८. उणादिकप्प
छट्ठकण्ड
६२४, ५६३. कत्तरि कित।
कत्तुइच्चेतस्मिं अत्थे कित पच्चया होन्ति।
कारु, कारुको, कारको, पाचको, कत्ता, जनिता, पचिता, नेता।
६२५, ६०५. भावकम्मेसु किच्चत्त खत्था।
भावकम्मइच्चेतेस्वत्थेसु किच्च त्त खत्थइच्चेते पच्चया होन्ति।
उपसम्पादेतब्बं उपसम्पादनीयं भवता, सयितब्बं भवता, कत्तब्बं भवता, भोत्तब्बो ओदनो भवता, असितब्बं भोजनं भवता, असितं भवता, सयितं भवता, पचितं भवता, असितं असनं भवता, सयितं सयनं भवता, पचितो ओदनो भवता, किञ्चिस्सयो, ईसस्सयो, दुस्सयो, सुस्सयो भवता।
६२६, ६३४. कम्मनि दुतियाय त्तो।
कम्मनि इच्चेतस्मिं अत्थे दुतियायं विभत्तियं कत्तरि त्तपच्चयो होति।
दानं दिन्नो देवदत्तो, सीलं रक्खितो देवदत्तो, भत्तं भुत्तो देवदत्तो, गरुं उपासितो देवदत्तो।
६२७, ६५२. ख्यादीहि मान म च तो वा।
खि भी सु रु हु वा धू हि लू पी अदइच्चेवमादीहि धातूहि मन पच्चयो होति, मस्स च तो होति वा।
खीयन्ति उपद्दवा एत्थाति खेमो, भायितब्बोति भेमो, भायन्ति एतस्माति वा भेमो, रंसियो अभिस्सवेतीति सोमो, रवति गच्छतीति रोमो, हुवति जुह्वति एतेनाति होमो, पटिलोमवसेन वाति गच्छतीति वामो, लामकवसेन वाति गच्छति पवत्ततीति वा वामो, धुनाति कम्पतीति धूमो, सेट्ठभावेन हिनोति पवत्तति चित्तं एतस्मिन्ति हेमो, लुनितब्बोति लोमो, मंसचम्मानि लुनाति छिन्दतीति वा लोमो, पियनं पेमो, पियायितब्बोति वा पेमो, सुखदुक्खं अदति भक्खतीति अत्ता, जातिजरामरणादीहि अदीयते भक्खीयतेति वा अत्ता, आतुमा।
६२८, ६५३. समादीहि थ मा।
समु दमु दर रह दु हि सि भी दा या सा ठाभसइच्चेवमादीहि धातूहि थ म पच्चया होन्ति।
समेतीति समथो, दमतीति दमथो, दमनं वा दमथो, दमितब्बोति वा दमथो, दरतीति दरथो, जिण्णभावं रहिस्सति गण्हिस्सतीति रथो, दब्बसम्भारे रहति गण्हातीति वा रथो, दवति गच्छतीति दुमो, दवति वुद्धि विरुळ्हि गच्छति पवत्ततीति उद्धं वा दुमो, पथवीपब्बतादीसु गच्छति पततीति हिमो, कम्मवाचाय बन्धति एत्थाति सीमा। बन्धितब्बाति वा सीमा। भायन्ति एतस्माति भीमो, सत्ते अवखण्डेन्ति निवारेन्ति एतेनाति दामो, मूसिकादीहि खादीयति अवखण्डीयतीति वा दामो, याति गच्छतीति यामो, परेसं चित्तं गण्हितुं समत्थेतीति सामो, तिट्ठन्ति एतेनाति थामो, भसति भस्मीकरीयतीति भस्मा।
६२९, ५६९. गहस्सु’पधस्से वा।
गहइच्चेतस्स धातुस्स उपधस्स अकारस्स एत्त होति वा।
दब्बसम्भार गण्हातीति गेहं, गहं।
६३०, ६५४. मसुस्स सुस्स च्छर च्छेरा।
मसुइच्चेतस्स पाटिपदिकस्स सुस्स च्छरच्छेरादेसा होन्ति।
मच्छरतीति मच्छरो, एवं मच्छेरो।
६३१, ६५५. आपुब्बचरस्स च।
आपुब्बस्स चरइच्चेतस्स धातुस्स च्छरियच्छरच्छेरा देसा होन्ति, आपुब्बस्स च रस्सो होति।
आभुसो चरितब्बन्ति अच्छरियं। एवं अच्छरं, अच्छेरं।
चग्गहणेन मसुस्स सुस्सापि च्छरियादेसो होति, मच्छरियं।
६३२, ६५६. अल कल सलेहि लया।
अल कल सलइच्चेतेहि धातूहि ल यपच्चया होन्ति।
अलति समत्थेतीति अल्लं, कलितब्बं सङ्ख्यातब्बन्ति कल्लं, सलति गच्छति पविसतीति सल्लं। एवं अल्यं, कल्यं, सल्यं।
६३३, ६५७. याण लाणा।
तेहि कल सलइच्चेतेहि धातूहि याण लाणपच्चया होन्ति।
कलितब्बं सङ्ख्यातब्बन्ति कल्याणं, गणतो पटिक्कमित्वा सलन्ति एत्थाति पटिसल्याणं। एवं सल्लाणो, पटिसल्लाणो।
६३४, ६५८. मथिस्स थस्स लो च।
मथइच्चेतस्स धातुस्स थस्स लादेसोहोति। अञ्ञमञ्ञं मथति विलोळतीति मल्लो, मल्लं।
चग्गहणेन लतो को च आगमो होति। मल्लको, मल्लकं।
६३५, ५५९. पेसातिसग्गपत्तकालेसुकिच्चा।
पेस अतिसग्ग पत्तकालइच्चेतेस्वत्थेसु किच्चपच्चया होन्ति।
कत्तब्बं कम्मं भवता, करणीयं किच्चं भवता, भोत्तब्बं भोजनं भवता, भोजनीयं भोजनं भवता, अज्झयितब्बं अज्झेय्यं भवता, अज्झयनीयं अज्झेय्यं भवता।
६३६, ६५९. अवस्सका’धमिणेसु णी च।
अवस्सक अधमिणइच्चेतेस्वत्थेसु णीपच्चयो होति, किच्चा च।
अवस्सते ताव – कारीसि मे कम्मं अवस्सं हारीसि मे भारं अवस्सं।
अधमिणे – दायीसि मे सतं इणं, धारीसि मे सहस्सं इणं।
किच्चा च – दातब्बं मे भवता सतं इणं। धारयितब्बं मे भवता सहस्सं इणं, कत्तब्बं मे भवता गेहं, करणीयं मे भवता किच्चं, कारियं मे भवता सयनं।
६३७, ०. अरहसक्कादीहि तुं।
अरह सक्क भब्बइच्चेवमादीहि पयोगे सति सब्बधातूहि तुंपच्चयो होति।
अरहा भवं वत्तुं, अरहा भवं कत्तुं, सक्का भवं हन्तुं, सक्का भवं जनेतुं, जनितुं, भवितुं, सक्का भवं दातुं, सक्का भवं गन्तुं, तब्बो भवं जनेतुं इच्चेवमादि।
६३८, ६६०. वजादीहिपब्बज्जादयो निप्पज्जन्ते।
वजइच्चेवमादीहि धातूहि, उपसग्गपच्चयादीहि च पब्बज्जादयो सद्दा निप्पज्जन्ते।
पठममेव वजितब्बाति पब्बज्जा, इञ्जनं एज्जा, समज्जनं समज्जा, निसीदनं निसज्जा, विजाननं विज्जा विसज्जनं विसज्जा, पदनं पज्जा, हननं वज्झा, एसनं इच्छा, अतिएसनं अतिच्छा, सदनं सज्जा, सयन्ति एत्थाति सेय्या, सम्मा चित्तं निधेति एतायाति सद्धा, चरितब्बा चरिया, करणं किरिया, रुजनं रुच्छा, पदनं पच्छा, रिञ्चनं रिच्छा, तिकिच्छनं तितिच्छा, संकोचनं संकुच्छा, मदनं मच्छा, लभनं लच्छा, रदिहब्बाति रच्छा, रदनं विलेखनं वारच्छा, अधो भागेन गच्छतीति तिरच्छा, तिरच्छानो, अजनं अच्छा, तितिक्खतीति तितिक्खा, सह आगमनं सागच्छा, दुट्ठु भक्खनं दोभच्छा, दुट्ठु रोसनं दुरुच्छा, पुच्छनं पुच्छा, मुहनं मुच्छा, वसनं वच्छा, कचनं कच्छा, सह कथनं साकच्छा, तुदनं तुच्छा, विसनं विच्छा, पिसनं पिच्छिल्ला, सुखदुक्खं मुदति भक्खतीति मच्छो , सत्तानं पाणं मुसेति चजेतीति मच्चु, सतनं सच्चं, उद्धं धुनाति कम्पतीति उद्धच्चं, नटनं नच्चं, नितनं निच्चं, तथनं तच्छं इच्चेवमादि।
६३९, ५८५. क्विलोपो च।
क्विलोपो होति, पुन च निप्पज्जन्ते।
विविधेहि सीलादिगुणेहि भवतीति विभू, विसेसेन वा भवतीति विभू, सयं अत्तना भवतीति सयम्भू, अभिवित्वा भवतीति अभिभू, सं सुट्ठु धुनाति कम्पतीति सन्धू, विसेसेन भाति दिब्बतीति विभा, निस्सेसेन भाति दिब्बतीति निभा, पकारेन भाति दिब्बतीति पभा, सह भासन्ति एत्थाति सभा, आभुसो भाति दिब्बतीति आभा, भुजेन कुटिलेन गच्छतीति भुजगो, तुरिततुरितो गच्छतीति तुरगो, सं सुट्ठु पथविं खनतीति सङ्खो, विसेसेन यमति उपरमतीति वियो, सुट्ठु मनति जानातीति सुमो, परि समन्ततो तनोति वित्थारेतीति परितो इच्चेवमादि।
६४०, ०. सचजानं कगा णानुबन्धे।
सच जानं धातूनमन्तानं चजानं कगादेसा होन्ति यथासङ्ख्यं णानुबन्धे पच्चये परे।
ओको , पाको, सेको, सोको, विवेको, चागो, योगो, भोगो, रोगो, रागो, भागो, भङ्गो, रङ्गो, सङ्गो।
६४१, ५७२. नुदादीहि युण्वूनमनाननाकाननका सकारितेहि च।
नुद सूद जन सु लू हु पु भू ञा अ स समुइच्चेवमादीहि धातूहि, फन्द चिति आण इच्चेवमादीहि सकारितेहि च युण्वूनं पच्चयानं अन आनन अक आननकादेसा होन्ति यथासङ्ख्यं कत्तरि, भावकरणेसु च।
कत्तरि ताव – पनुदतीति पनूदनो। एवं सूदनो, जननो, सवणो, लवनो, हवनो, पवनो, भवनो, ञाणो, असनो, समणो।
भावे च – पनुदते पनूदनं। एवं सूदनं, जननं, सवणं, लवनं, हवनं, पवनं, भवनं, ञाणं, असनं, समणं, सञ्जाननं, कुयते काननं।
कारिते च – फन्दापीयते फन्दापनं, चेतापीयते चेतापनं, आणापीयते आणापनं।
करणे – नुदन्ति अनेनाति नूदनं, एवं सूदनं, जननं, सवणं, लवणं, हवनं, पवनं, भगनं, ञाणं, असनं, सवणं।
पुन कत्तरि – नुदतीति नूदको, सूदतीति सूदधका, जनेतीति जनको, सुणोतीति सावको, लुनातीति लावको, जुहोतीति हावको, पुनातीति पावको, भवतीति भावको, जानातीति जानको, असतीति असको, उपासतीति उपासको, समेतीति समको।
कारिते तु – फन्दापयतीति फन्दापयको। एवं आणापयको, चेतापयको, सञ्जाननको।
६४२, ५८८. इ य त म कि ए सान’मन्तस्सरो दीघं क्वचि दु स स्स गुणं दो रं सक्खी च।
इय त म कि ए सइच्चेतेसं सब्बनामानमन्तो सरो दीघमापज्जते, क्वचि दुसइच्चेतस्स धातुस्स उकारो गुणमापज्जते, दकारो रकारमापज्जते, धात्वन्तस्स सस्स च स क्ख ईइच्चेते आदेसा होन्ति यथासम्भवं। एते सद्दा सकेन सकेन नामेन यथानुपरोधेन बुद्धसासने पच्छा पुन निप्पज्जन्ते।
इममिव नं पस्सतीति ईदिसो, यमिव नं पस्सतीति यादिसो, तमिव नं पस्सतीति तादिसो, ममिव नं पस्सतीति मादिसो, किमिव नं पस्सतीति कीदिसो, एतमिव नं पस्सतीति एदिसो, समानमिव नं पस्सतीति सादिसो । इममिव नं पस्सतीति ईरिसो, यमिव नं पस्सतीति यारिसो, तमिव नं पस्सतीति तारिसो, ममिव नं पस्सतीति मारिसो, किमिव नं पस्सतीति कीरिसो, एतमिव नं पस्सतीति एरिसो, समानमिव नं पस्सतीति सारिसो। इममिव नं पस्सतीति ईदिक्खो, यमिव नं पस्सतीति यादिक्खो, तमिव नं पस्सतीति तादिक्खो, एवं मादिक्खो, कीदिक्खो, एदिक्खो, सादिक्खो। ईदी, यादी, तादी, मादी, कीदी, एदी, सादी।
चग्गहणेन तेसमेव सद्दानं इयइच्चेवमादीनमन्तो च सरो क्वचि दीघत्थमाहु। ईदिक्खो, यादिक्खो, तादिक्खो, मादिक्खो, कीदिक्खो, एदिक्खो, सादिक्खो। इदिसो, सदिसो, सरिसो, सरिक्खो।
६४३, ६३५. भ्यादीहि मति बुधि पूजादीहि च त्तो।
भीइच्चेवमादीहि धातूहि, मति। बुधि पूजादितो च त्त पच्चयो होति।
भायितब्बोति भीतो, सुपितब्बोति सुत्तो, मिज्जितब्बो सिनेहेतब्बोति मित्तो, सम्मन्नितब्बोति सम्मतो, सं सुट्ठु मानितब्बो पूजेतब्बोति सम्मतो, सम्मानीयित्थाति सम्मतो, संकप्पीयतेति सङ्कप्पितो , संकप्पीयित्थाति सङ्कप्पितो, सम्पादीयतेति सम्पादितो, सम्पादीयित्थाति सम्पादितो, अवधारीयतेति अवधारितो, अवधारीयित्थाति अवधारितो, बुज्झितब्बो ञातब्बोति बुद्धो, अज्झयितब्बोति इतो, एतब्बो गन्तब्बोति इतो, विदितब्बो ञातब्बोति विदितो, तक्कीयतेति तक्कितो, पूजीयतेति पूजितो, पूजीयित्थाति पूजितो, अपचायितब्बोति अपचायितो, मानितब्बो पूजेतब्बोति मानितो, अपचीयतेति अपचितो, वन्दीयतेति वन्दितो, वन्दीयित्थाति वन्दितो, सक्करीयतेति सक्कारितो, सक्करीयित्थाति सक्कारितो।
६४४, ६६१. वेपु सी दव वमु कु दा भू ह्वादीहि थु त्तिम णिमा निब्बत्ते।
वेपु सी दव वमु कु दा भू हुइच्चेवमादीहि धातूहि यथासम्भवं थु त्तिम णिमपच्चया होन्ति निब्बत्तत्थे।
वेपनं वेपो, तेन निब्बत्तो वेपथु, सयनं सयो, तेन निब्बत्तो सयथु, दवनं दवो, तेन निब्बत्तो दवथु। वमनं वमो, तेन निब्बत्तो वमथु। कुत्ति करणं, तेन निब्बत्तं कुत्तिमं। दाति दानं, तेन निब्बत्तं दत्तिमं। भूति भवनं, तेन निब्बत्तं भोत्तिमं। अवहुति अवहनं, तेन निब्बत्तं ओहाविमं।
६४५, ६६२. अक्कोसे नम्हानि।
अक्कोसइच्चेतस्मिं अत्थे नम्हि पटिसेधयुत्ते आनिपच्चयो होति धातूहि।
न गमितब्बं अगमानि ते जम्म देसं, न कत्तब्बं अकराणि ते जम्म कम्मं।
नम्हीति किमत्थं? विपत्ति ते जम्म, विकति ते जम्म।
अक्कोसेति किमत्थं? न गन्तब्बा अगति ते।
६४६, ४१९. एकादितो सकिस्स क्खत्तुं।
एकादितो सकिस्स क्खत्तुं होति।
एकस्स पदत्थस्स सकिं वारं एकक्खत्तुं, द्विन्नं पदत्थानं सकिं वारं द्विक्खत्तुं, तिण्णं पदत्थानं सकिं वारं तिक्खत्तुं, एवं चतुक्खत्तुं, पञ्चक्खत्तुं, छक्खत्तुं, सत्तक्खत्तुं, अट्ठक्खत्तुं, नवक्खत्तुं, दसक्खत्तुं। इच्चेवमादयो सद्दा योजेतब्बा।
६४७, ६६३. सुनस्सुनस्सोण वानुवानूनुनखुनाना।
सुनइच्चेतस्स पाटिपदिकस्स उनस्स ओण वान उवान ऊन उनख उन आ आनादेसा होन्ति।
सामिकस्स सद्दं सुणातीति सोणो, सामिकस्स सद्दं सुणातीति स्वानो, एवं सुवानो, सूनो, सुनखो, सुनो, सा, सानो।
६४८, ६६४. तरुणस्स सुसु च।
तरुणइच्चेतस्स पाटिपदिकस्स सुसु आदेसो होति।
सुसु काळकेसो।
६४९, ६६५. युवस्सुवस्सुवुवानुनूना।
युवइच्चेतस्स पाटिपदिकस्स उवस्स उवउवान उनऊनादेसा होन्ति।
युवा, युवानो, युनो, यूनो।
६५०, ६५१. काले वत्तमानातीते ण्वादयो।
काले वत्तमानत्थे च अतीतत्थे च णु यु तपच्चया होन्ति।
अकासि, करोतीति कारु, अगच्छि, गच्छतीति, वायु, अभवि, भवतीति भूतं।
६५१, ६४७. तविस्सति गमादीहि णी घिण।
भविस्सतिकालत्थे गमु भज सु ठाइच्चेवमादीहि धातूहि णी घिण पच्चया होन्ति।
आयतिं गमितुं सीलं यस्स, सो होतीति गामी, आयतिं भजितुं सीलं यस्स, सो होतीति भाजी, आयतिं पस्सापितुं सीलं यस्स, सो होतीति पस्सावि, आयतिं पट्ठायितुं सीलं यस्स, सो होतीति पट्ठायि।
६५२, ६४८. क्रियायं ण्वु तवो।
क्रियायमत्थे ण्वु तुइच्चेते पच्चया होन्ति भविस्सतिकाले।
‘‘करिस्स’’न्ति कारको वजति, ‘‘भुञ्जिस्स’’न्ति भोत्ता वजति।
६५३, ३०६. भाववाचिम्हि चतुत्थी।
भाववाचिम्हि चतुत्थीविभत्ति होति भविस्सतिकाले,
पचिस्सते, पचनं वा पाको, पाकाय वजति। भुञ्जिस्सते, भोजनं वा भोगो, भोगाय वजति। नच्चिस्सते, नच्चनं वा नच्चं, नच्चाय वजति।
६५४, ६४९. कम्मनि णो।
कम्मनि उपपदे णपच्चयो होति भविस्सतिकाले।
नगरं करिस्सति नगरकारो वजति, सालिं लाविस्सति सालिलावो वजति, धञ्ञं वपिस्सति धञ्ञवापो वजति, भोगं ददिस्सति भोगदायो वजति, सिन्धुं पिविस्सति सिन्धुपायो वजति।
६५५, ६५०. सेसे स्सं न्तुमानाना।
सेसइच्चेतस्मिं अत्थे स्सं न्तु मान आन इच्चेते पच्चया होन्ति भविस्सतिकाले कम्मूपपदे।
कम्मं करिस्सति कम्मं करिस्सं, एवं कम्मं करोन्तो, कम्मं कुरुमानो, कम्मं करानो वजति। भोजनं भुञ्जिस्सति भोजनं भुञ्जिस्सं, एवं भोजनं भुञ्जन्तो, भोजनं भुञ्जमानो, भोजनं भुञ्जानो वजति। खादनं खादिस्सति खादनं खादिस्सं, एवं खादनं खादन्तो, खादनं खादमानो, खादनं खादानो वजति। मग्गं चरिस्सति मग्गं चरिस्सं, एवं मग्गं चरन्तो, मग्गं चरमानो, मग्गं चरानो वजति। भिक्खं भिक्खिस्सति भिक्खं भिक्खिस्सं, एवं भिक्खं भिक्खन्तो, भिक्खं भिक्खमानो, भिक्खं भिक्खानो वजति।
६५६, ६६६. छवादीति तत्रण।
छ द चि ति सु नी वि द पद तनु यत अद मद युज वतुमिद मा पु क ल वर वे पु गुप दा इच्चेवमादीहि धातूहि तत्रण इच्चेते पच्चया होन्ति यथासम्भवं।
आतपं छादेतीति छत्तं, छत्रं। आरम्मणं चिन्तेतीति चित्तं, चित्रं। चिन्तेन्ति सम्पयुत्तधम्मा एथेनाति वा चित्तं, चित्रं। अत्थे अभिस्सवेतीति सुत्तं, सुत्रं। अत्थे सूचेतीति वा सुत्तं, सुत्रं। सत्ते नेतीति नेत्तं, नेत्रं। सत्ते इच्छितट्ठानं नेन्ति एतेनाति वा नेत्तं, नेत्रं। पकारेन विदतीति पवित्तं, पवित्रं। विविधेन आकारेन मङ्ग पापं पुनाति, सोधेतीति पवित्तं, पवित्रं। सुचिभावं वा पापुणातीति पवित्तं, पवित्रं। पदति पापुणातीति पत्तो, पत्रो। आहारा पतन्ति एत्थ भाजनेति पत्तं, पत्रं। पदति पवत्ततीति वा पत्तं, पत्रं। तनोति वित्थारेतीति तन्तं, तन्त्रं, तनितब्बं वित्थारेतब्बन्ति वा तन्तं, तन्त्र। यततीति यत्तं, यत्रं। यतति वीरियं करोति एतेनाति वा यत्तं, यत्रं। यतनं वा यत्तं, यत्रं। सुखदुक्खं अदति भक्खतीति अत्ता, अत्रा। मदतीति मत्तं, मत्रं। वत्थुं युज्जन्ति एतेनाति योत्तं, योत्रं। वत्ततीति वत्तं, वत्रं। मिदति सिनेहं करोतीति मित्तं। मित्रं। मिदति सिनेहति एतायाति मेत्ता, मेत्रा। परि समन्त तो सब्बाकारेन मिनन्ति एतायाति मत्ता, मत्रा। माननं वा मत्तं, मत्रं। अत्तनो कुलं पुनाति सोधेतीति पुत्तो, पुत्रो। कलितब्बं सङ्ख्यातब्बन्ति कलत्तं, कलत्रं। संसुट्ठु वारेति एतेनाति वरत्तं, वरत्रं। वेपति कम्पतीति वेत्तं, वेत्रं। गोपितब्बं रक्खितब्बन्ति गुत्तं। गुत्रं, गोत्तं, गोत्रं। दाति अवखण्डति एतेनाति दात्तं, दात्रं इच्चेवमादि।
६५७, ६६७. वदादीहि णित्तो गणे।
वद चर वरइच्चेवमादीहि धातूहि णित्तपच्चयो होति गणत्थे।
वादितानं गणो वादित्तं। एवं चारित्तं, वारित्तं, इच्चेवमादि।
६५८, ६६८. मिदादीहि त्तितियो।
मिद पद रन्ज तनु धाइच्चेवमादीहि धातूहि त्ति ति इच्चेते पच्चया होन्ति।
मिदति सिनेहतीति मेत्ति, पदति गच्छतीति पत्ति, रन्जति एत्थाति रत्ति, तनोति वित्थारेतीति तन्ति, अत्तनो कुलं तनोति वित्थारेतीति वा तन्ति, परेसं इत्थीनं पुत्तं धारेतीति धाति, खीरं धारेतीति वा धाति, अत्तनो सभावं धारेतीति वा धाति इच्चेवमादि।
६५९, ६६९. उसु रन्ज दंसानं दंसस्स दड्ढोढ ठा च।
उसु रन्ज दंसइच्चेतेसं धातूनं दंसस्स दड्ढादेसो होति, ढ ठपच्चया च होन्ति।
उसीयते उड्ढो, रन्जन्ति एत्थाति रट्ठं, दंसीयतेति दड्ढो।
६६०, ६७०. सूवुसानमूवुसानमतोथोच।
सूवु असइच्चेतेसं धातूनं ऊउअसानं अतादेसो होति, थपच्चयो च।
सवति हिंसति एतेनाति सत्थं, हिरोत्तप्पं संवरति एतेनातिवत्थं, सद्दानुरूपं असतिभवतीति अत्थो,
६६१, ६७१. रन्जुदादीहि ध दिद्द किरा क्वचि जदलोपोच।
रन्ज उद इदि चदि मदि खुद छिदि रुदि दल सुस सुच वच वज इच्चेवमादीहि धातूहि ध द इद्द क इरइच्चेते पच्चया होन्ति, क्वचि ज द लोपो च, पुन निप्पज्जन्ते।
रञ्जितब्बन्ति रन्धं, रन्जयित्थाति वा रन्धं, अत्तनि सन्निस्सितानं मच्छमकरानं पीतिसोमनस्सं उन्दति पसवति जनेतीति समुद्दो, इन्दति परमिस्सरियं करोतीति इन्दो, इन्दत्तं अधिपतिभावं करोतीति वा इन्दो, चन्दितब्बो इच्छितब्बोति चन्दो, मन्दति हासेतीति मन्दो, मदितब्बो हासेतब्बोति वा मन्दो, खुदति पिपासेतीति खुद्दो, छिन्दितब्बोति छिद्दो, रुदति हिंसतीति रुद्दो, दलति दुग्गतभावं गच्छतीति दलिद्दो, सुस्सतीति सुक्कं, सुचतीतिसोको, वचितब्बन्ति वक्कं, अप्पटिहतो हुत्वा वजति गच्छतीति वजिरं इच्चेवमादि।
६६२, ६७२. पटितो हिस्स हेरण हीरण।
पटिइच्चेतस्मा हिस्स धातुस्स हेरण हीरण आदेसा होन्ति।
पटिपक्खेमद्दित्वागच्छति पवत्ततीति पाटिहेरं, पाटिहीरं।
६६३, ६७३. कड्यादीहि को।
कडि घडि वडि करडि मडि सडि कुठि भडि पडि दडि रडि तडि इसिडि चडि गडि अडि लडि मेडि एरडि खडि इच्चेवमादीहि धातूहि कपच्चयो होति सह पच्चयेन च निप्पज्जन्ते यथासम्भवं।
कण्डितब्बो छिन्दितब्बोति कण्डो, घण्डितब्बो घटेतब्बोति घण्डो, वण्डन्ति एत्थाति वण्डो, करण्डितब्बो भाजेतब्बोति करण्डो, मण्डीयते विभूसीयते एतेनाति मण्डो, सण्डन्ति गुम्बन्ति एत्थाति सण्डो, अङ्गमङ्गानि कुण्ठति छिन्दतीति कुट्ठं, भण्डितब्बन्ति भण्डं, पण्डति लिङ्गवेकल्लभावं गच्छतीति पण्डको। दण्डति आणं करोति एतेनाति दण्डो, रण्डति हिंसतीति रण्डो, विसेसेन तण्डति चालेति परेसं विञ्ञूनं हदयं कम्पेतीति वितण्डो, इसिण्डति परेसं मद्दतीति इसिण्डो, चण्डति चण्डिक्कभावं करोतीति चण्डो, गण्डति सन्निचयति समूहं करोति एत्थाति गण्डो, अण्डीयति निब्बत्तीयतीति अण्डो, लण्डितब्बो जिगुच्छितब्बोति लण्डो, मेण्डति कुटिलभावं गच्छतीति मेण्डो, एरण्डति रोगं हिंसतीति एरण्डो, खण्डितब्बो छिन्दितब्बोति खण्डो इच्चेवमादि।
६६४, ६७४. खादामगमानं ख न्ध’न्ध गन्धा।
खाद अम गमुइच्चेतेसं धातूनं खन्ध अन्ध गन्धादेसा होन्ति, कपच्चयो च होति।
जातिजरामरणादीहि संसारदुक्खेहि खादितब्बोति खन्धो, अमति अङ्गमङ्गस्स रुज्जनभावं गच्छतीति अन्धो, चक्खुना अमति रुज्जतीति वा अन्धो, तं तं ठानं वातेन गच्छतीति गन्धो। एवं खन्धको, अन्धको, गन्धको।
६६५, ६७५. पटादीह्यलं।
पट कल कुस कद भगन्द मेख वक्क तक्क पल्ल सद्द मूल बिल विद चडं पञ्च वा वस पचि मच मुस गोत्थु पुथु बहु मङ्ग बह कम्ब सम्ब अग्गइच्चेवमादीहि धातूहि पाटि पदिकेहि च उत्तरपदेसु अलपच्चयो होति, पच्छा पुन निप्पज्जन्ते।
पटे अलन्ति पटलं, कले अलन्ति कललं, पापके अकुसले धम्मे कुसति छिन्दतीति कुसलं, कुसभूते यथासभावधम्मे अलन्ति वा कुसलं, कुसे उद्दिस्स दाने अलन्ति वा कुसलं, कुसे सञ्चये धम्मसमुदाये अलन्ति वा कुसलं, कद्दे मद्दे अलन्ति कदलं, भगन्दे सेचने अलन्ति भगन्दलं, भगन्दे मुत्तकरीसहरणे अलन्ति वा भगन्दलं, मेखे कटिविचित्ते अलन्ति मेखलं, वक्के रुक्खतचे अलन्ति वक्कलं, तक्के रुक्खसिलेसे अलन्ति तक्कलं, पल्ले निन्नट्ठाने अलन्ति पल्ललं, सद्दे हरिते अलन्ति सद्दलं, मूले पतिट्ठाने अलन्ति मुलालं, बिळे निस्सये अलन्ति बिलालं, विदे विज्जमाने अलन्ति विदलं, चण्डे अलन्ति चण्डालो, पञ्चन्नं राजूनं अलन्ति पञ्चालो, वा गतिगन्धनेसु अलन्ति वालं, वा पदगमने अलन्ति वा वाळो, वसे अच्छादने अलन्ति वसलो, पचे वित्थारे अलन्ति पचलो, मचे चोरकम्मे अलन्ति मचलो, मुसे थेय्ये, मुसे पाणचागे वा अलन्ति मुसलो, गोत्ते वंसे सिङ्गालजातियं अलन्ति गोत्थुलो, पुथुम्हि वित्थारे अलन्ति पुथुलो, बहुम्हि सङ्ख्याने अलन्ति बहुलो, बहुम्हि वुद्धिम्हि अलन्ति वा बहुलो, मङ्गम्हि गमने अलन्ति मङ्गलं, बहुम्हि वुद्धिम्हि अलन्ति बहलं, कम्बम्हि सञ्चलने अलन्ति कम्बलं। सम्बम्हि मण्डले अलन्ति सम्बलं, अग्गे गतिकोटिल्ले अलन्ति अग्गळं। इच्चेवमादयो अञ्ञेपि सद्दा भवन्ति।
६६६, ६७६. पुथस्स पुथु पथा मो वा।
पुथइच्चेतस्स पाटिपदिकस्स पुथु पथादेसा होन्ति, क्वचि अमपच्चयो होति।
पुथ हुत्वा जातन्ति पुथवी पथमे जातो पथमो, पथवी, पठमो वा, पुथु किलेसे जनेतीति पुथुज्जनो, पुथु हुत्वा जातन्ति पथवी, पथवी वा।
६६७, ६७७. सस्वादीहि तु दवो।
ससु दद अद मदइच्चेवमादीहि धातूहि तु दुइच्चेते पच्चया होन्ति।
अञ्ञे सत्ते ससति हिंसतीति सत्तु, दुक्खं ददातीति दद्दु, दुक्खेन अदति भक्खति एत्थाति अद्दु, दुक्खं अदति अनुभवति जनो एतेनाति वा अद्दु, दुक्खं भाजनं आधारं भावतीति वा अद्दु, मदति उम्मत्तं करोतीति मद्दु, मदति मद्दभावं करोतीति वा मद्दु।
६६८, ६७८. झादीहि ईवरो।
चि पा धाइच्चेवमादीहि धातूहि ईवरपच्चयोहोति।
चीयतीति चीवरं, पिवतीति पीवरो, पातब्बं रक्खितब्बन्ति वा पीवरं। धारेति धारेत्वा जीवितं कप्पेतीति धीवरो, धीवरं।
६६९, ६७९. मुनादीहि चि।
मुन यत अग्ग पत कव सुच रुच महाल भद्दाल मनइइच्चेवमादीहि धातूहि, पाटिपदिकेहि च इपच्चयो होति।
अत्थानत्थं मुनाति, ञेय्यधम्मं लक्खणादिवसेन वा जानातीति मुनि, यतति वीरियं करोतीति यति, अग्गति कुटिलभावं गच्छतीति अग्गि, पतति सेट्ठो हुत्वा पुरतो गच्छतीति पति, कब्यं बन्धतीति कवि, कन्तं मनापवचनं वदतीति वा कवि। सुचति परिसुद्धं भवतीति सुचि, रुचति दिब्बतीति रुचि, महन्तं विभावं भोगक्खन्धं लातीति महालि, भद्दं यसं लातीति भद्दालि, मनं तत्थ रतने नयतीति मणि।
६७०, ६८०. विदादीह्यूरो ।
विद वल्ल मस सिद दुकुकपु मय उदि खज्ज कुरइच्चेवमादीहि धातूहि, पाटिपदिकेहि च ऊरपच्चयोहोति।
विदितुं अलन्ति विदूरो, विदूरट्ठाने जातो वेदूरो, वल्लति वल्लभावेन भवतीति वल्लूरो, वल्लति अञ्ञमञ्ञं बन्धतीति वा वल्लूरो, आमसितब्बोति मसूरो, सिन्दति सिङ्गारभावं गच्छतीति सिन्दूरो, सिन्दति विरोचतीति वा सिन्दूरो, गमितुं अलं अनासन्नत्ताति दूरो, कुति सद्दं करोतीति कूरो, अत्तनो गन्धेन अञ्ञं गन्धं कपति हनति हिंसतीति कप्पूरो, कप्पति रोगापनयने समत्थेतीति वा कप्पूरो, महियं रवतीति मयूरो, महियं याति गच्छतीति मयूरो, पंसुं उन्दति पसवतीति उन्दूरो, खज्जितब्बो खादितब्बोति खज्जूरो, कुरति अक्कोसतीति कुरूरो।
६७१, ६८१. हनादीहि नु णुतवो।
हन जन भारि खनु अम वे वेधा सिकि हि इच्चेवमादीहि धातूहि नु णु कुइच्चेते पच्चया होन्ति।
भोजनं हनति हिंसति एतेनाति हणु, हनु वा। गमनं जनेतीती जाणु, भाणु दिब्बतीति भाणु, निवाते रिति गच्छतीती रेणु, खणितब्बो अवदारितब्बोति खाणु। अङ्गमङ्गस्स रुज्जनभावं विज्झनभावं अमति गच्छतीति अणु, वेणु, वेति तन्तसन्ताने भवतीती वेणु, बहिसारेअलन्तिवावेणु वच्छं, पायेतीती धेनु, अत्थं धारेतीती धातु, गमनपचनादिकं क्रियं धारेतीती वा धातु, सीयती बन्धीयतीती सेतु, उद्धं गच्छति पवत्ततीती केतु, अत्तनो फलं हिनोति पवत्ततीती हेतु।
६७२, ६८२. कुटादीहि ठो।
कुट कुस कटइच्चेवमादीहि धातूहि, पाटिपदिकेहि च ठपच्चयो होती।
अङ्गमङ्गं कुटति छिन्दतीती कुट्ठं, धञ्ञेन छादेतब्बो पूरेतब्बोती कोट्ठो, कटितब्बं मद्दितब्बन्ति, कट्ठं।
६७३, ६८३. मनु पूर सुणादीहि उस्स नुसिसा।
मनु पूर सुण कुसु इल अल मह सि कि इच्चेवमादीहि धातूहि, पाटिपदिकेहि च उस नुस इसइच्चेते पच्चया होन्ति, पुन निप्पज्जन्ते।
कुसलाकुसले धम्मे मनति जानातीति मनुस्सो, मानुसो। कारणा कारणं मनति जानातीति वा मनुस्सो, मानुस्सो। अत्थानत्थं मनति जानातीति वा मनुस्सो, मानुस्सो। मातापितूनं हदयं पूरेतीति पुरिसो, अत्तनो मनोरथं पूरेतीति वा पुरिसो, पूरेतीति वा पोसो, ससुरेहि सुणितब्बा हिंसितब्बाति सुणिसा, द्विन्नं जानानं कुलसन्तानं करोतीति वा सुणिसा, कुच्छितब्बन्ति करीसं, गब्भं विमोचेतीति सुरिसो, तमन्धकारविधमनेन सत्तानं भयं सुरति हिंसतीति सूरियो, रोगं हिंसतीति सिरीसो, इलति कम्पतीति इल्लिसो, तण्हाय दुब्बलो हुत्वा इलति कम्पतीति वा इल्लिघो, पापकरणे अलति समत्थेतीति अलसो, महितब्बो पूजेतब्बोति महिसो, सीयति बन्धीयतीति सीसं, कितब्बं हिंसितब्बन्ति किसं, इच्चेवमादि।
इति किब्बिधानकप्पे उणादिकप्पो छट्ठो कण्डो।
उणादिकप्पो निट्ठितो।
कच्चायनपकरणं निट्ठितं।