०४. समासकप्प

४. समासकप्प

सत्तमकण्ड

३१६, ३३१. नामानं समासो युत्तत्थो।
तेसं नामानं पयुज्जमानपदत्थानं यो युत्तत्थो, सो समाससञ्ञो होति।
कथिनदुस्सं, आगन्तुकभत्तं, जीवितिन्द्रियं, समणब्राह्मणा, सारिपुत्तमोग्गल्लाना, ब्राह्मण गहपतिका।
नामानमिति किमत्थं? देवदत्तो पचति, यञ्ञदत्तो पचति।
युत्तत्थोति किमत्थं? भतो रञ्ञो पुत्तो देवदत्तस्स।
समासइच्चनेन क्वत्थो? क्वचि समासन्तगतानमकारन्तो।
३१७, ३३२. तेसं विभत्तियो लोपा च।
तेसं युत्तत्थानं समासानं विभत्तियो लोपा च होन्ति।
कथिनदुस्सं , आगन्तुकभत्तं।
तेसंगहणेन समासतद्धिताख्यातकितकानं विभत्तिपच्चयपदक्खरागमा च लोपा होन्ति। वासिट्ठो, वेनतेय्यो।
चग्गहण मवधारणत्थं, पभङ्करो, अमतद्ददो, मेधङ्करो, दीपङ्करो।
३१८, ३३३. पकति चस्स सरन्तस्स।
लुत्तासु विभत्तीसु अस्स सरन्तस्स लिङ्गस्स पकतिरूपानि होन्ति।
चक्खुसोतं, मुखनासिकं, राजपुत्तो, राजपुरिसो।
३१९, ३३०. उपसग्गनिपातपुब्बको अब्ययीभावो।
उपसग्गनिपातपुब्बको समासो अब्ययीभावसञ्ञो होति।
नगरस्स समीपे पवत्तति कथा इति उपनगरं, दरथानं अभावो निद्दरथं, मकसानं अभावो निम्मकसं, वुड्ढानं पटिपाटि यथावुड्ढं, ये ये वुड्ढा वा यथावुड्ढं, जीवस्स यत्तको परिच्छेदो यावजीवं, चित्तमधिकिच्च पवत्तन्ति ते धम्माति अधिचित्तं, पब्बतस्स तिरो तिरोपब्बतं, सोतस्स पति पवत्तति नावा इति पतिसोतं, पासादस्स अन्तो अन्तोपासादं।
अब्ययीभावमिच्चनेन क्वत्थो? अंविभत्तीन मकारन्ता अब्ययीभावा।
३२०, ३३५. सो नपुंसकलिङ्गो।
सो अब्ययीभावसमासो नपुंसकलिङ्गोव दट्ठब्बो।
कुमारीसु अधिकिच्च पवत्तति कथा इति अधिकुमारि, वधुया समीपे पवत्तति कथा इति उपवधु, गङ्गाय समीपे पवत्तति कथा इति उपगङ्गं, मणिकाय समीपे पवत्तति कथा इति उपमणिकं।
३२१, ३४९. दिगुस्सेकत्तं।
दिगुस्स समासस्स एकत्तं होति, नपुंसकलिङ्गत्तञ्च।
तयो लोका तिलोकं, तयो दण्डा तिदण्डं, तीणि नयनानि तिनयनं, तयो सिङ्गा तिसिङ्गं। चतस्सो दिसा चतुद्दिसं, पञ्च इन्द्रियानि पञ्चिन्द्रियं।
३२२, ३५९. तथा द्वन्दे पाणि तूरिय योग्गसेनङ्गखुद्दजन्तुक विविधविरुद्ध विसभागत्थादीनञ्च।
तथा द्वन्दे समासे पाणि तूरिय योग्ग सेनङ्गखुद्दजन्तुक विविधविरुद्ध विसभागत्थइच्चेवमादीनं एकत्तं होति, नपुंसकलिङ्गत्तञ्च।
तं यथा? चक्खु च सोतञ्च चक्खुसोतं, मुखञ्च नासिका च मुखनासिकं, छवि च मंसञ्च लोहितञ्च छविमंसलोहितं। एवं पाण्यङ्गत्थे।
सङ्खो च पणवो च सङ्खपणवं, गीतञ्च वादितञ्च गीतवादितं, दद्दरि च डिण्डिमो च दद्दरिडिण्डिमं। एवं तूरियङ्गत्थे।
फालो च पाचनञ्च फालपाचनं, युगञ्च नङ्गलञ्च युगनङ्गलं। एवं योग्गङ्गत्थे।
असि च चम्मञ्च असिचम्मं, धनु च कलापो च धनुकलापं, हत्थी च अस्सो च हत्थिअस्सं, रथो च पत्तिको च रथपत्तिकं। एवं सेनङ्गत्थे।
डंसा च मकसा च डंसमकसं, कुन्थो च किपिल्लिको च कुन्थकिपिल्लिकं, कीटो च सरीसपो च कीटसरीसपं। एवं खुद्दजन्तुकत्थे।
अहि च नकुलो च अहिनकुलं, बिळारो च मूसिको च बिळारमूसिकं, काको च उलूको च काकोलूकं। एवं विविधविरुद्धत्थे।
सीलञ्च पञ्ञाणञ्च सीलपञ्ञाणं, समथो च विपस्सना च समथविपस्सनं, विज्जा च चरणञ्च विज्जाचरणं। एवं विसभागत्थे।
आदिग्गहणं किमत्थं? दासी च दासो च दासिदासं, इत्थी च पुमा च इत्थिपुमं, पत्तो च चीवरञ्च पत्तचीवरं, छत्तञ्च उपाहना च छत्तुपाहनं, तिकञ्च चतुक्कञ्च तिकचतुक्कं, वेनो च रथकारो च वेनरथकारं, साकुणिको च मागविको च सवकुणिकमागविकं, दीघो च मज्झिमो च दीघमज्झिमं इच्चेवमादि।
३२३, ३६०. विभासा रुक्ख तिण पसुख न धञ्ञ जनपदादीनञ्च।
रुक्खतिण पसु धन धञ्ञ जनपदइच्चेवमादीनं विभासा एकत्तं होति, नपुंसकलिङ्गत्तञ्च द्वन्दे समासे। अस्सत्थो च कपीतनो च अस्सत्थकपीतनं, अस्सत्थकपीतना वा। उसीरञ्च बीरणञ्च उसीरबीरणं, उसीरबीरणा वा। अजो च एळको च अजेळकं, अजेळका वा। हिरञ्ञञ्च सुवण्णञ्च हिरञ्ञसुवण्णं, हिरञ्ञसुवण्णा वा। सालि च यवो च सालियवं, सालियवा वा। कासी च कोसला च कासिकोसलं, कासिकोसला वा।
आदिग्गहणं किमत्थं? सावज्जञ्च अनवज्जञ्च सावज्जानवज्जं, सावज्जा नवज्जा वा। हीनञ्च पणीतञ्च हीनपणीतं। हीनपणीता वा। कण्हो च सुक्को च कण्हसुक्कं, कण्हसुक्का वा।
३२४, ३३९. द्विपदे तुल्याधिकरणे कम्मधारयो।
द्वे पदानि तुल्याधिकरणानि यदा समस्यन्ते, तदा सो समासो कम्मधारयसञ्ञो होति।
महन्तो च सो पुरिसो चाति महापुरिसो, कण्हो च सो सप्पो चाति कण्हसप्पो, नीलञ्च तं उप्पलञ्चाति नीलुप्पलं, लोहितञ्च तं चन्दनञ्चाति लोहितचन्दनं, ब्राह्मणी च सा दारिका चाति ब्राह्मणदारिका, खत्तिया च सा कञ्ञा चाति खत्तियकञ्ञा।
कम्मधारयइच्चनेन क्वत्थो? कम्मधारयसञ्ञे च।
३२५, ३४८. सङ्ख्यापुब्बो दिगु।
सङ्ख्यापुब्बो कम्मधारयसमासो दिगुसञ्ञो होति।
तीणि मलानि तिमलं, तीणि फलानि तिफलं, तयो लोका तिलोकं, तयो दण्डा तिदण्डं, चतस्सो दिसा चतुद्दिसं, पञ्च इन्द्रियानि पञ्चिन्द्रियं, सत्त गोदावरियो सत्तगोदावरं।
दिगुइच्चनेन क्वत्थो? दिगुस्से कत्तं।
३२६, ३४१. उभे तप्पुरिसा।
उभे दिगुकम्मधारयसमासा तप्पुरिससञ्ञा होन्ति।
न ब्राह्मणो अब्राह्मणो, न वसलो अवसलो, न भिक्खु अभिक्खु, न पञ्चवस्सं अपञ्चवस्सं, न पञ्चपूली अपञ्चपूली, न सत्तगोदावरंअसत्तगोदावरं, न दसगवं अदसगवं, न पञ्चगवं अपञ्चगवं।
तप्पुरिसइच्चनेन क्वत्थो? अत्तं नस्स तप्पुरिसे।
३२७, ३५१. अमादयो परपदेभि।
ता अमादयो नामेहि परपदेभि यदा समस्यन्ते, तदा सो समासो तप्पुरिससञ्ञो होति।
भूमिं गतो भूमिगतो, सब्बरत्तिं सोभणो सब्बरत्तिसोभणो। अपायं गतो अपायगतो, इस्सरेन कतं इस्सरकतं, सल्लेन विद्धो सल्लविद्धो, कथिनस्स दुस्सं कथिनदुस्सं, आगन्तुकस्स भत्तं आगन्तुकभत्तं, मेथुना अपेतो मेथुनापेतो, चोरा भयं चोरभयं, रञ्ञो पुत्तो राजपुत्तो, धञ्ञानं रासि धञ्ञरासि, रूपे सञ्ञा रूपसञ्ञा, संसारे दुक्खं संसारदुक्खं।
३२८, ३५२. अञ्ञपदत्थेसु बहुब्बीहि।
अञ्ञेसं पदानं अत्थेसु द्वे नामानि बहूनि नामानि यदा समस्यन्ते, तदा सो समासो बहुब्बीहि सञ्ञो होति।
आगता समणा इमं सङ्घारामं सोयं आगतसमणो, सङ्घारामो। जितानि इन्द्रियानि अनेन समणेन सोयं जितिन्द्रियो, समणो। दिन्नो सुङ्को यस्स रञ्ञो सोयं दिन्नसुङ्को, राजा। निग्गता जना अस्मा गामा सोयं निग्गतजनो, गामो। छिन्नो हत्तो यस्स पुरिसस्स सोयं छिन्नहत्थो, पुरिसो। सम्पन्नानि सस्सानि यस्मिं जनपदे सोयं सम्पन्नसस्सो, जनपदो।
निग्रोधस्स परिमण्डलो निग्रोधपरिमण्डलो, निग्रोधपरिमण्डलो इव परिमण्डलो यो राजकुमारो सोयं निग्रोधपरिमण्डलो। अथ वा निग्रोधपरिमण्डलो इव परिमण्डलो यस्स राजकुमारस्स सोयं निग्रोधपरिमण्डलो, राजकुमारो।
चक्खुनो भूतो चक्खुभूतो, चक्खुभूतो इव भूतो यो भगवा सोयं चक्खुभूतो, भगवा।
सुवण्णस्स वण्णो सुवण्णवण्णो, सुवण्णवण्णो विय वण्णो यस्स भगवतो सोयं सुवण्णवण्णो, भगवा।
ब्रह्मुनो सरो ब्रह्मस्सरो, ब्रह्मस्सरो विय सरो यस्स भगवतो सोयं ब्रह्मस्सरो, भगवा।
सयं पतित पण्ण पुप्फफलवायुतोयाहाराति पण्णञ्च पुप्फञ्च फलञ्च पण्णपुप्फफलानि, सयमेव पतितानि सयंपतितानि, सयंपतितानि च तानि पण्णपुप्फफलानि चेति सयंपतितपण्णपुप्फफलानि वायु च तोयञ्च वायुतोयानि, सयंपतितपण्णपुप्फफलानि च वायुतोयानि च सयंपतितपण्णपुप्फफलवायुतोयानि। सयंपतितपण्णपुप्फफलवायुतोयानि आहारा येसं ते सयंपतितपण्णपुप्फफलवायुतोयाहारा, इसयो। यमेत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव। अयं पन द्वन्दकम्मधारयगब्भो तुल्याधिकरणपहुब्बीहि।
अथ वा – सयंपतितपण्णपुप्फफलवायुतोयेहि आहारा येसं ते सयंपतितपण्णपुप्फफलवायुतोयाहारा। अयं पन भिन्नाधिकरणबहुब्बीहि।
नाना दुमपतित पुप्फवासित सानूति नानापकारा दुमा नानादुमा, नानादुमेहि पतितानि नानादुमपति तानि, नानादुमपतितानि च तानि पुप्फानि चेति नानादुमपतितपुप्फानि, नानादुमपतितपुप्फेहि वासिता नानादुमपतितपुप्फवासिता, नानादुमपतितपुप्फवासिता सानू यस्स पब्बतराजस्स सोयं नानादुमपतितपुप्फवासितसानु, पब्बतराजा। अयं पन कम्मधारयतप्पुरिसगब्भो तुल्याधिकरणबहुब्बीहि।
अथ वा – वासिता सानू वासितसानु, सापेक्खत्ते सतिपि गमकत्ता समासो। नानादुमपतितपुप्फेहि वासितसानू यस्स पब्बतराजस्स सोयं नानादुमपतितपुप्फवासितसानु, पब्बतराजा। अयं पन भिन्नाधिकरणबहुब्बीहि।
ब्यालम्बम्बुधरबिन्दुचुम्बितकूटोति अम्बुं धारेतीति अम्बुधरो, को सो? पज्जुन्नो। विविधा आलम्बो ब्यालम्बो, ब्यालम्बो च सो अम्बुधरो चाति ब्यालम्बम्बुधरो, ब्यालम्बम्बुधरस्स बिन्दू ब्यालम्बम्बुधरबिन्दू, ब्यालम्बम्बुधरबिन्दूहि चुम्बितो ब्यालम्बम्बुधरबिन्दुचुम्बितो, ब्यालम्बम्बुरेबिन्दुचुम्बितो कूटो यस्स पब्बतराजस्स सोयं ब्यालम्बम्बुधरबिन्दुचुम्बितकूटो। अयं पन कम्मधारयतप्पुरिसगब्भो तुल्याधिकरणबहुब्बीहि।
अथ वा – चुम्बितो कूटो चुम्बितकूटो, सापेक्खत्ते सतिपि गमकत्ता समासो। ब्यालम्बम्बुधरबिन्दूहि चुम्बितकूटो यस्स पब्बतराजस्स सोयं ब्यालम्बम्बुधरबिन्दुचुम्बितकूटो। अयं पन भिन्नाधिकरणबहुब्बीहि।
अमित बल परक्कमजुतीति न मिता अमिता, बलञ्च परक्कमो च जुति च बलपरक्कमजुतियो, अमिता बलपरक्कमजुतियो यस्स सोयं अमितबलपरक्कमजुति, अयं पन कम्मधारयद्वन्दगब्भो तुल्याधिकरणबहुब्बीहि।
पीणोरक्खंस बाहूति उरो च अक्खञ्च अंसो च बाहु च उरक्खंसबाहवो, पीणा उरक्खंसबाहवो यस्स भगवतो सोयं पीणोरक्खंसबाहु। अयं पन द्वन्दवब्भो तुल्याधिकरणबहुब्बीहि।
पीण गण्ड वदन थनूरुजघनाति गण्डो च वदनञ्च थनो च ऊरु च जघनञ्च गण्डवदनथनूरुजघना, पीणा गण्डवदनथनूरुजघना यस्सा सायं पीणगण्डवदनथनूरुजघना। अयम्पि द्वन्दगब्भो तुल्याधिकरणबहुब्बीहि।
ववर सुरासुर गरुड मनुज भुजग गन्धब्ब मकुट कूट चुम्बित सेलसङ्घट्टित चरणोति सुरा च असुरा च गरुडा च मनुजा च भुजगा च गन्धब्बा च सुरासुरगरुडमनुजभुजगगन्धब्बा, पवरा च ते सुरासुरगरुडमनुजभुजग गन्धब्बा चेति पवरसुरासुरगरुडमनुजभुजगगन्धब्बा, पवरसुरासुरगरुडमनुजभुजगगन्धब्बानं मकुटानि पवरसुरासुरगरुडमनुजभुजगगन्धब्बमकुटानि, पवरसुरासुरगरुडमनुजभुजगगन्धब्बमकुटानं कूटानि पवरसुरासुरगरुडमनुजभुजगगन्धब्बमकुटकूटानि, पवरसुरासुरगरुडमनुजभुजगगन्धब्बमकुटकूटेसु चुम्बिता पवरसुरासुरगरुडमनुजभुजगगन्धब्बमकुटकूटचुम्बिता, पवरसुरासुरगरुडमनुजभुजगगन्धब्बमकुटकूटचुम्बिता च ते सेला चाति पवरसुरासुरगरुडमनुजभुजगगन्धब्बमकुटकूटचुम्बितसेला, पवरसुरासुर गरुडमनुजभुजगगन्धब्बमकुटकूटचुम्बितसेलेहि सङ्घट्टिता पवरसुरासुर गरुडमनुजभुजगगन्धब्बमकुटकूटचुम्बितसेलसङ्घट्टिता, पवरसुरासुरगरुडमनुजभुजगगन्धब्बमकुटकूटचुम्बितसेलसङ्घट्टिता चरणा यस्स तथागतस्स सोयं पवरसुरासुरगरुडमनुजभुजगगन्धब्बमकुटकूटचुम्बितसेलसङ्घट्टितचरणो, तथागतो, अयं पन द्वन्दकम्मधारयतप्पुरिसगब्भो तुल्याधिकरणबहुब्बीहि।
अथ वा–सङ्घट्टिता चरणा सङ्घट्टितचरणा, सापेक्खत्ते सतिपि गमकत्ता समासो। पवरसुरासुर गरुडमनुजभुजग गन्धब्बमकुटकूटचुम्बितसेलेहि सङ्घट्टितचरणा यस्स तथागतस्स सोयं पवरसुरासुरगरुड मनुजभुजग गन्धब्बमकुटकूटचुम्बितसेलसङ्घट्टित चरणो। अयं पन भिन्नाधिकरणबहुब्बीहि।
चतुद्दिसोति चतस्सो दिसा यस्स सोयं चतुद्दिसो, भगवा।
पञ्चचक्खूति पञ्च चक्खूनि यस्स तथागतस्स सोयं पञ्चचक्खु, तथागतो।
दसबलोति दस बलानि यस्स सोयं दसबलो, भगवा।
अनन्तञाणोति नस्स अन्तो अनन्तं, अनन्तं ञाणं यस्स तथागतस्स सोयं अनन्तञाणो, तथागतो।
अमित घन सरीरोति न मितं अमितं, घनं एव सरीरं घनसरीरं, अमितं घनसरीरं यस्स तथागतस्स सोयं अमितघनसरीरो, तथागतो।
अमित बल परक्कम पत्तोति न मिता अमिता, बलञ्च परक्कमो च बलपरक्कमा, अमिता एव बलपरक्कमा अमितबलपरक्कमा , अमितबलपरक्कमा पत्ता येन सोयं अमितबलपरक्कमपत्तो, भगवा। अयं पन कम्मधारयद्वन्दगब्भो तुल्याधिकरणबहुब्बीहि।
मत्त भमर गण चुम्बित विकसितपुप्फवल्लिनागरुक्खो पसोभित कन्दरोति मत्ता एव भमरा मत्तभमरा, मत्तभमरानं गणा मत्तभमरगणा, मत्तभमरगणेहि चुम्बितानि मत्तभमरणचुम्बितानि, विकसितानि एव पुप्फानि विकसितपुप्फानि, मत्तभमरगणचुम्बितानि विकसितपुप्फानि येसं तेहि मत्तभमरगणचुम्बितविकसितपुप्फा, वल्लि च नागरुक्खो च मल्लिनागरुक्खा, मत्तभमरगणचुम्बितविकसितपुप्फा च ते वल्लिनागरुक्खा चेति मत्तभमरगणचुम्बितविकसितपुप्फवल्लिनागरुक्खा, मत्तभमरगणचुम्बितविकसितपुप्फवल्लिनागरुक्खेहि उपसोभितानि मत्तभमरगणचुम्बितविकसितपुप्फवल्लिनागरुक्खो पसोभितानि, मत्तभमरगणचुम्बितविकसितपुप्फवल्लिनागरुक्खो पसोभितानि कन्दरानि यस्स पब्बतराजस्स सोयं मत्तभमरगणचुम्बितविकसितपुप्फ वल्लिनागरुक्खो पसो भितकन्दरो, पब्बतराजा। अयं पन द्वन्दकम्मधारयतप्पुरिसगब्भो तुल्याधिकरणबहुब्बीहि।
अथ वा–उपसोभितानि कन्दरानि उपसोभितकन्दरानि, सापेक्खत्ते सतिपि गमकत्ता समासो। मत्तभमरगणचुम्बितविकसितपुप्फवल्लिनागरुक्खेहि उपसोभितकन्दरानि यस्स पब्बतराजस्स सोयं मत्तभमरगणचुम्बितविकसितपुप्फवल्लिनागरुक्खो पसोभितकन्दरो, पब्बतराजा। अयं पन भिन्नाधिकरणबहुब्बीहि।
नाना रुक्ख तिण पतित पुप्फोपसोभित कन्दरोति रुक्खो च तिणञ्च रुक्खतिणानि, नाना पकारानि एव रुक्खतिणानि नानारुक्खतिणानि, नानारुक्खतिणेहि पतितानि नानारुक्खतिणपतितानि, नानारुक्खतिणपतितानि च तानि पुप्फानि चेति नानारुक्खतिणपतितपुप्फानि, नानारुक्खतिणपतितपुप्फेहि उपसोभितानि नानारुक्खतिणपतित पुप्फोपसोभितानि, नानारुक्खतिणपतितपुप्फोपसोभितानि कन्दरानि यस्स पब्बतराजस्स सोयं नानारुक्खतिणपतितपुप्फोपसोभितकन्दरो, पब्बतराजा। अयं पन द्वन्दकम्मधारयतप्पुरिसगब्भो तुल्याधिकरणबहुब्बीहि।
अथ वा–उपसोभितानि एव कन्दरानि उपसोभितकन्दरानि, (सापेक्खत्ते सतिपि गमकत्ता समासो।) नानारुक्खतिणपतितपुप्फेहि उपसोभितकन्दरानि यस्स पब्बतराजस्स सोयं नानारुक्खतिणपतितपुप्फोपसोभितकन्दरो, पब्बतराजा। अयं पन भिन्नाधिकरणबहुब्बीहि।
नाना मुसल फाल पब्बत तरु कलिङ्गर सर धनुगदासि तोमरहत्थाति मुसलो च फालो च पब्बतो च तरु च कलिङ्गरो च सरो च धनु च गदा चअसि च तोमरो, च मुसलफालपब्बततरुकलिङ्गरसरधनुगदासितोमरा, नाना पकारा एव मुसलफालपब्बततरुकलिङ्गरसरधनुगदासितोमरा नानामुसलफालपब्बततरुकलिङ्गरसरधनुगदासितोमरा, नानामुसलफालपब्बततरुकलिङ्गरसरधनुगदासितोमरा हत्थेसु येसं ते नानामुसलफालपब्बततरुकलिङ्गर सरधनुगदासितोमरहत्था। अयं पन द्वन्दकम्मधारयगब्भो भिन्नाधिकरणबहुब्बीहि।
बहुब्बीहि इच्चनेन क्वत्थो? बहुब्बीहिम्हि च।
३२९, ३५७. नामानं समुच्चयो द्वन्दो।
नामानं एकविभत्तिकानं यो समुच्चयो, सो द्वन्दसञ्ञो होति।
चन्दिमा च सूरियो च चन्दिमसूरिया, समणो च ब्राह्मणो च समणब्राह्मणा, सारिपुत्तो च मोग्गल्लानो च सारिपुत्तमोग्गल्लाना, ब्राह्मणो च गहपतिको च ब्राह्मणगहपतिका, यमो च वरुणो च यमवरुणा, कुवेरो च वासवो च कुवेरवासवा।
द्वन्दइच्चनेन क्वत्थो? द्वन्दट्ठा वा।
३३०, ३४०. महतं महा तुल्याधिकरणे पदे।
तेसं महन्तसद्दानं महाआदेसो होति तुल्याधिकरणे पदे।
महन्तो च सो पुरिसो चाति महापुरिसो, महन्ती च सा देवी चाति महादेवी, महन्तञ्च तं बलञ्चाति महाबलं, महन्तो च सो नागो चाति महानागो, महन्तो च सो यसो चाति महायसो, महन्तञ्च तं पदुमवनञ्चाति महापदुमवनं, महन्ती च सा नदी चाति महानदी, महन्तो च सो मणि चाति महामणि, महन्तो च सो गहपतिको चाति महागहपतिको, महन्तञ्च तं धनञ्चाति महाधनं, महन्तो च सो पुञ्ञो चाति महापुञ्ञो।
बहुवचनग्गहणेन क्वचि महन्त सद्दस्स महादेसो होति। महन्तञ्च तं फलञ्चाति महप्फलं, महब्बलं, एवं महद्धनं, महब्भयं।
३३१, ३५३. इत्थियं भासितपुमित्थी पुमाव चे।
इत्थियं तुल्याधिकरणे पदे चे भासितपुमित्थी पुमाव दट्ठब्बा।
दीघा जङ्घा यस्स सोयं दीघजङ्घो, कल्याणभरियो, पहूतपञ्ञो।
भासितपुपेति किमत्थं? ब्राह्मणबन्धु च सा भरिया चातिब्राह्मणबन्धुभरिया।
३३२, ३४३. कम्मधारयसञ्ञे च।
कम्मधारयसञ्ञे च समासे इत्थियं तुल्याधिकरणे पदे पुब्बे भासितपुमित्थी चे, पुमाव दट्ठब्बा। ब्राह्मणदारिका, खत्तियकञ्ञा, खत्तियकुमारिका।
भासितपुमेति किमत्थं? खत्तियबन्धुदारिका, ब्राह्मणबन्धुदारिका।
३३३, ३४४. अत्तं नस्स तप्पुरिसे।
नस्स पदस्स तप्पुरिसे उत्तरपदे अत्तं होति।
नब्राह्मणो अब्राह्मणो, अवसलो, अभिक्खु, अपञ्चवस्सं, अपञ्चगवं।
३३४, ३४५. सरे अन।
नस्स पदस्स तप्पुरिसे अन आदेसो होति सरे परे।
न अस्सो अनस्सो, अनिस्सरो, अनरियो।
३३५, ३४६. कद कुस्स।
कुइच्चेतस्स कद होति सरे परे।
कुच्छितं अन्नं कदन्नं, कुच्छितं असनं कदस्सनं।
सरेति किमत्थं? कुच्छिता दारा येसं (अपुञ्ञकारानं) ते होन्तीति कुदारा, कुजना। एवं कुपुत्ता, कुगेहा, कुवत्था, कुदासा।
३३६, ३४७. का’प्पत्थेसु च।
कुइच्चेतस्स का होति अप्पत्थेसु च।
कालवणं, कापुप्फं।
बहुवचनग्गहणं किमत्थं? कुइच्चेतस्स अनप्पतत्थेसुपि क्वचि का होति, कापुरिसा।
३३७, ३५०. क्वचि समासन्तगतानमकारन्तो।
समासन्तगतानं नामानमन्तो सरो क्वचि अकारो होति।
देवानं राजा देवराजो, देवराजा, देवानं सखा देवसखो, देवसखा, पञ्च अहानि पञ्चाहं, सत्ताहं, पञ्चगवं, छत्तुपाहनं, उपसरदं, विसालक्खो, विमुखो।
कारग्गहणं किमत्थं? आकारन्त इकारन्ता च होन्ति, पच्चक्खा धम्मा यस्स सोयन्ति पच्चक्खधम्मा, सुरभिनो गन्धो सुरभिगन्धि, सुन्दरो गन्धो सुगन्धि, पूतिनो गन्धो पूतिगन्धि, कुच्छितो गन्धो कुगन्धि, दुट्ठु गन्धो यस्स सोयन्ति दुगन्धि, पूति एव गन्धो पूतिगन्धि।
नदीअन्ता च कत्तुअन्ता च कपच्चयो होति समासन्ते।
बहू नदियो यस्मिं सोयं बहुनदिको, जनपदो। बहवो कत्तारो यस्स सोयं बहुकत्तुको, पुरिसो।
३३८, ३५६. नदिम्हा च।
नदिम्हा च कपच्चयो होति समासन्ते।
बहू नदियो यस्मिं सोयन्ति बहुनदिको। बहू कन्तियो यस्स सोयन्ति बहुकन्तिको। बहुनारिको।
३३९, ३५८. जायाय तुदं जानि पतिम्हि।
जायाइच्चेताय तुदं जानिइच्चेते आदेसा होन्ति पतिम्हि परे।
तुदंपती, जानिपती।
३४०, ३५५. धनुम्हा च।
धनुम्हा च आपच्चयो होति समासन्ते।
गाण्डीवो धनु यस्स सोयं गाण्डीवधन्वा।
३४१, ३३६. अं विभत्तीनमकारन्ता अब्ययीभावा।
तस्मा अकारन्ता अब्ययीभावसमासा परासं विभत्तीनं क्वचि अं होति।
अधिचित्तं, यथावुड्ढं, उपकुम्भं, यावजीवं, तिरोपब्बतं, तिरोपाकारं, तिरोकुट्टं, अन्तोपासादं।
क्वचीति किमत्थं? अधिचित्तस्स भिक्खुनो।
३४२, ३३७. सरो रस्सो नपुंसके।
नपुंसके वत्तमानस्स अब्ययीभावसमासस्स लिङ्गस्स सरो रस्सो होति।
कुमारीसु अधिकिच्च पवत्तति कथा इति अधिकुमारि। उपवधु, उपगङ्गं, उपमणिकं।
३४३, ३३८. अञ्ञस्मा लोपो च।
अञ्ञस्मा अब्ययीभावसमासा अनकारन्ता परासं विभत्तीनं लोपो च होति।
अधित्थि, अधिकुमारि, उपवधु।
इति नामकप्पे समासकप्पो सत्तमो कण्डो।
समासकप्पो निट्ठितो।