५२ तिवञ्ञासतिम पच्छेद

तिवञ्ञासतिम पच्छेद

लंकाविलोपोनाम

१.
महिन्दो तं कणिट्ठो सो, राजपुत्तो तदच्चये।
उस्सापिय सेतच्छत्त-मनुराधपुरे वरे॥
२.
सेन सेनानीना’नीत देसन्तरजना कुले।
तत्थ वासमकप्पेसि, किच्छेन दसवच्छरे॥
३.
अपेतनीति मग्गस्स, मुदुभूतस्स सब्बसो।
उप्पादभागं नादंसु, तस्स जानपदा तदा॥
४.
अच्चन्तं खीणचित्तो सो, वस्सम्हि दसमे विभू।
वुत्तिदानेन नासक्खि, सङ्गहेतुं सकं बलं॥
५.
अलद्ध वुत्तिनो सब्बे, केरळा सहिता ततो।
न वुत्तिदानं नो याव, होति माताव भुञ्जतु॥
६.
इति राजघरद्वारे, साहसेकरसा भुसं।
चापहता निसीदिंसु, सन्नद्धछुरिकायुधा॥
७.
हत्थसारं समादाय, ते विवञ्चिय भूपति।
उम्मग्गतो विनिग्गम्म, तुरितो रोहणं अगा॥
८.
सीदुपब्बतगामम्हि , खन्धवारं निबन्धिय।
भातु जायम्म हेसित्ते, ठपेत्वा सो तहिं वसी॥
९.
न चिरस्सेव तस्साय, मता यसमहीपति।
महेसित्ते निवेसेसि, सकभातुस्स धीतरं॥
१०.
देविया ताय सञ्जाते, सुते कस्सपनामके।
अज्झावुत्तं विहाया’थ, खन्धावारं महीमति॥
११.
कारयित्वान नगरं, कप्पगल्लकगामके।
अधिपच्चं पवत्तेन्तो, रोहणे सुचिरं वसी॥
१२.
ततो सेसेसु ठानेसु, केरळा सीहळा तदा।
कण्णाटा च यथाकाम-माधिपच्चं पवत्तयुं॥
१३.
अथस्स वाणिजो एको, परतीरं इधागतो।
गन्त्वा पवत्तिं लंकाय, चोळरञ्ञो निवेदयि॥
१४.
सोतं सुणित्वा पेसेसि, लंकागहणमानसो।
बलं महन्तं बलवा, तं खिप्पं लंकमोतरि॥
१५.
पट्ठायो तिण्णठानम्हा, विहेठेन्तं बहू जने।
अनुक्कमेन तं चोळ-बलं रोहणमज्झगा॥
१६.
छत्तिंसे राजिनो वस्से, महेसिं रतनानि च।
मकुटञ्च कमायातं, सब्बमाभरणं तथा॥
१७.
अमूलिकञ्चवजिर-वलयं देवदत्तियं।
अच्छेज्जच्छुरिकं छिन्न-पट्टिका धातुकञ्च ते॥
१८.
पविट्ठं वनदुग्गम्हि, भयातञ्च महीपतिं।
जीवग्गाहमगण्हिंसु, सन्धिलेसम्पदस्सिय॥
१९.
महीपालं धनं तञ्च, सब्बं हत्थगतं ततो।
पेसयिंसु लहुं चोळ-महीपालस्स सन्तिकं॥
२०.
निकायत्तितये धातु-गब्भे लंकातले खिले।
महारहे सुवण्णादि-पटिबिम्बे च’नप्पके॥
२१.
भिन्दित्वा सहसा सब्बे, विहारे च तहिं तहिं।
यथो जोहारिनो यक्खा, लङ्कायं सारमग्गहुं॥
२२.
ते चोळा राजरट्ठं तं, पुलत्थिपुरनिस्सिता।
रक्खपासाणकण्डव्ह, ठानावधिमभुञ्जिसुं॥
२३.
तं कुमारकमादाय, कस्सपं रट्ठवासिनो।
वड्ढेन्ति चोळभयतो, गोपयन्ता सुसादरा॥
२४.
चोळराजा कुमारं तं, सुत्वा द्वादसवस्सिकं।
गहणत्थाय पेसेसि, महामच्चे महाबले॥
२५.
ऊनं पञ्चसहस्सेन, योधलक्खं समादिय।
सब्बं ते रोहणं देसं, सङ्खोभेसु मितो ततो॥
२६.
कित्तिनामो’थ सचिवो, मक्खकुद्रूसवासिको।
मुद्धनामो तथामच्चो, मारगल्लकवासिको॥
२७.
उभोपि ते महावीरा, युद्धोपायविचक्खणा।
चोळसेनं विनासेतु-मच्चन्तकतनिच्छया॥
२८.
पलुट्ठगिरिनामम्हि, ठाने दुग्गे निवेसिय।
कत्वा छमासं सङ्गामं, हनिंसु दमिळे बहूं॥
२९.
हतावसिट्ठा चोळाता, रणे तस्मिं भयद्दिता।
पलायित्वा यथापुब्बं, पुलत्तिपुरमावसुं॥
३०.
कुमारो जयितो दिस्वा, उभो ते सचिवे तदा।
हट्ठतुट्ठो ‘‘वरं ताता, गण्हथा’’ति स चब्रवी॥
३१.
बुद्धो पवेणिगामं सो, वरं याचित्थ कित्तिको।
सङ्घिकं गहितं भागं, विस्सज्जेतुं वरं वरि॥
३२.
राजपुत्तवरालद्ध-वरा’मच्चवरा तदा।
निद्दरा सादरा वीरा, पादे वन्दिंसु तस्स ते॥
३३.
राजा द्वादसवस्सानि, वसित्वा चोळमण्डले।
अट्ठतालीसवस्सम्हि, महिन्दो सो दिवंगतो॥
३४.
पमाद दोसानगतेन एवं,
लद्धा’पि भोगाननथिरा भवन्ति।
इच्चप्पमंदं हितमाससानो,
निच्चं सुविञ्ञूसुसमा चरेय्य॥
सुजनप्पसादसंवेगत्थाय कते महावंसे
लंकाविलोपो नाम
तिपञ्ञासतिमो परिच्छेदो।