स, अदस्सा, अदस्संसु। अदीयिस्सथ, अदीयिस्स इच्‍चादि।
धा धारणे, पुरे विय विभत्तुप्पत्ति, द्वित्तरस्सत्तानि, अप्पच्‍चयलोपो च, ‘‘दुतियचतुत्थानं पठमततिया’’ति धकारस्स दकारो, दधाति, दधन्ति। अपिपुब्बो तस्स ‘‘तेसु वुद्धी’’तिआदिना अकारलोपो, ‘‘क्‍वचि धातू’’तिआदिना धकारस्स हकारो, रस्सत्तञ्‍च, द्वारं पिदहति, पिदहन्ति। द्वेभावाभावे निधिं निधेति, निधेन्ति।
कम्मे धीयते, धीयति, पिधीयते, पिधीयति।
तथा दधातु, पिदहतु, निधेतु, निधेन्तु। दधे, दधेय्य, पिदहे, पिदहेय्य, निधे, निधेय्य। दधासि, पिदहि। धस्सति, पिदहिस्सति, परिदहेस्सति। अधस्स, पिदहिस्स इच्‍चादि।
जुहोत्यादिनयो।
अवुद्धिका तुदादी च, हूवादि च तथापरो।
जुहोत्यादि चतुद्धेवं, ञेय्या भूवादयो इध॥
भूवादिगणो।

रुधादिगण

रुध आवरणे, पुरे विय धातुसञ्‍ञादिम्हि कते विभत्तुप्पत्ति।
‘‘अ’’इति वत्तते।
५०९. रुधादितो निग्गहीतपुब्बञ्‍च।
चतुप्पदमिदं। रुधइच्‍चेवमादितो धातुगणतो अप्पच्‍चयो होति कत्तरि विभत्तिप्पच्‍चयेसु, निग्गहीतञ्‍च ततो पुब्बं हुत्वा आगमो होति, तञ्‍च निग्गहीतं पकतिया सरानुगतत्ता धातुस्सरतो परं होति। चसद्देन इईएओपच्‍चया च, निग्गहीतस्स वग्गन्तत्तं। इध संयोगन्तत्ता न वुद्धि होति, तदागमस्स तग्गहणेन गहणतो।
सो मग्गं रुन्धति, रुन्धन्ति। रुन्धसि, रुन्धथ। रुन्धामि, रुन्धाम। रुन्धते, रुन्धन्ते इच्‍चादि, इकारादिप्पच्‍चयेसु पन रुन्धिति, रुन्धीति, रुन्धेति, रुन्धोतीतिपि होति।
कम्मे निपुब्बो यप्पच्‍चयस्स ‘‘तस्स चवग्ग’’इच्‍चादिना सधात्वन्तस्स झकारे कते ‘‘वग्गे घोसा’’तिआदिना द्वित्तं, मग्गो निरुज्झते तेन, निरुज्झन्ते। परस्सपदत्ते निरुज्झति, निरुज्झन्ति। निरुज्झसि, निरुज्झथ। निरुज्झामि, निरुज्झाम।
रुन्धतु, रुन्धन्तु। रुन्धाहि, रुन्धथ। रुन्धामि, रुन्धाम। रुन्धतं, रुन्धन्तं। रुन्धस्सु, रुन्धव्हो। रुन्धे, रुन्धामसे। निरुज्झतं, निरुज्झन्तं। निरुज्झतु, निरुज्झन्तु। रुन्धे, रुन्धेय्य, रुन्धेय्युं। रुन्धेथ, रुन्धेरं। निरुज्झेथ, निरुज्झेय्य इच्‍चादि। रुन्धि, रुन्धिंसु। अरुन्धि, निरुज्झित्थ। निरुज्झि, निरुज्झिंसु। रुन्धिस्सति, रुन्धिस्सन्ति। निरुज्झिस्सते, निरुज्झिस्सन्ते। निरुज्झिस्सति, निरुज्झिस्सन्ति। अरुन्धिस्स, अरुन्धिस्संसु। निरुज्झिस्सथ, निरुज्झिस्स इच्‍चादि।
छिदि द्विधाकरणे, छिन्दति, छिन्दन्ति। कम्मे छिज्‍जते, छिज्‍जन्ते। छिज्‍जति, छिज्‍जन्ति। तथा छिन्दतु, छिन्दन्तु। छिज्‍जतु, छिज्‍जन्तु। छिन्दे, छिन्देय्य। छिज्‍जेय्य। अछिन्दि, छिन्दि, छिन्दिंसु। अछिज्‍जित्थ, छिज्‍जि। छिन्दिस्सति, छिन्दिस्सन्ति। स्सस्स छादेसे – छेच्छति, छेच्छन्ति। छेच्छिति वा। कम्मे छिज्‍जिस्सते, छिज्‍जिस्सन्ते। छिज्‍जिस्सति, छिज्‍जिस्सन्ति। अछिन्दिस्स। अछिज्‍जिस्स इच्‍चादि।
भिदि विदारणे, भिन्दति, भिन्दन्ति इच्‍चादि।
युज योगे, युञ्‍जति, युञ्‍जन्ति। युज्‍जते, युज्‍जन्ते। युज्‍जति, युज्‍जन्ति। युञ्‍जतु। युज्‍जतं। युञ्‍जे। युज्‍जेथ। अयुञ्‍जि, अयुञ्‍जिंसु। अयुज्‍जित्थ, अयुज्‍जि। युञ्‍जिस्सति, युञ्‍जिस्सन्ति। युज्‍जिस्सते, युज्‍जिस्सन्ते। युज्‍जिस्सति, युज्‍जिस्सन्ति। अयुञ्‍जिस्स। अयुज्‍जिस्सथ, अयुज्‍जिस्स इच्‍चादि।
भुज पालनब्यवहरणेसु, भुञ्‍जति, भुञ्‍जन्ति इच्‍चादि।
भविस्सन्तियं ‘‘करस्स सप्पच्‍चयस्स काहो’’ति सुत्ते सप्पच्‍चयग्गहणेन भुजतो स्सस्स खादेसो, ‘‘को खे चा’’ति धात्वन्तस्स ककारो, वुद्धि, भोक्खति, भोक्खन्ति। भोक्खसि, भोक्खथ। भोक्खामि, भोक्खाम। खादेसाभावे भुञ्‍जिस्सति, भुञ्‍जिस्सन्ति इच्‍चादि।
मुच मोचने, मुञ्‍चति, मुञ्‍चन्ति। मुच्‍चते, मुच्‍चन्ते। मुञ्‍चतु, मुञ्‍चन्तु। मुच्‍चतं, मुच्‍चन्तं। मुञ्‍चे, मुञ्‍चेय्य, मुञ्‍चेय्युं। मुच्‍चेथ, मुच्‍चेरं। अमुञ्‍चि, अमुञ्‍चिंसु। अमुच्‍चित्थ। मोक्खति, मोक्खन्ति। मुञ्‍चिस्सति, मुञ्‍चिस्सन्ति। मुच्‍चिस्सते, मुच्‍चिस्सन्ते। अमुञ्‍चिस्स, अमुच्‍चिस्सथ इच्‍चादि।
रुधादिगणो।

दिवादिगण

दिवु कीळाविजिगीसाब्यवहारजुतिथुतिकन्तिगतीसु। पुरे विय धात्वन्तलोपविभत्तुप्पत्तियो।
५१०. दिवादितो यो।
दिवादितो धातुगणतो यप्पच्‍चयो होति कत्तरि विहितेसु विभत्तिप्पच्‍चयेसु।
‘‘यग्गहणं, चवग्ग यकार वकारत्तं सधात्वन्तस्स, पुब्बरूप’’न्ति च वत्तते।
५११. तथा कत्तरि च।
यथा भावकम्मेसु यप्पच्‍चयस्सादेसो होति, तथा कत्तरिपि यप्पच्‍चयस्स सधात्वन्तस्स चवग्ग यकारवकारादेसो, पुब्बरूपञ्‍च कातब्बानीति धात्वन्तस्स वकारत्ता सह तेन यकारस्स वकारे कते द्विभावो, ‘‘दो धस्स चा’’ति एत्थ चग्गहणेन ‘‘बो वस्सा’’ति वुत्तत्ता वकारद्वयस्स बकारद्वयं, दिब्बति, दिब्बन्ति। दिब्बसि, दिब्बथ। दिब्बामि, दिब्बाम।
कम्मे दिब्बते, दिब्बन्ते। दिब्बति, दिब्बन्ति। दिब्बतु। दिब्बतं। दिब्बे। दिब्बेथ। अदिब्बि। अदिब्बित्थ। दिब्बिस्सति। दिब्बिस्सते। अदिब्बिस्स इच्‍चादि।
सिवु तन्तसन्ताने, सिब्बति, सिब्बन्ति। सिब्बतु। सिब्बेय्य। असिब्बि, सिब्बि। सिब्बिस्सति। असिब्बिस्स इच्‍चादि।
पद गतिम्हि, उपुब्बो द्वित्तं, ‘‘तथा कत्तरि चा’’ति सधात्वन्तस्स यकारस्स जकारो, द्वित्तञ्‍च।
उप्पज्‍जति, उप्पज्‍जन्ति। उप्पज्‍जते, उप्पज्‍जन्ते, उप्पज्‍जरे।
कम्मे पटिपज्‍जते, पटिपज्‍जन्ते। पटिपज्‍जति, पटिपज्‍जन्ति। भावे उप्पज्‍जते तया।
तथा उप्पज्‍जतु। उप्पज्‍जेय्य। उदपज्‍जा। उदपज्‍जथ। उदपादि, उप्पज्‍जी। उप्पज्‍जित्थ। उप्पज्‍जिस्सति। उप्पज्‍जिस्स, उप्पज्‍जिस्सा इच्‍चादि।
बुध अवगमने, यप्पच्‍चयपरत्ता न वुद्धि, झकारादेसोव विसेसो, धम्मं बुज्झति, बुज्झन्ति। बुज्झते, बुज्झन्ते, बुज्झरे वा।
कम्मे बुज्झते मया धम्मो, बुज्झन्ते। बुज्झति, बुज्झन्ति। बुज्झतु। बुज्झेय्य। अबुज्झि। अबुज्झित्थ। बुज्झिस्सति। अबुज्झिस्स।
युध सम्पहारे, युज्झति, युज्झन्ति।
कुध कोपे, कुज्झति, कुज्झन्ति।
विध ताळने, विज्झति, विज्झन्ति इच्‍चादि।
नह बन्धने, ‘‘ह विपरिययो’’ति योगविभागेन विपरिययो। सन्‍नय्हति, सन्‍नय्हन्ति इच्‍चादि।
मन ञाणे, ञादेसोव विसेसो, मञ्‍ञति, मञ्‍ञन्ति इच्‍चादि।
दा आदाने, संआपुब्बो ‘‘क्‍वचि धातू’’तिआदिना यम्हि धात्वन्तस्स इकारो, सीलं समादियति, समादियन्ति इच्‍चादि।
तुस पीतिम्हि, यप्पच्‍चयस्स पुब्बरूपत्तं, तुस्सति, तुस्सन्ति इच्‍चादि।
तथा समु उपसमे, सम्मति, सम्मन्ति।
कुप कोपे, कुप्पति, कुप्पन्ति।
जनजनने, ‘‘जनादीनमा तिम्हि चा’’ति एत्थ ‘‘जनादीनमा’’ति योगविभागेन यम्हि धात्वन्तस्स आकारो। जायति, जायन्ति। जायते, जायन्ते।
कम्मे जनीयति, जनीयन्ति। जायतु। जायेय्य। अजायि, अजनि। जायिस्सति, जनिस्सति। अजायिस्स, अजनिस्स इच्‍चादि।
दिवादिगणो।

स्वादिगण

सु सवणे, पुरे विय विभत्तुप्पत्ति।
५१२. स्वादितो णुणाउणा च।
सुइच्‍चेवमादितो धातुगणतो णु णाउणाइच्‍चेते पच्‍चया होन्ति कत्तरि विहितेसु विभत्तिप्पच्‍चयेसु। ‘‘अञ्‍ञेसु चा’’ति एत्थ चग्गहणेन णुप्पच्‍चयस्स वुद्धि। तत्थेवानुवत्तितवाग्गहणेन स्वादीनं णुणादीसु न वुद्धि।
धम्मं सुणोति, सरलोपादि, सुणन्ति। सुणोसि, सुणोथ। सुणोमि, सुणोम। णापच्‍चये सुणाति, सुणन्ति। सुणासि, ‘‘क्‍वचि धातू’’तिआदिना रस्सत्तं, सुणसि, सुणाथ, सुणथ। सुणामि, सुणाम।
कम्मे यप्पच्‍चये ‘‘क्‍वचि धातू’’तिआदिना दीघो, सूयते, सूयन्ते। सूयति, सूयन्ति। द्वित्ते रस्सत्तं, सुय्यति, सुय्यन्ति। सूय्यति, सूय्यन्ति वा।
सुणोतु, सुणन्तु। सुणोहि, सुणोथ। सुणोमि, सुणोम। सुणातु, सुणन्तु। सुण, सुणाहि, सुणाथ। सुणामि, सुणाम। सुणतं, सुणन्तं । सुणस्सु, सुणव्हो। सुणे, सुणामसे। कम्मे सूयतं, सूयन्तं। सूयतु, सूयन्तु।
सुणे, सुणेय्य, सुणेय्युं। सुणेय्यासि, सुणेय्याथ। सुणेय्यामि, सुणेय्याम। सुणेथ, सुणेरं। सुणेथो, सुणेय्याव्हो। सुणेय्यं, सुणेय्याम्हे। सूयेथ, सूयेय्य।
असुणि, सुणि, असुणिंसु, सुणिंसु। असुणि, असुणित्थ। असुणिं, सुणिं, असुणिम्ह, सुणिम्ह। असुणित्थ, सुणित्थ। णापच्‍चयलोपो, वुद्धि, सस्स द्विभावो, सागमो, अस्सोसि, अस्सोसिंसु, पच्‍चस्सोसुं। अस्सोसि, अस्सोसित्थ। अस्सोसिं, अस्सोसिम्ह, अस्सोसिम्हा वा, अस्सोसित्थ। असूयित्थ, अस्सूयि।
सरलोपादि, सुणिस्सति, सुणिस्सन्ति। सुणिस्ससि, सुणिस्सथ। सुणिस्सामि, सुणिस्साम। सुणिस्सते, सुणिस्सन्ते। सुणिस्ससे, सुणिस्सव्हे। सुणिस्सं, सुणिस्साम्हे। णापच्‍चयलोपो, वुद्धि, सोस्सति, सोस्सन्ति। सोस्ससि, सोस्सथ। सोस्सामि, सोस्साम। सोस्सते। सूयिस्सते, सूयिस्सति। असुणिस्स। असूयिस्स इच्‍चादि।
हि गतिम्हि, पपुब्बो णापच्‍चयो, पहिणाति, पहिणति वा, पहिणन्ति। पहिणातु, पहिणन्तु। पहिणेय्य। पहिणि, दूतं पाहेसि। पहिणिस्सति। पहिणिस्स इच्‍चादि।
वु संवरणे, आवुणाति, आवुणन्ति इच्‍चादि।
मि पक्खेपे, ‘‘क्‍वचि धातू’’तिआदिना णस्स नत्तं, मिनोति, मिनन्ति इच्‍चादि।
अप पापुणने, पपुब्बो सरलोपे ‘‘दीघ’’न्ति दीघो, उणापच्‍चयो, सम्पत्तिं पापुणाति, पापुणन्ति। पापुणासि, पापुणाथ। पापुणामि, पापुणाम।
कम्मे पापीयति, पापीयन्ति। तथा पापुणातु। पापीयतु। पापुणे, पापुणेय्य। पापीयेय्य। पापुणि, पापुणिंसु। पापीयि। पापुणिस्सति। पापीयिस्सति। पापुणिस्स। पापीयिस्स इच्‍चादि।
सक सत्तिम्हि, द्विभावो, सक्‍कुणाति, सक्‍कुणन्ति। भावे ‘‘पुब्बरूपञ्‍चा’’ति पुब्बरूपत्तं, सक्‍कते तया, सक्‍कति वा, सक्‍कुणातु। सक्‍कुणेय्य। ‘‘क्‍वचि धातू’’तिआदिना सकन्तस्स खादेसो अज्‍जतनादिम्हि, असक्खि, सक्खि, असक्खिंसु, सक्खिंसु। सक्खिस्सति, सक्खिस्सन्ति। असक्खिस्स, असक्खिस्संसु इच्‍चादि।
स्वादिगणो।

कियादिगण

की दब्बविनिमये, विपुब्बो द्वित्तं, पुरे विय विभत्तुप्पत्ति।
५१३. कियादितो ना।
कीइच्‍चेव मादितो धातुगणतो नापच्‍चयो होति कत्तरि। नापरत्ता न वुद्धि, ‘‘क्‍वचि धातू’’तिआदिना कियादीनं नाम्हि रस्सत्तं, कीतो नापच्‍चयनकारस्स णत्तञ्‍च।
भण्डं विक्‍किणाति, विक्‍किणन्ति। विक्‍कीयति, विक्‍कीयन्ति। विक्‍किणातु, विक्‍किणन्तु। विक्‍कीयतु, विक्‍कीयन्तु। विक्‍किणे, विक्‍किणेय्य । विक्‍कीयेय्य, विक्‍कीयेय्युं। अविक्‍किणि, विक्‍किणि। विक्‍कीयित्थ, विक्‍कीयि। विक्‍किणिस्सति, विक्‍किणिस्सन्ति। विक्‍कीयिस्सति, विक्‍कीयिस्सन्ति। अविक्‍किणिस्स, अविक्‍किणिस्संसु। विक्‍कीयिस्स, विक्‍कीयिस्संसु इच्‍चादि।
जि जये, किलेसे जिनाति, जिनन्ति। जीयति, जीयन्ति। एवं जिनातु। जीयतु। जिनेय्य। जीयेय्य। अजिनि, जिनि, अजिनिंसु, जिनिंसु। अजेसि, अजेसुं। अजिनित्थ। अजीयित्थ, अजीयि। जिनिस्सति, जिनिस्सन्ति। विजेस्सति, विजेस्सन्ति। जीयिस्सति, जीयिस्सन्ति। अजिनिस्स। अजीयिस्स इच्‍चादि।
तथा चि चये, चिनाति, चिनन्ति इच्‍चादि।
ञा अवबोधने नापच्‍चयो।
‘‘वा’’ति वत्तते।
५१४. ञास्स जा जं ना।
ञाइच्‍चेतस्स धातुस्स जा जं नाइच्‍चेते आदेसा होन्ति वा।
जादेसो नाम्हि जं ञाम्हि, नाभावो तिम्हि एविध।
ववत्थितविभासत्थ-वासद्दस्सानुवत्तना।
धम्मं विजानाति, विनायति वा, विजानन्ति॥
कम्मे विञ्‍ञायति, विञ्‍ञायन्ति। इवण्णागमे पुब्बलोपो, ‘‘क्‍वचि धातू’’तिआदिना एकारो, द्वित्तञ्‍च, ञेय्यति, ञेय्यन्ति। विजानातु, विजानन्तु, रस्सत्तं। विजान, विजानाहि, विजानाथ। विजानामि, विजानाम। विजानतं, विजानन्तं। विजानस्सु। विञ्‍ञायतु, विञ्‍ञायन्तु।
५१५. एय्यस्स ञातो इया ञा वा।
एय्यस्स विभत्तिस्स ञाइच्‍चेताय धातुया परस्स इया ञाइच्‍चेते आदेसा होन्ति वा, सरलोपादि। विजानिया।
ञादेसे ञास्स जंआदेसो।
‘‘ञातो, वा’’ति च वत्तते।
५१६. नास्स लोपो यकारत्तं।
ञाइच्‍चेताय धातुया परस्स नापच्‍चयस्स लोपो होति वा, यकारत्तञ्‍च, ववत्थितविभासत्थोयं वासद्दो। तेन –
ञाम्हि निच्‍चञ्‍च नालोपो,
विभासाज्‍जतनादिसु।
अञ्‍ञत्थ न च होतायं,
नातो तिम्हि यकारता॥
निग्गहीतस्स वग्गन्तत्तं, विजञ्‍ञा, विजानेय्य, विजानेय्युं। विजानेय्यासि, विजानेय्याथ। विजानेय्यामि, विजानेय्याम, विजानेमु वा। विजानेथ। विञ्‍ञायेय्य, विञ्‍ञायेय्युं।
समजानि, सञ्‍जानि, सञ्‍जानिंसु। नालोपे अञ्‍ञासि, अञ्‍ञासुं। विजानित्थ। विञ्‍ञायित्थ। पञ्‍ञायि, पञ्‍ञायिंसु। विजानिस्सति, विजानिस्सन्ति। ञस्सति, ञस्सन्ति। विञ्‍ञायिस्सते, विञ्‍ञायिस्सन्ते। पञ्‍ञायिस्सति, पञ्‍ञायिस्सन्ति। ‘‘क्‍वचि धातू’’तिआदिना स्सस्स हि च, पञ्‍ञायिहिति, पञ्‍ञायिहिन्ति। अजानिस्स। अजानिस्सथ। अञ्‍ञायिस्सथ, अञ्‍ञायिस्स इच्‍चादि।
मा माने, ‘‘क्‍वचि धातू’’तिआदिना मान्तस्स इकारो, मिनाति, मिनन्ति। कम्मे मीयति, मीयन्ति इच्‍चादि।
लू छेदने, नाम्हि रस्सत्तं, लुनाति, लुनन्ति। लूयति, लूयन्ति इच्‍चादि।
धू कम्पने, धुनाति, धुनन्ति। धूयति, धूयन्ति इच्‍चादि।
गह उपादाने, नाम्हि सम्पत्ते –
५१७. गहादितोप्पण्हा।
गहइच्‍चेवमादितो धातुतो प्प ण्हाइच्‍चेते पच्‍चया होन्ति कत्तरि। आदिसद्दोयं पकारो।
‘‘गहस्सा’’ति वत्तते।
५१८. हलोपो ण्हाम्हि।
गहइच्‍चेतस्स धातुस्स हकारस्स लोपो होति ण्हाम्हि पच्‍चये परे। सीलं गण्हाति, रस्सत्ते गण्हति वा, गण्हन्ति। गण्हासि, गण्हाथ। गण्हामि, गण्हाम।
कम्मे ‘‘ये’’ति वत्तमाने ‘‘हविपरिययो लो वा’’ति हकारस्स यकारेन विपरिययो होति। गय्हति, गय्हन्ति।
गण्हातु, गण्हन्तु। गण्ह, गण्हाहि, गण्हाथ। गण्हामि, गण्हाम। गण्हतं, गण्हन्तं। गय्हतं, गय्हन्तं। गय्हतु, गय्हन्तु। गण्हे, गण्हेय्य, गण्हेय्युं। गय्हेय्य, गय्हेय्युं। अग्गण्हि, गण्हि, अग्गण्हिंसु, गण्हिंसु।
यदा ‘‘क्‍वचि धातू’’तिआदिना असब्बधातुके विकरणपच्‍चयस्स लोपो, इकारागमस्स एकारो च, तदा सागमो।
अग्गहेसि, अग्गहेसुं। अग्गहि, अग्गहिंसु, अग्गहुं। अग्गय्हित्थ, अग्गय्हि। गण्हिस्सति, गण्हिस्सन्ति। गहेस्सति, गहेस्सन्ति। गहीयिस्सते, गहीयिस्सन्ते। गय्हिस्सति, गय्हिस्सन्ति। अग्गण्हिस्स, अग्गहिस्स। अग्गण्हिस्सथ, अग्गहिस्सथ। अग्गय्हिस्सथ, अग्गय्हिस्स इच्‍चादि।
प्पप्पच्‍चये –
५१९. गहस्स घे प्पे।
गहइच्‍चेतस्स धातुस्स सब्बस्स घेआदेसो होति प्पप्पच्‍चये परे। घेप्पति इच्‍चादि।
कियादिगणो।

तनादिगण

तनु वित्थारे, पुरे विय धात्वन्तलोपविभत्तुप्पत्तियो।
५२०. तनादितो ओयिरा।
तनुइच्‍चेवमादितो धातुगणतो ओयिरइच्‍चेते पच्‍चया होन्ति कत्तरि। करतोवायं यिरप्पच्‍चयो।
धम्मं तनोति, तनोन्ति। तनोसि, तनोथ। तनोमि, तनोम।
‘‘वा’’ति वत्तते।
५२१. उत्तमोकारो ।
तनादितो ओकारप्पच्‍चयो उत्तमापज्‍जते वा। ववत्थितविभासत्थोयं वासद्दो। एत्थ च विकरणकारियविधिप्पकरणतो ‘‘ओकारो’’ति ओविकरणं गय्हति। तनुते, बहुवचने ‘‘यवकारा चा’’ति वत्तं, तन्वन्ते। तनुसे, तनुव्हे। तन्वे, तनुम्हे।
कम्मे ‘‘क्‍वचि धातू’’तिआदिना तनुधात्वन्तस्स यम्हि आकारो, पतायते, पतायन्ते। पतायति, पतायन्ति। आकाराभावे पतञ्‍ञति, पतञ्‍ञन्ति। तनोतु, तनोन्तु। तनेय्य, तनेय्युं। अतनि, अतनिंसु। अतायित्थ, पतायि। तनिस्सति, तनिस्सन्ति। पतायिस्सति, पतायिस्सन्ति। अतनिस्स। पतायिस्स इच्‍चादि।
कर करणे, पुञ्‍ञं करोति।
बहुवचने ‘‘वा’’ति वत्तमाने, ‘‘उत्तमोकारो’’ति उत्ते कते –
‘‘वा, उत्त’’न्ति च वत्तते।
५२२. करस्साकारो च।
करइच्‍चेतस्स धातुस्स अकारो उत्तमापज्‍जते वा। ववत्थितविभासत्थोयं वासद्दो, ‘‘यवकारा चा’’ति अपदन्तस्स परउकारस्स वकारो, ‘‘क्‍वचि धातू’’तिआदिना धातुरकारस्स वकारस्मिं लोपो, वकारस्स द्वित्ते तस्स ‘‘ब्बो व्वस्सा’’ति बकारद्वयं, कुब्बन्ति, करोन्ति। करोसि, करोथ। करोमि, करोम। तथा कुरुते, कुब्बन्ते। कुरुसे, कुरुव्हे। कुब्बे, कुरुम्हे। यिरप्पच्‍चये रकारलोपो, कयिरति, कयिरन्ति इच्‍चादि।
कम्मे यप्पच्‍चये ‘‘इवण्णागमो वा’’ति ईकारागमो, यकारस्स द्वित्तं, करीय्यते कटो तेन, करीय्यति, करीय्यन्ति। करीयति, करीयन्ति वा। ईकाराभावे ‘‘तस्स चवग्ग’’इच्‍चादिना सधात्वन्तस्स यकारत्तं, द्वित्तञ्‍च। कय्यति, कय्यन्ति। इकारागमे ‘‘क्‍वचि धातु’’इच्‍चादिसुत्ते चग्गहणेन रयानं विपरिययो, कयिरति कटो तेन, कयिरन्ति इच्‍चादि।
तथा कुसलं करोतु, कुरुतु वा, कुब्बन्तु, करोन्तु। करोहि, करोथ। करोमि, करोम। कुरुतं, कुब्बन्तं। कुरुस्सु, कुरस्सु वा, कुरुव्हो। कुब्बे, कुब्बामसे।
कम्मे करीयतु, करीयन्तु, कय्यतं, कयिरतं, कयिरतु।
सत्तमियं करे, करेय्य, करेय्युं। करेय्यासि, करेय्याथ। करेय्यामि, करेय्याम। उत्ते कुब्बे, कुब्बेय्य।
यिरप्पच्‍चये –
यिरतो आत्तमेय्यस्स, एथादिस्सेय्युमादिसु।
एय्यसद्दस्स लोपो च, ‘‘क्‍वचि धातू’’तिआदिना॥
सरलोपादि, कयिरा, कयिरुं। कयिरासि, कयिराथ। कयिरामि, कयिराम। अत्तनोपदे कयिराथ धीरो, कुब्बेथ, करेथ वा, ‘‘क्‍वचि धातू’’तिआदिना कुस्स क्रु च, क्रुब्बेथ, क्रुब्बेरं। क्रुब्बेथो, क्रुब्बेय्याव्हो। क्रुब्बेय्यं, क्रुब्बेय्याम्हे। कम्मे करीयेय्य, करीयेय्युं।
हिय्यत्तनियं ‘‘करस्स का’’ति योगविभागेन का होति, सरलोपादि।
अका, अकरा, अकरू। अकरो, अकत्थ, अकरोत्थ। अकं, अकरं, अकम्ह, अकरम्ह। अकत्थ। अकरिं, अकरम्हसे।
‘‘वा’’ति वत्तते।
५२३. करस्स कासत्तमज्‍जतनिम्हि।
कर इच्‍चेतस्स धातुस्स सब्बस्सेव कासत्तं होति वा अज्‍जतनिम्हि विभत्तिम्हि परे। ‘‘कासत्त’’मिति भावनिद्देसेन अञ्‍ञस्मापि धातुतो सागमो। अथ वा यदा करस्स का होति, सत्तञ्‍चागमो अज्‍जतनिम्हि वाति अत्थो, तदा ‘‘सत्तमज्‍जतनिम्ही’’ति योगविभागेन अञ्‍ञस्मापि धातुतो सागमोपि सिज्झति, ‘‘योगविभागतो इट्ठप्पसिद्धी’’ति येभुय्येन दीघतोव होति, ‘‘करस्स का’’ति योगविभागेन काभावो च हिय्यत्तनियं सिद्धो होति।
अकासि, अकासुं। अकासि, अकासित्थ। अकासिं, अकासिम्ह। अकासित्थ। कासत्ताभावे अकरि, करि, अकरिंसु, करिंसु, अकंसु, अकरुं। अकरि, अकरित्थ। अकरिं, करिं, अकरिम्ह, करिम्ह। अकरित्थ। अकरीयित्थ, अकरीयि वा।
‘‘वा, लोपो, भविस्सन्तिम्हि स्सस्स चा’’ति च वत्तते।
५२४. करस्स सप्पच्‍चयस्स काहो।
करइच्‍चेतस्स धातुस्स सप्पच्‍चयस्स काहादेसो होति वा भविस्सन्तिम्हि, स्सस्स च लोपो होति। अधिकभूतसप्पच्‍चयग्गहणेन वचमुचभुजादितो स्सस्स खादेसो, वस छिदि लभादितो छादेसो च होति।
काहति, काहन्ति। काहसि, काहथ। काहामि, काहाम। इकारागमे काहिति, काहिन्ति इच्‍चादि। काहाभावे करिस्सति, करिस्सन्ति। करिस्ससि, करिस्सथ। करिस्सामि, करिस्साम। करिस्सते, करिस्सन्ते। करिस्ससे, करिस्सव्हे। करिस्सं, करिस्साम्हे। करीयिस्सति, करीयिस्सन्ति। अकरिस्स। अकरीयिस्सा इच्‍चादि।
यदा संपुब्बो, तदा ‘‘पुरसमुपपरीहि करोतिस्स ख खरा वा’’ति योगविभागेन त्यादिविभत्तीसुपि संपुब्बकरोतिस्स खरादेसो।
अभिसङ्खरोति, अभिसङ्खरोन्ति। अभिसङ्खरीयति, अभिसङ्खरीयन्ति। अभिसङ्खरोतु। अभिसङ्खरेय्य। अभिसङ्खरि, खादेसे अभिसङ्खासि वा। अभिसङ्खरिस्सति। अभिसङ्खरिस्स इच्‍चादि।
सक सत्तिम्हि, ओपच्‍चयो, सक्‍कोति, सक्‍कोन्ति। सक्‍कोसि, सक्‍कोथ। सक्‍कोमि, सक्‍कोम इच्‍चादि।
अप पापुणने, पपुब्बो, पप्पोति, पप्पोन्ति। पप्पोसि, पप्पोथ। पप्पोमि, पप्पोम। पप्पोतु, पप्पोन्तु इच्‍चादि।
तनादिगणो।

चुरादिगण

धुर थेय्ये, पुरे विय धात्वन्तलोपो, विभत्तुप्पत्ति।
‘‘तथा कत्तरि चा’’ति इतो ‘‘कत्तरी’’ति च सीहविलोकनेन भावकम्मग्गहणानि च वत्तन्ते, मण्डूकगतिया कारितग्गहणञ्‍च।
५२५. चुरादितो णेणया।
चुरइच्‍चेवमादितो धातुगणतो णे णयइच्‍चेते पच्‍चया होन्ति कत्तरि, भावे च कम्मनि, विभत्तिप्पच्‍चयेसु। ‘‘कारितं विय णानुबन्धो’’ति णे णयानं कारितब्यपदेसो।
५२६. कारितानं णो लोपं।
कारितप्पच्‍चयानं णकारो लोपमापज्‍जते।
५२७. असंयोगन्तस्स वुद्धि कारिते।
असंयोगन्तस्स धातुस्स कारिते परे वुद्धि होतीति उकारस्सोकारो वुद्धि।
धनं चोरेति, चोरेन्ति। चोरेसि, चोरेथ। चोरेमि, चोरेम। णयप्पच्‍चये – चोरयति, चोरयन्ति। चोरयसि, चोरयथ। चोरयामि, चोरयाम। चोरयते, चोरयन्ते। चोरयसे, चोरयव्हे। चोरये, चोरयाम्हे।
कम्मे यप्पच्‍चये ईकारागमो, सरलोपादि च, चोरीयते देवदत्तेन, चोरीयति, चोरीयन्ति इच्‍चादि।
चोरेतु , चोरेन्तु। चोरेहि। चोरयतु, चोरयन्तु। चोरय, चोरयाहि।
चोरेय्य, चोरेय्युं। चोरये, चोरयेय्युं। अचोरेसि, चोरेसि, अचोरेसुं, चोरेसुं। अचोरयि, चोरयि, अचोरयिंसु, चोरयिंसु, अचोरयुं, चोरयुं। अचोरेसि, अचोरेसित्थ। त्वं अचोरयि, अचोरयित्थ। अचोरेसिं, अचोरेसिम्ह। अचोरयिं, अचोरयिम्ह। अचोरयित्थ। अचोरीयित्थ, अचोरीयि।
चोरिस्सति, चोरिस्सन्ति। चोरयिस्सति, चोरयिस्सन्ति। चोरीयिस्सते, चोरीयिस्सन्ते। चोरीयिस्सति, चोरीयिस्सन्ति। अचोरिस्स, अचोरयिस्स। अचोरीयिस्सथ, अचोरीयिस्स इच्‍चादि।
तथा चिन्त चिन्तायं, संयोगन्तत्ता वुद्धिअभावोव विसेसो।
चिन्तेति, चिन्तयति, चिन्तेन्ति, चिन्तयन्ति। चिन्तेतु, चिन्तयतु। चिन्तेय्य, चिन्तयेय्य। अचिन्तेसि, चिन्तेसि, अचिन्तयि, चिन्तयि। चिन्तेस्सति, चिन्तयिस्सति। अचिन्तिस्स, अचिन्तयिस्स इच्‍चादि।
मन्त गुत्तभासने, मन्तेति, मन्तयति इच्‍चादि पुरिमसमं।
पाल रक्खणे, धम्मं पालेति, पालयति। पालीयति। पालेतु, पालयतु इच्‍चादि।
घट घटने, घाटेति, घाटयति, घटेति, घटयति, घटादित्ता विकप्पेन वुद्धि।
विद ञाणे, वेदेति, वेदयति।
गण सङ्ख्याने, ‘‘घटादीनं वा’’ति न वुद्धि, गणेति, गणयति इच्‍चादि, सब्बत्थ सुबोधं।
चुरादिगणो।
भूवादी च रुधादी च, दिवादी स्वादयो गणा।
कियादी च तनादी च, चुरादी चिध सत्तधा॥
विकरणविधानं समत्तं।

धातुप्पच्‍चयन्तनय

अथ धातुप्पच्‍चयन्ता वुच्‍चन्ते।
तत्थ धात्वत्थे निद्दिट्ठा खादिकारितन्ता पच्‍चया धातुप्पच्‍चया नाम।
तिज निसान बन्धनखमासु, धातुसञ्‍ञादि।
‘‘धातुलिङ्गेहि परा पच्‍चया’’ति इतो धातुग्गहणं अनुवत्तते, ‘‘परा, पच्‍चया’’ति च अधिकारो।
५२८. तिज गुप कित मानेहि ख छ सा वा।
तिज गुप कित मान इच्‍चेतेहि धातूहि ख छ स इच्‍चेते पच्‍चया परा होन्ति वा।
तिजतो खन्तियं खोव, निन्दायं गुपतो तु छो।
किता छो सोव मानम्हा, ववत्थितविभासतो॥
‘‘क्‍वचादिवण्णानमेकस्सरानं द्वेभावो’’ति धात्वादिस्स द्विभावो।
‘‘ब्यञ्‍जनन्तस्सा’’ति वत्तमाने –
५२९. को खे च।
धात्वन्तस्स ब्यञ्‍जनस्स ककारादेसो होति खप्पच्‍चये परे।
तितिक्ख इति ठिते –
धातुविहितानं त्यादिविभत्तीनं अधातुतो अप्पवत्तियमाह।
५३०. धातुप्पच्‍चयेहि विभत्तियो।
धात्वत्थे निद्दिट्ठेहि खादिकारितन्तेहि पच्‍चयेहि त्यादयो विभत्तियो होन्तीति पुरे विय वत्तमानादयो योजेतब्बा।
अतिवाक्यं तितिक्खति, तितिक्खन्ति। कम्मे तितिक्खीयति। तथा तितिक्खतु, तितिक्खन्तु। तितिक्खेय्य, तितिक्खेय्युं। अतितिक्खि, अतितिक्खिंसु। तितिक्खिस्सति। अतितिक्खिस्स इच्‍चादि।
खप्पच्‍चयाभावे अप्पच्‍चयस्स एकारो, तेजेति, तेजति वा, तेजन्ति इच्‍चादि।
गुप गोपने, छप्पच्‍चये द्विभावो, ‘‘पुब्बोब्भासो’’ति अब्भाससञ्‍ञा, ‘‘अब्भासस्सा’’ति वत्तमाने ‘‘अन्तस्सिवण्णाकारो वा’’ति अब्भासन्तस्सिकारो, ‘‘कवग्गस्स चवग्गो’’ति अब्भासगकारस्स जकारो च।
५३१. ब्यञ्‍जनन्तस्स चो छप्पच्‍चयेसु च।
धात्वन्थस्स ब्यञ्‍जनस्स चकारादेसो होति छप्पच्‍चयेसु परेसु। ततो विभत्तियो, कायं जिगुच्छति, जिगुच्छन्ति। सेसं पुरिमसमं। छाभावे गोपेति, गोपेन्ति इच्‍चादि।
कित रोगापनयने, छप्पच्‍चयो, द्वित्तञ्‍च।
अब्भासग्गहणमनुवत्तते ।
५३२. मानकितानं वतत्तं वा।
अब्भासगतानं मान कितइच्‍चेतेसं धातूनं वकारतकारत्तं होति वा यथाक्‍कमन्ति तकारो, धात्वन्तस्स चकारो, सेसं समं। रोगं तिकिच्छति, तिकिच्छन्ति इच्‍चादि। तकाराभावे ‘‘कवग्गस्स चवग्गो’’ति चकारो, विचिकिच्छति, विचिकिच्छन्ति इच्‍चादि।
मान वीमंसपूजासु, सप्पच्‍चयद्विभावईकारवकारा।
५३३. ततो पामानानं वा मं सेसु।
ततो अब्भासतो परासं पामानानं धातूनं वामंइच्‍चेते आदेसा होन्ति यथाक्‍कमं सप्पच्‍चये परे। सेसूति बहुवचननिद्देसो पयोगेपि वचनविपल्‍लासञापनत्थं। अत्थं वीमंसति, वीमंसन्ति इच्‍चादि।
अञ्‍ञत्थ ‘‘लोपञ्‍चेत्तमकारो’’ति अप्पच्‍चयस्सेकारो, मानेति, मानेन्ति।
भुज पालनब्यवहरणेसु, भोत्तुमिच्छतीति अत्थे –
‘‘ख छ सा, वा’’ति च वत्तते।
५३४. भुज घस हर सु पादीहि तुमिच्छत्थेसु।
भुज घस हर सु पा इच्‍चेवमादीहि धातूहि तुमिच्छत्थेसु च ख छ सइच्‍चेते पच्‍चया होन्ति वा। तुमिच्छानं, तुमन्तयुत्तइच्छाय वा अत्था तुमिच्छत्था, तेन तुमन्तरहितेसु ‘‘भोजनमिच्छती’’तिआदीसु न होन्ति, ‘‘वुत्तत्थानमप्पयोगो’’ति वाक्यस्स अप्पयोगो, धात्वादिस्स द्वेभावे कते ‘‘दुतियचतुत्थानं पठमततिया’’ति अब्भासभकारस्स बकारो, धात्वन्तस्स ‘‘को खे चा’’ति ककारो, बुभुक्खति, बुभुक्खन्ति इच्‍चादि।
वाति किमत्थं? भोत्तुमिच्छति, इच्छत्थेसूति किमत्थं? भोत्तुं गच्छति।
घस अदने, घसितुमिच्छतीति अत्थे छप्पच्‍चयो, द्वित्तं, ततिय चवग्ग इकार चकारादेसा, जिघच्छति, जिघच्छन्ति।
हर हरणे, हरितुमिच्छतीति अत्थे सप्पच्‍चयो।
५३५. हरस्स गी से।
हरइच्‍चेतस्स धातुस्स सब्बस्स गी होति से पच्‍चये परे। ‘‘गीसे’’ति योगविभागेन जिस्सपि, ठानूपचारेनादेसस्सापि धातुवोहारत्ता द्वित्तं, भिक्खं जिगीसति, जिगीसन्ति।
सु सवणे, सोतुमिच्छति सुस्सूसति, सुस्सूसन्ति, ‘‘क्‍वचि धातू’’तिआदिना दीघो।
पा पाने, पातुमिच्छतीति अत्थे सप्पच्‍चयद्वित्तरस्सत्तइकारादेसा, ‘‘ततो पामानानं वामं सेसू’’ति वादेसो, पिवासति, पिवासन्ति इच्‍चादि।
जि जये, विजेतुमिच्छति विजिगीसति इच्‍चादि।
सङ्घो पब्बतमिव अत्तानमाचरति, पब्बतो इव आचरतीति वा अत्थे –
५३६. आय नामतो कत्तुपमानादाचारे।
आचरणक्रियाय कत्तुनो उपमानभूतम्हा नामतो आयप्पच्‍चयो होति आचारत्थे। उपमीयति एतेनाति उपमानं, कत्तुनो उपमानं कत्तुपमानं, ‘‘वुत्तत्थानमप्पयोगो’’ति इवसद्दनिवत्ति, धातुप्पच्‍चयन्तत्ता ‘‘तेसं विभत्तियो लोपा चा’’ति सुत्ते तेसंगहणेन विभत्तिलोपो, ‘‘पकति चस्स सरन्तस्सा’’ति पकतिभावो, सरलोपादि, ‘‘धातुप्पच्‍चयेहि विभत्तियो’’ति विभत्तुप्पत्ति, पब्बतायति सङ्घो, एवं समुद्दमिव अत्तानमाचरति समुद्दायति, चिच्‍चिटमिव अत्तानमाचरति चिच्‍चिटायति सद्दो। एवं धूमायति।
‘‘नामतो, आचारे’’ति च वत्तते।
५३७. ईयूपमाना च।
उपमानभूता नामतो ईयप्पच्‍चयो होति आचारत्थे। पुन उपमानग्गहणं कत्तुग्गहणनिवत्तनत्थं, तेन कम्मतोपि सिज्झति, सेसं समं। अछत्तं छत्तमिवाचरति छत्तीयति, अपुत्तं पुत्तमिवाचरति पुत्तीयति सिस्समाचरियो।
उपमानाति किं? धम्ममाचरति, आचारेति किं? अछत्तं छत्तमिव रक्खति।
‘‘ईयो’’ति वत्तते।
५३८. नामम्हात्तिच्छत्थे।
नामम्हा अत्तनो इच्छत्थे ईयप्पच्‍चयो होति। अत्तनो पत्तमिच्छति पत्तीयति, एवं वत्थीयति, परिक्खारीयति, चीवरीयति, पटीयति, धनीयति, पुत्तीयति।
अत्तिच्छत्थेति किमत्थं? अञ्‍ञस्स पत्तमिच्छति।
दळ्हं करोति वीरियन्ति अत्थे –
कारितग्गहणमनुवत्तते।
५३९. धातुरूपे नामस्मा णयोच।
धातुया रूपे निप्फादेतब्बे, ‘‘तं करोति, तेन अतिक्‍कमति’’इच्‍चादिके पयुज्‍जितब्बे वा सति नामम्हा णयप्पच्‍चयो होति, कारितसञ्‍ञा च। णलोपे, विभत्तिलोपसरलोपादीसु कतेसु विभत्तुप्पत्ति, दळ्हयति वीरियं, एवं पमाणयति, अमिस्सयति, तथा हत्थिना अतिक्‍कमति अतिहत्थयति, वीणाय उपगायति उपवीणयति, विसुद्धा होति रत्ति विसुद्धयति, कुसलं पुच्छति कुसलयति इच्‍चादि।
५४०. धातूहि णे णय णापे णापया कारितानि हेत्वत्थे।
सब्बेहि धातूहि हेत्वत्थे अभिधेय्ये णे णयणापे णापय इच्‍चेते पच्‍चया परा होन्ति, ते कारितसञ्‍ञा च होन्ति। हेतुयेव अत्थो हेत्वत्थो, सो च ‘‘यो कारेति स हेतू’’ति लद्धहेतुसञ्‍ञो सुद्धकत्तुनो पयोजको हेतुकत्ता, अत्थतो पेसनज्झेसनादिको पयोजकब्यापारो इध हेतु नाम।
एत्थ च –
णे णयाव उवण्णन्ता, आतो द्वे पच्छिमा सियुं।
सेसतो चतुरो द्वे वा, वासद्दस्सानुवत्तितो॥
अकम्मा धातवो होन्ति, कारिते तु सकम्मका।
सकम्मका द्विकम्मास्सु, द्विकम्मा तु तिकम्मका॥
तस्मा कत्तरि कम्मे च, कारिताख्यातसम्भवो।
न भावे सुद्धकत्ता च, कारिते कम्मसञ्‍ञितो॥
नियादीनं पधानञ्‍च, अप्पधानं दुहादिनं।
कारिते सुद्धकत्ता च, कम्ममाख्यातगोचरन्ति॥
तत्थ यो कोचि भवति, तमञ्‍ञो ‘‘भवाहि भवाहि’’ इच्‍चेवं ब्रवीति, अथ वा भवन्तं भवितुं समत्थं पयोजयति, भवितुं पयोजेतीति वा अत्थे इमिना णेणयप्पच्‍चया, कारितसञ्‍ञा च, ‘‘वुत्तत्थानमप्पयोगो’’ति वाक्यस्स अप्पयोगो, ‘‘कारितानं णो लोप’’न्ति णलोपो, ‘‘असंयोगन्तस्स वुद्धि कारिते’’ति ऊकारस्सोकारो वुद्धि।
‘‘ओ, ए’’ति च वत्तते, धातुग्गहणञ्‍च।
५४१. ते आवाया कारिते।
ते धात्वन्तभूता ओकारेकारा आवआयादेसे पापुणन्ति कारिते परे। ‘‘ते आवाया’’ति योगविभागेन झेआदीनं अकारितेपि होन्तीति ओकारस्स आवादेसो, सरलोपादि, ‘‘धातुप्पच्‍चयेहि विभत्तियो’’ति त्यादयो।
सो समाधिं भावेति, भावयति, भावेन्ति, भावयन्ति। भावेसि, भावयसि, भावेथ, भावयथ। भावेमि, भावयामि, भावेम, भावयाम। भावयते, भावयन्ते।
कम्मे अत्तनोपदयप्पच्‍चयईकारागमा, सरलोपादि च, तेन भावीयते समाधि, भावीयन्ते। भावीयति, भावीयन्ति।
तथा भावेतु, भावयतु, भावेन्तु, भावयन्तु। भावेहि, भावय, भावयाहि, भावेथ, भावयथ । भावेमि, भावयामि, भावेम, भावयाम। भावयतं, भावयन्तं।
कम्मे भावीयतं, भावीयतु, भावीयन्तु।
भावेय्य, भावये, भावयेय्य, भावेय्युं, भावयेय्युं। भावेय्यासि, भावयेय्यासि, भावेय्याथ, भावयेय्याथ। भावेय्यामि, भावयेय्यामि, भावेय्याम, भावयेय्याम। भावेथ, भावयेथ, भावेरं, भावयेरं।
कम्मे भावीयेय्य, भावीयेय्युं।
अज्‍जतनियं ‘‘सत्तमज्‍जतनिम्ही’’ति योगविभागेन कारितन्तापि दीघतो सकारागमो।
अभावेसि, भावेसि, अभावयि, भावयि, अभावेसुं, भावेसुं, अभावयिंसु, भावयिंसु, अभावयुं, भावयुं। अभावेसि, अभावयसि, अभावित्थ, अभावयित्थ। अभावेसिं, भावेसिं, अभावयिं, भावयिं, अभाविम्ह, अभावयिम्ह।
कम्मे अभावीयित्थ, अभावीयि।
भावेस्सति, भावयिस्सति, भावेस्सन्ति, भावयिस्सन्ति। भावेस्ससि, भावयिस्ससि, भाविस्सथ, भावयिस्सथ। भावेस्सामि, भावयिस्सामि, भावेस्साम, भावयिस्साम।
कम्मे भावीयिस्सते, भावीयिस्सन्ते। भावीयिस्सति, भावीयिस्सन्ति।
अभाविस्स, अभावयिस्स, अभाविस्संसु, अभावयिस्संसु। कम्मे अभावीयिस्सथ, अभावीयिस्स इच्‍चादि।
तथा यो कोचि पचति, तमञ्‍ञो ‘‘पचाहि पचाहि’’ इच्‍चेवं ब्रवीति, अथ वा पचन्तं पयोजेति, पचितुं वा पयोजेतीति अत्थे वुत्तनयेन णे णयादयो, अकारस्साकारो वुद्धि, सेसं नेय्यं।
सो देवदत्तं ओदनं पाचेति, पाचेन्ति। पाचेसि, पाचेथ। पाचेमि, पाचेम। पाचयति, पाचयन्ति। पाचयसि, पाचयथ। पाचयामि, पाचयाम। णापेणापयेसु पन सो पुरिसो तं पुरिसं ओदनं पाचापेति, पाचापेन्ति। पाचापयति, पाचापयन्ति।
कम्मे सो ओदनं पाचीयति तेन, पाचयीयति, पाचापीयति, पाचापयीयति।
तथा पाचेतु, पाचयतु, पाचापेतु, पाचापयतु। पाचीयतं, पाचीयतु, पाचयीयतं, पाचयीयतु, पाचापीयतं, पाचापीयतु, पाचापयीयतं, पाचापयीयतु। पाचेय्य, पाचयेय्य, पाचापेय्य, पाचापयेय्य। पाचीयेय्य, पाचीयेय्युं। अपाचेसि, अपाचयि, अपाचापेसि, अपाचापयि। पाचेस्सति, पाचयिस्सति, पाचापेस्सति, पाचापयिस्सति। अपाचिस्स, अपाचयिस्स, अपाचापिस्स, अपाचापयिस्स इच्‍चादि।
गच्छन्तं, गन्तुं वा पयोजेतीति अत्थे णे णयादयो, वुद्धियं सम्पत्तायं –
‘‘असंयोगन्तस्स वुद्धि कारिते’’ति वत्तते।
५४२. घटादीनं वा।
घटादीनं धातूनं असंयोगन्तानं वुद्धि होति वा कारितेति एत्थ वाग्गहणेन वुद्धि न होति, ववत्थितविभासत्थोयं वासद्दो।
सो तं पुरिसं गामं गमेति, गमयति, गच्छापेति, गच्छापयति। सो गामं गमीयति तेन, गमयीयति, गच्छापीयति, गच्छापयीयति इच्‍चादि। सब्बत्थ योजेतब्बं। एवं उपरिपि।
घट ईहायं, घटन्तं पयोजयति, घटेति, घटादीनं वाति न वुद्धि, घटयति, घटापेति, घटापयति।
‘‘कारिते’’ति वत्तते।
५४३. गुह दुसानं दीघं।
गुहदुसइच्‍चेतेसं धातूनं सरो दीघमापज्‍जते कारिते परे, वुद्धापवादोयं।
गुह संवरणे, गुहितुं पयोजयति गूहयति, गूहयन्ति। दुस अप्पीतिम्हि, दुस्सन्तं पयोजयति दूसयति, दूसयन्ति इच्‍चादि।
तथा इच्छन्तं पयोजयति इच्छापेति, इच्छापयति, एसेति, एसयति। नियच्छन्तं पयोजयति नियामेति, नियामयति। आसन्तं पयोजयति आसेति, आसयति, अच्छापेति, अच्छापयति। लभन्तं पयोजयति लाभेति, लाभयति। वचन्तं पयोजयति वाचेति, वाचयति, वाचापेति, वाचापयति। एवं वासेति, वासयति, वासापेति, वासापयति। वाहेति, वाहयति, वाहापेति, वाहापयति। जीरेति, जीरयति, जीरापेति, जीरापयति। मारेति, मारयति, मारापेति, मारापयति। दस्सेति, दस्सयति इच्‍चादि।
तथा तुदन्तं पयोजयति तोदेति, तोदयति, तोदापेति, तोदापयति। पविसन्तं पयोजयति, पविसितुं वा पवेसेति, पवेसयति, पवेसापेति , पवेसापयति। उद्दिसन्तं पयोजयति उद्दिसापेति, उद्दिसापयति। पहोन्तं पयोजयति पहावेति, पहावयति। सयन्तं पयोजयति सायेति, साययति, सायापेति, सायापयति। एत्थ एकारस्स आयादेसो, सयापेति, सयापयति, ‘‘क्‍वचि धातू’’तिआदिना णापेणापयेसु आयादेसस्स रस्सत्तं। नयन्तं पयोजयति नयापेति, नयापयति। पतिट्ठन्तं पयोजयति पतिट्ठापेति, पतिट्ठापयति, पतिट्ठपेति वा।
हनन्तं पयोजयतीति अत्थे णेणयादयो।
‘‘णम्ही’’ति वत्तते।
५४४. हनस्स घातो।
हनइच्‍चेतस्स धातुस्स घातादेसो होति णकारवति कारितप्पच्‍चये परे। घातेति, घातयति, घातापेति, घातापयति, ‘‘वधो वा सब्बत्था’’ति वधादेसे वधेति, वधापेति।
जुहोन्तं पयोजयति जुहावेति, जुहावयति। जहन्तं पयोजयति जहापेति, जहापयति, हापेति, हापयति। ददन्तं पयोजयति दापेति, दापयति। पिदहन्तं पयोजयति पिधापेति, पिधापयति, पिदहापेति, पिदहापयति।
रुन्धन्तं पयोजयति रोधेति, रोधयति, रोधापेति, रोधापयति। छिन्दन्तं पयोजयति छेदेति, छेदयति, छेदापेति, छेदापयति। युञ्‍जन्तं पयोजयति योजेति, योजयति, योजापेति, योजापयति। भुञ्‍जन्तं पयोजयति भोजेति, भोजयति, भोजापेति, भोजापयति। मुञ्‍चन्तं पयोजयति मोचेति, मोचयति, मोचापेति, मोचापयति।
दिब्बन्तं पयोजयति देवेति, देवयति। उप्पज्‍जन्तं पयोजयति उप्पादेति, उप्पादयति। बुज्झन्तं पयोजयति बोधेति, बोधयति। ‘‘दाधान्ततो यो क्‍वची’’ति यकारागमो, बुज्झापेति, बुज्झापयति। तुस्सन्तं पयोजयति तोसेति, तोसयति, तोसापेति, तोसापयति। सम्मन्तं पयोजयति समेति, समयति, घटादित्ता न वुद्धि। कुप्पन्तं पयोजयति कोपेति, कोपयति। जायन्तं पयोजयति जनेति, जनयति, घटादित्ता न वुद्धि।
सुणन्तं पयोजयति धम्मं सावेति, सावयति। पापुणन्तं पयोजयति पापेति, पापयति।
विक्‍किणन्तं पयोजयति विक्‍कायापेति, विक्‍कायापयति। जिनन्तं पयोजयति जयापेति, जयापयति। जानन्तं पयोजयति ञापेति, ञापयति। गण्हन्तं पयोजयति गाहेति, गाहयति, गाहापेति, गाहापयति, गण्हापेति, गण्हापयति।
वितनन्तं पयोजयति वितानेति, वितानयति। यो कोचि करोति, तमञ्‍ञो ‘‘करोहि करोहि’’इच्‍चेवं ब्रवीति, करोन्तं पयोजयति, कातुं वा कारेति, कारयति, कारापेति, कारापयति इच्‍चादि।
चोरेन्तं पयोजयति चोरापेति, चोरापयति। चिन्तेन्तं पयोजयति चिन्तापेति, चिन्तापयति , पूजेन्तं पयोजयति पूजापेति, पूजापयति इच्‍चादि। सब्बत्थ सुबोधं।
धातुप्पच्‍चयतो चापि, कारितप्पच्‍चया सियुं।
सकारितेहि युण्वूनं, दस्सनञ्‍चेत्थ ञापकं॥
तेन तितिक्खन्तं पयोजयति तितिक्खेति, तितिक्खापेति। तिकिच्छन्तं पयोजयति तिकिच्छेति, तिकिच्छयति, तिकिच्छापेति, तिकिच्छापयति। एवं बुभुक्खेति, बुभुक्खयति, बुभुक्खापेति, बुभुक्खापयति, पब्बतायन्तं पयोजयति पब्बताययति। पुत्तीययति इच्‍चादिपि सिद्धं भवति।
धातुप्पच्‍चयन्तनयो।
सासनत्थं समुद्दिट्ठं, आख्यातं सकबुद्धिया।
बाहुसच्‍चबलेनीदं, चिन्तयन्तु विचक्खणा॥
भवति तिट्ठति सेति, अहोसि एवमादयो।
अकम्मकाति विञ्‍ञेय्या, कम्मलक्खणविञ्‍ञुना॥
अकम्मकापि हेत्वत्थ-प्पच्‍चयन्ता सकम्मका।
तं यथा भिक्खु भावेति, मग्गं रागादिदूसकन्ति॥
इति पदरूपसिद्धियं आख्यातकण्डो
छट्ठो।