०४. समासकण्ड

४. समासकण्ड
अथ नाममेव अञ्‍ञमञ्‍ञसम्बन्धीनं समासोति नामनिस्सितत्ता, सयञ्‍च नामिकत्ता नामानन्तरं समासो वुच्‍चते।
सो च सञ्‍ञावसेन छब्बिधो अब्ययीभावो कम्मधारयो दिगु तप्पुरिसो बहुब्बीहि द्वन्दो चाति।

अब्ययीभावसमास

तत्र पठमं अब्ययीभावसमासो वुच्‍चते।
सो च निच्‍चसमासोति अस्सपदविग्गहो॥
‘‘उपनगरं’’इतीध – उपसद्दतो पठमेकवचनं सि, तस्स उपसग्गपरत्ता ‘‘सब्बासमावुसोपसग्गनिपातादीहि चा’’ति लोपो, नगरसद्दतो छट्ठेकवचनं स, नगरस्स समीपन्ति अञ्‍ञपदेन विग्गहे –
‘‘नामानं समासो युत्तत्थो’’ति समासविधाने सब्बत्थ वत्तते।
३३०. उपसग्गनिपातपुब्बको अब्ययीभावो।
उपसग्गपुब्बको, निपातपुब्बको च नामिको युत्तत्थो तेहेव अत्तपुब्बकेहि उपसग्गनिपातेहि सह निच्‍चं समसीयते, सो च समासो अब्ययीभावसञ्‍ञो होति। इध अब्ययीभावादिसञ्‍ञाविधायकसुत्तानेव वा सञ्‍ञाविधानमुखेन समासविधायकानीति दट्ठब्बानि।
तत्थ अब्ययमिति उपसग्गनिपातानं सञ्‍ञा, लिङ्गवचनभेदेपि ब्ययरहितत्ता, अब्ययानं अत्थं विभावयतीति अब्ययीभावो अब्ययत्थपुब्बङ्गमत्ता, अनब्ययं अब्ययं भवतीति वा अब्ययीभावो। पुब्बपदत्थप्पधानो हि अब्ययीभावो, एत्थ च ‘‘उपसग्गनिपातपुब्बको’’ति वुत्तत्ता उपसग्गनिपातानमेव पुब्बनिपातो।
३३१. नामानं समासो युत्तत्थो।
तेसं नामानं पयुज्‍जमानपदत्थानं यो युत्तत्थो, सो समाससञ्‍ञो होति, तदञ्‍ञं वाक्यमिति रुळ्हं।
नामानि स्यादिविभत्यन्तानि, समस्सतेति समासो, सङ्खिपियतीति अत्थो।
वुत्तञ्हि
‘‘समासो पदसङ्खेपो, पदप्पच्‍चयसंहितं।
तद्धितं नाम होतेवं, विञ्‍ञेय्यं तेसमन्तर’’न्ति॥
दुविधञ्‍चस्स समसनं सद्दसमसनमत्थसमसनञ्‍च, तदुभयम्पि लुत्तसमासे परिपुण्णमेव लब्भति। अलुत्तसमासे पन अत्थसमसनमेव विभत्तिलोपाभावतो, तत्थापि वा एकपदत्तूपगमनतो दुविधम्पि लब्भतेव। द्वे हि समासस्स पयोजनानि एकपदत्तमेकविभत्तित्तञ्‍चाति।
युत्तो अत्थो युत्तत्तो, अथ वा युत्तो सङ्गतो, सम्बन्धो वा अत्थो यस्स सोयं युत्तत्थो, एतेन सङ्गतत्थेन युत्तत्थवचनेन भिन्‍नत्थानं एकत्थीभावो समासलक्खणन्ति वुत्तं होति। एत्थ च ‘‘नामान’’न्ति वचनेन ‘‘देवदत्तो पचती’’तिआदीसु आख्यातेन समासो न होतीति दस्सेति। सम्बन्धत्थेन पन युत्तत्थग्गहणेन ‘‘भटो रञ्‍ञो पुत्तो देवदत्तस्सा’’तिआदीसु अञ्‍ञमञ्‍ञानपेक्खेसु, ‘‘देवदत्तस्स कण्हा दन्ता’’तिआदीसु च अञ्‍ञसापेक्खेसु अयुत्तत्थताय समासो न होतीति दीपेति।
‘‘अत्थवसा विभत्तिविपरिणामो’’ति विपरिणामेन ‘‘युत्तत्थान’’न्ति वत्तते।
३३२. तेसं विभत्तियो लोपा च।
इध पदन्तरेन वा तद्धितप्पच्‍चयेहि वा आयादिप्पच्‍चयेहि वा एकत्थीभूता युत्तत्था नाम, तेन ‘‘तेसं युत्तत्थानं समासानं, तद्धितायादिप्पच्‍चयन्तानञ्‍च विभत्तियो लोपनीया होन्ती’’ति अत्थो। समासग्गहणाधिकारे पन सति तेसंगहणेन वा तद्धितायादिप्पच्‍चयन्त विभत्तिलोपो। चग्गहणं ‘‘पभङ्करो’’तिआदीसु लोपनिवत्तनत्थं।
विपरिणामेन ‘‘लुत्तासु, विभत्तीसू’’ति वत्तते, युत्तत्थग्गहणञ्‍च।
३३३. पकति चस्स सरन्तस्स।
लुत्तासु विभत्तीसु सरन्तस्स अस्स युत्तत्थभूतस्स तिविधस्सपि लिङ्गस्स पकतिभावो होति। चसद्देन किंसमुदय इदप्पच्‍चयतादीसु निग्गहीतन्तस्सपि। निमित्ताभावे नेमित्तकाभावस्स इध अनिच्छितत्ता अयमतिदेसो।
सकत्थविरहेनिध समासस्स च लिङ्गभावाभावा विभत्तुप्पत्तियमसम्पत्तायं नामब्यपदेसातिदेसमाह।
३३४. तद्धितसमासकितका नामंवा’तवेतुनादीसु च।
तद्धितन्ता , कितन्ता, समासा च नाममिव दट्ठब्बा तवेतुन त्वान त्वादिप्पच्‍चयन्ते वज्‍जेत्वा। चग्गहणं किच्‍चप्पच्‍चयआईइनीइत्थिप्पच्‍चयन्तादिस्सपि नामब्यपदेसत्थं। इध समासग्गहणं अत्थवतं समुदायानं नामब्यपदेसो समासस्सेवाति नियमत्थन्ति अपरे।
‘‘अब्ययीभावो’’ति वत्तते।
३३५. सो नपुंसकलिङ्गो।
सो अब्ययीभावसमासो नपुंसकलिङ्गोव दट्ठब्बोति नपुंसकलिङ्गत्तं। एत्थ हि सतिपि लिङ्गातिदेसे ‘‘अधिपञ्‍ञ’’न्तिआदीसु ‘‘अधिञाणं’’न्तिआदि रूपप्पसङ्गो न होति सद्दन्तरत्ता, ‘‘तिपञ्‍ञ’’न्तिआदीसु वियाति दट्ठब्बं, न चायं अतिदेसो, सुत्ते अतिदेसलिङ्गस्स इवसद्दस्स अदस्सनतो। पुरे विय स्याद्युप्पत्ति।
‘‘क्‍वची’’ति वत्तते।
३३६. अं विभत्तीनमकारन्ता अब्ययीभावा।
तस्मा अकारन्ता अब्ययीभावा परासं विभत्तीनं क्‍वचि अं होति, सेसं नेय्यं।
तं उपनगरं, नगरस्स समीपं तिट्ठतीति अत्थो। तानि उपनगरं, आलपनेपेवं, तं उपनगरं पस्स, तानि उपनगरं।
न पञ्‍चम्यायमम्भावो, क्‍वचीति अधिकारतो।
ततियासत्तमीछट्ठी-नन्तु होति विकप्पतो॥
तेन उपनगरं कतं, उपनगरेन वा, तेहि उपनगरं, उपनगरेहि वा, तस्स उपनगरं देहि, तेसं उपनगरं, उपनगरा आनय, उपनगरम्हा उपनगरस्मा, उपनगरेहि, उपनगरं सन्तकं, उपनगरस्स वा, तेसं उपनगरं, उपनगरानं वा , उपनगरं निधेहि, उपनगरम्हि उपनगरस्मिं, उपनगरं उपनगरेसु वा। एवं उपकुम्भं।
अभावे – दरथानं अभावो निद्दरथं, निम्मसकं।
पच्छाअत्थे – रथस्स पच्छा अनुरथं, अनुवातं।
योग्गतायं – यथासरूपं, अनुरूपं, रूपयोग्गन्ति अत्थो।
विच्छायं – अत्तानमत्तानं पति पच्‍चत्तं, अद्धमासं अद्धमासं अनु अन्वद्धमासं।
अनुपुब्बियं – जेट्ठानं अनुपुब्बो अनुजेट्ठं।
पटिलोमे – सोतस्स पटिलोमं पटिसोतं, पटिपथं, पतिवातं, अत्तानं अधिकिच्‍च पवत्ता अज्झत्तं।
परियादाभिविधीसु आपाणकोटिया आपाणकोटिकं, ‘‘क्‍वचि समासन्तगतानमकारन्तो’’ति कप्पच्‍चयो, आकुमारेहि यसो कच्‍चायनस्स आकुमारं।
समिद्धियं – भिक्खाय समिद्धीति अत्थे समासेव नपुंसकलिङ्गत्ते च कते –
‘‘समासस्स, अन्तो’’ति च वत्तते।
३३७. सरो रस्सो नपुंसके।
नपुंसके वत्तमानस्स समासस्स अन्तो सरो रस्सो होति। एत्थ च अब्ययीभावग्गहणं नानुवत्तेतब्बं, तेन दिगुद्वन्दबहुब्बीहीसुपि नपुंसके वत्तमानस्स समासन्तस्सरस्स रस्सत्तं सिद्धं होति। ‘‘अं विभत्तीन’’मिच्‍चादिना अमादेसो, सुभिक्खं। गङ्गाय समीपे वत्ततीति उपगङ्गं, मणिकाय समीपं उपमणिकं।
इत्थीसु अमिकिच्‍चाति अत्थे समासनपुंसकरस्सत्तादीसु कतेसु –
‘‘अब्ययीभावा, विभत्तीन’’न्ति च वत्तते।
३३८. अञ्‍ञस्मा लोपो च।
अकारन्ततो अञ्‍ञस्मा अब्ययीभावसमासा परासं विभत्तीनं लोपो च होति। अधित्ति, इत्थीसु अधिकिच्‍च कथा पवत्ततीति अत्थो। अधित्थि पस्स, अधित्थि कतं इच्‍चादि, एवं अधिकुमारि, वधुया समीपं उपवधु, गुन्‍नं समीपं उपगु, ओकारस्स रस्सत्तं उकारो। एवं उपसग्गपुब्बको।
निपातपुब्बको यथा – वुड्ढानं पटिपाटि, ये ये वुड्ढा वा यथावुड्ढं, पदत्थानतिक्‍कमे – यथाक्‍कमं, यथासत्ति, यथाबलं करोति, बलमनतिक्‍कमित्वा करोतीति अत्थो। जीवस्स यत्तको परिच्छेदो यावजीवं, यावतायुकं, कप्पच्‍चयो। यत्तकेन अत्थो यावदत्थं, पब्बतस्स परभागो तिरोपब्बतं, तिरोपाकारं, तिरोकुट्टं, पासादस्स अन्तो अन्तोपासादं, अन्तोनगरं, अन्तोवस्सं, नगरस्स बहि बहिनगरं, पासादस्स उपरि उपरिपासादं, उपरिमञ्‍चं, मञ्‍चस्स हेट्ठा हेट्ठामञ्‍चं, हेट्ठापासादं, भत्तस्स पुरे पुरेभत्तं, एवं पच्छाभत्तं।
साकल्‍लत्थे – सह मक्खिकाय समक्खिकं भुञ्‍जति, न किञ्‍चि परिवज्‍जेतीति अत्थो। ‘‘तेसु वुद्धी’’तिआदिना सहसद्दस्स सादेसो। गङ्गाय ओरं ओरगङ्गमिच्‍चादि।
अब्ययीभावसमासो निट्ठितो।

कम्मधारयसमास

अथ कम्मधारयसमासो वुच्‍चते।
सो च नवविधो विसेसनपुब्बपदो विसेसनुत्तरपदो विसेसनोभयपदो उपमानुत्तरपदो सम्भावनापुब्बपदो अवधारणपुब्बपदो ननिपातपुब्बपदो कुपुब्बपदो पादिपुब्बपदो चाति।
तत्थ विसेसनपुब्बपदो ताव – ‘‘महन्त पुरिस’’इतीध उभयत्थ पठमेकवचनं सि, तुल्याधिकरणभावप्पसिद्धत्थं चसद्द तसद्दप्पयोगो, महन्तो च सो पुरिसो चाति विग्गहे –
इतो परं ‘‘विभासा रुक्खतिण’’इच्‍चादितो ‘‘विभासा’’ति समासविधाने सब्बत्थ वत्तते।
३३९. द्विपदे तुल्याधिकरणे कम्मधारयो।
द्वे पदानि नामिकानि तुल्याधिकरणानि अञ्‍ञमञ्‍ञेन सह विभासा समस्यन्ते, तस्मिं द्विपदे तुल्याधिकरणे सति सो समासो कम्मधारयसञ्‍ञो च होति।
द्वे पदानि द्विपदं, तुल्यं समानं अधिकरणं अत्थो यस्स पदद्वयस्स तं तुल्याधिकरणं, तस्मिं द्विपदे तुल्याधिकरणे। भिन्‍नप्पवत्तिनिमित्तानं द्विन्‍नं पदानं विसेसनविसेसितब्बभावेन एकस्मिं अत्थे पवत्ति तुल्याधिकरणता। कम्ममिव द्वयं धारयतीति कम्मधारयो। यथा हि कम्मं क्रियञ्‍च पयोजनञ्‍च द्वयं धारयति, कम्मे सति क्रियाय, पयोजनस्स च सम्भवतो, तथा अयं समासो एकस्स अत्थस्स द्वे नामानि धारयति, तस्मिं समासे सति एकत्थजोतकस्स नामद्वयस्स सम्भवतो।
पुरे विय समाससञ्‍ञाविभत्तिलोपपकतिभावा, समासेनेव तुल्याधिकरणभावस्स वुत्तत्ता ‘‘वुत्तत्थानमप्पयोगो’’ति चसद्द तसद्दानमप्पयोगो।
३४०. महतं महा तुल्याधिकरणे पदे।
महन्त सद्दस्स महा होति तुल्याधिकरणे उत्तरपदे परे। महतन्ति बहुवचनग्गहणेन क्‍वचि महआदेसो च, एत्थ च विसेसनस्स पुब्बनिपातो विसेसनभूतस्स पुब्बपदस्स महादेसविधानतोव विञ्‍ञायति।
‘‘कम्मधारयो, दिगू’’ति च वत्तते।
३४१. उभे तप्पुरिसा।
उभे कम्मधारयदिगुसमासा तप्पुरिससञ्‍ञा होन्ति।
तस्स पुरिसो तप्पुरिसो, तप्पुरिससदिसत्ता अयम्पि समासो अन्वत्थसञ्‍ञाय तप्पुरिसोति वुत्तो। यथा हि तप्पुरिससद्दो गुणमतिवत्तो, तथा अयं समासोपि। उत्तरपदत्थप्पधानो हि तप्पुरिसोति। ततो नामब्यपदेसो स्याद्युप्पत्ति। अयं पन तप्पुरिसो अभिधेय्यवचनो, परलिङ्गो च।
महापुरिसो, महापुरिसा इच्‍चादि पुरिससद्दसमं, एवं महावीरो, महामुनि, महन्तञ्‍च तं बलञ्‍चाति महाबलं, महब्भयं, महआदेसो। सन्तो च सो पुरिसो चाति सप्पुरिसो, ‘‘सन्तसद्दस्स सो भे बो चन्ते’’ति एत्थ चसद्देन सन्तसद्दस्स समासे अभकारेपि सादेसो, तथा पुब्बपुरिसो, परपुरिसो, पठमपुरिसो, मज्झिमपुरिसो, उत्तमपुरिसो, दन्तपुरिसो, परमपुरिसो, वीरपुरिसो, सेतहत्थी, कण्हसप्पो, नीलुप्पलं, लोहितचन्दनं।
क्‍वचि विभासाधिकारतो न भवति, यथा – पुण्णो मन्तानिपुत्तो, चित्तो गहपति, सक्‍को देवराजाति।
पुमा च सो कोकिलो चाति अत्थे समासे कते –
‘‘लोप’’न्ति वत्तते।
३४२. पुमस्स लिङ्गादीसु समासेसु।
पुमइच्‍चेतस्स अन्तो अकारो लोपमापज्‍जते लिङ्गादीसु परपदेसु समासेसु, ‘‘अंमो निग्गहीतं झलपेही’’ति मकारस्स निग्गहीतं। पुङ्कोकिलो। एवं पुन्‍नागो।
खत्तिया च सा कञ्‍ञा चाति विग्गय्ह समासे कते –
‘‘तुल्याधिकरणे, पदे, इत्थियं भासितपुमित्थी पुमाव चे’’ति च वत्तते।
३४३. कम्मधारयसञ्‍ञे च।
कम्मधारयसञ्‍ञे च समासे इत्थियं वत्तमाने तुल्याधिकरणे उत्तरपदे परे पुब्बभूतो इत्थिवाचको सद्दो पुब्बे भासितपुमा चे, सो पुमा इव दट्ठब्बोति पुब्बपदे इत्थिप्पच्‍चयस्स निवत्ति होति।
खत्तियकञ्‍ञा, खत्तियकञ्‍ञायो इच्‍चादि। एवं रत्तलता, दुतियभिक्खा, ब्राह्मणी च सा दारिका चाति ब्राह्मणदारिका, नागमाणविका।
पुब्बपदस्सेवायं पुम्भावातिदेसो, तेन ‘‘खत्तियकुमारी कुमारसमणी तरुणब्राह्मणी’’तिआदीसु उत्तरपदेसु इत्थिप्पच्‍चयस्स न निवत्ति होति।
इत्थियमिच्‍चेव किं? कुमारीरतनं, समणीपदुमं।
भासितपुमाति किं? गङ्गानदी, तण्हानदी, पथवीधातु। ‘‘नन्दापोक्खरणी, नन्दादेवी’’तिआदीसु पन सञ्‍ञासद्दत्ता न होति।
तथा पुरत्थिमो च सो कायो चाति पुरत्थिमकायो, एत्थ च कायेकदेसो कायसद्दो। एवं पच्छिमकायो, हेट्ठिमकायो, उपरिमकायो, सब्बकायो, पुराणविहारो, नवावासो, कतरनिकायो, कतमनिकायो, हेतुप्पच्‍चयो, अबहुलं बहुलं कतन्ति बहुलीकतं, जीवितप्पधानं नवकं जीवितनवकं इच्‍चादि।
विसेसनुत्तरपदे जिनवचनानुपरोधतो थेराचरियपण्डितादि विसेसनं परञ्‍च भवति। यथा – सारिपुत्तो च सो थेरो चाति सारिपुत्तत्थेरो। एवं महामोग्गल्‍लानत्थेरो, महाकस्सपत्थेरो, बुद्धघोसाचरियो, धम्मपालाचरियो, आचरियगुत्तिलोति वा, महोसधो च सो पण्डितो चाति महोसधपण्डितो। एवं विधुरपण्डितो, वत्थुविसेसो।
विसेसनोभयपदो यथा – सीतञ्‍च तं उण्हञ्‍चाति सीतुण्हं, सिनिद्धो च सो उण्हो चाति सिनिद्धुण्हो, मासो। खञ्‍जो च सो खुज्‍जो चाति खञ्‍जखुज्‍जो। एवं अन्धबधिरो, कताकतं, छिद्दावछिद्दं, उच्‍चावचं, छिन्‍नभिन्‍नं, सित्तसम्मट्ठं, गतपच्‍चागतं।
उपमानुत्तरपदे अभिधानानुरोधतो उपमानभूतं विसेसनं परं भवति। यथा – सीहो विय सीहो, मुनि च सो सीहो चाति मुनिसीहो। एवं मुनिवसभो, मुनिपुङ्गवो, बुद्धनागो, बुद्धादिच्‍चो, रंसि विय रंसि, सद्धम्मो च सो रंसि चाति सद्धम्मरंसि। एवं विनयसागरो, पुण्डरीकमिव पुण्डरीको, समणो च सो पुण्डरीको चाति समणपुण्डरीको, समणपदुमो। चन्दो विय चन्दो, मुखञ्‍च तं चन्दो चाति मुखचन्दो। एवं मुखपदुमं इच्‍चादि।
सम्भावनापुब्बपदो यथा – धम्मो इति बुद्धि धम्मबुद्धि। एवं धम्मसञ्‍ञा, धम्मसङ्खातो, धम्मसम्मतो, पाणसञ्‍ञिता, असुभसञ्‍ञा, अनिच्‍चसञ्‍ञा, अनत्तसञ्‍ञा, धातुसञ्‍ञा, धीतुसञ्‍ञा, अत्तसञ्‍ञा, अत्थिसञ्‍ञा, अत्तदिट्ठि इच्‍चादि।
अवधारणपुब्बपदो यथा – गुणो एव धनं गुणधनं। एवं सद्धाधनं, सीलधनं, पञ्‍ञाधनं, चक्खु एव इन्द्रियं चक्खुन्द्रियं। एवं चक्खायतनं, चक्खुधातु, चक्खुद्वारं, रूपारम्मणमिच्‍चादि।
ननिपातपुब्बपदो यथा – न ब्राह्मणोति अत्थे कम्मधारयसमासे, विभत्तिलोपादिम्हि च कते –
‘‘उभे तप्पुरिसा’’ति तप्पुरिससञ्‍ञा।
३४४. अत्तं नस्स तप्पुरिसे।
नस्स निपातपदस्स तप्पुरिसे उत्तरपदे परे सब्बस्सेव अत्तं होति। तप्पुरिसेकदेसत्ता तप्पुरिसो, अब्राह्मणो।
न निसेधो सतो युत्तो,
देसादिनियमं विना।
असतो चाफलो तस्मा,
कथमब्राह्मणोति चे?
निसेधत्थानुवादेन, पटिसेधविधि क्‍वचि।
परस्स मिच्छाञाणत्ता-ख्यापनायोपपज्‍जते॥
दुविधो चस्सत्थो पसज्‍जप्पटिसेधपरियुदासवसेन।
तत्थ यो ‘‘असूरियपस्सा राजदारा’’तिआदीसु विय उत्तरपदत्थस्स सब्बथा अभावं दीपेति, सो पसज्‍जप्पटिसेधवाची नाम। यो पन ‘‘अब्राह्मण अमनुस्सा’’तिआदीसु विय उत्तरपदत्थं परियुदासित्वा तंसदिसे वत्थुम्हि कारियं पटिपादयति, सो परियुदासवाची नाम।
वुत्तञ्‍च
‘‘पसज्‍जप्पटिसेधस्स, लक्खणं वत्थुनत्थिता।
वत्थुतो अञ्‍ञत्र वुत्ति, परियुदासलक्खण’’न्ति॥
नन्वेवं सन्तेपि ‘‘अब्राह्मणो’’तिआदीसु कथमुत्तरपदत्थप्पधानता सियाति?
वुच्‍चते – ब्राह्मणादिसद्दानं ब्राह्मणादिअत्थस्सेव तंसदिसादिअत्थस्सापि वाचकत्ता, ब्राह्मणादिसद्दा हि केवलाब्राह्मणादिअत्थेस्वेव पाकटा, भूसद्दो वियसत्तायं, यदा ते पन अञ्‍ञेन सदिसादिवाचकेन नइति निपातेन युज्‍जन्ति, तदा तंसदिसतदञ्‍ञतब्बिरुद्धतदभावेसुपि वत्तन्ति, भूसद्दो विय अन्वभियादियोगे अनुभवनअभिभवनादीसु, तस्मा उत्तरपदत्थजोतकोयेवेत्थ नइति निपातोति न दोसो, तेन अब्राह्मणोति ब्राह्मणसदिसोति वुत्तं होति। एवं अमनुस्सो, अस्समणो।
अञ्‍ञत्थे – न ब्याकता अब्याकता, असंकिलिट्ठा, अपरियापन्‍ना।
विरुद्धत्थे – न कुसला अकुसला, कुसलपटिपक्खाति अत्थो। एवं अलोभो, अमित्तो।
पसज्‍जप्पटिसेधे – न कत्वा अकत्वा, अकातुन पुञ्‍ञं अकरोन्तो।
‘‘नस्स, तप्पुरिसे’’ति च वत्तते।
३४५. सरे अन।
नइच्‍चेतस्स पदस्स तप्पुरिसे उत्तरपदे अन होति सरे परे।
न अस्सो अनस्सो, न अरियो अनरियो। एवं अनिस्सरो, अनिट्ठो, अनुपवादो, न आदाय अनादाय, अनोलोकेत्वा इच्‍चादि।
कुपुब्बपदो यथा – कुच्छितमन्‍नन्ति निच्‍चसमासत्ता अञ्‍ञपदेन विग्गहो, कम्मधारयसमासे कते –
‘‘तप्पुरिसे, सरे’’ति च वत्तते।
३४६. कदद कुस्स।
कुइच्‍चेतस्स निपातस्स तप्पुरिसे उत्तरपदे कद होति सरे परे। कदन्‍नं। एवं कदसनं।
सरेति किं? कुदारा, कुपुत्ता, कुदासा, कुदिट्ठि।
‘‘कुस्सा’’ति वत्तते।
३४७. काप्पत्थेसु च।
कुइच्‍चेतस्स अप्पत्थे वत्तमानस्स का होति तप्पुरिसे उत्तरपदे परे। बहुवचनुच्‍चारणतो कुच्छितत्थे च क्‍वचि तप्पुरिसे। अप्पकं लवणं कालवणं। एवं कापुप्फं, कुच्छितो पुरिसो कापुरिसो, कुपुरिसो वा।
पादिपुब्बपदो च निच्‍चसमासोव, पधानं वचनं पावचनं, भुसं वद्धं पवद्धं, सरीरं, समं, सम्मा वा आधानं समाधानं, विविधा मति विमति, विविधो कप्पो विकप्पो, विसिट्ठो वा कप्पो विकप्पो, अधिको देवो अतिदेवो। एवं अधिदेवो, अधिसीलं, सुन्दरो गन्धो सुगन्धो, कुच्छितो गन्धो दुग्गन्धो, सोभनं कतं सुकतं, असोभनं कतं दुक्‍कटं इच्‍चादि।
ये इध अविहितलक्खणा नामनिपातोपसग्गा, तेसं ‘‘नामानं समासो’’ति योगविभागेन समासो दट्ठब्बो। यथा – अपुनगेय्या गाथा, अचन्दमुल्‍लोकिकानि मुखानि, अस्सद्धभोजी, अलवणभोजीतिआदीसु अयुत्तत्थत्ता नाञ्‍ञेन समासो।
तथा दिट्ठो पुब्बन्ति दिट्ठपुब्बो तथागतं। एवं सुतपुब्बो धम्मं, गतपुब्बो मग्गं, कम्मनि दिट्ठा पुब्बन्ति दिट्ठपुब्बा देवा तेन। एवं सुतपुब्बा धम्मा, गतपुब्बा दिसा, पहारो, पराभवो, विहारो, आहारो, उपहारो इच्‍चादि।
कम्मधारयसमासो।

दिगुसमास

अथ दिगुसमासो वुच्‍चते।
तयो लोका समाहटा चित्तेन सम्पिण्डिता, तिण्णं लोकानं समाहारोति वा अत्थे –
‘‘नामानं समासो युत्तत्थो’’ति वत्तमाने ‘‘द्विपदे’’तिआदिना कम्मधारयसमासो, ततो समाससञ्‍ञायं, विभत्तिलोपे, पकतिभावे च कते –
‘‘कम्मधारयो’’ति वत्तते।
३४८. सङ्ख्यापुब्बो दिगु।
सङ्ख्यापुब्बो कम्मधारयसमासो दिगुसञ्‍ञो होति।
द्वे गावो दिगु, दिगुसदिसत्ता अयम्पि समासो दिगूति वुत्तो। अथ वा सङ्ख्यापुब्बत्तनपुंसकेकत्तसङ्खातेहि द्वीहि लक्खणेहि गतो अवगतोति दिगूति वुच्‍चति, द्वीहि वा लक्खणेहि गच्छति पवत्ततीति दिगु। एत्थ च ‘‘सङ्ख्यापुब्बो’’ति वुत्तत्ता सङ्ख्यासद्दस्सेव पुब्बनिपातो, ‘‘उभे तप्पुरिसा’’ति तप्पुरिससञ्‍ञा।
‘‘नपुंसकलिङ्गो’’ति वत्तते।
३४९. दिगुस्सेकत्तं।
दिगुस्स समासस्स एकत्तं होति, नपुंसकलिङ्गत्तञ्‍च।
समाहारदिगुस्सेतं गहणं, तत्थ सब्बत्थेकवचनमेव होति, अञ्‍ञत्र पन बहुवचनम्पि, नामब्यपदेसस्याद्युप्पत्ति अमादेसादि।
तिलोकं, हे तिलोक, तिलोकं, तिलोकेन, तिलोकस्स, तिलोका तिलोकस्मा तिलोकम्हा, तिलोकस्स, तिलोके तिलोकम्हि तिलोकस्मिं।
एवं तयो दण्डा तिदण्डं, तीणि मलानि समाहटानि, तिण्णं मलानं समाहारोति वा तिमलं, तिलक्खणं, चतुस्सच्‍चं, चतस्सो दिसा चतुद्दिसं, ‘‘सरो रस्सो नपुंसके’’ति रस्सत्तं, पञ्‍चसिक्खापदं, सळायतनं, सत्ताहं, अट्ठसीलं, नवलोकुत्तरं, दससीलं, सतयोजनं।
तथा – द्वे रत्तियो द्विरत्तं, तिस्सो रत्तियो तिरत्तं, द्वे अङ्गुलियो द्वङ्गुलं, सत्त गोदावरियो, तासं समाहारोति वा सत्तगोदावरं।
एत्थ च रत्ति अङ्गुलि गोदावरीनमन्तस्स –
३५०. क्‍वचि समासन्तगतानमकारन्तो।
राजादिगणस्सेतं गहणं, तेन समासन्तगतानं राजादीनं नामानं अन्तो क्‍वचि अकारो होतीति अत्थो। कारग्गहणेन बहुब्बीहादिम्हि समासन्ते क्‍वचि कप्पच्‍चयो होति, सुरभि सु दु पूतीहि गन्धन्तस्सिकारो च।
अथ वा अ च को च अका, रकारो पदसन्धिकरो, तेन क्‍वचि समासन्तगतानमन्तो हुत्वा अ क इच्‍चेते पच्‍चया होन्तीति अत्थो। तेन पञ्‍च गावो समाहटाति अत्थे समासादिं कत्वा समासन्ते अप्पच्‍चये, ‘‘ओ सरे चा’’ति अवादेसे च कते ‘‘पञ्‍चगव’’न्तिआदि च सिज्झति। ‘‘द्विरत्त’’न्तिआदीसु पन अप्पच्‍चये कते पुब्बसरस्स ‘‘सरलोपो’’तिआदिना लोपो।
असमाहारदिगु यथा – एको च सो पुग्गलो चाति एकपुग्गलो। एवं एकधम्मो, एकपुत्तो, तयो भवा तिभवा, चतस्सो दिसा चतुद्दिसा, दससहस्सचक्‍कवाळानि इच्‍चादि।
दिगुसमासो।

तप्पुरिससमास

अथ तप्पुरिससमासो वुच्‍चते।
सो पन दुतियादीसु छसु विभत्तीसु भावतो छब्बिधो। तत्थ दुतियातप्पुरिसो गतनिस्सितातीतातिक्‍कन्तप्पत्तापन्‍नादीहि भवति।
सरणं गतोति विग्गहे –
‘‘तप्पुरिसो’’ति वत्तते।
३५१. अमादयो परपदेभि।
अमादिविभत्यन्तानि युत्तत्थानि पुब्बपदानि नामेहि परपदेभि सह विभासा समस्यन्ते, सो समासो तप्पुरिससञ्‍ञो होति। अयञ्‍च तप्पुरिसो अभिधेय्यवचनलिङ्गो।
गतादिसद्दा कितन्तत्ता तिलिङ्गा, विभत्तिलोपादि सब्बं पुब्बसमं। सो सरणगतो, ते सरणगता। सा सरणगता, ता सरणगतायो। तं कुलं सरणगतं, तानि कुलानि सरणगतानि इच्‍चादि।
एवं अरञ्‍ञगतो, भूमिगतो, धम्मं निस्सितो धम्मनिस्सितो, अत्थनिस्सितो, भवं अतीतो भवातीतो, कालातीतो, पमाणं अतिक्‍कन्तं पमाणातिक्‍कन्तं। लोकातिक्‍कन्तं, सुखं पत्तो सुखप्पत्तो, दुक्खप्पत्तो, सोतं आपन्‍नो सोतापन्‍नो, निरोधसमापन्‍नो, रथं आरुळ्हो रथारुळ्हो, सब्बरत्तिं सोभनो सब्बरत्तिसोभनो, मुहुत्तसुखं।
उपपदसमासे पन वुत्तियेव तस्स निच्‍चत्ता। यथा – कम्मं करोतीति कम्मकारो, कुम्भकारो, अत्थं कामेतीति अत्थकामो, धम्मकामो, धम्मं धारेतीति धम्मधरो, विनयधरो, सच्‍चं वदितुं सीलमस्साति सच्‍चवादी इच्‍चादि।
तवन्तुमानन्तादिकितन्तेहि वाक्यमेव ववत्थितविभासाधिकारतो। यथा – ओदनं भुत्तवा, धम्मं सुणमानो, धम्मं सुणन्तो, कटं करानो, अनभिधानतो वा, अभिधानलक्खणा हि तद्धितसमासकितकाति।
दुतियातप्पुरिसो।
ततिया कितक पुब्ब सदिस समूनत्थ कलह निपुण मिस्ससखिलादीहि।
बुद्धेन भासितो बुद्धभासितो, धम्मो। एवं जिनदेसितो, सत्थारा वण्णितो सत्थुवण्णितो, विञ्‍ञूहि गरहितो विञ्‍ञुगरहितो, विञ्‍ञुप्पसत्थो, इस्सरकतं, सयंकतं, सुकेहि आहटं सुकाहतं, रञ्‍ञा हतो राजहतो, रोगपीळितो, अग्गिदड्ढो, सप्पदट्ठो, सल्‍लेन विद्धो सल्‍लविद्धो, इच्छाय अपकतो इच्छापकतो, सीलेन सम्पन्‍नो सीलसम्पन्‍नो। एवं सुखसहगतं, ञाणसम्पयुत्तं, मित्तसंसग्गो, पियविप्पयोगो, जातित्थद्धो, गुणहीनो, गुणवुड्ढो, चतुवग्गकरणीयं, चतुवग्गादिकत्तब्बं, काकेहि पेय्या काकपेय्या, नदी।
क्‍वचि वुत्तियेव, उरेन गच्छतीति उरगो, पादेन पिवतीति पादपो। क्‍वचि वाक्यमेव, परसुना छिन्‍नवा, काकेहि पातब्बा, दस्सनेन पहातब्बा।
पुब्बादियोगे – मासेन पुब्बो मासपुब्बो। एवं मातुसदिसो, पितुसमो, एकूनवीसति, सीलविकलो, असिकलहो, वाचानिपुणो, यावकालिकसंमिस्सं, वाचासखिलो, सत्थारा सदिसो सत्थुकप्पो, पुञ्‍ञेन अत्थिको पुञ्‍ञत्थिको, गुणाधिको, गुळेन संसट्ठो ओदनो गुळोदनो, खीरोदनो, अस्सेन युत्तो रथो अस्सरथो, मग्गचित्तं, जम्बुया पञ्‍ञातो लक्खितो दीपो जम्बुदीपो, एकेन अधिका दस एकादस, जातिया अन्धो जच्‍चन्धो, पकतिया मेधावी पकतिमेधावी इच्‍चादि।
ततियातप्पुरिसो।
चतुत्थी तदत्थअत्थहितदेय्यादीहि।
तदत्थे – कथिनस्स दुस्सं कथिनदुस्सं, कथिनचीवरत्थायाति अत्थो। एवं चीवरदुस्सं, चीवरमूल्यं, यागुया अत्थाय तण्डुला यागुतण्डुला, भत्ततण्डुला, सङ्घस्सत्थाय भत्तं सङ्घभत्तं, आगन्तुकानमत्थाय भत्तं आगन्तुकभत्तं। एवं गमिकभत्तं, पासादाय दब्बं पासाददब्बं।
अत्थे भिक्खुसङ्घस्सत्थाय विहारो भिक्खुसङ्घत्थो विहारो, भिक्खुसङ्घत्था यागु, भिक्खुसङ्घत्थं चीवरं। यस्सत्थाय यदत्थो, यदत्था, यदत्थं। एवं तदत्थो, तदत्था। तदत्थं। एतदत्थो वायामो, एतदत्था कथा, एतदत्थं सोतावधानं। किमत्थं, अत्तत्थं, परत्थं, विनयो संवरत्थाय, सुखं समाधत्थाय, निब्बिदा विरागत्थाय, विरागो विमुत्तत्थाय। तथा लोकस्स हितो लोकहितो, बुद्धस्स देय्यं बुद्धदेय्यं, पुप्फं। सङ्घदेय्यं, चीवरं। इध न भवति, सङ्घस्स दातब्बं, सङ्घस्स दातुं इच्‍चादि।
चतुत्थीतप्पुरिसो।
पञ्‍चमी अपगमन भय विरति मोचनत्थादीहि।
मेथुनस्मा अपेतो मेथुनापेतो। एवं पलापापगतो, नगरनिग्गतो, पिण्डपातपटिक्‍कन्तो। गामतो निक्खन्तं गामनिक्खन्तं, रुक्खग्गा पतितो रुक्खग्गपतितो, सासनचुतो, आपत्तिवुट्ठानं, धरणितलुग्गतो, सब्बभवेहि निस्सटो सब्बभवनिस्सटो।
भयत्थादियोगे यथा – राजतो भयं राजभयं, चोरेहि भयं चोरभयं, अमनुस्सेहि भयं अमनुस्सभयं, अग्गितो भयं अग्गिभयं। पापतो भीतो पापभीतो , पापभीरुको, अकत्तब्बतो विरति अकत्तब्बविरति। एवं कायदुच्‍चरितविरति, वचीदुच्‍चरितविरति, बन्धना मुत्तो बन्धनमुत्तो, वनमुत्तो, बन्धनमोक्खो, कम्मतो समुट्ठितं कम्मसमुट्ठितं, उक्‍कट्ठुक्‍कट्ठं, ओमकोमकं।
क्‍वचि वुत्तियेव, कम्मतो जातं कम्मजं। एवं चित्तजं, उतुजं, आहारजं। इध न भवति, पासादा पतितो।
पञ्‍चमीतप्पुरिसो।
छट्ठी रञ्‍ञो पुत्तो राजपुत्तो। एवं राजपुरिसो, आचरियपूजको, बुद्धसावको, बुद्धरूपं, जिनवचनं, समुद्दघोसो, धञ्‍ञानं रासि धञ्‍ञरासि, पुप्फगन्धो, फलरसो, कायस्स लहुता कायलहुता, मरणस्सति, रुक्खमूलं, अयस्स पत्तो अयोपत्तो, एवं सुवण्णकटाहं, पानीयथालकं, सप्पिकुम्भो।
‘‘देवानं राजा’’ति अत्थे समासादिम्हि कते ‘‘क्‍वचि समासन्तगतानमकारन्तो’’ति अकारो, ततो ‘‘स्या चा’’ति आत्तं न भवति। देवराजो, देवराजा, देवराजं, देवराजे इच्‍चादि पुरिससद्दसमं। अत्ताभावे सो देवराजा, ते देवराजानो इच्‍चादि राजसद्दसमं। तथा देवानं सखा देवसखो, देवसखा, सो देवसखा, ते देवसखानो इच्‍चादि।
पुमस्स लिङ्गं पुल्‍लिङ्गं। एवं पुम्भावो, पुमन्तलोपादि।
हत्थिपदं, इत्थिरूपं, भिक्खुनिसङ्घो, जम्बुसाखा, एत्थ च ‘‘क्‍वचादिमज्झुत्तरान’’न्तिआदिना मज्झे ईकारूकारानं रस्सत्तं।
विभासाधिकारतो क्‍वचि वाक्यमेव, सहसा कम्मस्स कत्तारो, भिन्‍नानं सन्धाता, कप्पस्स ततियो भागो, या च पक्खस्स अट्ठमी, मनुस्सानं खत्तियो सूरतमो।
युत्तत्थो इच्‍चेव? ‘‘भटो रञ्‍ञो पुरिसो देवदत्तस्सा’’ति एत्थ ‘‘भटसम्बन्धे छट्ठी’’ति अञ्‍ञमञ्‍ञानपेक्खताय अयुत्तत्थभावतो समासो न भवति, ‘‘कोसलस्स रञ्‍ञो पुत्तो’’तिआदीसु पन सापेक्खताय असमत्थत्ता न भवति, सम्बन्धीसद्दानं पन निच्‍चं सापेक्खत्तेपि गमकत्ता समासो, यथा – देवदत्तस्स गुरुकुलं, भगवतो सावकसङ्घोतिआदि।
छट्ठीतप्पुरिसो।
सत्तमी रूपे सञ्‍ञा रूपसञ्‍ञा, एवं रूपसञ्‍चेतना, संसारदुक्खं, चक्खुम्हि सन्‍निस्सितं विञ्‍ञाणं चक्खुविञ्‍ञाणं, धम्मे रतो धम्मरतो, धम्माभिरति, धम्मरुचि, धम्मगारवो, धम्मेसु निरुत्ति धम्मनिरुत्ति, दानाधिमुत्ति, भवन्तरकतं, दस्सने अस्सादो दस्सनस्सादो, अरञ्‍ञे वासो अरञ्‍ञवासो, विकाले भोजनं विकालभोजनं, काले वस्सं कालवस्सं, वने पुप्फं वनपुप्फं। एवं वनमहिसो, गामसूकरो, समुद्दमच्छो, आवाटकच्छपो, आवाटमण्डूको, कूपमण्डूको, तित्थनावा, इत्थीसु धुत्तो इत्थिधुत्तो छायाय सुक्खो छायासुक्खो, अङ्गारपक्‍कं, चारकबद्धो।
इध वुत्तियेव, यथा – वने चरतीति वनचरो, कुच्छिम्हि सयतीति कुच्छिसयो, थले तिट्ठतीति थलट्ठो। एवं जलट्ठो, पब्बतट्ठो, मग्गट्ठो, पङ्के जातं पङ्कजं, सिरे रुहतीति सिरोरुहं इच्‍चादि।
इध न भवति, भोजने मत्तञ्‍ञुता, इन्द्रियेसु गुत्तद्वारता, आसने निसिन्‍नो, आसने निसीदितब्बं।
सत्तमीतप्पुरिसो।
‘‘तदनुपरोधेना’’ति वुत्तत्ता यथाभिधानं तप्पुरिसे क्‍वचि अच्‍चन्तादीसु अमादिविभत्यन्तं पुब्बपदं परं सम्भवति।
यथा – अन्तं अतिक्‍कन्तं अच्‍चन्तं, अच्‍चन्तानि, वेलं अतिक्‍कन्तो अतिवेलो, रस्सत्तं। एवं मालं अतीतो अतिमालो, पत्तजीविको, आपन्‍नजीविको, अक्खं पतिगतं निस्सितन्ति पच्‍चक्खं दस्सनं, पच्‍चक्खो अत्तभावो, पच्‍चक्खा बुद्धि, अत्थं अनुगतं अन्वत्थं, कोकिलाय अवकुट्ठं अवकोकिलं वनं, परिच्‍चत्तन्ति अत्थो। अवमयूरं, अज्झयनाय परिगिलानो परियज्झयनो, कम्मस्स अलं समत्थोति अलंकम्मो, वचनाय अलन्ति अलंवचनो, वानतो निक्खन्तं निब्बानं, किलेसेहि निक्खन्तो निक्‍किलेसो, निरङ्गणो, कोसम्बिया निक्खन्तो निक्‍कोसम्बी, वनतो निय्यातो निब्बनो, आचरियतो परो पाचरियो। एवं पय्यको, परहिय्यो, गङ्गाय उपरि उपरिगङ्गं। एवं हेट्ठानदी, अन्तोसमापत्ति, हंसानं राजा राजहंसो, हंसराजा वा, मासस्स अद्धं अद्धमासं, मासद्धं वा, आमलकस्स अद्धं अद्धामलकं, आमलकद्धं वा, कहापणस्स अड्ढं अड्ढकहापणं, अड्ढमासकं, रत्तिया अड्ढं अड्ढरत्तं, रत्तिया पुब्बं पुब्बरत्तं, रत्तिया पच्छा पच्छारत्तं। एत्थ च ‘‘क्‍वचि समासन्तगतानमकारन्तो’’ति रत्तिसद्दन्तस्स अत्तं, अहस्स पुब्बं पुब्बन्हं। एवं सायन्हं, ‘‘तेसु वुद्धी’’तिआदिना अहस्स अन्हादेसो।
अमादिपरतप्पुरिसो।
क्‍वचि तप्पुरिसे ‘‘पभङ्करा’’दीसु विभत्तिलोपो न भवति।
यथा – पभं करोतीति अत्थे ‘‘अमादयो परपदेभी’’ति समासो, ‘‘नामानं समासो युत्तत्थो’’ति समाससञ्‍ञा, ततो ‘‘तेसं विभत्तियो लोपा चा’’ति विभत्तिलोपे सम्पत्ते तत्थेव चग्गहणेन पुब्बपदे विभत्तिलोपाभावो। सेसं समं। पभङ्करो, अमतं ददातीति अमतन्ददो, रणं जहातीति रणञ्‍जहो, जुतिं धारेतीति जुतिन्धरो, तथा सहसाकतं, परस्सपदं। अत्तनोपदं, भयतो उपट्ठानं भयतूपट्ठानं, परतोघोसो, गवंपतित्थेरो, मनसिकारो, पुब्बेनिवासो, पुब्बेनिवासानुस्सति, मज्झेकल्याणं, अन्तेवासी, अन्तेवासिको, जनेसुतो, उरसिलोमो, कण्ठेकाळो, सरसिजमिच्‍चादि।
अलोपतप्पुरिसो।
तप्पुरिससमासो निट्ठितो।

बहुब्बीहिसमास

अथ बहुब्बीहिसमासो वुच्‍चते।
सो च नवविधो द्विपदो तुल्याधिकरणो, द्विपदो भिन्‍नाधिकरणो, तिपदो ननिपातपुब्बपदो, सहपुब्बपदो उपमानपुब्बपदो सङ्ख्योभयपदो दिसन्तराळत्थो ब्यतिहारलक्खणो चाति।
तत्थ द्विपदो तुल्याधिकरणो बहुब्बीहि कम्मादीसु छसु विभत्यत्थेसु भवति।
तत्थ दुतियत्थे ताव – ‘‘आगता समणा इमं सङ्घाराम’’न्ति विग्गहे –
३५२. अञ्‍ञपदत्थेसु बहुब्बीहि।
समस्यमानपदतो अञ्‍ञेसं पठमदुतियादिविभत्यन्तानं पदानमत्थेसु युत्तत्थानि नामानि विभासा समस्यन्ते, सो समासो बहुब्बीहिसञ्‍ञो च होति।
बहवो वीहयो यस्स सो बहुब्बीहि, बहुब्बीहिसदिसत्ता अयम्पिसमासो अन्वत्थसञ्‍ञावसेन बहुब्बीहीति वुत्तो, अञ्‍ञपदत्थप्पधानो हि बहुब्बीहि।
दुविधो चायं बहुब्बीहि तग्गुणसंविञ्‍ञाणातग्गुणसंविञ्‍ञाणवसेन, तेसु यत्थ विसेसनभूतो अत्थो अञ्‍ञपदत्थग्गहणेन गय्हति, सो तग्गुणसंविञ्‍ञाणो, यथा – लम्बकण्णमानयाति।
यत्थ पन न गय्हति, सो अतग्गुणसंविञ्‍ञाणो, यथा – बहुधनमानयाति।
इध बहुब्बीहिसद्दे विय विसेसनस्स पुब्बनिपातो, सेसं पुब्बसमं।
आगतसमणो सङ्घारामो। एत्थ च आगतसद्दो, समणसद्दो च अत्तनो अत्थे अट्ठत्वा दुतियाविभत्यत्थभूते सङ्घारामसङ्खाते अञ्‍ञपदत्थे वत्तन्ति, तदत्थजोतनत्थमेव तदनन्तरं ‘‘सङ्घारामो’’ति पदन्तरं पयुज्‍जति, ततो समासेनेव कम्मत्थस्स अभिहितत्ता पुन दुतिया न होति। इदंसद्दस्स च अप्पयोगो, एवं सब्बत्थ। बहुब्बीहि चायं अभिधेय्यलिङ्गवचनो।
तथा आगतसमणा सावत्थि, आगतसमणं जेतवनं, पटिपन्‍ना अद्धिका यं पथं सोयं पटिपन्‍नद्धिको पथो , अभिरुळ्हा वाणिजा यं नावं सा अभिरुळ्हवाणिजा नावा। एवं कम्मत्थे बहुब्बीहि।
ततियत्थे बहुब्बीहि यथा – जितानि इन्द्रियानि येन समणेन सोयं जितिन्द्रियो समणो। एवं दिट्ठधम्मो, पत्तधम्मो, कतकिच्‍चो, जिता मारा अनेनाति जितमारो भगवा, पटिविद्धसब्बधम्मो।
चतुत्थियत्थे बहुब्बीहि यथा – दिन्‍नो सुङ्को यस्स रञ्‍ञो सोयं दिन्‍नसुङ्को राजा, उपनीतं भोजनं अस्स समणस्साति उपनीतभोजनो समणो, उपहटो बलि अस्साति उपहटबलि यक्खो।
पञ्‍चमियत्थे बहुब्बीहि यथा – निग्गता जना अस्मा गामा सोयं निग्गतजनो गामो, निग्गतो अयो अस्माति निरयो, निग्गता किलेसा एतस्माति निक्‍किलेसो, अपेतं विञ्‍ञाणं अस्माति अपेतविञ्‍ञाणो मतकायो, अपगतं भयभेरवं अस्माति अपगतभयभेरवो अरहा।
छट्ठियत्थे बहुब्बीहि यथा – छिन्‍ना हत्था यस्स पुरिसस्स सोयं छिन्‍नहत्थो पुरिसो। एवं परिपुण्णसङ्कप्पो, खीणासवो, वीतो रागो अस्साति वीतरागो, द्वे पदानि अस्साति द्विपदो, द्विहत्थो पटो, तेविज्‍जो, चतुप्पदो, पञ्‍च चक्खूनि अस्साति पञ्‍चचक्खु भगवा, छळभिञ्‍ञो, रस्सत्तं, नवङ्गं सत्थुसासनं, दसबलो, अनन्तञाणो, तीणि दस परिमाणमेतेसन्ति तिदसा देवा, समासन्तस्स अत्तं, इध परिमाणसद्दस्स सन्‍निधानतो दससद्दो सङ्ख्याने वत्तते, अयं पच्‍चयो एतेसन्ति इदप्पच्‍चया, को पभवो अस्साति किंपभवो अयं कायो, विगतं मलमस्साति विमलो, सुन्दरो गन्धो अस्साति सुगन्धं चन्दनं। एवं सुसीलो, सुमुखो, कुच्छितो गन्धो अस्साति दुग्गन्धं कुणपं, दुट्ठु मनो अस्साति दुम्मनो। एवं दुस्सीलो, दुम्मुखो, तपो एव धनं अस्साति तपोधनो, खन्तिसङ्खातं बलं अस्साति खन्तिबलो, इन्दोति नामं एतस्साति इन्दनामो।
छन्दजातादीसु विसेसनविसेसितब्बानं यथिच्छितत्ता उभयं पुब्बं निपतति, यथा – छन्दो जातो अस्साति छन्दजातो, जातो छन्दो अस्सातिपि जातछन्दो। एवं सञ्‍जातपीतिसोमनस्सो, पीतिसोमनस्ससञ्‍जातो, मासजातो, जातमासो, छिन्‍नहत्थो, हत्थच्छिन्‍नो।
‘‘दीघा जङ्घायस्सा’’ति विग्गय्ह समासादिम्हि कते –
‘‘तुल्याधिकरणे, पदे’’ति च वत्तते॥
३५३. इत्थियं भासितपुमित्थी पुमाव चे।
इत्थियं वत्तमाने तुल्याधिकरणे पदे परे पुब्बे भासितपुमा इत्थिवाचको सद्दो अत्थि चे, सो पुमा इव दट्ठब्बोति पुब्बपदे इत्थिप्पच्‍चयाभावो, बहुब्बीहिविसयोयं, उपरि ‘‘कम्मधारयसञ्‍ञे चा’’ति वक्खमानत्ता।
३५४. क्‍वचादिमज्झुत्तरानं दीघरस्सापच्‍चयेसु च।
क्‍वचि तद्धितसमासनामोपसग्गादीसु पदेसु आदिमज्झुत्तरभूतानं सरानं जिनवचनानुपरोधेन दीघरस्सा होन्ति पच्‍चयेसु, अपच्‍चयेसु परेसु, अपरभूतेसु च।
तत्थ
दीघत्तं पाकटानूप- घातादो मधुवादिसु।
रस्सत्तं अज्‍जवे इत्थि- रूपादो च क, तादिसूति॥
बहुब्बीहिसमासे सति पुल्‍लिङ्गे उत्तरपदन्तस्स रस्सत्तं। दीघजङ्घो पुरिसो, तथा पहूता जिव्हा अस्साति पहूतजिव्हो भगवा। महती पञ्‍ञा अस्साति महापञ्‍ञो। ‘‘महतं महा तुल्याधिकरणे पदे’’ति महादेसो।
इत्थियमिति किं? खमाधनो। भासितपुमाति किं? सद्धाधुरो, सद्धापकतिको, पञ्‍ञापकतिको, पञ्‍ञाविसुद्धिको, एत्थ च ‘‘क्‍वचि समासन्तगतानमकारन्तो’’ति कप्पच्‍चयो। तुल्याधिकरणे इच्‍चेव? समणिभत्तिको, कुमारिभत्तिको, कुमारिभत्ति।
पुब्बपदस्सेवायं पुम्भावातिदेसो, तेन इध न भवति। बहुदासिको पुरिसो। बहुकुमारिकं कुलं।
‘‘गाण्ठिवो धनु अस्सा’’ति विग्गय्ह समासादिम्हि कते –
३५५. धनुम्हा च।
तिपदमिदं। क्‍वचिसमासन्तगता धनुसद्दा आपच्‍चयो होति, चसद्देन धम्मादितो च, ‘‘वमोदुदन्तान’’न्ति वकारो, गाण्ठिवधन्वा। एवं पच्‍चक्खधम्मा।
क्‍वचीति किं? सहस्सथामधनु, पच्‍चक्खधम्मो, विदितधम्मो।
नानादुमपतितपुप्फवासितसानु इच्‍चत्र – नानप्पकारा दुमा नानादुमा, नानादुमेहि पतितानि नानादुमपतितानि, नानादुमपतितानि च तानि पुप्फानि चाति नानादुमपतितपुप्फानि, तेहि वासिता नानादुमपतितपुप्फवासिता, नानादुमपतितपुप्फवासिता सानू यस्स पब्बतस्स सोयं नानादुमपतितपुप्फवासितसानु पब्बतो। अयं पन कम्मधारयतप्पुरिसगब्भो तुल्याधिकरणबहुब्बीहि।
तथा ब्यालम्बो अम्बुधरो ब्यालम्बम्बुधरो, तस्स बिन्दूनि ब्यालम्बम्बुधरबिन्दूनि, तेहि चुम्बितो ब्यालम्बम्बुधरबिन्दुचुम्बितो, तादिसो कूटो यस्स सोयं ब्यालम्बम्बुधरबिन्दुचुम्बितकूटो इच्‍चादि।
सत्तमियत्थे बहुब्बीहि यथा – सम्पन्‍नानि सस्सानि यस्मिं जनपदे सोयं सम्पन्‍नसस्सो जनपदो, सुलभो पिण्डो इमस्मिन्ति सुलभपिण्डो देसो। आकिण्णा मनुस्सा यस्सं राजधानियं सा आकिण्णमनुस्सा राजधानी, बहवो तापसा एतस्मिन्ति बहुतापसो अस्समो, उपचितं मंसलोहितं अस्मिन्ति उपचितमंसलोहितं सरीरं, बहवो सामिनो अस्मिन्ति बहुस्सामिकं नगरं।
‘‘बहू नदियो अस्मि’’न्ति अत्थे समासादिम्हि कते –
समासन्तग्गहणं, कप्पच्‍चयो च वत्तते।
३५६. नदिम्हा च।
समासन्तगता नदिम्हा कप्पच्‍चयो होति, चसद्देन तुअन्ता च। निच्‍चत्थं वचनं। नदीति चेत्थ इत्थिवाचकानं ईकारूकारानं परसमञ्‍ञा, ततो ‘‘क्‍वचादिमज्झुत्तरान’’न्तिआदिना नदिसञ्‍ञस्स कप्पच्‍चये रस्सत्तं, बहुनदिको जनपदो। एवं बहुजम्बुकं वनं। बहुनारिकोति छट्ठीबहुब्बीहिना सिद्धं। बहवो कत्तारो अस्मिं, अस्साति वा बहुकत्तुको देसो। एवं बहुभत्तुको।
भिन्‍नाधिकरणो यथा – एकरत्तिं वासो अस्साति एकरत्तिवासो, समानेन जनेन सद्धिं वासो अस्साति समानवासो पुरिसो। उभतो ब्यञ्‍जनमस्स अत्थीति उभभोब्यञ्‍जनको, छत्तं पाणिम्हि अस्साति छत्तपाणि पुरिसो। एवं दण्डपाणि, सत्थपाणि, वजिरपाणि, खग्गहत्थो, सत्थहत्थो, दाने अज्झासयो अस्साति दानज्झासयो, दानाधिमुत्तिको, बुद्धभत्तिको, सद्धम्मगारवो इच्‍चादि।
तिपदो यथा – परक्‍कमेनाधिगता सम्पदा येहि ते भवन्ति परक्‍कमाधिगतसम्पदा महापुरिसा। एवं धम्माधिगतभोगा, ओणीतो पत्ततो पाणि येन सोयं ओणीतपत्तपाणि, सीहस्स पुब्बद्धं विय कायो अस्साति सीहपुब्बद्धकायो, मत्ता बहवो मातङ्गा अस्मिन्ति मत्तबहुमातङ्गं वनं इच्‍चादि।
ननिपातपुब्बपदो यथा – नत्थि एतस्स समोति असमो भगवा। इध ‘‘अत्तं नस्स तप्पुरिसे’’ति सुत्ते ‘‘अत्तं नस्सा’’ति योगविभागेन नस्स अत्तं। एवं अप्पटिपुग्गलो, अपुत्तको, अहेतुको, ‘‘क्‍वचि समासन्त’’इच्‍चादिना कप्पच्‍चयो, नत्थि संवासो एतेसन्ति असंवासा, न विज्‍जते वुट्ठि एत्थाति अवुट्ठिको जनपदो, अभिक्खुको विहारो, नत्थि एतस्स उत्तरोति अनुत्तरो, ‘‘सरे अन’’ति अन, तप्पुरिसग्गहणमुपलक्खणं, अथवा ‘‘तेसु वुद्धी’’तिआदिना नस्स अन। एवं नत्थि अन्तो अस्साति अनन्तं, न विज्‍जन्ति आसवा एतेसन्ति अनासवा इच्‍चादि।
पठमायत्थे सहपुब्बपदो यथा – सह हेतुना यो वत्ततेति सहेतुको, सहेतु वा, ‘‘तेसु वुद्धी’’तिआदिना सहसद्दस्स सादेसो, ‘‘क्‍वचि समासन्त’’इच्‍चादिना कप्पच्‍चयो च, सह पीतिया इमे वत्तन्तीति सप्पीतिका। एवं सह पच्‍चयेहि वत्तन्तीति सप्पच्‍चया, सकिलेसो, सउपादानो, सपरिवारो, सह मूलेन उद्धतो समूलुद्धतो रुक्खो।
उपमानपुब्बपदो पठमायत्थे ताव – उपमानोपमेय्यभावप्पसिद्धत्थं इवसद्दप्पयोगो, कायब्यामानं समप्पमाणताय निग्रोधो इव परिमण्डलो यो राजकुमारो सोयंनिग्रोधपरिमण्डलो राजकुमारो। ‘‘वुत्तत्थानमप्पयोगो’’ति इवसद्दस्स अप्पयोगो, सङ्खो विय पण्डरो अयन्ति सङ्खपण्डरो, काको विय सूरो अयन्ति काकसूरो, चक्खु इव भूतो अयं परमत्थदस्सनतोति चक्खुभूतो भगवा। एवं अत्थभूतो। धम्मभूतो, ब्रह्मभूतो, अन्धो विय भूतो अयन्ति अन्धभूतो बालो। मुञ्‍जपब्बजमिव भूता अयन्ति मुञ्‍जपब्बजभूता कुदिट्ठि। तन्ताकुलकमिव जाता अयन्ति तन्ताकुलकजाता।
छट्ठियत्थे – सुवण्णवण्णो विय वण्णो यस्स सोयं सुवण्णवण्णो भगवा। उत्तरपदलोपो, नागस्स विय अस्स गतीति नागगति। एवं सीहगति, नागविक्‍कमो, सीहविक्‍कमो, सीहहनु, एणिस्स विय अस्स जङ्घाति एणिजङ्घो, सीहस्स पुब्बद्धं विय अस्स कायोति सीहपुब्बद्धकायो, ब्रह्मुनो विय अट्ठङ्गसमन्‍नागतो सरो अस्साति ब्रह्मस्सरो।
वासद्दत्थे सङ्ख्योभयपदो यथा – द्वे वा तयो वा पत्ता द्वत्तिपत्ता, ‘‘द्वेकट्ठानमाकारो वा’’ति द्विसद्दन्तस्स आत्तं, रस्सत्तं, द्वीहं वा तीहं वा द्वीहतीहं, छ वा पञ्‍च वा वाचा छप्पञ्‍चवाचा। एवं सत्तट्ठमासा, एकयोजनद्वियोजनानि।
दिसन्तराळत्थो यथा – पुब्बस्सा च दक्खिणस्सा च दिसाय यदन्तराळं सायं पुब्बदक्खिणा विदिसा। एत्थ तुल्याधिकरणपदपरत्ताभावा न पुम्भावातिदेसो, ‘‘क्‍वचादिमज्झुत्तरान’’न्तिआदिना दिसन्तराळत्थे पुब्बपदस्स रस्सत्तं। एवं पुब्बुत्तरा, अपरदक्खिणा, पच्छिमुत्तरा। यदा पन दक्खिणा च सा पुब्बा चाति कम्मधारयसमासो होति, तदा पुम्भावातिदेसो उत्तरपदत्थप्पधानत्ता, सब्बनामिकविधानम्पि निच्‍चं भवतियेव, यथा – दक्खिणपुब्बस्सा, दक्खिणपुब्बस्समिति।
ब्यतिहारलक्खणो यथा – केसेसु च केसेसु च गहेत्वा इदं युद्धं पवत्ततीति केसाकेसि, दण्डेहि च दण्डेहि च पहरित्वा इदं युद्धं पवत्ततीति दण्डादण्डि, ‘‘क्‍वचादिमज्झुत्तरान’’न्तिआदिना मज्झेदीघो, ‘‘तेसु वुद्धी’’तिआदिना अन्तस्सिकारो।
पठमाविभत्यत्थबहुब्बीहि।
बहुब्बीहिसमासो निट्ठितो।

द्वन्दसमास

अथ द्वन्दसमासो वुच्‍चते।
सो च दुविधो इतरीतरयोग समाहारत्थभेदेन।
तत्थ इतरीतरयोगे ताव – ‘‘सारिपुत्तमोग्गल्‍लान’’इतीध उभयत्थापि पठमेकवचनं, समुच्‍चयजोतनत्थं चसद्दप्पयोगो च।
‘‘सारिपुत्तो च मोग्गल्‍लानो चा’’ति विग्गहे –
३५७. नामानं समुच्‍चयो द्वन्दो।
नानानामानमेव एकविभत्तिकानं युत्तत्थानं यो समुच्‍चयो, सो विभासा समासो भवति, द्वन्दसञ्‍ञो च।
एत्थ च समुच्‍चयो नाम सम्पिण्डनं, सो पन अत्थवसेन केवलसमुच्‍चयो अन्वाचयो इतरीतरयोगो समाहारो चाति चतुब्बिधो।
तत्थ केवलसमुच्‍चये, अन्वाचये च समासो न भवति, क्रियासापेक्खताय नामानं अञ्‍ञमञ्‍ञं अयुत्तत्थभावतो, यथा – चीवरं पिण्डपातञ्‍च पच्‍चयं सयनासनं अदासि, दानञ्‍च देहि, सीलञ्‍च रक्खाहि। इतरीतरयोगे, समाहारे च समासो भवति, तत्थ नामानं अञ्‍ञमञ्‍ञं युत्तत्थभावतो।
द्वे द्वे पदानि द्वन्दा, द्वन्दट्ठा वा द्वन्दा, द्वन्दसदिसत्ता अयं समासोपि अन्वत्थसञ्‍ञाय द्वन्दोति वुच्‍चति, उभयपदत्थप्पधानो हि द्वन्दो।
ननु च उभयपदत्थप्पधानत्ते सति द्वन्दे कथमेकत्थीभावो सियाति? वुच्‍चते – सदिसादिअत्थेपि सद्दप्पवत्तिसम्भवेनद्विन्‍नं पदानं एकक्खणेयेव अत्थद्वयदीपकत्ता न विरोधो, तञ्‍च द्वन्दविसयमेव, तेसमत्थद्वयदीपकत्ता। यथा हि भूसद्दो अनुभवअभिभवादिके अत्थे अन्वभिआदिउपसग्गसहितोव दीपेति, न केवलो, एवं ‘‘गवस्सक’’न्तिआदीसु गवादीनं अस्सादिसद्दन्तरसहितानमेव अत्थद्वयदीपनं, न केवलानन्ति तञ्‍च द्वन्दविसयमेव, न सब्बत्थाति दट्ठब्बं। अथ वा द्विन्‍नम्पि यथावुत्तसमुच्‍चयदीपकत्ता अत्थि द्वन्देपेकत्थिताति न कोचि विरोधो, ततो समाससञ्‍ञाविभत्तिलोपादि वुत्तनयमेव, समासेनेव चत्थस्स वुत्तत्ता ‘‘वुत्तत्थानमप्पयोगो’’ति चसद्दस्स अप्पयोगो।
इध द्वन्दे अच्‍चिततरं पुब्बं निपतति, परस्सेव लिङ्गञ्‍च। इतरीतरयोगस्स अवयवप्पधानत्ता सब्बत्थ बहुवचनमेव।
सारिपुत्तमोग्गल्‍लाना, सारिपुत्तमोग्गल्‍लाने, सारिपुत्तमोग्गल्‍लानेहि इच्‍चादि, समणो च ब्राह्मणो च समणब्राह्मणा। एवं ब्राह्मणगहपतिका, खत्तियब्राह्मणा, देवमनुस्सा, चन्दिमसूरिया, माता च पिता च मातापितरो, ‘‘तेसु वुद्धी’’तिआदिना द्वन्दे मातुआदिपुब्बपदुकारस्स आकारो। एवं पितापुत्ता।
‘‘जाया च पति चाति जायापति’’इतीध –
‘‘क्‍वची’’ति वत्तते।
३५८. जायाय तुदं जानि पतिम्हि।
जायासद्दस्स तुदं जानिइच्‍चेते आदेसा होन्ति पतिसद्दे परे क्‍वचि। तुदंपति, जानिपति, जयम्पतिका। एत्थ निग्गहीतागमो, ‘‘क्‍वचा’’दिना रस्सत्तञ्‍च।
क्‍वचि अप्पसरं पुब्बं निपतति, यथा – चन्दो च सूरियो च चन्दसूरिया, निगमा च जनपदा च निगमजनपदा, सुरा च असुरा च गरुळा च मनुजा च भुजगा च गन्धब्बा च सुरासुरगरुळमनुजभुजगगन्धब्बा।
क्‍वचि इवण्णुवण्णन्तानं पुब्बनिपातो, यथा – अग्गि च धूमो च अग्गिधूमा। एवं गतिबुद्धिभुजपठहरकरसया, धातवो च लिङ्गानि च धातुलिङ्गानि।
क्‍वचि सरादिअकारन्तानं पुब्बनिपातो, यथा – अत्थो च धम्मो च अत्थधम्मा। एवं अत्थसद्दा, सद्दत्था वा।
समाहारे पन – ‘‘चक्खु च सोतञ्‍चा’’ति अत्थे ‘‘नामानं समुच्‍चयो द्वन्दो’’ति द्वन्दसमासं कत्वा विभत्तिलोपादिम्हि कते –
‘‘नपुंसकलिङ्गं, एकत्तञ्‍चा’’ति वत्तते।
३५९. तथा द्वन्दे पाणि तूरिय योग्ग सेनङ्ग खुद्दजन्तुक विविध विरुद्ध विसभागत्थादीनञ्‍च।
यथा दिगुसमासे, तथा समाहारद्वन्दसमासेपि पाणि तूरिय योग्ग सेनङ्गत्थानं, खुद्दजन्तुकविविध विरुद्धविसभागत्थइच्‍चेवमादीनञ्‍च एकत्तं होति, नपुंसकलिङ्गत्तञ्‍च।
पाणिनो च तूरियानि च योग्गानि च सेना चाति पाणितूरिय योग्गसेना, तासमङ्गानि पाणितूरिययोग्गसेनङ्गानि, द्वन्दतो परत्ता अङ्गसद्दो पच्‍चेकमभिसम्बज्झते। खुद्दा च ते जन्तुका चेति खुद्दजन्तुका, विविधेनाकारेन विरुद्धा विविधविरुद्धा, निच्‍चविरोधिनो। समानो भागो येसं ते सभागा, ‘‘तेसु वुद्धी’’तिआदिना समानस्स सआदेसो, विविधा च ते लक्खणतो सभागा च किच्‍चतोति विसभागा। पाणितूरिययोग्गसेनङ्गानि च खुद्दजन्तुका च विविधविरुद्धा च विसभागा चाति द्वन्दो, इध बहुत्ता पुब्बनिपातस्स अनियमो, ते अत्था येसं ते पाणितूरिययोग्गसेनङ्गखुद्दजन्तुकविविधविरुद्धविसभागत्था, ते आदयो येसं ते तदादयो।
आदिग्गहणेन अञ्‍ञोञ्‍ञलिङ्गविसेसित सङ्ख्यापरिमाणत्थ पचनचण्डालत्थ दिसत्थादीनञ्‍च द्वन्दे एकत्तं, नपुंसकलिङ्गत्तञ्‍च, इति पाण्यङ्गत्थभावतो चक्खुसोतसद्दानं इमिना एकत्तं, नपुंसकलिङ्गत्तञ्‍च कत्वा समासत्ता नामब्यपदेसे कते स्याद्युप्पत्ति अमादेसादि।
चक्खुसोतं, हे चक्खुसोत, चक्खुसोतं, चक्खुसोतेन। एवं सब्बत्थेकवचनमेव। मुखञ्‍च नासिका च मुखनासिकं, ‘‘सरो रस्सो नपुंसके’’ति अन्तस्स रस्सत्तं, हनु च गीवा च हनुगीवं। एवं कण्णनासं, पाणिपादं, छविमंसलोहितं। हत्थपादा मंसलोहितानीतिआदीनं पन इतरीतरयोगेन सिद्धं। एवं पाण्यङ्गत्थे।
तूरियङ्गत्थे गीतञ्‍च वादितञ्‍च गीतवादितं, सम्मञ्‍च ताळञ्‍च सम्मताळं, सम्मन्ति कंसताळं। ताळन्ति हत्थताळं। सङ्खे च पणवो च डिण्डिमो च, सङ्खा च पणवा च डंण्डिमा चाति वा सङ्खपणवडिण्डिमं, पणवादयो द्वेपि भेरिविसेसो।
योग्गङ्गत्थे यथा – फालो च पाचनञ्‍च फालपाचनं, युगञ्‍च नङ्गलञ्‍च युगनङ्गलं।
सेनङ्गत्थे हत्थिनो च अस्सा च हत्थिअस्सं, रथा च पत्तिका च रथपत्तिकं, असि च चम्मञ्‍च असिचम्मं, चम्मन्ति सरवारणफलकं। धनु च कलापो च धनुकलापं, कलापोति तूणीरं।
खुद्दजन्तुकत्थे डंसा च मकसा च डंसमकसं। एवं कुन्थकिपिल्‍लिकं, कीटपटङ्गं, कीटसरीसपं। तत्थ कुन्था सुखुमकिपिल्‍लिका, कीटा कपालपिट्ठिकपाणा।
विविधविरुद्धत्थे अहि च नकुलो च, अही च नकुला चाति वा अहिनकुलं। एवं बिळारमूसिकं, अन्तस्स रस्सत्तं, काकोलूकं, सप्पमण्डूकं, गरुळसप्पं।
विसभागत्थे सीलञ्‍च पञ्‍ञाणञ्‍च सीलपञ्‍ञाणं, समथो च विपस्सना च समथविपस्सनं। एवं नामरूपं, हिरोत्तप्पं। सतिसम्पजञ्‍ञं, लोभमोहं, दोसमोहं, अहिरिकानोत्तप्पं, थिनमिद्धं, उद्धच्‍चकुक्‍कुच्‍चमिच्‍चादि। ‘‘अंमो निग्गहीतं झलपेही’’ति एत्थ ‘‘अंमो’’ति निद्देसदस्सनतो कत्थचि नपुंसकलिङ्गत्तं न होतीति दट्ठब्बं, तेन आधिपच्‍चपरिवारो छन्दपारिसुद्धि पटिसन्धिप्पवत्तियन्तिआदि सिज्झति।
अञ्‍ञोञ्‍ञलिङ्गविसेसितानं द्वन्दे दासी च दासो च दासिदासं, ‘‘क्‍वचादी’’तिआदिना मज्झे रस्सत्तं। एवं इत्थिपुमं, पत्तचीवरं, साखापलासमिच्‍चादि।
सङ्ख्यापरिमाणत्थानं द्वन्दे एककञ्‍च दुकञ्‍च एककदुकं, सङ्ख्याद्वन्दे अप्पसङ्ख्या पुब्बं निपतति। एवं दुकतिकं, तिकचतुक्‍कं, चतुक्‍कपञ्‍चकं, दीघो च मज्झिमो च दीघमज्झिमं।
पचनचण्डालत्थानं द्वन्दे ओरब्भिका च सूकरिका च ओरब्भिकसूकरिकं। एवं साकुणिकमागविकं, सपाको च चण्डालो च सपाकचण्डालं, पुक्‍कुसछवडाहकं, वेनरथकारं। तत्थ वेना तच्छका, रथकारा चम्मकारा।
दिसत्थानं द्वन्दे पुब्बा च अपरा चाति अत्थे द्वन्दसमासं, विभत्तिलोपञ्‍च कत्वा इधादिग्गहणेन एकत्ते, नपुंसकलिङ्गत्ते च कते ‘‘सरो रस्सो नपुंसके’’ति रस्सत्तं, पुब्बापरं , हे पुब्बापर, पुब्बापरं, पुब्बापरेन, पुब्बापरस्स इच्‍चादि। एवं पुरत्थिमपच्छिमं, दक्खिणुत्तरं, अधरुत्तरं।
‘‘नपुंसकलिङ्गं, एकत्तं, द्वन्दे’’ति च वत्तते।
३६०. विभासा रुक्ख तिण पसु धन धञ्‍ञ जनपदादीनञ्‍च।
रुक्ख तिण पसु धन धञ्‍ञ जनपदादीनमेकत्तं, नपुंसकलिङ्गत्तञ्‍च विभासा होति द्वन्दे समासे। एकत्ताभावे बहुवचनं, परस्सेव लिङ्गञ्‍च।
तत्थ रुक्खानं द्वन्दे अस्सत्था च कपित्था चाति अत्थे समाहारे द्वन्दसमासादिम्हि कते इमिना विकप्पेनेकत्तं, नपुंसकलिङ्गत्तञ्‍च। अस्सत्थकपित्थं, अस्सत्थकपित्था वा। एवं अम्बपनसं, अम्बपनसा वा, खदिरपलासं, खदिरपलासा वा, धवस्सकण्णकं, धवस्सकण्णका वा।
तिणानं द्वन्दे उसीरानि च बीरणानि च उसीरबीरणं, उसीरबीरणानि वा। एवं मुञ्‍जपब्बजं, मुञ्‍जपब्बजा वा, कासकुसं, कासकुसा वा।
पसूनं द्वन्दे अजा च एळका च अजेळकं, अजेळका वा, हत्थी च गावो च अस्सा च वळवा च हत्थिगवस्सवळवं, हत्थिगवस्सवळवा वा, ‘‘क्‍वचा’’तिआदिना रस्सत्तं, ‘‘ओसरे चा’’ति अवादेसो च, गोमहिंसं, गोमहिंसा वा, एणेय्यवराहं, एणेय्यवराहा वा, सीहब्यग्घतरच्छं, सीहब्यग्घतरच्छा वा।
धनानं द्वन्दे हिरञ्‍ञञ्‍च सुवण्णञ्‍च हिरञ्‍ञसुवण्णं, हिरञ्‍ञसुवण्णानि वा। एवं जातरूपरजतं, जातरूपरजतानि वा, मणिमुत्तसङ्खवेळुरियं, मणिमुत्तसङ्खवेळुरिया वा।
धञ्‍ञानं द्वन्दे साली च यवा च सालियवं, सालियवा वा। एवं तिलमुग्गमासं, तिलमुग्गमासा वा।
जनपदानं द्वन्दे कासी च कोसला च कासिकोसलं, कासिकोसला वा, वज्‍जी च मल्‍ला च वज्‍जिमल्‍लं, वज्‍जिमल्‍ला वा, अङ्गा च मगधा च अङ्गमगधं, अङ्गमगधा वा।
आदिग्गहणेन अञ्‍ञोञ्‍ञप्पटिपक्खधम्मानं, सकुणत्थानञ्‍च द्वन्दे विभासा एकत्तं होति, नपुंसकलिङ्गत्तञ्‍च। कुसलञ्‍च अकुसलञ्‍च कुसलाकुसलं, कुसलाकुसला वा, एवं सावज्‍जानवज्‍जं, सावज्‍जानवज्‍जा वा, हीनप्पणीतं, हीनप्पणीता वा, कण्हसुक्‍कं, कण्हसुक्‍का वा, सुखदुक्खं, सुखदुक्खानि वा, पटिघानुनयं, पटिघानुनया वा, छायातपं, छायातपा वा, आलोकन्धकारं, आलोकन्धकारा वा, रत्ति च दिवा च रत्तिन्दिवं, रत्तिन्दिवा वा, अहञ्‍च रत्ति च अहोरत्तं, अहोरत्ता वा, ‘‘क्‍वचि समासन्त’’इच्‍चादिना आकारिकारानमत्तं।
सकुणानं द्वन्दे हंसा च बका च हंसबकं, हंसबका वा। एवं कारण्डवचक्‍कवाकं, कारण्डवचक्‍कवाका वा, मयूरकोञ्‍चं, मयूरकोञ्‍चा वा, सुकसालिकं, सुकसालिका वा।
समाहारद्वन्दो।
येभुय्येन चेत्थ –
अच्‍चितप्पसरं पुब्बं, इवण्णुवण्णकं क्‍वचि।
द्वन्दे सराद्यकारन्तं, बहूस्वनियमो भवे॥
द्वन्दसमासो निट्ठितो।
पुब्बुत्तरुभयञ्‍ञत्थ-प्पधानत्ता चतुब्बिधो।
समासोयं दिगु कम्म-धारयेहि च छब्बिधो॥
दुविधो अब्ययीभावो, नवधा कम्मधारयो।
दिगु दुधा तप्पुरिसो, अट्ठधा नवधा भवे।
बहुब्बीहि द्विधा द्वन्दो, समासो चतुरट्ठधाति॥
इति पदरूपसिद्धियं समासकण्डो
चतुत्थो।