५० एकपञ्ञासतिम परिच्छेद

एकपञ्ञासतिम परिच्छेद

पञ्चराजको नाम

१.
युवराजा तदा हुत्वा, राजा दप्पुळनामको।
ठपेसि ओपरज्जम्हि, आदिपदं सनामकं॥
२.
मरिचवट्टिविहारस्स, गामं दत्वा ततो पुरे।
चारित्तं पुब्बराजूनं, रक्खित्वान महिं इमं॥
३.
अभुत्वा दीघकालञ्हि, पुब्बकम्मेन अत्तनो।
राजा सो सत्तमे मासे, पविट्ठो पच्चुनो मुखं॥
४.
उपराजा अहुराजा, दप्पुळो तदनन्तरं।
उदयस्सादिपादस्स, युवराजपदं अदा॥
५.
तदा चोळभया पण्डु-राजं जनपदं सकं।
चजित्वा नावमारुय्ह, महातित्थमुपागमि॥
६.
आणापेत्वान तं राजा, दिस्वा सन्तुट्ठमानसो।
महाभोगं अदा तस्स, निवासेसि पुरा बहि॥
७.
चोळराजेन युज्झित्वा, गहेत्वा पट्टनद्वयं।
पण्डुराजस्स दम्मीति, सन्नद्धे लङ्कराजिनि॥
८.
केना’पि करणीयेन, खत्तिया दीपवासिनो।
अकंसु विग्गहं घोरं, पापकम्मेन पण्डुनो॥
९.
पण्डुराजे’त्थ वासेन, कम्मं नत्थीति चिन्तिय।
ठपेत्वा मकुटादीनि, गतो केरळसन्तिकं॥
१०.
विग्गहे निट्ठिते राजा, महामेघवने तदा।
महाबोधिघरस्सा’दा, गामं नगरसन्तिके॥
११.
आवासं रक्खको नाम, तस्स सेनापती अका।
थूपारामसमीपम्हि, इळङ्गो राजनामकं॥
१२.
कतं तं पुब्बराजेहि, राजा सो परिपालिय।
पत्तो द्वादसमं वस्सं, यथाकम्ममुपागमि॥
१३.
उदयो युवराजा’सि, लंकावासीनमिस्सरो।
सेननामादिपादं सो, ओपरज्जे’भिसेचयि॥
१४.
रञ्ञो भीता तदामच्चा, पविसिंसु तपोवनं।
राजोपराजा गन्त्वान, तेसं सीसानि छेदयुं॥
१५.
तेन कम्मेन निब्बिन्ना, यतयो तन्निवासिनो।
हित्वा जनपदं रञ्ञो, तदागच्छिंसु रोहणं॥
१६.
तदा जानपदा चेव, नागरा च बलानि च।
कुपिता चण्डुवातेन, सागरो विय कम्पितो॥
१७.
रतनपासादमारुय्ह, विहारे अभयुत्तरे।
सन्तासेत्वान राजानं, दस्सेत्वान विभीसिकं॥
१८.
उपत्थम्भकमच्चानं, विग्गहस्स तपोवने।
तदा सीसानि छिन्दित्वा, कवातेन निपातयुं॥
१९.
तं सुत्वा युवराजा च, आदिपादो च तं सखा।
उल्लङ्घित्वान पाकारं, सीघं गच्छिंसु रोहणं॥
२०.
बलकायोनुबन्धित्वा, याव कण्हनदीतटा।
अलाभेन च नावानं, तिण्णत्ता तेसमागमि॥
२१.
राजपुत्तागता तत्थ, वने अभयभेदिनो।
यतीनं पुरतो तेसं, निपज्जित्वा उरेन ते॥
२२.
अल्लवत्था’ल्लकेसा च, परिदेवित्थ’नेकधा।
कन्दीत्वा रोदनं कत्वा, खमापेसुं तपस्सिनो॥
२३.
खन्तिमेत्तानुभावेन, तेसं सासनसामिनं।
पुञ्ञोदयो अहु तेसं, उभिन्नं दीपसामिनं॥
२४.
युवराजबलञ्चेव, निकायत्तयवासिनो।
गमिंसु तेसमानेतुं, सन्तिभूते महाबले॥
२५.
राजपुत्ता उभो ब्यत्ता, पण्डिता पंसुकूलिनो।
याचित्वा तेसमादाय, अगमंसु सकं पुरं॥
२६.
भिक्खूनं पुरतो मग्गं, राजागन्ता खमापयि।
आदाय ते वनं तेसं, नेत्वा राजघरं गतो॥
२७.
ततो पट्ठाय चारित्थं, पालेत्वा पुब्बराजुनं।
राजा सो ततिये वस्से, यथाकम्ममुपागमि॥
२८.
लंकाभिसेकं पत्वान, सेनो सो मतिमा ततो।
उदयं आदिपादं तं, युवराजं अका सखं॥
२९.
कहापणसहस्सं सो, दुग्गतानं उपोसथे।
होतु’पोसथिको दत्वा, यावजीवं नराधिपो॥
३०.
पटिमा भत्तवत्थानि, भिक्खूनं धरणी पति।
अदा दण्डिस्सरं दानं, याचकानञ्च सिप्पीनं॥
३१.
ठाने कत्थचि सिप्पीनं, पासादेसु मनोहरे।
कारेत्वा भोगगामे च, अदापेसि महामति॥
३२.
कहापणसहस्सं वा, दत्वा पञ्चसतानि वा।
लङ्कायं जिण्णकावासे, नवकम्ममकारयी॥
३३.
चत्तालीससहस्सानि, अभयुत्तरचेतिये।
सिलापत्थरणत्थाय, दापेसि च महीपति॥
३४.
महावापीसु लंकायं, जिण्णनिद्धमने अका।
नवकम्मञ्च मरियादं, थियं पासाणपंसुना॥
३५.
अका राजघरे रम्मं, मालागेहं महारहं।
ठपितं पुनराजूहि, दानं सम्मापवत्तयि॥
३६.
कतं मलयराजेन, अमच्चेन’ग्ग बोधिना।
परिवेणं नागसालं, दिस्वा गाम मदा तदा॥
३७.
कत्वा चतुविहारेसु, रूपकम्मानि साधुकं।
मण्डपानि च रम्मानि, धातुपूजं अका सदा॥
३८.
एवमादीनि पुञ्ञानि, अनेकानि अनेकधा।
कत्वा सो नवमे वस्से, यथाकम्ममुपागमि॥
३९.
लंकाभिसेकं पत्वान, युवराजोदयो ततो।
सेननामादिपादं सो, ओपरज्जे’भि सेचयि॥
४०.
निद्दालु मज्जपो आसि, राजा पापेन जन्तुनं।
चोळो पमत्ततं तस्स, सुत्वा सन्तुट्ठमानसो॥
४१.
पण्डुदेसातिसेकं सो, पत्तुका मेत्थ पेसयि।
मकुटादीनमत्थाय, ठपितानंव पण्डुना॥
४२.
तानि नादासि सो राजा, तेन चोळो महब्बलो।
बलं सन्नय्ह पेसेसि, बलक्कारेन गण्हितुं॥
४३.
तदा सेनापति एत्थ, पच्चन्ते कुपिते गतो।
आणापेत्वान तं राजा, युज्झनत्थाय पेसयि॥
४४.
हतो सेनापति तत्थ, युज्झि न रणे मतो।
ककूटादीनि आदाय, राजा सो रोहणं अगा॥
४५.
गन्त्वा चोळबलं तत्थ, अलभित्वा पवेसनं।
निवत्तित्वा सकं रट्ठं, अगमासि इधता भया॥
४६.
ततो सेनापतिट्ठाने, विदुरग्गं तु नायकं।
ठपेसि राजा लंकिन्दो, तेजवन्तं महामतिं॥
४७.
पच्चन्तं चोळराजस्स, घातेत्वा सो चमूपति।
आणापेसि इतो नीतं, दस्सेत्वान विभीसितं॥
४८.
ततो दापेसि सो सब्ब-परिक्खारं महारहं।
पंसुकूलिकभिक्खूनं, सब्बेसं दीपवासिनं॥
४९.
महाविहारे लंकिन्दो, पटिबिम्बस्स सत्थुनो।
जलन्तं मणिरंसीहि, अका चूळामणिं तदा॥
५०.
ओरोधा विदुरा तस्स, पादजालेन पूजयि।
मणीहि पज्जलन्तेहि, पटिमं तं सिलामयं॥
५१.
झापितं चोळराजस्स, बलेन मणिनामकं।
पासादं कातुमारद्धो, चुतो वस्सम्हि अट्ठमे॥
५२.
पञ्चेते वसुधाधिपा वसुमहिं एकातपत्तङ्कितं।
भुत्वा निग्गहसङ्गहेहि सकलं लोकं वसे वत्तिय।
या ता मच्चुवसं सपुत्तवणिता सामच्चमित्तानुगा।
इच्चेवं सततं सरन्तु सुजना हातुं पमादं मदं॥
सुजनप्पसादसंवेगत्थाय कते महावंसे
पञ्चराजको नाम
एकपञ्ञासतिमो परिच्छेदो।