०२. सीहळदीपिकसासनवंसकथामग्गो

२. सीहळदीपिकसासनवंसकथामग्गो
२. इदानि सीहळदीपसासनकथामग्गं वत्तुं ओकासो अनुप्पत्तो, तस्मा तं वक्खामि।
सीहळदीपञ्हि सासनस्स पतिट्ठानभूतत्ता चेतियगब्भसदिसं होति। सम्मासम्बुद्धो किर सीहळदीपं धरमानकालेपि तिक्खत्तुं अगमासि। पठमं यक्खानं दमनत्थं एककोव गन्त्वा यक्खे दमेत्वा मयि परिनिब्बुते सीहळदीपे सासनं पतिट्ठहिस्सतीति तम्बपण्णिदीपे आरक्खं करोन्तो तिक्खत्तुं दीपं आविञ्छि। दुतियं मातुलभागिनेय्यानं नागरा जूनं दमनत्थाय एककोव गन्त्वा ते दमेत्वा अगमासि। ततियं पञ्‍चभिक्खुसतपरिवारो गन्त्वा महाचेतियट्ठाने च थूपारामचेतियट्ठाने च महाबोधिपतिट्ठितट्ठाने च महियङ्गणचेतियट्ठाने च मुदिङ्गणचेतियट्ठाने च दीघवापि चेतियट्ठाने च कल्याणियचेतियट्ठाने च निरोधसमापत्तिं समापज्‍जित्वा निसीदि।
तदा च पन सासनं ओगाहेत्वान ताव तिट्ठति। पच्छा पन यथावुत्तत्थेरपरम्पराय समभिनिविट्ठेन महामोग्गलिपुत्ततिस्सत्थेरेन पेसितो महिन्दत्थेरो जिनचक्‍के पञ्‍चतिंसाधिके द्विसते सम्पत्ते दुतियकत्तिकमासे इट्टियेन उत्तियेन सम्बुलेन भद्दसालेन चाति एतेहि थेरेहि सद्धिं सीहळदीपं अगमासि। सोणुत्तरत्थेरादयो जिनचक्‍के पञ्‍चतिंसाधिके द्विसते सम्पत्ते दुतियकत्तिकमासेयेव सासनस्स पतिट्ठापनत्थाय अत्तनो अत्तनो सम्पत्तभारभूतं तं तं ठानं अगमंसु।
महामहिन्दत्थेरो पन सत्तमासानि आगमेत्वा जिनचक्‍के छत्तिंसाधिके द्विसते सम्पत्ते जेट्ठमासस्स पुण्णमियं सीहळदीपं सासनस्स पतिट्ठापनत्थाय अगमासि। तेनेव तेसु नवसु ठानेसु सीहळदीपं छत्तिंसाधिके द्विस ते अगमासि। अञ्‍ञानि पन अट्ठ ठानानि पञ्‍चतिंसाधिकद्विसतेयेव अगमासीति विसुंव वत्थपेतब्बो।
कस्मा पन महामहिन्दत्थेरो सत्तमासानि आगमेत्वा सब्बपच्छा सीहळदीपं गच्छतीति। सीहळदीपे मुटभिवो नाम राजा जरादुब्बलो अहोति, सासनं पग्गहेतुं असमत्थो, तस्स पन पुत्तो देवानं पिय तिस्सो नाम राजकुमारो दहरो सासनं पग्गहेतुं समत्थो भविस्सति, सो च देवानं वियतिस्सो रज्‍जं ताव लभतु वेदिस्सकगिरिनगरे मातुया सद्धिं ञातके ताव पस्सामीति अपेक्खित्वा सत्तमासानि आगमेत्वा छत्तिंसाधिकद्विसतेयेव जिनचक्‍के महामहिन्दत्थेरो सीहळदीपं गच्छतीति वेदितब्बं।
महामहिन्दत्थेरो च इट्टियादीहि थेरेहि चतूहि भागिनेय्येन सुमनसामणेरेन भण्डुकेन नाम उपासके न चाति एतेहि सद्धिं छत्तिंसाधिके द्विसते जिनचक्‍के जेट्ठमासपुण्णमियं सुवण्णहंसा विय जेट्ठमासे नभं उग्गन्त्वा आकासमग्गेन अनुराधपुरस्स पुरत्थिमदिसाभागे मिस्स कपब्बतकूटे पतिट्ठासि।
जेट्ठमासस्स च पुण्णमियं लङ्कादीपे जेट्ठमूलनक्खत्तसभा हुत्वा मनुस्सा छणं अकंसु। तेनेवाह सारत्थदीपनियं नाम विनयडीकायं, जेट्ठमासस्स पुण्णमियं जेट्ठनक्खत्तं मूलनक्खत्तं वा होतीति। तत्थ च पुण्णमिनक्खत्तं राजमत्तन्ते पुण्णमिनक्खत्तविचारणनयेन वुत्तन्ति दट्ठब्बं।
देवानं पिय तिस्सो च राजा नक्खत्तं नाम घोसापेत्वा छणं कारेथाति अमच्‍चे आणापेत्वा चत्ताली सपुरिससहस्सपरिवारो नगरम्हा निक्खमित्वा येन मिस्स कपब्बतो, तेन पायासि मिगवं कीळितुकामो। अथ तस्मिं पब्बते अधिवत्था एका देवता मिगरूपेन राजानं फलोभेत्वा पक्‍कोसित्वा थेरस्स अभिमुखं अकासि।
थेरो राजानं आगच्छन्तं दिस्वा ममंयेव राजा पस्सतु मा इतरेति अधिट्ठहित्वा तिस्स तिस्स इतो एहीति आह। राजा तं सुत्वा चिन्तेसि, इमस्मिं दीपे जातो सकलोपि मनुस्सो मं तिस्सोति नामं गहेत्वा आलपितुं समत्थो नाम नत्थि, अयं पन भिन्‍नभिन्‍नपटधरो भण्डुकासाव वसनो मं नामेन आलपति, को नुखो अयं भविस्सति, मनुस्सो वा अमनुस्सो वाति। थेरो आह,–
समणा मयं महाराज, धम्मराजस्स सावका।
तवेव अनुकम्पाय, जम्बुदीपा इधागताति॥
तदा च देवानं पियतिस्सो राजा असोकरञ्‍ञा पेसितेन अभिसेकेन एकमासाभिसित्तो अहोसि। विसाखपुण्णमायं हिस्स अभिसेकमकंसु। सो च असोकरञ्‍ञा पेसिते धम्मपण्णाकारे रतनत्तयगुणप्पटिसंयुत्तं सासनप्पवत्तिं अचिरसुतं अनुस्सरमानो तं थेरस्स समणा मयं महाराज, धम्मराजस्स सावकाति वचनं सुत्वा अय्या नुखो आगताति तावदेव आवुधं निक्खिपित्वा एकमन्तं निसीदि सम्मोदनीयं कथं कथयमानो। यथाह,–
आवुधं निक्खिपित्वान, एकमन्तं उपाविसि।
निसज्‍ज राजा सम्मोदि, बहुं अत्थूपसञ्हितन्ति॥
सम्मोदनीयं कथञ्‍च कुरुमानेयेव तस्मिं तानिपि चत्तालीसपुरिससहस्सानि आगन्त्वा सम्परिवारेसुं। तदाथेरो इतरेपि छ जने दस्सेसि। राजा दिस्वा इमे कदा आगताति आह। मया सद्धिंयेव महाराजाति। इदानि पन जम्बुदीपे अञ्‍ञेपि एवरूपा समणा सन्तीति। सन्ति महाराज एतरहिजम्बुदीपो कालावपज्‍जोतो इसिवातपटिवातो, तस्मिं–
तेविज्‍जा इद्धिपत्ता च, चेतोपरियकोविदा।
खीणासवा अरहन्तो, बहू बुद्धस्स सावकाति॥
भन्ते केन आगतत्थाति। नेव महाराज उदकेन, न थलेनाति। राजा आकासेन आगताति अञ्‍ञासि। थेरो अत्थि नुखो रञ्‍ञो पस्सावेय्यत्तिकन्ति वीमंसनत्थाय आसन्‍नं अम्बरुक्खं आरब्भ पञ्हं पुच्छि, –
किन्‍नामो महाराज अयं रुक्खोति। अम्बरुक्खो नाम भन्तेति। इमं पन महाराज अम्बं मुञ्‍चित्वा अञ्‍ञो अम्बो अत्थि वा नत्थि वाति। अत्थि भन्ते अञ्‍ञेपि बहू अम्बरुक्खाति। इमञ्‍च अम्बं ते च अम्बे मुञ्‍चित्वा अत्थि नुखो महाराज अञ्‍ञे रुक्खाति। अत्थि भन्ते, ते पन न अम्बरुक्खाति। अञ्‍ञे च अम्बे अनम्बे च मुञ्‍चित्वा अत्थि पन अञ्‍ञो रुक्खोति। अयमेव भन्ते अम्ब रुक्खोति। साधु महाराज पण्डितोसीति।
अत्थि पन महाराज ते ञातकाति। अत्थि भन्ते बहूजनाति। ते मुञ्‍चित्वा केचि अञ्‍ञातकापि अत्थि महाराजाति। अञ्‍ञातका भन्ते ञातकेहि बहुतराति। तवञातके च अञ्‍ञातके च मुञ्‍चित्वा अत्थञ्‍ञो कोचि महाराजाति। अहमेव भन्तेति। साधु महाराज अत्ता नाम अत्तनो नेव ञातको न अञ्‍ञातकोति।
अथ थेरो पण्डितो राजा सक्खिस्सति धम्मं अञ्‍ञातुन्ति चूळहत्थिपदोपमसुत्तं कथेसि। कथापरियोसाने राजा तीसु सरणेसु पतिट्ठहि सद्धिं चत्तालीसाय पाणसहस्सेहीति। ततो परं यं यं वत्तब्बं, तं तं समन्तपासादिकादीसु वुत्तनयेन वेदितब्बं।
इच्‍चेवं सीहळदीपे सासनानुग्गहण महिन्दत्थेरतो आगता सिस्सपरम्परा बहू होन्ति, गणनपथं वीति वत्ता। कथं। महामहिन्दत्थेरस्स सिस्सो अरिट्ठो नाम थेरो, तस्स सिस्सो तिस्सदत्तो, तस्स सिस्सो काळसुमनो, तस्स सिस्सो दीघो, तस्स सिस्सो दीघ सुमनो, तस्स सिस्सो काळसुमनो, तस्स सिस्सो नागो, तस्स सिस्सो बुद्धरक्खितो, तस्स सिस्सो तिस्सो, तस्स सिस्सो रेवो, तस्स सिस्सो सुमनो, तस्स सिस्सो चूळनागो, तस्स सिस्सो धम्मपालि एता, तस्स सिस्सो खेमो, तस्स सिस्सो उपलिस्सो, तस्स सिस्सो फुस्सदेवो, तस्स सिस्सो सुमनो, तस्स सिस्सो महापदुमो, तस्स सिस्सो महासीवो, तस्स सिस्सो उपालि, तस्स सिस्सो महानागो, तस्स सिस्सो अभयो, तस्स सिस्सो तिस्सो, तस्स सिस्सो सुमनो, तस्स सिस्सो चूळाभयो, तस्स सिस्सो तिस्सो, तस्स सिस्सो चूळदेवो, तस्स सिस्सो सीवोति। अयं याव पोत्थकारुळसङ्खाता चतुत्थसङ्गीतिका, ताव थेरपरम्पराति दट्ठब्बा।
वुत्तञ्हेतं अट्ठकथायं,– यावज्‍जभना तेसंयेव अन्तेवासिकपरम्परभूताय आचरियपरम्पराय आभतन्तिति वेदितब्बन्ति।
एवं तेसं सिस्सपरम्परभूता आचरियपरम्परा यावज्‍जतना सासने पाकटा हुत्वा आगच्छन्तीति वेदितब्ब।
सासने विनयधरेहि नाम तिलक्खणसम्पन्‍नेहि भवितब्बं। तीणि हि विनयधरस्स लक्खणानि इच्छि तब्बानि। कतमानि तीणि। सुत्तञ्‍चस्स स्वागतं होति सुप्पवत्ति सुविनिच्छितं सुत्ततो अनुब्यञ्‍जनतोति इदमेकं लक्खणं, विनये खो पन ठितो होति असंहीरोति इदं दुतियं, आचरियपरम्परा खो पनस्स सुग्गहिता होति सुमनसिकता सुपधारिताति इदं ततियं।
तत्थ आचरियपरम्परा खो पनस्स सुग्गहिता होतीति थेरपरम्परा वंसपरम्परा चस्स सुट्ठुगहिता होति। सुमनसिकताति सुट्ठु मनसिकता, आवज्‍जितमत्ते ञज्‍जलि तप्पदीपो विय होति।
सुपधारिताति सुट्ठु उपधारिता, पुब्बापरानुसन्धितो अत्थतो कारणतो च उप धारिता। अत्तनो मतिं पहाय आचरियसुद्धिया वत्ता होति, मय्हं आचरियो असुकाचरियस्स सन्तिके उग्गण्हि, सो असुकस्साति एवं सब्बं आचरियपरम्परं थेर वादङ्गं आहरित्वा याव उपालित्थेरो सम्मासम्बुद्धस्स सन्तिके उग्गण्हीति पापेत्वा ठपेति। ततोपि आहरित्वा उपालित्थेरो सम्मासम्बुद्धस्स सन्तिके उग्गण्हि, दासकत्थेरो अत्तनो उपज्झायस्स उपालित्थेरस्स, सोणकत्थेरो अत्तनो उपज्झायस्स दोसकत्थेरस्स, सिग्गवत्थेरो अत्तनो उपज्झायस्स सोणकत्थेरस्स, मोग्गलिपुत्ततिस्सत्थेरो अत्तनो उपज्झायस्स सिग्गवत्थेरस्स चण्ड वज्‍जित्थेरस्स चाति एवं सब्बं आचरियपरम्परं थेरवादङ्गं आहरित्वा अत्तनो आचरियं पापेत्वा ठपेति। एवं उग्गहिता हि आचरियपरम्परा सुग्गहिता होति।
एवं असक्‍कोन्तेन पन द्वे तयो परिवट्टा उग्गहेतब्बा। सब्बपच्छिमेन हि नयेन यथा आचरियो च आचरियाचरियो च पाळिञ्‍च परिपुञ्छञ्‍च वदन्ति, तथा ञातुं वत्ततीति।
यथा वुत्तत्थेरपरम्परा पन भगवतो धरमानकालतो पट्ठाय याव पोत्थकारुळा मुखपाठेनेव पिटकत्तयं धारेसुं, परिपुण्णं पन कत्वा पोत्थके लिखित्वा न ठपेन्ति। एवं महाथेरा दुक्‍करकम्मं कत्वा सासनं पग्गण्हिंसु। तत्रिदं वत्थु,–
सीहळदीपे किर चण्डालतिस्सभयेन सङ्खुब्भित्वा देवो च अवस्सित्वा दुब्भिक्खभयं उप्पज्‍जि। तदा अक्‍को देवानमिन्दो आगन्त्वा तुम्हे भन्ते पिटकं धारेतुं न सक्खिस्सथ, नावं पन आरूहित्वा जम्बुदीपं गच्छथ, सचे नावा अप्पहोनका भवेय्य, कट्ठेन वा वेळुना वा तरथ, अभयत्थाय पन मयं रक्खिस्सामाति आह।
तदा सट्ठिमत्ता भिक्खू समुद्दतीरं गन्त्वा पुन एतदहोसि,– मयं जम्बुदीपं न गच्छिस्साम, इधेव वसित्वा तेपिटकं धारिस्सामाति। ततो पच्छा नावा तित्थतो निवत्तित्वा सीहळदीपेकदेसं मलयजनपदं गन्त्वा मूलफलादीहियेव यापेत्वा सज्झायं अकंसु। छातकभयेन अतिपीळिता हुत्वा एवम्पि कातुं असक्‍कोन्तो वाळुकतले उरं ठपेत्वा सीसेन सीसं अभिमुखं कत्वा वाचं अनिच्छारेत्वा मनसायेव अकंसु। एवं द्वादसवस्सानि सद्धिं अट्ठकथाय तेपिटकं रक्खित्वा सासनं अनुग्गहेसुं।
द्वादसवस्सेसु पन अतिक्‍कन्तेसु तं भयं वूपसमित्वा पुब्बे जम्बुदीपं गच्छन्ता सत्तभिक्खुसता आगन्त्वा सीहळदीपेकदेसं रामजनपदे मण्डलारामविहारं आपज्‍जिंसु। तेपि सट्ठिमत्ता भिक्खू तमेव विहारं गन्त्वा अञ्‍ञमञ्‍ञं सम्मन्तेत्वा सज्झायिंसु। तदा अञ्‍ञमञ्‍ञं समेन्ति, न विरुज्झन्ति, गङ्गादकेन विय यमुनोदकं संसन्देन्ति। एवं पिटकत्तयं मुखपाठेनेव धारेत्वा महाथेरा दुक्‍करकम्मं करोन्तीति वेदितब्बा।
यम्पि परियत्तिं एकपदमत्तम्पि अविरज्झित्वा धारेन्ति, तं दुक्‍करकम्ममेव।
सीहळदीपे किर पुनब्बसुकस्स नाम कुटुम्बिकस्स पुत्तो तिस्सत्थेरो बुद्धवचनं उग्गण्हित्वा इमं जम्बुदीपं आगन्त्वा योनकधम्मरक्खितत्थेरस्स सन्तिके बुद्धवचनं उग्गण्हित्वा गच्छन्तो नावं अभिरूहनतित्थे एकस्मिं पदे उप्पन्‍नकङ्खो योजनसतमग्गं निवत्तित्वा आचरियस्स सन्तिकं आगच्छन्तो अन्तरामग्गे एकस्स कुटुम्बिकस्स पञ्हं कथेसि। सो पसीदित्वा सतसहस्सग्घनकं कम्पलं अदासि। सोपि तं आहरित्वा आचरियस्स अदासि। थेरो वा सिया कोट्टेत्वा निसीदनट्ठाने परिभण्डं कारेसि। किमत्थायाति। पच्छिमाय जनताय अनुग्गहत्थाय। एवं किरस्स अहोसि,– अम्हाकं गतमग्गं आवज्‍जित्वा अनागते सब्रह्मचारिनो पटिपत्तिं पूरेतब्बं मञ्‍ञिस्सन्तीति। तिस्सत्थेरोपि आचरियस्स सन्तिके कङ्खं छिन्दित्वा सीहळदीपमेव सकट्ठानं आगमासीति। इच्‍चेवं परियत्तिं एकपदमत्तम्पि अविरज्झित्वा धारणम्पि दुक्‍करकम्ममेवाति दट्ठब्बं।
यम्पि येभुय्येन पगुणं न करोन्ति, तस्स अनन्तरधानत्थाय असम्मोसत्थाय उग्गहधारणादिवसेन रक्खनम्पि करोन्ति, तं दुक्‍करकम्ममेव।
सीहळदीपेयेव किर महाभये एकस्सेव भिक्खुनो महानिद्देसो पगुणो अहोसि। अथ चतुनिकायिकतिस्सत्थेरस्स उपज्झायो महातिपिटकत्थेरो नाम महारक्खितत्थेरंआह,– आवुसो महारक्खित असुकस्स सन्तिके महानिद्देसं गण्हाहीति। पापोकिरायं भन्ते न गण्हामीति। गण्हावुसो अहं ते सन्तिके निसीदिस्सामीति। साधु भन्ते तुम्हेसु निसिन्‍नेसु गण्हिस्सामीति पट्ठपत्वा रत्तिन्दिवं निरन्तरं परियापुणन्तो ओसानदिवसे हेट्ठामञ्‍चे इत्थिं दिस्वा भन्ते सुतंयेव मे पुब्बे, सचाहं एवं जानेय्यं, न ईदिसस्स सन्तिके धम्मं परियापुणेय्यन्ति आह। तस्स पन सन्तिके बहू महाथेरा उग्गण्हित्वा महानिद्देसं पतिट्ठापेसुं। एवं यं येभुय्येन पगुणं न करोन्ति, तस्स अनन्तरधानत्थाय असम्मोसत्ताय उग्गहधारणादिवसेन रक्खनम्पि दुक्‍करकम्मं येवाति दट्ठब्बं।
इच्‍चेवं भगवतो धरमानकालतो पभुति चिरकालं यथावुत्तमहाथेरपरम्परा परियत्तिं मुखपाठेनेव धारेसुं । अहोवत पोराणिकानं महाथेरानं सतिपञ्‍ञासमाधिवेपुल्‍लताय हि ते मुखपाठेनेव धारेतु सक्‍काति। मुखपाठेनेव पोराणकत्थेरानं परियत्तिधारणं पञ्‍चनवुताधिकानि चतुसतानि अहोसि।
भगवतो परिनिब्बानतो महावंससारत्थसङ्गहेसु आगतनयेन जिनचक्‍के पण्णास्साधिके चतुसते सम्पत्ते तम्बपण्णिदीपे राजूनं अट्ठारसमको’सद्धातिस्सस्स नाम रञ्‍ञो पुत्तो वट्टगामणि नाम राजा रज्‍जं पत्वा छवस्सकाले अनागते सत्ता हीनसतिपञ्‍ञासमाधिका हुत्वा न सक्खिस्सन्ति मुखपाठेन धारेतुन्ति उपपरिक्खित्वा पुब्बे वुत्तेहि महाथेरेहि अनुपुब्बेन आगता पञ्‍चमत्ता महाथेरसता वट्टगामणिराजानं निस्साय तम्बपण्णिदीपेकदेसे मलयजनपदे आलोकलेणे अट्ठकथाय सहपिटकत्तयं पोत्थके आरोपेसुं।
तञ्‍च यथावुत्तसङ्गीतियो उपनिधाय चतुत्थसङ्गीतियेव नामाति वेदितब्बा। वुत्तञ्हेतं सारत्थदीपनियं नाम विनयटीकायं,– चतुत्थसङ्गीतिसदिसा हि पोत्थकारोहसङ्गीतीति।
सीहळदीपे पन वट्टगामणिराजा मरम्मरट्ठे सिरिखेत्तनगरे एको नाम कुक्‍कुटसीसराजा च एककालेन रज्‍जं कारेसि। अमरपुरमापकस्स रञ्‍ञो काले सीहळदीपभिक्खुहि इध पेसितसन्देसकथायं पन तेत्तिंसाधिकचतुसते सम्पत्ते पोत्थकारुळं अकंसूति आगतं। वुत्तञ्हेतं तत्थ,– तेत्तिंसाधिकचतुवस्ससतपरिमाणकालन्ति।
इदं सीहळदीपे याव पोत्थकारुळ्हा
सासनस्स पतिट्ठानं।
अथापरं जम्बुदीपे सीहळदीपे च भिक्खू विसुं विसुं गणवसेन भिज्‍जिंसु, यथा अनोतत्तदहतो निक्खमननदिया गङ्गायमुनादिवसेन भिज्‍जन्तीति। तत्थ जम्बुदीपे गणानं भिज्‍जमानतं उपरियेव वक्खाम।
सीहळदीपे पन गणानं भिज्‍जमानता एवं दट्ठब्बा। कथं। सीहळदीपे हि सासनस्स पतिट्ठमानकालतो अट्ठारसाधि कद्विवस्ससते सम्पत्ते वट्टगामणिरञ्‍ञा काराविते अभयगिरिविहारे परिवारखन्धकं पाठतो च अत्थतो च विपल्‍लासं कत्वा महाविहारवासिगणतो पुथु हुत्वा एको गणो भिज्‍जि, सो अभयगिरिवासिगणो नाम, धम्मरुचिगणोति च तस्सेव नामं।
अभयगिरिवासिगणस्स भिज्‍जमानतो द्वेचत्तालीसाधिकतिवस्ससते सम्पत्ते महासेनेन नाम रञ्‍ञा कारापिते जेतवनविहारे भिक्खू उभतोविसङ्गपाठे विपरीतवसेन अभिसङ्खरित्वा अभयगिरिवासिगणतो विसुं एको गणो अहोसि, सो जेतवनवासिगणो नाम, सागलियगणोति च तस्सेव नामं।
जेतवन वासिगणस्स भिज्‍जमानकालतो एकपञ्‍ञासवस्साधिकानं तिण्णं वस्ससतानं उपरि कुरुन्दवासिनो च कोलम्बवासिनो च भिक्खू भागिनेय्यं दाठापतिं नाम राजानं निस्साय उभतोविभङ्गपरिवारखन्धकपाठे विपरीतवसेन अभिसङ्खरित्वा वुत्तेहि द्वीहि गणेहि विसुं हुत्वा महाविहार वासिगण्हत्तमं तुलयित्वा उपधारेत्वा महाविहारनामं गहेत्वा एको गणो भिज्‍जि। एवं सीहळदीपे महामहिन्दत्थेरादीनं वंसभूतेन महाविहारवासि गणेन सद्धिं चत्तारो गणा भिज्‍जिंसु।
तत्थ महाविहारवासि गणोयेव एको धम्मवादी अहोसि, सेसा पन अधम्मवादिनो। ते च तयो अधम्मवादिनो गणा भूतत्थं पहाय अभूतत्थेन धम्मं अगरुं कत्वा चरिंसूति वचनतो सीहळदीपे अधम्मवादिनो तयोपि अलज्‍जिनो गणा परिमण्डलसुप्पटिच्छन्‍नादिसिक्खापदानि अनादियित्वा विचरिंसु। ततो पट्ठाय सासने एकच्‍चानं भिक्खूनं नानप्पकारवसेन निवासनपारुपनादीनि दिस्सन्तिति वेदितब्बं।
अधम्मवादिगणानं भिज्‍जमानकालतो सत्तवीसाधिकानं पञ्‍चसतानं वस्सानञ्‍च उपरि सिरिसङ्घबोधि नाम राजा महाविहार गणस्स पक्खो हुत्वा अधम्मवादिना तयो गणे निग्गहित्वा जिनसासनं पग्गहेसि। सो च सिरिसङ्घ बोधिराजा अम्हाकं मरम्मरट्ठे अरिमन्दननगरे अनुरुद्धेन नाम रञ्‍ञा समकालवसेन रज्‍जसम्पत्तिं अनुभवि।
ततो पच्छा सीहळदीपे वोहारकतिस्सस्स नाम रञ्‍ञो काले कपिलेन नाम अमच्‍चेन सद्धिं मन्तेत्वा महाविहार वासिनो भिक्खू निस्साय अधम्मवादिगणे निग्गण्हित्वा जिनसासनं पग्गण्हाति।
ततो पच्छा च गोट्ठाभयस्स नाम रञ्‍ञो काले अभयगिरि वासिनो भिक्खू परसमुद्दं पब्बाजेत्वा महाविहार वासिनो भिक्खू निस्साय सासनं विसोधयि।
ततो पच्छापि गोट्ठाभयरञ्‍ञो पुत्तभूतस्स महासेनस्स नाम रञ्‍ञो काले अभयगिरिवासीनं भिक्खूनं अब्भन्तरे सङ्घमित्तो नाम एको भिक्खु रञ्‍ञो पधानाचरियो हुत्वा महामहिन्दत्थेरादीनं अरहन्तानं निवासट्ठानभूतं महाविहारारामं विनस्सितुं महासेनरञ्‍ञा मन्तेत्वा आरभि। तदा नववस्सानि महाविहारे भिक्खु सञ्‍ञो अहोसि। अहोवत महाथेरानं महिद्धिकानं निवासट्ठानं अलज्‍जिनो भिक्खू विनस्सापेसुं, सुवण्णहंस्सानं निवासट्ठानं काका वियाति।
जेतवनवासीनञ्‍च भिक्खूनं अब्भन्तरे एको तिस्सो नाम भिक्खु तेनेव रञ्‍ञा मन्तेत्वा महाविहारे सीमं समूहनि । अछेकत्ता पन तेसं सीमसमूहनकम्मं न सम्पज्‍जीति। अहोवत दुस्सीलानं पापकानं कम्मं अच्छरियं, सेय्यथापि नाम साखमिगो अग्गग्घो कासिवत्थं महग्घं भिन्‍नति, एवमेव भिन्दितब्बवत्थुना भेदकपुग्गलो अतिविय दूरो अहोसीति। भवन्ति चेत्थ, –
यथा साखमिगो पापो, अप्पग्घोयेव कासिकं।
महग्घं कच्‍च भिन्‍नंभिन्‍नं, महुस्साहेन छिन्दति॥
एवं अधम्मवादी पापो, धम्मवादिगणं सुभं।
महुस्साहेन भिन्दयि, अहो अच्छरियो अयं॥
आरका दूरतो आसुं, भिन्दितब्बेहि भेदका।
भूमितोव भवग्गन्तो, अहो कम्मं अजानतन्ति॥
इच्‍चेवं अधम्मवादिगणानं बलवताय धम्मवादिगणो परिहायति। यथा हि गिज्झसकुणस्स पक्खवातेन सुवण्णहंसा पकतिया ठातुं न सक्‍कोन्ति, एवमेव अधम्मवादीनं बलवताय धम्मवादी परिहायति। ब्यग्घवने विय सुवण्णमिगो निल्‍लयित्वा गोचरं गण्हाति, यथारुचिवसेन धम्मं चरितुं ओकासं न लभि।
सीहळदीपे सासनस्स पतिट्ठानतो द्विसत्तताधिकानं चतुसतानं वस्ससहस्सानञ्‍च उपरि सम्मासम्बुद्धस्स परिनिब्बानतो अट्ठसत्तसताधिकानं वस्ससहस्सानं उपरि महाराजा नाम भूपालो रज्‍जं कारेसि। सो पन राजा ञदुम्बरगिरिवासिकस्सपत्थेरग्गमुखा महाविहारवासिनो भिक्खू तमेव राजानं निस्साय सासने मलं विसोधेसुं, यथा हेरञ्‍ञिको हिरञ्‍ञे मलन्ति।
महाविहारवासिगणतो अञ्‍ञे अधम्मवादिना उप्पब्बा जेत्वा विसोधेसुं। सो च महाराजा अम्हाकं मरम्मरट्ठे अरिमद्दननगरे नरपतिचञ्‍ञिसूना नाम रञ्‍ञा समकाल वसेन रज्‍जं कारेसीति वेदितब्बो।
ततो पच्छा वि विजयबाहुराजानं परक्‍कमबाहुराजानञ्‍च निस्साय महाविहार वासिनो भिक्खू सासनं परिसुद्धं अकंसु, अधम्मवादिनो सब्बेपि उप्पब्बाजेत्वा महाविहारवासिगणोयेव एको पतिट्ठहि, यथा अब्भादिउपक्‍किलेसमलेहि विमुत्तो निसानाथोति।
सिरिसङ्घबोधिराजा वोहारिकतिस्सराजा गोट्ठाभयराजाति एते राजानो सासनं विसोधेन्तोपि सब्बेन सब्बं अधम्मवादिगणानं अविनस्सनतो सासनं परिसुद्धं न ताव अहोसि। सिरिसङ्घबोधिरञ्‍ञो महारञ्‍ञो विजयबाहुरञ्‍ञो परक्‍कमबाहुरञ्‍ञोति एतेसंयेव राजूनं काले सब्बेन सब्बं अधम्मवादीनं विनस्सनतो सासनं परिसुद्धं अहोसि। तदा पन अधम्मवादिना सीसम्पि उट्ठहितुं न सक्‍का, यथा अरुणुग्गे कोसियाति।
अपरभागे पन चिरं कालं अतिक्‍कन्ते मिच्छादिट्ठिकानं विजातियानं भयेन लङ्कादीपे सासनं ओसक्‍कित्वा गणपूरणमत्तस्सपि भिक्खुसङ्घस्स अविज्‍जमानताय महाविजयबाहुरञ्‍ञो काले रामञ्‍ञदेसतो सङ्घं आनेत्वा सासनं पतिट्ठापेसि।
ततो पच्छा च विमलधम्मसूरियस्स नाम रञ्‍ञो काले रक्खापुररट्ठतो सङ्घं आनेत्वा सासनं पतिट्ठापेसि। ततो पच्छा च विमलस्स नाम रञ्‍ञो काले ततोयेव सङ्घं आनेत्वा सासनं पतिट्ठापेसि। ततो पच्छा च कित्तिस्सिरिराजसीहस्स नाम रञ्‍ञो काले स्यामरट्ठतो सङ्घं आनेत्वा तथेव अकासीति।
अयं सीहळदीपे सासनस्स ओसक्‍कनकथा।
ततो पच्छा जिनसासने नवुताधिके अट्ठवस्ससते सम्पत्ते बुद्धदासस्स नाम रञ्‍ञो काले एको धम्म कथिकत्थेरो ठपेत्वा विनयपिटकं अभिधम्मपिटकञ्‍च अवसेसं सुत्तन्तपिटकं सीहळभासाय परिवत्तित्वा अभिसङ्खरित्वा ठपेसि। तञ्‍च कारणं चूळवंसे वुत्तं।
तस्स किर बुद्धदासस्स रञ्‍ञो पुत्ता असीतिमत्ता असीतिमहासावकानं नामेनेव वोहारिता अहेसुं। तेसु पुत्तेसु सारिपुत्तत्थेरस्स नामेन वोहारितो एको उपतिस्सो नाम राजकुमारो पितरि देवङ्गते द्वेचत्तालीसवस्सानि रज्‍जं करेसि।
ततो पच्छा कनिट्ठो महानामो नाम राजकुमारो द्वावीसवस्सानि रज्‍जं कारेसि। तस्स रञ्‍ञो काले जिन चक्‍के तेत्तिंसाधिकनवसतवस्से सीहळदीपे छसट्ठिमत्तानं राजूनं पूरणकाले बुद्धघोसो नाम थेरो सीहळदीपं गन्त्वा सीहळभासाय लिखिते अट्ठकथागन्थे मागधभासाय परिवत्तित्वा लिखि।
सो पन महानाम राजा अम्हाकं मरम्मरट्ठे सिरिपच्‍चयनगरे सविलञ्‍ञिक्रोवि नामकेन रञ्‍ञा समकालो हुत्वा रज्‍जं कारेसि। परित्तनिद्दाने पन ब्रूमवि?थी? नामकेन रञ्‍ञा समकालो हुत्वा रज्‍जं कारेसीति वुत्तं। तं न युज्‍जतियेव।
सीहळदीपे पन कित्तिस्सिरिमेघो नाम राजा हुत्वा नवमे वस्से तस्मिंयेव दीपे राजूनं द्वासट्ठिमत्तानं पूरणकाले जिनचक्‍के तिंसाधिके अट्ठसतवस्से जम्बुदीपे कलिङ्गपुरतो कुहसिवस्स नाम रञ्‍ञो जामाता दन्तकुमारो हेममालं नाम राजधीतं गहेत्वा दाठाधातुं थेनेत्वा नवाय तरित्वा सीहळदीपं अगमासि। जिनचक्‍के तिंसाधिकअट्ठवस्ससते जेट्ठतिस्सराजा नववस्सानि रज्‍जं कारेसि।
बुद्धदासराजा एकूनतिंसति वस्सानि उपलिस्सराजा चद्विचत्तालीसवस्सानि महानामराजा द्वावीसवस्सानीति सब्बानि सम्पिण्डित्वा जिनसासनं द्वत्तिंसाधिकनववस्ससतप्पमाणं होति।
तस्मिञ्‍च काले यदा द्वीहि वस्सेहि ऊनं अहोसि, तदा महानामरञ्‍ञो काले तिंसाधिकनववस्ससतमत्ते सासने बुद्धघोसो नाम थेरो लङ्कादीपं अगमासि।
अमरपुरमापकस्स रञ्‍ञो काले सीहळदीपिकेहि भिक्खूहि पेसितसन्‍नेसपण्णे पन छपण्णासाधिकनववस्ससतातिक्‍कन्ते सूति वुत्तं।
एत्थ ठत्वा बुद्धघोसत्थेरस्स अट्ठुप्पत्तिंसङ्खेपमत्तं वक्खाम। कथं। सीहळभासक्खरेहि परिवत्तितं परियत्तिसासनं मागधसासक्खरेन को नाम पुग्गलो परिवत्तितुं सक्खिस्सतीति महाथेरा निमन्तयित्वा तावतिंसभवनं गन्त्वा घोसं देवपुत्तं दिस्वा सद्धिं सक्‍केन देवानमिन्देन तं याचित्वा बोधिरुक्खसमीपे घोसगामे केसस्स नाम ब्राह्मणस्स केसिया नाम ब्राह्मणिया कुच्छिम्हि पटिसन्धिं गण्हापेसुं। खादथ भोन्तो पिवथ भोन्तोतिआदिना ब्राह्मणानं अञ्‍ञमञ्‍ञं घोसकाले विजायनत्ता घोसोति नामं अकासि। सत्तवस्सिककाले सो तिण्णं वेदानं पारगू अहोसि।
अथ खो एकेन अरहन्तेन सद्धिं वेदकथं सल्‍लपन्तो तं कथं निट्ठापेत्वा कुसला धम्मा अकुसला धम्मा अब्याकता धम्मातिआदिना परमत्थवेदं नाम बुद्धमन्तं पुच्छि। तदा सो सुत्वा उग्गण्हितुकामो हुत्वा तस्स अरहन्तस्स सन्तिके पब्बजित्वा देवसिकं देवसिकं पिटकत्तयं सट्ठिमत्तेहि पदसहस्सेहि सज्झायं अकासि, वाचुग्गतं अकासि। एकमासेनेव तिण्णं पिटकानं पारगू अहोसि।
ततो पच्‍चा रहो एककोव निसिन्‍नस्स एतदहोसि,– बुद्धभासिते पिटकत्तये मम वा पञ्‍ञा अधिका, उदाहु उपज्झायस्स वाति। तं कारणं ञत्वा उपज्झाचरियो निग्गहं कत्वा ओवदि। सो संवेगप्पत्तो हुत्वा खमापेतुं वन्दि। उपज्झाचरियो त्वं आवुसो सीहळदीपं गन्त्वा पिटकत्तयं सीहळस्सासक्खरेन लिखितं मागधभासक्खरेन लिखाहि, एवं सति अहं खमिस्सामीति आह।
बुद्धघोसो च पितरं मिच्छादिट्ठिभावतो मोचेत्वा आचरियस्स वचनं सिरसा पटिग्गहेत्वा पिटकत्तयं लिखितुं सीहळदीपं नावाय अगमासि। तदा समुद्दमज्झे तीहि दिवसेहि तरन्ते बुद्धदत्तत्थेरो च सीहळदीपतो नावाय आगच्छन्तो अन्तरामग्गे देवान आनुभावेन अञ्‍ञमञ्‍ञं पस्सित्वा कारणं पुच्छित्वा जानि। जानित्वा च बुद्धदत्तत्थेरो एवमाह,- मया आवुसो कतो जिनालङ्कारो अप्पस्सारोति मञ्‍ञित्वा पिटकत्तयं परिवत्तितुं लिखितुं ओकासं नादासुं, त्वं पन पिटकत्तयं संवण्णेहीति वत्वा अत्तनो सक्‍केन देवानमिन्देन दिन्‍नं हरितकिफलं अयोमयलेखन दण्डं निसितसिलञ्‍च बुद्धघोसत्थेरस्स अदासि। एवं तेसं द्विन्‍नं थेरानं अञ्‍ञमञ्‍ञं सल्‍लपन्तानंयेव नावा सयमेव अपनेत्वा गच्छिंसु।
बुद्धघोसत्थेरो च सीहळदीपं पत्वा पठमं सङ्घपालत्थेरं पस्सित्वा पिटकत्तयं मागधभासक्खरेन परिवत्तेतुं आगतोम्हीति कारणं आरोचेत्वा सीहळभिक्खू च सीले पतिट्ठायातिआदिगाथं निय्यादेत्वा इमिस्सा गाथाय अत्थं पिटकत्तयं आलोलेत्वा संवण्णेहीति उय्योजेसुं, तस्मिंयेव दिवसे सायन्हकालतो पट्ठाय यथावुत्तगाथं पमुखं कत्वा विसुद्धिमग्गं अकासि। कत्वा तं कम्मं निप्फादेत्वा तस्स ञाणप्पभवं वीमंसेतुकामो देवानमिन्दो तञ्‍च गन्थं अन्तरधापेसि। पुनापि थेरो अकासि । तथेव देवानमिन्दो अन्तरधापेसि। पुनापि थेरो अकासि। एवं तिक्खत्तुं कारापेत्वा पुब्बगन्थेपि दस्सेसि। तिण्णम्पि गन्थानं अञ्‍ञमञ्‍ञं एकपदमत्तेनपि विसेसता नत्थि सङ्घपालत्थेरो च तं आराधयित्वा पिटकत्तयं निय्यादेसि। एवं विसुद्धिमग्गे सङ्घपालत्थेरस्स याचनं आरब्भ विसुद्धिमग्गो कतोति आगतं। बुद्धघोसुप्पत्तिकथायं पन सङ्घराजत्थेरस्स आयाचनं आरब्भाति आगतं।
अयं बुद्धघोसुप्पत्तिकथायं आगतनयेन दस्सितबुद्धघोसुप्पत्तिकथासङ्खेपो।
चूळवंसे पनेवं आगतो। बुद्धघोसत्थेरो नाम महाबोधिरुक्खसमीपे एकस्मिं ब्राह्मणगामे विजातो तिण्णम्पि वेदानं पारगू अहोसि तेसु तेसु वादेसु च अतिछेको। सो अञ्‍ञेहि च सद्धिं पुच्छाब्याकरणकम्मं कत्तुकामो जम्बुनीपतले आहिण्डन्तो एकं विहारं पत्वा तस्मिं वा आगन्तुकभावेन निसीदि। तस्मिञ्‍च विहारे रेवतो नाम थेरो वसि। तेन थेरेन सद्धिं भल्‍लपन्तो सो ब्राह्मणमाणवो तीसु वेदेसु अलोलेत्वा पञ्हं पुच्छि। पुच्छितं पुच्छितं थेरो ब्याकासि। थेरस्स पन पुच्छितं पञ्हं माणवो न सक्‍का ब्याकातुं। अथ माणवो पुच्छि,–को नामायं भन्ते मन्तोति। बुद्धमन्तो नामायन्ति वुत्ते उग्गण्हितुकामो हुत्वा थेरस्स सन्तिके पब्बजित्वा पिटकत्तयं उग्गण्हि। अचिरनेव तिण्णम्पि पिटकानं पारगू अहोसि। बुद्धस्सेव घोसो यस्स अत्थीति बुद्धघोसोति नामेन पाकटो अहोसि।
बुद्धघोसो च आयस्मतो रेवतस्स सन्तिके निसीदन्तो ञाणोदयं नाम गन्थं अट्ठस्सालिनिञ्‍च नाम गन्थं अकासि। ततो पच्छा परित्तट्ठकथं कत्तुकामो हुत्वा आरभि। तदा आचरियो एवमाह,– जम्बुदीपे पन आवुसो पाळिमत्तंयेव अत्थि, अट्ठकथा पन नत्थि, आचरियवादो च भिन्‍नो हुत्वा अत्थि, तेनेव महामहिन्धत्थेरेन आनिता अट्ठकथा तीसु च सङ्गीतीसु आरुळो पाळियो सारिपुत्तत्थेरादीहि देसितो कथामग्गो सीहळदीपे अत्थि, त्वं गन्त्वा मागधभासक्खरेन लिखेहीति उय्योजियमानो बुद्धघोसत्थेरो सीहळदीपं गन्त्वा अनुराधपुरे महाविहारं पविसित्वा सङ्घपालत्थेरस्स सन्तिके सद्धिं सीहळट्ठकथाय थेरवादे सुत्वा अट्ठकथं करिस्समीति आरोचेसि। सीहळभिक्खू च पुब्बे वुत्तनयेनेव सीले पतिट्ठायातिआदि गाथा निय्यादेसुं। बुद्धघोसो च सद्धिं अट्ठकथाय पिटकत्तयं सङ्खिपित्वा विसुद्धिमग्गं अकासि।
पुब्बे वुत्तनयेनेव सक्‍को अन्तरधापेत्वा तिक्खत्तुं कारापेसि। सङ्घपालत्थेरोपि अराधयित्वा पिटकत्तयं निय्यादेसीति।
किञ्‍चापि नाना गन्थेसु नानाकारेहि बुद्धघोसुप्पत्ति आगता, तथापि बुद्धघोसत्थेरस्स सीहळदीपं गन्त्वा पिटकत्तयस्स लिखनं अट्ठकथानञ्‍च करणमेव पमाणन्ति मनोकिलिट्ठं न उप्पादेतब्बन्ति। बुद्धघोसत्थेरो विकटत्तयं लिखित्वा जम्बुदीपं पच्‍चागमासि।
इच्‍चेवं पाळिभासाय परियत्तिं परिवत्तित्वा पच्छा आचरियपरम्परसिस्सानुसिस्सवसेन सीहळदीपे जिनचक्‍कं मज्झन्ति कंसुमासी विय अतिदिब्बति, अनेककोटिप्पमाणेहि सोतापन्‍नसकदागामिअनागामिअरहन्तेहि लङ्कादीपं अतिसोभति, सब्बपालिफुल्‍लेन तियोजनिकपारिच्छत्तकरुक्खेन तावतिंसभवनं विय सतपत्तपदुमादीहि महापोक्खरणी विय तेसु तेसु ठानेसु मग्गमहामग्गआपकघरद्वारतित्थवनपब्बतगुहमन्दिरविहारसालादीसु अलद्धमग्गफलट्ठानं नाम किञ्‍चि नत्थि, थोकं आगमेत्वा पिण्डाय पतिट्ठमानपदेसेपि मग्गफलानि लभिंसुयेव।
मग्गफलानि सच्छिकरोन्तानं पुग्गलानं बाहुल्‍लताय अयं पुथुज्‍जनो अयं पुथुज्‍जनोति अङ्गुलिं पसारेत्वा दस्सेतब्बो होति। एकस्मिं काले सीहळदीपे पुथुज्‍जन भिक्खु नाम नत्थि। तथा हि वुत्तं विभङ्गट्ठकथायं, एकवारं पुथुज्‍जनभिक्खु नाम नत्थीति।
अभिञ्‍ञालाभीनं किर महिद्धिकानं गमनागमनवसेन सूरियोस्सासं अलभित्वा धञ्‍ञकोट्टका मातुगामा धञ्‍ञकोट्टितुं ओकासं न लभिंसु।
देवलोकतो सुमनसामणेरो दक्खिणक्खकं सीहळदीपं अनेत्वा तस्स पाटिहारियं दस्सनवसेन उद्धकबिन्धूहि तियोजनसतं सकलम्पि लङ्कादीपं ब्यापत्वा भगवता परिभुत्तचेतियङ्गणं विय हुत्वा नवाय गच्छन्ता महासमुद्दे उदकतो नाळिकेरमत्तम्पि दिस्वा सकलङ्कादीपं पूजेन्ति, महामहिन्दत्थेरस्स सन्तिके अरिट्ठत्थेरेन सद्धिं पञ्‍चमत्ता भिक्खुसता पठमं ताव विनयपिटकं उग्गण्हिंसूति इमेहि कारणेहि लङ्कादीपं जिनचक्‍कस्स पतिट्ठानं हुत्वा वरदीपन्ति नामं पटिलभि।
सीहळदीपेयेव पिटकत्तयं पोत्थकारुळवसेन पतिट्ठापेत्वा ततो पच्छा चोरनागस्स नाम रञ्‍ञो काले सकललङ्कादीपं दुब्भिक्खभयेन पीळेत्वा पिटकत्तयं धारेन्ता भिक्खू जम्बुदीपं आगमंसु। अनागन्त्वा तत्थेव ठितापि भिक्खू छातकभयेन पीळेत्वा उदरपटलं बन्धित्वा कुच्छिं वालुकरासिम्हि ठपेत्वा पिटकत्तयं धारेसुं।
कुट कण्णतिस्सस्स रञ्‍ञो कालेयेव दुब्भिक्खभयं वूपसमित्वा जम्बुदीपतो भिक्खू पुन गन्त्वा सीहळदीपे ठितेहि भिक्खूहि सद्धिं महाविहारे पिटकत्तयं अविरोधापेत्वा समसमं कत्वा ठपेसुं। ठपेत्वा च पन सीहळदीपेयेव सुट्ठु धारेसुं।
तत्थेव अट्ठकथायो बुद्धघोसत्थेरो मागधभासाय परिवत्तेत्वा विरचि। पच्छा च येभुय्येन तत्थेव अट्ठकथाटीकाअनुमधुलक्खणगण्ठिगन्थन्तरानि अकंसु। पुन सासनं नभे रविन्दुव पाकटन्ति।
तत्थ बुद्धवंसट्ठकथं बुद्धदत्तत्थेरे अकासि। इतिवुत्तोदानचरियापिटकथेराथेरीविमानवत्थुपेतवत्थुनेत्तिअट्ठकथायो आचरियधम्मपालत्थेरो अकासि। सो च आचरियधम्मपालत्थेरो सीहळदीपस्स समीपे दमिलरट्ठे बदरतित्थम्हि निवासितत्ता सीहळदीपेयेव सङ्गहेत्वा वत्तब्बो।
पटिसम्भिदामग्गट्ठकथं महानामो नाम थेरो आकासि। महानिद्देसट्ठकथं उपसेनो नाम थेरो अकासि। अभिधम्मटीकं पन आनन्दत्थेरो अकासि। सा च सब्बासं टीकानं आदिभूतत्ता मूलटीकाति पाकटा।
विसुद्धिमग्गस्स महाटीकं दीघनिकायट्ठकथाय टीकं मज्झिमनिकायट्ठकथाय टीकं संयुत्तनिकायट्ठकथाय टीकञ्हाति इमायो आचरियधम्मपालत्थेरो अकासि।
सारत्थदीपनिं नाम विनयटीकं अङ्गुत्तरनिकायटीकञ्‍च परक्‍कमबाहुरञ्‍ञा याचितो सारिपुत्तत्थेरो अकासि। विमतिविनोदनिं नाम विनयटीकं दमिलरट्ठवासिकस्सपत्थेरो अकासि।
अनुटीकं पन आचरियधम्मपालत्थेरो। सा च मूलटीकाय अनुत्तानत्थानि उत्तानानि संवण्णितत्ता अनुटीका तिवुच्‍चति।
विसुद्धिमग्गस्स चूळटीकं मखुदीपनिञ्‍च अञ्‍ञेतरा थेरा अकंसु। सा च मूलटीकाय अत्थावसेसाति च अनुत्तानत्थाति च कत्वा मूलटीकाय सद्धिं संसन्दित्वा कतत्ता मधुर सत्ता च मधुदीपनिन्ति वुच्‍चति। मोहविच्छेदनिं पन लक्खणगन्थं कस्सपत्थेरो अकासि।
आभिधम्मावतारं पन रुपारूपविभागं विनयविनिच्छयञ्‍च बुद्ध दत्तत्थेरो। विनयसङ्गहं सारिपुत्तत्थेरो। खुद्दसिक्खं धम्मसिरित्थेरो । परमत्थविनिच्छयं नामरूपपरिच्छेदं अभिधम्मत्थसङ्गञ्‍च अनुरुद्धत्थेरो। सच्‍चसङ्खेपं धम्मपालत्थेरो। खेमं खेमत्थेरो। ते च सङ्खेपतो संवण्णितत्ता सुखेन च लक्खणियत्ता लक्खणगन्थाति वुच्‍चन्ति।
तेसं पन संवण्णनासु अभिधम्मत्थसङ्गहस्स पोराणटीकं नवविमलबुद्धित्थेरो अकासि। सच्‍चंसङ्खेपनामरूपपरिच्छेदखेमाअभिधम्मावतारानं पोराणटीकं वाचिस्सरमहासामित्थेरो। परमत्थविनिच्छयस्स पोराणटीकं महाबोधित्थेरो।
अभिधमत्थसङ्गहाभिधम्मावताराभिनव टीकायो सुमङ्गलसामित्थेरो। सच्‍चसङ्खेपाभिनवटीकं अरञ्‍ञवासित्थेरो। नामरूपपरिच्छेदाभिनवटीकं महासामित्थेरो। परमत्थविनिच्छयाभिनवटीकं अञ्‍ञतरत्थेरो। विनयविनिच्छयटीकं रेवतत्थेरो। खुद्दसिक्खाय पुराणटीकं महायसत्थेरो। ताययेव अभिनवटीकं सङ्घरक्खितत्थेरोति।
वजिरबुद्धिं नाम विनयगण्ठिपदत्थं वजिरबुद्धित्थेरो। चूळगण्ठिं मज्झिमगण्ठिं महागण्ठिञ्‍च सीहळदीपवासिनो थेरा। ते च पदक्‍कमेन असंवण्णेत्वा अनुत्तानत्थायेव संवण्णितत्ता गण्ठिपदत्थाति वुच्‍चन्ति।
अभिधानप्पदीपिकं पन महामोग्गलानत्थेरो। अत्थब्यक्खानं चूळबुद्धत्थेरो। वुत्तोदयं सम्बन्धचिन्तनं सुबोधालङ्कारञ्‍च सङ्घरक्खितत्थेरो। ब्याकरणं मोग्गलानत्थेरो।
महावंसं चूळवंसं दीपवंसं थूपवंसं बोधिवंसं धातुवं सञ्‍च सीहळदीपवासिनो थेरा। दाठाधातुवंसं पन धम्मकित्तित्थेरो अकासि। एते च पाळिमुत्तकवसेन वुत्तत्ता गन्थन्तराति वुच्‍चन्ति।
इच्‍चेवं बुद्धघोसादयो थेर वरा यथाबलं यथासत्तिं परियत्तिं सासनं उपत्थम्भेत्वा बहूहि मूलेहि बहुहिसाखाहि बहूहि च विटपेहि उपत्थम्भियमानो वेपुल्‍लमा पज्‍जमानो महानिग्रोधरुक्खो विय थिरं हुत्वा चिरकालं तिट्ठतीति वेदितब्बं।
इदं सीहळदीपे पोत्थकारुळ्हतो पच्छा सासनस्स पतिट्ठानं।
एतेपि च महाथेरो, यथासत्तिं यथाबलं।
अट्ठकथादयो कत्वा, मच्‍चुमुखं उपागमुं॥
सेय्यथापि च लोकस्मिं, ओभासित्वान चन्दिमा।
आवहित्वान सत्तानं, हितं अत्थंव गच्छति॥
एवमेव महाथेरा, ञाणोभासेहि भासिय।
आवहित्वान सत्तानं, हितं अत्थंव गच्छति॥
इति सासनवंसे सीहळदीपिकसासनवंसकथामग्गो
नाम दुतियो परिच्छेदो।