०९. महारट्ठसासनवंसकथामग्गो

९. महारट्ठसासनवंसकथामग्गो
९. इतो परं महारट्ठसासनवंसकथामग्गं कथयिस्सामि यथावुत्तमातिकावसेन।
ततियसङ्गीतावसाने हि महामोग्गलिपुत्ततिस्सत्थेरो महाधम्मरक्खित्थेरं महारट्ठं पेसेसि,-त्वं एतं रट्ठं गन्त्वा एत्थ सासनं पतिट्ठापेसीति।
महाधम्मरक्खितत्थेरोच अत्तपञ्चमो हुत्वा महारट्ठं गन्त्वा महानारदकस्सपजातककथाय महारट्ठके पसादेत्वा चतुरासीतिपाणसहस्सानि मग्गफलेसु पतिट्ठापेसि। तेरससहस्सानि पब्बजिंसु। एवं सो तत्थ सासनं पतिट्ठापेसि।
महारट्ठं इसि गन्त्वा, सो महा धम्मरक्खितो।
जातकं कथयित्वान, पसादेसि महाजनन्ति॥
तत्थ किर मनुस्सा पुब्बे अग्गिहुतादिमिच्छाकम्मं येभुय्येन अकंसु। तेनेव थेरो महानारदकस्सपजातककथं देसेसि। ततो पट्ठाय तत्थ मनुस्सा जातक कथं येभुय्येन सोतुं अतिविय इच्छन्ति। भिक्खूच येभुय्येन गहट्ठानं जातककथंयेव देसेन्ति। विसेसतो पन वस्सन्तरजातककथं ते मनुस्सा बहूहि दातब्बवत्थूहि पूजेत्वा सुणन्ति।
तञ्च महारट्ठं नाम स्यामरट्ठसमीपे ठितं, तेनेव स्यामरट्ठवासिनोपि भिक्खू गहट्ठाच येभुय्येन सोतुं इच्छन्तीति। महाधम्मरक्खितत्थेरोपि महारट्ठवासीहि सद्धिं सकलस्यामरट्ठवासीनं धम्मं देसेसि, अमतरसं पायेसि, यथा योनकधम्मरक्खितत्थेरो अपरन्तरट्ठं गन्त्वा सकलमरम्मरट्ठवासीनन्ति।
यं पन योनकरट्ठसासनवंसकथायं वुत्तं, तम्पि सब्बं एत्थापि दट्ठब्बंयेव, तेहि तस्स एकसदिसत्तेन ठितत्ताति। तथा हि नागसेनत्थेरोपि योनकरट्ठे वसित्वा स्यामरट्ठादीसुपि सासनं पतिट्ठापेसि। योनकरट्ठवासिनो महाधम्मगम्भीरत्थेरमहामेधङ्करत्थेराच सद्धिं बहूहि भिक्खूहि सीहळदीपं गन्त्वा ततो पुनागन्त्वा स्यामरट्ठे सोक्कतयनगरं पत्वा तत्थ निसीदित्वा सासनं पग्गण्हित्वा पच्छा लकुन्ननगरे निसीदित्वा सासनं पग्गण्हि। एवं योनकरट्ठे सासनं ठितं स्यामादीसुपि ठितंयेवाति दट्ठब्बं।
बुद्धस्स भगवतो परिनिब्बानतो द्विसताधिकानं द्विन्नं वस्ससहस्सानं उपरि नवुतिमे वस्स सीहळदीपे रज्जं पत्तस्स कित्तिस्सिरिराजसीहमहाराजस्स अभिसेकतो ततिये वस्से तेनेव कित्तिस्सिरिराजसीहमहारञ्ञा पहितपण्णाकारसासनं आगम्म सरामाधिपतिधम्मिकमहाराजाधिराजेनाणत्तेहि लङ्कादीपं आगतेहि उपालित्थे रादीहि पतिट्ठापितो वंसो उपालिवंसोति पाकटो। सोच दुविधो पुब्बारामविहारवासीअभयगिरिविहारवासीवसेनाति। एवं महानगरयोनकल्यामरट्ठेसु सासनं थिरं हुत्वा तिट्ठतीति वेदितब्बन्ति।
इति सासनवंसे महारट्ठसासनवंसकथामग्गो नाम
नवमो परिच्छेदो।