तिसट्ठिम परिच्छेद
सेनापतिवधो
१.
निजायुधदुतियस्स , निक्खमन्तस्स तस्स हि।
तं खणं पुरतो को’पि, सङ्खसद्दो समुग्गतो॥
२.
ततो नेकनिमित्तञ्ञू, कुमारो तं सुणि त्व सो।
निप्फज्जिस्सति सङ्कप्पो, खिप्पं येवेति मोदवा॥
३.
तत्थ तत्थ नियुत्तानं, रक्खकानमजानतं।
निक्खमित्वा पुरावीत-भयो सीहपरक्कमो॥
४.
वेगेन मग्गं गन्त्वान, पञ्चगावुतमत्तकं।
बदलत्थलगामस्स, पदेसेनाति दूरके॥
५.
गाम मेकमुपागञ्चि, पिलिं वत्थूति सञ्ञितं।
जनानं सन्निपाताय, निजानं सो कतावधि॥
६.
निजागमनतो पुब्बं, पटिमग्गे निसीदितुं।
पटिलद्धनियोगानं, येचि देवागते तदा॥
७.
तहिं ठिते सो पस्सित्वा, एत्तका किन्नु आगता।
इति पुच्छि कुमारोथ, तेपि तं इद मब्रवुं॥
८.
लोकप्पवत्तिं सकलं, जानन्तेनापि सामिना।
किमेव मुच्चते मच्चु-भयं केसं न विज्जति॥
९.
बालातानुगतो सामि, ठितो वयसि ईदिसे।
अज्जापि हि मुखे तुय्हं, खीरगन्धो पवायति॥
१०.
न हेवत्थि विसुं वित्त-जातं सङ्गहितं तव।
तदञ्ञा चोपकरण-सामग्गी नेव विज्जते॥
११.
चिरम्परिचितत्तेहि, दळ्हं सारुळभत्तिहि।
विना’म्हेहि विसुं केवा’नुगन्तारो जनातुवं॥
१२.
किञ्चागतानमम्हाकं, पिता तुय्हं नरिस्सरो।
कारेस्सति इदं नाम, सब्बथा नेव ञायते॥
१३.
अम्हाकमन्तरामग्गे , सङ्खो नाम चमूपति।
महब्बलो महावीरो, रज्जसीमं तमावसं॥
१४.
पच्चत्थिते ठपेत्वञ्ञे, एते कतिपया मयं।
अञ्ञमञ्ञम्हि नियत-मासङ्की हदया भुसं॥
१५.
अरुणुग्गमवेला च, समासन्नतराधुना।
इति भीतिं पकासेसुं, पच्चेकं हदयस्सितं॥
१६.
निसम्म तेसं वचनं, विधाय मधुरं सितं।
वीतसङ्को कुमारो सो, मुखाने’सं विलोकिय॥
१७.
चरित्वापि मया सद्धि-मेते’हो कालमेत्तकं।
न जानिंसु ममं सब्बे, येसञ्हि भयमिदिसं॥
१८.
इति वत्वा भयं तेसं, विनोदेतु मुपट्ठितं।
सीहनादं तदा’कासि, महन्तं सीहविक्कमो॥
१९.
तिट्ठन्तु मानुसा सब्बे, मयि हत्थगतायुधे।
सक्को देवानमिन्दोपि, कुपितो किं करिस्सति॥
२०.
बालोति मं चिन्तय तं, जाता वो कुमतीदिसी।
परिक्खीयति ते जाणा, नवयो’ति न किं सुतं॥
२१.
अज्जेव कातुमेकेन, कम्मुना चिन्तितेन मे।
सदेसपर देसट्ठा, भयभत्ती यथामयि॥
२२.
करिस्सन्ति यथा वेदं, भयं तुम्हे जहिस्सथ।
तथा रत्तियमेताय, विभातामय खणेन मे॥
२३.
उन्नते दस्सयिस्सामि, बुद्धि साहसविक्कमे।
अनुधावति मं तात, सेतेहि यदि वो भयं॥
२४.
पुरतो होथ तुम्हेहि, वत्वा ते गहितायुधो।
साहसेकरसो वीरो, तम्हा निक्खम्म गामतो॥
२५.
उदया’चलसीसट्ठं, जेतुमादिच्चमण्डलं।
अपरं रवि बिम्बंव, पच्छिमा सा मुखोदितं॥
२६.
तेजसा पसरन्तेन, जनानं पविकासयं।
नेतम्बुजवनं पातो, बदलत्थलिमागमि॥
२७.
जघसङ्खस्सरेना’थ, सेना नाथो पबुज्झिय।
सञ्जातसम्भमो ञत्वा, राजपुत्तमुपागतं॥
२८.
सद्धिं बलेन महता, पधुग्गम्मकतादरो।
पणाममुचितं कत्तु-मानतो वसुधातले॥
२९.
अम्हाकमेसजीवन्तो, किं नामत्थं करिस्सति।
मारेतब्बो’धुनेवेति, पस्सन्ते समुखं भटे॥
३०.
नेवा’दिट्ठापराधस्स, मरणं पुरिसो चितं।
वधो विरोधे सक्का’ति, इङ्गितेन निवारिय॥
३१.
सेनापतिस्स सो हत्थं, गहेत्वा सीहसन्निभो।
भासन्तो मधुरं वाचं, तस्सेवा’गञ्छि मन्दिरं॥
३२.
अथस्स गमनं रञ्ञो, भवितब्बमजानता।
सरूपं याव जानामि, तावस्सेते सहागता॥
३३.
यथा न सहिता होन्ति, ठपेतब्बा विसुं विसुं।
कुमारो’व ममागारे, वसतू’ति विचिन्तिय॥
३४.
तथा सेनापति कत्वा, वञ्चेतुं तं महामतिं।
दस्सेत्वा’ति थीसक्कारं, रञ्ञो दूते स पेसयि॥
३५.
कुमारो’थ विदित्वान, तेन तं वञ्चनं कतं।
कत्तब्बमेत्था’कत्वाह, मुदासीनो भवे यदि॥
३६.
इच्छितत्थस्स निप्फत्ति, न मे जातु भविस्सति।
अयं तावा’धुनावस्सं, मारेतब्बोति चिन्तिय॥
३७.
सहागतं पयोजेत्वा, घातापयि चमूपतिं।
हतो सेनाधिनाथो’ति, महन्तं खुभितं अहु॥
३८.
सेनानाथभटो एको, सुत्वा सेनापतिं हतं।
मारणं सामिनो मय्हं, किं निमित्तमीति ब्रवि॥
३९.
नेत्तिं सपाणी सहसा, कुमारं ठितमेककं।
अभिदावि ससामिस्स, परिचत्तत्तजीविनो॥
४०.
कुमारस्स मुखं दिस्वा, वेधमानो भयेन सो।
पुरे ठातुमसक्कोन्तो, पादमूले ततो सयि॥
४१.
गण्हथे’तन्तिवचना-कुमारस्स पुरेतरं।
तस्सेवेको सहचरो, भटमेतं विघातयि॥
४२.
नियोगं मे विना तेन, कतं कम्मं न युज्जति।
इति दण्डनमेतस्स, कारापेसियथोचितं॥
४३.
अथ तं कालयम्भूत-सङ्खोभमतिभिंसनं।
भमुक्खिपनमत्तेन, राजपुत्तो समं नयि॥
४४.
वीरो यसोधरधनो धितिमा कुमारो।
वीरोपकारचतुरो वरकित्तिसारो।
सेनिन्दसञ्चितमनप्पधनं भटानं।
सब्बं विसज्जयि यथारुचिया गहेतुं॥
सुजनप्पसादसंवेगत्थाय कते महावंसे
सेनापतिवधो नाम
तिसट्ठिमो परिच्छेदो।